SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ 33000 ४५८ अमरकोषः । [तृतीयं काण्डम् 6000 -- शोचिः । वपुः, यजुः, धनुः। चर्म, वर्म । कर्तृवर्जितेऽर्थे यद- शालार्थापि परा राजामनुष्यार्थादराजकात् । नान्तं नाम तत् क्लीबे स्यात् । गमनम् , रमणं दानम् । अकर्त- दासीसभं नृपसभं रक्षासभमिमा दिशः॥२७॥ रीति किम् ? नन्दनः, रमणः ॥ शाला गृहमर्थो यस्याः सा सभा राजशब्दवर्जितराजपर्याप्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् । यात् , अमनुष्यात्-रक्षःपिशाचादिवाचकाच षष्ठयन्तात्परा तत्पुपात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः॥२५॥ रुषे क्लीबे स्यात् । अपिना संहत्यर्था सभा गृह्यते । इनसभम् , प्रभुसभम् , पिशाचसभम् । इमा दिश उदाहरणानि । अराप्रशब्दान्तं सकारलकारोपधं च क्लीबं स्यात् । दात्रम् , पात्रम् , जकात् किम् ? राजसभा । राजपर्यायग्रहणान्नेह । चन्द्रगुप्तवस्त्रम् , विसम् , वुसम् , अन्धतमसम् । कूलम् , मूलम् , शूलम्' सभा । राजविशेषोऽयं । षष्ठयन्तात् किम् ? ईश्वरा सभा-ईश्वरतूलम् । शिष्टमवशिष्टम् । 'अबाधितम्' इति यावत् । शिष्टं सभा । न सभा-असभा। तत्पुरुषे, इति किम् ? ईश्वरस्य सभेव किम् ? पुत्रः, वृत्रः, मन्त्रः। हंसः, कंसः। शालः, कालः, सभा यस्य स ईश्वरसभा। 'सप्तम्युपमानपूर्वस्योत्तरपदलोपश्च' ॥*॥ संख्यापूर्वपदं रात्रान्तं क्लीबम् । त्रिरात्रम् , पञ्चरात्रम् । (वा० २।२।२४) इति बहुव्रीहिः ॥ संख्ययेति किम् ? अर्धरात्रः, पूर्वरात्रः ॥*॥ पात्रादिभिरदन्तैरेकार्थो द्विगु: क्लीबे स्यात् , शिष्टप्रयोगात् पञ्चरात्रम् , उपशोपक्रमान्तश्च तदादित्वप्रकाशने । त्रिभुवनम् । एकार्थः किम् ? पञ्चकपालः पुरोडाशः । तद्धितार्थे | कोपशकोपक्रमादि कन्थोशीनरनामसु ॥२८॥ द्विगुरयम् । लक्ष्यानुसारत इति किम् ? त्रिपुरी, पञ्चमूली, उपज्ञा, उपक्रमश्चान्ते यस्य स तत्पुरुषः क्लीबे स्यात् , उपत्रिवली ॥ | ज्ञोपक्रमयोः प्राथम्ये द्योये । उपज्ञायते । 'आतश्चोपसर्गे' द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः। (३।३।१०६) इति कर्मण्यङ् । उपक्रम्यते, इति । कर्मणि घन् (३।३।१९)। कस्य प्रजापतेः, उपज्ञा, उपक्रमश्च । सृष्टिस्तेनादौ षष्ट्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥२६॥ ज्ञाता प्रकान्ता च ॥ ॥ षष्ठ्यन्तात्परा या कन्था तदन्तस्तत्पुरुषः एकत्वे द्वन्द्वो द्वन्द्वैकत्वम् । राजदन्तादिः (२।२।३१)। क्लीबे स्यात् , उशीनरदेशस्थसंज्ञासु चेद्वर्तते । सौशमीनां कन्या षष्ठीतत्पुरुषे तु, एकत्वस्य प्राधान्यात्तस्यैव लिङ्गान्वयः स्यात्, न | सौशमिकन्थम् , बाह्निकन्थम् । 'उशीनर-' इति किम् ? तु द्वन्द्वस्य । एकार्थको द्वन्द्वः समाहारद्वन्द्वः, अव्ययीभावश्च | दाक्षिकन्था। बाहिकेष्वियं संज्ञा । नामसु किम् ? वीरणकन्था। क्लीबे स्यात् । पाणिपादम् । अधिहरि ॥॥ कृतसमासान्तः कुत्रापि नेयं संज्ञा ॥ 'पथिन्' शब्दः क्लीबे॥ द्विपथम् , त्रिपथम् , विपथम्, कापथम्। भावेलणकचियोऽन्ये समहे भावकर्मणोः। संख्याव्ययात्परः किम् ? धर्मपथः । कृतसमासान्तः किम् ? अति अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९॥ पन्थाः, सुपन्थाः ॥*॥ षष्ठ्यन्तात्परा तत्पुरुषे छाया। क्लीबे, सा चेद्वहूनां संबन्धिनी स्यात् । वीनां छाया। 'छाया बाहुल्ये' नश्च णश्च कश्च चितः (च इयेषां ते) च। एभ्योऽन्ये(२।४।२२) इति क्लीबत्वम् । बहूनां किम् ? कुड्यच्छाया, ऽदन्तप्रत्ययाः कृतो ये भावे विहिताः, तथा समूहेऽर्थ भावकुख्यच्छायम् । 'विभाषा सेना- (२।४।३५) इति क्लीबत्वम् कमेणाविहिता येऽकारान्तप्रत्ययास्तद्धिताः, तदन्त नाम क्लाब ॥॥ समूहे वर्तमानो यः सभाशब्दस्तदन्तस्तत्पुरुषः क्लीबे स्यात् । भूतम् , 'नपुंसके भावे क्तः' (३।३।११४)। भविषष्ट्यन्तात्परा चेत् ॥ स्त्रीसभम् । स्त्रीसंघातः 'अशाला च' तव्यम् , भवनीयम् , (भव्यम्)। 'तयोरेव-' (३।४।७०) इति (२।४।२४) इति क्लीबत्वम् । संहतौ किम् ? धर्मसभा भावे तव्यादयः। 'भुवो भावे' (३।१।१०७) क्यप् , ब्रह्मधर्मशाला ॥ भूयम् । 'अभिविधौ भाव इनुण्' (३।३।४४)। 'अणिनुणः' (५।४।१५)। सांराविणम् , सांकूटिनं वर्तते । नणकेति किम् ? १-'कृत्यल्युटो बहुलम्' (३।३।११३) इत्यनान्तानां त्रिलिङ्गत्वं | 'यजयाच-' (३।३।९०) इति नङ् । यज्ञः, यत्नः । 'खपो स्मरन्ति । राजभोजनी क्षैरेयी, राजभोजनः शालि, राजभोजनं नन्' (३।३।९१) । स्वप्नः । 'नौ ण च' (३।३।६०)न्यादः । भक्तम्, इत्यादि-क्षीरस्वामी । २-अव्ययीभावशब्दस्य पुंलिङ्ग- 'सुपि- (३।२।४) इति 'घअर्थे-'(वा० ३।३।५८) इति च त्वेन द्वन्द्वैकत्वस्य नपुंसकत्वेऽपि द्वन्द्वे परवल्लिङ्गत्वस्यैव जायमान- कः। आखूत्थः, विघ्नः । चित् 'एरच्' (३॥३५६)। चयः त्वेन प्रयोगानुपपत्त्यभावस्य, लक्ष्येषु ‘स नपुंसकम्' (२।४।१७) इति | जयः । 'ण्यासश्रन्थो युच्' (३।३।१०७)। कारणा। यत्तु नपुंसकत्वस्यैवेष्टत्वेन लक्ष्यासिद्ध्यभावस्य च सत्वेन को दोषः १ ॥ -'वितोऽथुच्' (३।३।८९) श्वयथुः-इति मुकुट उदा३-अत्र नपुंसकत्वफलस्य स्वरभिन्नस्य वक्तुमशक्यत्वेन स्वरभेदस्य त्वयानजीकृतत्वेन चिन्त्यमेतत् । तस्मात् 'अधिस्त्रि' इत्यादिध्वपि हरत् । तन्न । अदन्तत्वाभावात् ॥*॥ समूहे तद्धिताः । 'गोखियोः (१२।२४) इत्यनेन स्वस्य मिडौ अधिगोपी इत्यात 'भिक्षादिभ्योऽण' (४।२।३८)। भैक्षम्। 'गोत्रोक्षोष्ट-(२. फलं वक्तव्यम् ।। ३९) । इति वुञ् । औपगवकम् । 'तस्य समूहः' (४।२।३७)।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy