SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३७४ अमरकोषः। [तृतीयं काण्डम् AM (१) * हयोः ।।१४) ॥ . (३।१।१३४) 'इशः स्यादिङ्गितेऽद्धते । ज्ञानजङ्गमयोश्चापि' छेदने' (तु. प० से.) । कृतेश्छः क्रू च' (उ० २१२१) इति इति हेमचन्द्रः ॥ (२)॥॥ 'चरिचलि- (वा० ६।१।१२) रक् ।-कृणाति-इति स्वामि-मुकुटोक्तविग्रहस्तु चिन्यः । इति द्वित्वादि । 'चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि' (इति | 'क्रूरा नृशंसघोरोष्णकठिनाः' इति हैमः ॥ (३) ॥॥ कठिहैमः)॥ (६)॥*॥ षट् 'चरस्य ॥ चकिभ्यामोरन्' (उ० १।६४)। 'कठोरौ पूर्णकठिनौ' इति चणनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥७४ हैमः ॥ (४) *॥ नितिष्ठति । मद्गुरादिः (उ० १४१)॥ चञ्चलं तरलं चैव पारिप्लवपरिप्लवे । (५) ॥॥ दहति, देहति स्म वा । 'दृह दृहि वृद्धौ' (भ्वा. प.से.)। 'दृढः स्थूलबलयोः' (१२।२०) इति साधुः । चेति ॥ चलनशीलम् । 'चल गतौ' (भ्वा०प० से.) 'दृढं स्थूले नितान्ते च प्रगाढे बलवत्यपि' (इति मेदिनी)। 'चलनशब्दा-' (३।२।१४८) इति युच् । 'चलनं भ्रमणे | (६) ॥॥ जीर्यति । 'जष वयोहानौ' (दि. प० से.) । बाहुकम्पे कम्प्रे तु वाच्यलिङ्गकम् । चलनी वस्त्रघर्घर्या वारिभेदेऽपि लकादठच् । 'जरठः कर्कशे पाण्डौ कठिनेऽप्यभिधेयवत्' च क्वचित् )' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ कम्पन इति विश्वः (७) ॥*॥ मूर्तिः काठिन्यमस्यास्ति । मतुप शीलम् । 'कपि चलने' (भ्वा० आ० से.)। 'कम्पनं न द्वयोः (५।२।९४) ॥ (८) मूर्च्छति स्म । 'मुर्छा मोहसमुच्छ्राकम्पे कम्प्रे स्यादभिधेयवत्' (इति मेदिनी) ॥ (२) ॥॥ ययोः' (भ्वा०प० से.)। अकर्मकत्वात् क्तः (३।४।७२)। 'नमिकम्पि-' (३।२।१६७) इति रः ॥ (३) ॥*॥ चलति । ('आदितश्च' (१२।१६) इति नेद)। 'न ध्याख्या-' (1. अच् (३।१।१३४)॥ (४) ॥*॥ लोडति । 'लुड विलोडने' २१५७) इति नत्वं न । 'मूर्त स्यात्रिषु मूर्छाले कठिने मूर्ति(भ्वा०प० से.)। क्वचिदपवादविषयेऽप्युत्सर्गप्रवृत्तेरच् (३। मत्यपि' इति विश्वः (मेदिनी) ॥ (९) ॥॥ नव 'कठि१।१३४) । उलयोरेकत्वम् ॥ (५)॥*॥ 'चरिचलि-' (वा. नस्य॥ ६।१।१२) इति द्वित्वादि ॥ (६)॥*॥ चञ्चति । 'चञ्चु गतौ' (भ्वा०प० से.)। बाहुलकादलच । 'चञ्चला तु तडिल प्रवृद्धं प्रौढमेधितम् ॥ ७६॥ म्योश्चञ्चलश्चपले(: कामुके)ऽनिले' (इति मेदिनी) ॥ (५) प्रेति ॥ प्रवर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से.)। ॥*॥ तरति । आलच (बाहुलकात्)। 'तरलं चञ्चले पिङ्गे भास्करेऽपि त्रिलिङ्गकम् । हारमध्यमणौ पुंसि यवागूसुरयोः 'गत्यर्था-' (३।४।७२) इति कः ॥ (१) ॥॥ प्रोह्यते स्म । स्त्रियाम्' इति विश्व-मेदिन्यौ ॥ (6) ॥*॥ परिप्लवते। 'प्लुङ् 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः (३।२।१०२) । गतौ' (भ्वा० आ० से.)। अच् (३।१।१३४)॥ () ॥॥ 'प्रादूहो-' (वा० ६।१।८९) इति वृद्धिः ॥ (२) ॥१॥ एधते स्म । 'एध वृद्धौ' (भ्वा० आ० से.)। 'गत्यर्था-' (३॥४॥ प्रज्ञाद्यण् (५।४।३८)। 'पारिप्लवश्चाकुले स्याच्चञ्चले च' इति | हैमः (मेदिनी)॥ (१०)॥*॥ दश 'चलस्य'॥ ७२) इति क्तः ॥ (३) ॥॥ त्रीणि 'प्रवृद्धस्य॥ अतिरिक्तः समधिकः पुराणे प्रतनप्रत्नपुरातनचिरंतनाः। अतीति ॥ अतिरिच्यते स्म । 'रिचिर विरेचने' (रु. प्विति ॥ पुरा भवम् । 'सायंचिरम्-' (४।३।२३) इति उ० अ०)। क्तः (३।२।१०२) ॥ (१)॥*॥ सम्यगधिकः ॥ ट्युट्युलौ। 'पुराणप्रोक्तेषु-' (४।३।१०५) इति निर्देशात्तुण् न । (२) ॥* द्वे 'अधिकभूतस्य' ॥ 'अवाधकान्यपि निपातनानि' इति पक्षे भवति । 'पुराणं दृढसंधिस्तु संहतः॥७५॥ प्रत्नशास्त्रयोः। पुराणः षोडशपणे' (इति हैमः) ॥ (१)॥॥ द्विति ॥ दृढः संधिः संधानमस्य ॥ (१) ॥॥ संहन्यते 'नश्च पुराणे प्रात्' (वा० ५।४।३०) इति व्युः ॥ (२) ॥१॥ स्म । क्तिः (३।२।१०२)। 'संहतं संगते दृढे' इति हैमः॥ नः (वा० ५।४।३०) च ॥ (३) ॥*॥ पुरा भवम् । व्युः (२) 'दृढसंधानस्य॥ (४।३।२३)॥ (४)॥ ॥ चिरे भवम् । 'सायंचिरम्-' (४. कक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् । ३।२३) इति ट्युः, निपातनान्मान्तत्वम् ॥ (५) ॥*॥ पञ्च जरठं मूर्तिमन्मूर्तम् 'पुरातनस्य' ॥ केति ॥ कक्खति । 'कख हसने' (भ्वा०प० से.)। 'शकादिभ्योऽटन्' (उ० ४।११२) ॥॥ ('खक्खटम्' इति) १-पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि पृषोदरादिकवर्गद्वितीयादिः-इत्यन्ये ॥ (१) ॥ ॥ कठति । 'कठ कृच्छ्र | त्वात् (६।३।१०९) नेति बोध्यम् । 'अबाधकान्यपि निपातनानि' इति तु भाष्यविरुद्धम्-इति परिभाषेन्दुशेखरे नागेशः । जीवने' (भ्वा०प० से.) 'बहुलमन्यत्रापि' (उ० ३।४९) २–'नश्च पुराणे प्राद्वक्तव्यः । लप्-तनप्-खाश्च प्रत्यया वक्तव्या' इतीनच् । 'कठिनमपि निष्ठुरे स्यात् स्तब्धेऽपि त्रिषु नपुंसक त्रिषु नपुसक | इति भाष्ये तनप्प्रत्ययस्यैव विधानेनात्र तद्विरोधात् ट्युविम् । काठना खाटकायामाप काठना गुडशकराया | धानमसंगतम् । अत एव स्वामि-मुकुटाभ्यामपि तनप्रत्यय एवाङ्गीच' इति विश्वः (मेदिनी) ॥ (२) ॥॥ कृन्तति। 'कृती कृतः॥ खटम्' इति) वा (६।३।१०९) नेति बोध्या परिभाषेन्दुशेखरे ना
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy