SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४६२ अमरकोषः। [तृतीयं काण्डम् - - ङीष् ॥*॥ यद्वा,-'इगुपध-' (३।१।१३५) इति कः । त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमो। 'जातेः- (४।११६३) इति गौरादित्वात् (४।१।४१) वा| त्रिषु' इत्यधिकारः । पाति । 'पा रक्षणे' (अ० प० अ०)। ङीष् ॥ (१)॥॥ ष्ट्र (उ० ४।१८९)। 'पाध्यमत्रे त्रिषु क्लीबं सुवादी राजइति स्त्रीपुंससंग्रहः ॥ मन्त्रिणि । नीरद्वयान्तरे योग्ये' । (१) ॥१॥ पुटति । 'पुट स्त्रीनपंसकयोर्भावक्रिययोः ष्य क्वचिच्च वुञ्। संश्लेषणे' (तु. प० से.)। 'इगुपध-' (३।१।१३५) इति औचित्यमौचिती मैत्री मैव्यं वुञ् प्रागुदाहृतः॥३९॥ | कः। गौरादिः (४।१।४१)॥ (१) ॥* वाट्यते । 'वट _ 'स्त्रीनपुंसकयोः' इत्यधिकारः । 'गुणवचनब्राह्मणादिभ्यः | वेष्टने' (भ्वा०प० से.) ण्यन्तः । कर्मणि (३।३।१९) घञ् । कर्मणि च' (५।१।१२४) इति चकाराद्भावे च विहितः प्यञ् "वाटः पथि वृतौ वाट वरण्डेऽजान्नभेदयोः। वाटी वास्तौ स्त्रीनपुंसकयोः स्यात् । वुञ् च । 'क्वचित्' इति ष्यबुभ्यां | गृहोद्यानेत्कट्योः' इति हैमः। 'वाटो मार्गवृतिस्थानेष्वित्कटीसंबध्यते। 'उचितस्य कर्म भावो, वा। 'षिद्गौरा- (४।१। वास्तुनोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ पिठ्यते । ४१) इति ङीष् । 'हलस्तद्धितस्य- (६।४।१५०) इति 'पिट शब्दसंघातयोः' (भ्वा० प० से.)। घञ् ( ३।३।१९) यलोपः ॥ (१) ॥॥ एवम्-सामग्र्यम् , सामग्री। आई जातित्वात् (४।१।६३) गौरादित्वात् (४।१।४१) वा डीए । न्त्यम्, आर्हन्ती। 'अर्हतो नुम् च' (ग० ५।१।१२४) इति स्त्रीलिङ्गप्रदर्शनं तु ड्यन्ततासूचनार्थम् । वेत्रादिरचिता ॥ नुम् ॥॥ प्राग द्वितीयकाण्डे । आहोपुरुषिका, शैष्योपाध्या- (१)॥*॥ को वलति । 'वल विस्तृतौ' ( )। पचाद्यच् यिका, गार्गिका ॥॥ क्वचिन्न । मानोज्ञकम् , रामणीयकम् । (३।१।१३४)। 'कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले' 'भाव-' इति किम् ? चातुर्वण्यम् । खार्थे ष्यञ् (वा० ५।१।- ( इति मेदिनी)। 'कडललो मुकुले पुंसि न द्वयोनरकान्तरे' १२४) न स्त्री ॥ (इति मेदिनी) ॥ (१) ॥*॥ दलनम् । 'दल विदारणे' षष्ट्यन्तप्राक्पदाः सेनाच्छायाशालासुरानिशाः। (भ्वा०प० से०)। घञ् (३।३।१८)। दालेन निवृत्तः । स्याद्वा नसेनं श्वनिशं गोशालमितरे च दिक् ॥४०॥ भावप्रत्ययान्तादिम' (वा० ४।३।२०)। डलयोरेकत्वम् । षष्ठयन्तात्पराः सेनादयस्तत्पुरुष स्त्रीनपुंसकयोः स्युः । इति त्रिलिङ्गसंग्रहः॥ नृणां सेना-नृसेना । शुनां निशा-श्वनिशम् । गवां शाला-1 परलिङ्गं स्वप्रधाने द्वन्द्वे, तत्पुरुषेऽपि तत् ॥ ४॥ गोशालम् । वृक्षस्य छाया-वृक्षच्छाया । यवानां सुरा-यव-| सुरा । पक्षे-'विभाषा सेनासुराच्छायाशालानिशानाम्' - खे समस्यमानाः पदार्थाः प्रधानं यत्र तस्मिन्नितरेतरयोग द्वन्द्वे परपदस्य लिङ्गम् । कुकुटमयूयौं, मयूरीकुक्कुटौ ॥*॥ तत्(२।४।२५) इति क्लीबता। एवमितरेऽपि बोध्याः। दिक उदाहरणमिदम् ॥ परलिङ्गम् । कुलब्राह्मणः, ब्राह्मणकुलम् । अर्धपिप्पली । 'परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः' (२।४।२६)॥ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् । ___ अस्यापवादमाहत्रिखटुं च त्रिखट्टी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥ | अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः। __ आबन्तोत्तरपदोऽन्नन्तोत्तरपदश्च द्विगुरपुंसि स्त्रीनपुंसकयोः | तद्धिताथै द्विगुः संख्यासर्वनामतदन्तकाः॥ ४३ ॥ स्यात् । अनो नकारस्य च लुप् लोपः। संपदादित्वात् (वा० ___ अर्थोऽन्ते येषां ते। प्राद्यादि पूर्वं येषां ते परं विशेष्य. ३।३।१०८) भावे क्विप्। यत्तु मुकुट:-'लुक्' इति छन्दोनुरोधात् लोपस्यार्थेऽदर्शने वर्तते-इत्याह । तच्चिन्त्यम् मुपगच्छन्ति विशेष्यलिङ्गाः। द्विजार्था माला, द्विजार्थः सूपः द्विजार्थ पयः। 'अर्थेन नित्यसमासः सर्वलिङ्गता च' (वार 'लुप्' इति पाठात् । यदपि प्रत्ययादर्शनस्यैव लुक्संज्ञाविधानात्-इति । तदपि न । अत्र यौगिकस्य प्रयोगात्, संज्ञायां २।१।३६) ॥*॥ आचार्य प्रगतः-प्राचार्यः । 'अत्यादय क्रान्ताद्यर्थे द्वितीयया' (वा० २।२।१८) इति समासः ग्रहणे प्रमाणाभावात् । 'लुग्' इति पाठेऽपि नात्र संज्ञाग्रहणम् । 'लुच्च अपनयने' (भ्वा०प० से.) इत्यस्य संपदादि खट्वामतिक्रान्ता। पूर्ववत् । यत्तु मुकुटेन 'प्रगत आचार्यो (वा. ३।३।१०८) विबन्तस्य ग्रहणात् । तिसृणां खट्वानां ऽस्याः' इति विग्रहप्रदर्शनं कृतम् ; यच्च 'अतिखट्वः' इत्यत्र समाहारः। 'गोस्त्रियोः' (२।२।४८) इति ह्रखे कृते 'द्विगो: 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' (वा० २।२। (४।१।२१) इति कीप् ॥ (१) ॥॥ त्रयाणां तक्ष्णां समा- २४) इति वार्तिकमुपन्यस्तम्, तच्चिन्त्यम् ; उभयोरपि बहुः हारः। 'अनो नलोपश्च' (वा० २।४।३०) इति नलोपः॥ वीहि विषयत्वात् । अत्र च तत्पुरुषत्वात् । बहुव्रीहौ तु 'बहु. व्रीहिरदिग्नाम्ना' इत्यनेन गतार्थत्वाच्च ॥॥ एवम् प्राप्त (१)॥॥ इति स्त्रीनपुंसकसंग्रहः ॥ जीविकः, आपन्नजीविकः । अलं जीविकायै-अलंजीविकः, अस्मा देव ज्ञापकात्समासः ॥*॥ तद्धितार्थे यो द्विगुः स वाच्यलिङ्गः । १-एवं च 'उतो वृद्धिलुंकि-' (७३८७) इति सूत्रे ककारश्रवणानुपपत्त्या चिन्त्यमेतत् ॥ । १-इदं च प्रसङ्गत उपात्तं न तु प्रकृतोपयोगि ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy