SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ लिङ्गादिसंग्रह वर्ग: ५ ] पञ्चसु कपालेषु संस्कृतः पञ्चकपालः, पञ्चकपाला । 'संख्या - पूर्वो द्विगु: ' (२।१।५२ ) । 'संस्कृतं भक्षा:' ( ४/२/१६ ) इत्यण् । ‘द्विगोर्लुगनपत्ये' ( ४|१|८८ ) इत्यणो लुक् ॥*॥ संख्या सर्वनामानि च संख्या सर्वनामान्ताश्च शब्दा वाच्य लिङ्गाः। एकः, एका, एकम् । द्वौ द्वे । त्रयः, तिस्रः, त्रीणि । चत्वारः, चतस्रः, चत्वारि । बहवः, बह्वयः, बहूनि । सर्वः, सर्वा, सर्वम् इत्यादि । ऊनत्रयः, ऊनतिस्रः, ऊनत्रीणि । परमसर्वः, परमसर्वा, परमसर्वम् ॥*॥ बहुव्रीहिरदिग्नाम्नामुन्नेयं तदुदाहृतम् । गुणद्रव्यक्रियायोगोपाधयः परगामिनः ॥ ४४ ॥ । | बहुव्रीहिसमासो वाच्यलिङ्गः स्यात् । बहुधनः, बहुधना, बहुधनम् । 'अदिग्नाम्नाम्' इति किम् ? उत्तरपूर्वा । 'दिङ्ना माम्यन्तराले' (२।२।२६) इति बहुव्रीहिः ॥*॥ गुणद्रव्यक्रियाणां योग उपाधिर्निमित्तं येषां ते । शुक्ला शाटी, शुक्लः पटः शुक्लं वस्त्रम् । दण्डी, दण्डिनी, दण्डि । पाचिका, प्रतिपादनार्थम् । पूर्वं हि लिङ्गवत्त्वं प्रतिपादितम् । पञ्च नराः, पश्च नार्यः, पञ्च फलानि । षट् स्त्रियः, षट् नराः, षट् कुलानि । कति घटाः, कति स्त्रियः, कति गृहाणि । त्वं स्त्री, त्वं पुरुषः, त्वं फलम् । एवम् अहं स्त्री, अहं पुरुषः, अहं फलम् । पुरुषः पचति, स्त्री पचति, कुलं पचति । उच्चैः प्रासादः, उच्चैः शाला, उच्चैर्गृहम् । यत्तु मुकुटः - षट्संज्ञकस्यापि संख्यान्तर्गतत्वादेव त्रिलिङ्गत्वे लब्धे ‘संख्यासर्वनामतदन्तकाः’ इत्यस्यैवायं प्रपञ्चः - इत्याह । तन्न । डत्यन्तानां संख्यान्तर्गतत्वाभावात् । तेषां संख्याकार्यनिर्वाहाय पाणिनिना स्वशास्त्रे संख्यासंज्ञा विहिता, न तु सकलसाधारण्येन । किं च संख्यासर्वनाम्नां लिङ्गत्रययोगः प्रतिपाद्यते, षट्संज्ञानां तु लिङ्गत्रयराहित्यमतः कथं तेनास्य गतार्थता ? 'लिङ्गकृतविशेषरहिताः ' इत्यर्थः - इति खयमेव व्याख्यातम् । नहीदं संख्यादिषु संभवति, इति कथं गतार्थता ? ॥* ॥ लिङ्गविधायकवचनविरोधे सति परं वचनं ग्राह्यम् । यद्वा, - 'स्त्रियामीदृद्विरामैकाच्' इत्यस्यावकाशः— धीः, भ्रूः । ' कृतः कर्तर्यसंज्ञायाम्' इत्यस्याव - काशः — कर्ता, पाचकः । नीः, लूः, इत्यादावुभयप्रसङ्गे पर• त्वान्निलिङ्गता भवति । मुकुटस्तु - 'असुरपर्यायाः पुंस्त्वे' इत्यस्य विषयः – नैर्ऋतः, राक्षसः । ' यच्कमसि सुसन्नन्तं क्लीबे' इत्यस्य विषयः - ओजः, यशः । इहोभयं प्राप्नोति रक्षः । परत्वात्तु क्लीबम् — इत्युदाजहार। तन्न । ‘विशेषैर्यद्यबाधितः' इत्यनेन गतार्थत्वात् । 'असुरपर्यायाः पुंस्त्वे' इत्यस्य 'यातुरक्षसी' इति निर्देशस्यैवापवादत्वात् । उत्सर्गाशिष्टानां प्रयोगाज्ज्ञातव्यम् । यथा - ' चालनी तितउः पुमान्' पवादभिन्ने विरोधप्रदर्शनस्यौचित्यात् ॥ * ॥ शेषमिहानुकं प्रयोगान्नपुंसकमपि बोध्यम् । तथा 'ताटङ्कस्ते' इत्याचार्यइत्युक्तम् । इह 'तितउ परिपवनं भवति' इति ( पस्पशा ) भाष्यप्रयोगात्ताटङ्कशब्दस्य पुंस्त्वम् । यथा वा ‘कलिका कोरकः पाचकः, पाचकम् ॥ कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ पुमान्' इतीहोक्तम् । 'कोरकाणि' इति माघप्रयोगान्नपुंसकत्वमपि । यत्तु 'गोधापोटा' इत्युदाहृतवान् मुकुटः, तन्न । 'ड्याबूङन्तम्' इत्युक्तत्वेन शेषत्वाभावात् ॥ व्याख्यासुधाख्यव्याख्यासमेतः । - ‘कर्तरि कृत्’ (३।४।३७) इत्यादिना विहिताः । असंज्ञायां किम् ? ‘संज्ञायां भृतॄ–’(३।२।४६ ) इति विहिता वाच्यलिङ्गा न कर्ता कर्त्री, कर्तृ । कुम्भकारः, कुम्भकारी, कुम्भका - रम् । संज्ञायां धनंजयः ॥ * ॥ कृत्याः कर्तरि भव्यः, भव्या, भव्यम् । ‘भव्यगेय–’ (३।४।६८) इति कर्तरि यत् । कर्मणि ष्यत् । कार्यः, कार्या, कार्यम् । कर्तरीत्यादि किम् ? भवितव्यम् । असंज्ञायामित्येव । भियो नदः, उध्यः ॥ * ॥ 'तेन रक्तं रागात्' (४।२।१) इत्याद्यर्थे विहिता ये अणादयस्तद्न्ताः शब्दा नानार्थानां भेदका विशेषणानि नानार्था वा भेदका विशेष्या येषां ते वाच्यलिङ्गाः स्युः । कौङ्कुमं वस्त्रम्, कौडमी शाटी, कौमः पटः । लाक्षिकी शादी, लाक्षिकं वस्त्रम् । कृत्तिकाभिर्युक्ता कार्तिकी । वसिष्ठेन दृष्टं वासिष्ठं साम, वसिष्ठेन दृष्टो मन्त्रः वासिष्ठः, वासिष्ठी ऋक् । प्रजापतिना प्रोक्तः प्राजापत्यः ॥ षट्संशकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विरोधे, शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥ 'ष्णान्ता षट् ' (१।१।२४) 'डति च ' (१।१।२५ ) इति सूत्राभ्यां कृतषट्संज्ञाः, युष्मदस्मदी, तिङन्तम्, अव्ययानि च त्रिषु लिङ्गेषु समा लिङ्गकृत विशेषाभावात् । 'त्रिषु' इत्यधिकारे 'त्रिषु समाः' इति वचनं लिङ्गसंबन्धाभावेन समानत्व ४६३ इति लिङ्गादिसंग्रह वर्गविवरणम् ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने । सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥ इति श्रीवघेलवंशोद्भव श्रीमहीधरविषयाधिपश्री - कीर्तिसिंहदेव | ज्ञया श्रीभट्टो जिदीक्षितात्मजश्री भानु जी दीक्षितविरचितायाममरटीकायां व्याख्यासुधाख्यायां तृतीयः काण्डः समाप्तिमगात् ॥ ॥ समाप्तश्चायममरकोषः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy