SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३८१ निष्पवं क्वथितम् तः (३।२।१०२)। 'सहिवहोरोदवर्णस्य' (६।३।११२)॥ नीति ॥ निश्चयेन पक्कम् ॥ (१) ॥*॥ क्वथ्यते स्म। (१) ॥॥ क्षम्यते स्म । 'क्षमूष सहने' (दि. ५० से.)। 'क्वथे निष्पाके' (भ्वा०प० से.)। क्तः (३।२।१०२)॥ क्तः (३।२।१०२)। 'अनुनासिकस्य- (६।४।१५) इति दीर्घः॥ (२)॥॥ द्वे 'साकल्येन पक्कस्य॥ (२)॥ ॥ द्वे 'क्षमा प्रापितस्य॥ पाके क्षीराज्यपयसां शृतम् ॥१५॥ उद्वान्तमुद्गते । पेति ॥ श्रायते स्म । 'श्रा पाके' (अ० प० अ०)। क्तः उद्वेति ॥ उद्वम्यते स्म । 'टुवम उद्गिरणे' (भ्वा० प. (३।२।१०२)। 'शृतं पाके' (६।१।२७) इति साधुः ॥ (१) से०)। क्तः (३।२।१०२) ॥ (१) ॥॥ उद्गम्यते स्म । 'गमु ॥*॥ एकम् 'क्षीरादिषु कृतपाकस्य' ॥ गतो' (भ्वा० प० अ०)। क्तः (३।२।१०२)॥ (२)॥१॥ निर्वाणो मुनिवयादौ द्वे 'वमित्वा त्यक्तस्यान्नादेः॥ नीति ॥ निर्वाति स्म । 'वा गतिगन्धनयोः' (अ० ५० दान्तस्तु दमिते अ०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'निर्वाणोऽवाते' | देति ॥ दम्यते स्म । 'दमु उपशमे' (दि. ५० से.) (८।२।५०) इति साधुः । आदिना 'निर्वाणो हस्तीं' । 'निमग्नः' णिजन्तः। क्तः (३।२।१०२)। 'वा दान्तशान्त-(७२।इत्यर्थः । 'निर्वाणमस्तंगमने निवृत्तौ गजमजने । संगमे २७) इति साधुः । 'दान्तस्तु दमितेऽपि स्यात्तपःक्लेशसहे ऽप्यपवर्गे च' इति विश्वः (मेदिनी) ॥ (१) ॥*॥ एकम् त्रिषु' (इति मेदिनी)। यत्तु मुकुटेन-अणिजन्तस्य निपातन'मुनिवह्नयादौ प्रयुक्तस्य॥ मुक्तम्-। तच्चिन्त्यम् । 'वा दान्त-' इत्यत्र 'णेः' इत्यनुवर्त नात् । अणिजन्तस्य 'यस्य विभाषा' (१२।१५) इति नित्यनिर्वातस्तु गतानिले। निषेधात् निपातं विनापि सिद्धत्वात् ॥ (१)॥*॥ (२)॥*॥ निर्वेति ॥ गतश्चासावनिलश्च । तस्मिन् निवहने (१) । पृथक् पदं वा ॥ (१) ॥*॥ एकम् 'अनिले गते सति। द्वे 'कृतं दमनं यस्य वृषभादेस्तस्य' ॥ निर्वातस्य'॥ शान्तः शमिते . पक्कं परिणते शेति ॥ शम्यते स्म । 'शमु उपशमे' (दि. ५० से.) पेति ॥ परिणमति स्म । 'णम प्रवत्वे (भ्वा०प०अ०) ण्यन्तः । कः ( ३।२।१०२) ।-शान्तो रोगः । निवृत्त अकर्मकत्वात् । क्तः (३।२।१०२)॥ (२) ॥*॥ द्वे 'परि इत्यर्थः-इति यत् केवेलस्य निपातनं मुकुटेन खीकृतम् । णामं प्राप्तस्य॥ तच्चिन्त्यम् । 'वा दान्त-' इत्यत्र 'णेः' इत्यनुवर्तनात्। 'शान्तो ऽतिमुक्तरसयोः पुंसि त्रिषु शमान्विते । अव्ययं धारणे गूनं हन्ने शान्तम्' (इति मेदिनी)॥(१)॥*॥ (२)॥*॥ द्वे 'शमनं ग्विति ॥ गूयते स्म । 'गु पुरीषोत्सर्गे' (तु०प० अ०)। प्रापितस्य॥ तः (३।२।१०२)। 'दुग्वोर्दीर्घश्च' (वा० ८।२।४४ ) इति प्रार्थितेऽदितः॥९७॥ वत्वम् । 'ल्वादिभ्यश्च' (८।२।४४)-इति मुकुटोक्तिश्चिन्त्या। प्रेति ॥ प्रार्थ्यते स्म । 'अर्थ याञायाम्' (चु० आ० से.)। तौदादिकत्वेनास्य ल्वादित्वाभावात् ॥ (१) ॥*॥ हद्यते स्म ।। | क्तः (३।२।१०२)॥ (१) ॥*॥ अद्यते स्म । 'अर्द गती 'हद पुरीषोत्सर्गे' (भ्वा० आ० अ०)। क्तः (३।२।१०२) याचने च' (भ्वा० प० से.)। क्तः (३।२।१०२)। 'अर्दितं (२) ॥ ॥ द्वे 'गुदनिष्कासितपुरीषस्य' ॥ याचितेऽपि स्याद्वातव्याधौ च हिंसिते' (इति मेदिनी)॥ मीढं तु मूत्रिते ॥९६॥ (२) ॥ ॥ द्वे 'याचितस्य ॥ मीति ॥ मियते स्म । 'मिह सेचने' (भ्वा० प० अ०)। शप्तस्तु ज्ञपिते कः ( ३।२।१०२)॥ (१)॥॥ मूत्र्यते स्म । 'मूत्र प्रस्रावे' क्षेति॥ ज्ञप्यते स्म । मारणादौ ज्ञा मित् । ण्यन्तः । क्तः (चु० उ० से.)। क्तः (३।२।१०२)॥(२) ॥*॥ द्वे 'उपस्थ (३।२।१०२)। 'वा दान्त-' (७॥२॥२५) इति साधुः ॥ (१) निष्कासितमूत्रस्य ॥ ॥॥ (२)॥॥ द्वे 'बोधं प्रापितस्य॥ पुष्टे तु पुषितम् छन्नश्छादिते विति ॥ पुष्यते स्म । 'पुष पुष्टौ' (दि. प. अ.)। क्तः छेति ॥ छाद्यते स्म । 'छद अपवारणे' (चु० उ० से.)। (३।२।१०२)॥ (१)॥*॥ भौवादिकस्य त्विट् ॥ (२)॥॥ द्वे 'यस्य पोषणं कृतं तस्य ॥ १-'ओहाङ' ते 'उद्धानम्' इति 'ओवै शोषणे' इत्यस्मात् क्ते 'उद्वानम् इति वा कचित्पाठ:-इति मुकुटरहस्यम् । २-पूर्वसोढे क्षान्तम् वणिच् । पक्षे इडभाव: णिलोपः-इति पाठस्य मुकुटपुस्तकेषु स्पष्टसविति ॥ संह्यते स्म । 'षह मर्षणे' (भ्वा० आ० से.)। | मुपलभ्यमानत्वेनेदं मुकुटखण्डनं प्रतारणापरमेव ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy