SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ लिङ्गादिसंग्रहवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४५७ vvvvwadavunnyvvvvwwws द्विहीनेऽन्यञ्च खारण्यपर्णश्वभ्रहिमोदकम् । फलहेमशुल्वलोहं सुखदुःखशुभाशुभम् । शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२॥ जलपुष्पाणि लवणं व्यअनान्यनुलेपनम् ॥२३॥ द्वाभ्यां हीने कीबे । अधिकारोऽयम् । अन्यदवशिष्टम् ।। मनमल निष्पनी (वा. प. मे०। पचायच उक्तासंग्रहाच्छेषः क्लीबे स्यात् , बाधकविषयादन्यः । तत्र । । तत्र (३।१।१३४)। 'फलं हेतुकृते जातीफले फलकसस्ययोः । कांश्चिद्दर्शयति-खमिति । खनति, खन्यते वा। 'खनु अव- त्रिफलायां च ककोले शस्त्राग्रे व्युष्टिलाभयोः' (इति हैमः) ॥४॥ दारणे' (भ्वा० प० से.)। 'अन्येभ्योऽपि-' (वा० ३।२। क्वचित्तु 'हलम्' इति पाठः। हलति । 'हल विलेखने' (भ्वा० १०१) इति डः। 'खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहा प० से.)। पचाद्यच् (३।१।१३४)॥ (१)॥ॐ॥ हिनोति । यसि । संवेदने देवलोके शर्मण्यपि नपुंसकम्' (इति मेदिनी)॥ी गतौ (भ्वा०प०अ०। 'सर्वधातभ्यो मनिन (१)॥*॥ अर्यते। 'ऋ गतौ' (भ्वा०प० अ०)। 'अतेर्निच्च' ४११४५)॥ (१) ॥*॥ शलति, शल्यते वा। 'शल गतौ' (उ० ३।१०२) इत्यन्यः ॥ (१) ॥१॥ पर्णयति । 'पर्ण हरित- यात । पण हारतः (भ्वा०प० से.)। 'उल्वादयश्च' (उ० ४।९५) इति साधुः । to भावे' (चु० )। पचाद्यच् (३.१११३४)। 'पर्ण नासे यजयाधार जलमंनिधौ (टति मेदिनी ॥ पत्रे पलाशे ना' ॥ (१) ॥ ॥ श्वभ्रयति । 'श्वभ्र विलेपे गतौ | (१)॥*॥ लोहयति, लुह्यते वा । 'लुह गाये' ( ) पचाद्यच तङ्के' (8)। पचाद्यच् (३।१।१३४)॥ (१) ॥॥ हन्ति । । (३।१।१३४)। घञ् ( ३।३।१९) वा। 'लोहोऽस्त्री शस्त्रके 'हन्तेहि च' (उ० १११४७) इति मन् । 'हिमं तुषारमलयो | लोहे जोङ्गके सर्वतैजसे' (इति मेदिनी)॥ (१) ॥॥ सुखद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गः' (इति मेदिनी)॥ यति । दुःखयति । 'सुखदुःख तक्रियायाम्' (चु० उ० से.)। (१) ॥॥ उनत्ति । 'उन्दी क्लेदने' (रु. प० से.)। कुन् । | पचाद्यच् (३।१११३४)॥ (१)॥*॥ शोभते। 'शुभ दीप्तौ' (उ० २।३२)। नलोपः (६।४।२४) ॥ (१) ॥*॥ श्यायते (भ्वा० आ० से.)। 'इगुपध-' (३।१।१३५) इति कः॥ स्म । 'श्यैङ् गतौ' (भ्वा० आ० अ०)। 'गत्यर्था- (३।४। (१) ॥१॥ न शुभम् ॥ (१)॥*॥ जलभवानि पुष्पाणि कुमुद८७)। 'द्रवमूर्तिस्पर्शयोः श्यः' (६।१।३३) इति संप्रसारणम् । कमलकल्हारोत्पलानि ॥ (१) ॥ ॥ लुनाति । 'लूञ् छेदने' 'शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु । वानीरे बहुवारे (त्र्या० प० से.)। नन्द्यादिल्युः (३।१।१३४) । 'लवणाल्लुक्' ना' (इति मेदिनी) ॥ (१) ॥॥ ओषति । 'उष दाहे' (४।४।२४) इति निर्देशाण्णत्वम् । 'लवणं सैन्धवादौ ना (भ्वा०प० से.)। 'इसिञ् जिदीकुष्यविभ्यो नक्' (उ० सिन्धुरक्षोभिदो रसे । तद्युक्ते वाच्यलिङ्गः स्यानदीभेदद्विषोः ३२)। 'उष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गकः' (इति स्त्रियाम्' (इति मेदिनी)। (१) ॥ ॥ व्यज्यतेऽनेन । 'अज़ मेदिनी)॥ (१) ॥॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ०)। व्यक्त्यादी' (रु. प० से.)। 'करणाधि-' (३।३।११७) इति 'मनेर्दीर्घश्च' (तु. ३।६४) इति सः। "मांसं स्यादामिषे ल्युट । 'व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽहनि' (मेदिनी)॥ कीब ककोलीजटयोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥* (१) अनुलिप्यते अनेन वा। 'लिप उपदेहे' (तु. प. रुणद्धि, रुध्यते वा । 'रुधिर आवरणे' (रु० उ० अ०)। 'इषि | अ.) कर्मणि (३।३।११३) करणे (३।३।११७) वा ल्युट् ॥ मदिमुदि- (उ० ११५१) इति किरच् । 'रुधिरोऽङ्गारके पुंसि (१)*॥ (दुः)खादि सपर्यायं सविशेषं च क्लीबे भवति, इति क्लीबं तु कुङ्कमासृजोः' (इति मेदिनी)॥ (१)॥४॥ खन्यते, खनति वा । 'डित्खनेर्मुट चोदात्तः' (उ० ५।२०) इत्यजलौ । 'मुखं निःकरणे वके प्रारम्भोपाययोरपि । संध्यन्तरे नाटकादेः | कोट्याः शतादिःसंख्यान्या वा लक्षा नियुतं च तेत्। शब्देऽपि च नपुंसकम्' (इति मेदिनी)॥ (२)॥*॥ अश्नुते। द्यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥२४॥ 'अशुल व्याप्ती, संघाते च' (खा० आ० स०)। 'अशान कोटेर्भिन्ना शतादिका संख्या क्लीबे। शतम् । सहस्रम् । (उ० ३।१५६) इति क्सिः ॥ (१) ॥ ॥ 'द्रुदक्षिभ्यामिनन्' अयुतम् । अर्बुदम् । लक्ष्यते । 'लक्ष दर्शने' (चु० आ० से.)। (उ० २१५०)'द्रविणं न द्वयोवृत्ते (वित्त) काञ्चने च पराक्रमे 'गुरोश्च-' (३।३।१०३) इत्यः । 'लक्षा न पुंसि संख्यायां इति (मेदिनी)॥ (१)॥॥ वलते। 'वेल संवरणे' (भ्वा० क्लीबे व्याजशरव्ययोः' (इति मेदिनी) ॥ (१) ॥४॥ नियूयते आ० से.)। पचाद्यच् (३।१।१३४)। 'बलं गन्धरसे रूपे स्म । क्तः (३।२।१०१)॥ (२) ॥*॥ 'शतं सहस्रमयुतं स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसे नियतं प्रयुतं मतम् । स्त्री कोटिरर्बुदमिति क्रमाद्दशगुणोऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति' (इति | त्तरम्' इति रत्नकोषः ॥॥ असन्तमिसन्तमुसन्तमन्नन्तं मेदिनी)॥ (१)॥॥ । यद्यच्कं तत्क्लीबे। यशः, पयः, तेजः। 'तमो ध्वान्ते गुणे १-मुकुटस्तु पर्यायपरत्वेन ब्याचष्टे । क्षीरस्वाम्यपि-खादिस- शोके क्लीबं वा ना विधुतुदे' (इति मेदिनी)। सर्पिः, हविः, पर्यायविशेषं तृतीये-इत्येव व्याचष्टे ॥ २-अस्यान्तस्थादित्वात् 'बल प्राणने' इत्यस्योपन्यासो योग्यः॥ १-'तत् लक्षं नियुतशब्दवाच्यमपि' इति मुकुटः॥ अमर० ५८
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy