SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३८२ अमरकोषः। [ तृतीयं काण्डम् तः (३।२।१०२)। 'वा दान्त-' (७।२।२७) इति साधुः। | ण्यन्तः । क्तः ( ३।२।१०२)॥ (१) ॥*॥ छिद्यते स्म । 'छिद्र 'छन्नं रहश्छादितयोः' इति हैमः ॥ (१) ॥॥ (२) ॥॥ | वेधे' (चु० उ० से.) अदन्तः । तः (३।२।१०२)॥ (२) द्वे 'आच्छादितस्य ॥ | ॥॥ विध्यते स्म । 'व्यध ताडने' (दि० प० अ०)। क्तः पूजितेऽश्चितः। (३।२।१०२)। 'विद्धं स्याद्वेधिते क्षिप्ते सदृशे बाधिते त्रिषु' प्विति ॥ पूज्यते स्म । 'पूज पूजायाम्' (चु० प० से.)। इति विश्वः (मेदिनी) ॥ (३) ॥॥ त्रीणि 'विद्धस्य'॥ क्तः (३।२।१०२) ॥ (१) ॥*॥ अञ्च्यते स्म । 'अञ्चु विनवित्तौ विचारिते ॥१९॥ पूजायाम्' (भ्वा० प० से.)। क्तः (३।२।१०२)। 'अञ्चेः | वीति ॥ विद्यते स्म । 'विद विचारणे' (रु. आ० अ०)। पूजायाम् (३२।५३ ) इतीट् । 'नाश्चः पूजायाम्' (६।४।३०) क्तः (३।२।१०२)। 'नुदविद-' (८।२।५५) इति वा नत्वम् । इति नलोपाभावः ॥॥'अर्चितः' इति पाठे-'अर्च पूजा- यत्तु-'विभाषा गमहन- (१२।६८) इतीविकल्पात् 'यस्य याम्' (भ्वा०प० से.)। कः (३।२।१०२)॥ (२)॥*॥ विभाषा' (७१२।१५) इतीड्भावः-इत्युक्तं मुकुटेन । तन्न । द्वे 'पूजितस्य॥ अस्यानिट्त्वात् । 'विन्नं विचारिते लब्धे' इति विश्वः पूर्णस्तु पूरिते (मेदिनी)॥ (१) ॥ ॥ 'वित्तं क्लीबं धने, वाच्यलिङ्ग ख्याते प्विति ॥ पूर्यते स्म । 'पूरी आप्यायने (दि० आ० से.)। विचारिते' इति (मेदिनी)॥ (२) ॥*॥ विचार्यते स्म । 'चर ण्यन्तः । कः (३।२।१०२)। 'वा दान्त-' (२।२७) इति गतौ' (भ्वा० प० से.) ण्यन्तः । क्तः ( ३।२।१०२)। साधुः । 'पूर्णः कृत्स्ने पूरिते च' इति हैमः॥ (१) (२) (३) ॥ॐ॥ त्रीणि 'प्राप्तविचारस्य ॥ ॥॥ द्वे 'पूर्णस्य ॥ निष्प्रमे विगतारोको क्लिष्टः क्लिशिते | नीति ॥ निष्क्रान्ता प्रभाऽस्मात् ॥ (१) ॥*॥ विगच्छति क्लीति ॥ क्लिश्यते स्म । 'क्लिश विबाधने' (त्र्या० ५० स्म । 'गम्ल गतौ' (भ्वा०प० अ०)। 'गत्यर्था- (३।४।७२) से.)। कः (३।२।१०२)। 'क्लिशः क्त्वानिष्ठयोः' (७॥२॥५२) इति क्तः । “विगतौ वीतनिष्प्रभौ' इति रुद्रः ॥ (२) ॥१॥ इति वेत् ॥ (२)॥ ॥ द्वे 'प्राप्तक्लेशस्य' ॥ रोचनम् । रोकः 'रुच दीप्तौ' (भ्वा० आ० से.)। घञ् (३।३।. १८)। न रोकोऽस्य ॥ (३)॥*॥ त्रीणि 'दीप्तिहीनस्य' । अवसिते सितः॥९८॥ विलीने ि अवेति ॥ अवस्यति स्म । अवसीयते स्म वा । 'षोऽन्त वीति ॥ विलीयते स्म । 'लील् श्लेषणे' (दि० आ० अ०)। कर्मणि' (दि. ५० से.)। क्तः (३।२।१०२)। 'द्यति स्यति-' 'गत्यर्था- (३।४।७२) इति क्तः । 'खादय ओदितः' (दि. (७४४०) इतीत्वम् ॥ (१) ॥*॥ "सितस्त्ववसिते बद्धे । ग० सू०) इति नत्वम् ( ८।२।४५)॥ (१) ॥॥ विद्रवति वर्णे सिता तु शर्करा' इति हैमः ॥ (२) ॥॥ द्वे 'समा स्म । 'दु गतौ' (भ्वा० प० अ०)। 'गत्यर्था-' (३।४।७२) प्तस्य ॥ इति क्तः ॥ (२) ॥ 'दूतं शीघ्रविलीनयोः' इति हैमः ॥ पुष्टप्लुष्टोषिता दग्धे (३)* त्रीणि 'स्वतःप्राप्तद्रवीभावस्य ॥ प्विति ॥ पुष्यते स्म । पुष्यते स्म। 'पुषु पुषु दाहे' सिद्धे निर्वत्तनिष्पन्नौ . (भ्वा०प० से.)। कः (३।२।१०२)। 'यस्य-' (।२।१५)। सीति ॥ सिध्यति स्म । 'षिधु संराद्धौ' (दि. ५० अ०)। इति नेट ॥ (१) ॥॥ (२) ॥*॥ उष्यते स्म । 'उष | 'गत्यर्था- (३।४।७२) इति कः। 'सिद्धो व्यासादिके दाहे' (भ्वा०प० से.)। कः (३।२।१०२)। 'उषितं देवयोनौ निष्पन्नमुक्तयोः। नित्ये प्रसिद्धे' इति हैमः ॥ (9) व्युषिते प्ठष्टे' इति हैमः ॥ (३) ॥॥ दह्यते स्म । 'दह ॥॥ निर्वर्तते स्म । 'वृतु वर्तने' (भ्वा० आ० से.)। तः भस्मीकरणे' (भ्वा०प० अ०)। कः (३।२।१०२)॥ (४)| (३२४७२) ॥ (२)॥॥ निष्पद्यते स्म । “पद गती' (दि. ॥*॥ चत्वारि 'दग्धस्य'॥ आ० अ०)। क्तः (३।४।७२) ॥ (३) ॥॥ त्रीणि त्वष्टत्वष्टौ तनूकृते। 'सिद्धस्य॥ तेति ॥ तक्ष्यते स्म । त्वक्ष्यते स्म । 'तक्षु त्वक्षु तनूकरणे' दारिते भिन्नमेदितौ ॥१०॥ (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (१) ॥*॥ (२) देति ॥ दार्यते स्म । 'दु विदारणे' (क्या० प० से.) ॥*॥ अतनुस्तनुरकारि । 'कृञ् (त० उ० से.)। क्तः (३।२।- ण्यन्तः । क्तः ( ३।२।१०२)॥ (१) ॥ ॥ भिद्यते स्म । १०२)॥ (३) ॥*॥ त्रीणि 'तनूकृतस्य' ॥ | 'भिदिर विदारणे' (रु. उ० अ०)। क्तः (३।२।१०२)॥ वेधितच्छिद्रितौ विद्ध (२)॥*॥ चुरादिण्यन्तः । क्तः (३।२।१०२)॥ (३) ॥१॥ वेधीति ॥ वेध्यते स्म । 'विध विधाने (तु०प० से.) त्रीणि 'भेदं प्रापितस्य'॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy