SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥७७॥ क्विन् ( ३।२।५९) ॥ (१) ॥*॥ अनुगतमक्षमिन्द्रियम् ॥ (२) नूत्नश्च ॥*॥ अनु गच्छति । 'गम्ल गतौ' (भ्वा० ५० अ०)। 'अन्येप्रेति ॥ प्रतिनवमग्रमस्य ॥ (१) ॥ ॥ अभिनयते । 'णु भ्योऽपि-' (वा० ३।२।४८) इति डः ॥ (३)॥*॥ पदस्य स्तुती' (अ० प० अ०)। 'ऋदोरप्' (३।३।५७)॥ (२) | पश्चात् पश्चादर्थेऽव्ययीभावः (२।११६)॥ (४) ॥*॥ चत्वारि ॥*॥ 'अचो यत्' (३।११९७) ॥ (३) ॥*॥ नव एव । 'पश्चादित्यर्थे ॥ 'नवस्य नूरादेशस्त्रप्तनप्खाश्च प्रत्ययाः' (वा० ५।४।३०)॥ प्रत्यक्षं स्यादैन्द्रियकम् (४) ॥ ॥ (५)॥*॥ (६) ॥*॥ नूयते । अप् (३।३।५५)॥ " प्रेति ॥ अक्षमिन्द्रियं प्रतिगतम् । 'अत्यादयः- (वा. (७) ॥ ॥ सप्त 'नूतनस्य ॥ २।२।१८) इति समासः ॥ (१) ॥ ॥ इन्द्रियेणानुभूयते। सुकुमारं तु कोमलं मृदुलं मृदु । कुलालादित्वात् (४।३।११८) वुञ् ॥ (२) ॥॥ द्वे 'इन्द्रियखिति ॥ सुष्टु कुमार्यते । 'कुमार क्रीडायाम्' चुराद्यदन्तः। 'पुंसि-' (३।३।११८) इति घः। 'एरच्' (३।३। अप्रत्यक्षमतीन्द्रियम् । ५६) वा । यद्वा,-सुकाम्यते । 'कमेः किदुच्चोपधायाः' (उ. । अप्रेति ॥ भिन्न प्रत्यक्षात् ॥॥ 'अनध्यक्षम्' इति ३१३८) इत्यारन् , अत उत्वं च ॥ (१)॥॥ बाहुलेकाद- पाठः-इत्यन्ये । अक्षेष्वधि । अध्यक्षम् । विभक्त्यर्थेऽव्ययीलच , अत उत्वं च । 'कोमलं मृदुले जले' इति विश्वः भावः (२०१६)। अतिक्रान्तमध्यक्षम् ॥ (१) ॥ ॥ इन्द्रिय(मेदिनी)॥ (२) ॥*॥ मृदुर्गुणोऽस्यास्ति । 'सिध्मादिभ्यश्च' मतिकान्तम् ॥ (२)॥॥ द्वे 'इन्द्रियेणाशातस्य'॥ (५।२।९७) इति लच् ॥ (३)॥*॥ मृद्यते । 'मृद क्षोदे' (क्या. प० से.)। 'प्रथिमृदिभ्रस्जाम्-' (उ० १२४) इति का एकतानोऽनन्यवृत्तिरेकाौकायनावपि ॥ ७९ ॥ सैप्रसारणं च । मृगय्वादित्वात् (उ० ११३७) कुः इति मुकुटो | अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि च । व्यर्थः। 'मृद्वतीक्ष्णे च कोमले' इति हैमः ॥ (४) ॥॥ एकेति ॥ एक तानयति । 'तनु श्रद्धोपकरणयोः' (चु० चत्वारि 'कोमलस्य॥ . उ० से.)। 'कर्मण्यण' (३।२।१)। एकस्तानो विस्तारोऽस्य, अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८॥ इति वा ॥ (१)॥*॥ न अन्या वृत्तिरस्य ॥ (२) ॥*॥ एकम् अन्वेति ॥ अन्वञ्चति । 'अञ्च गतौ' (भ्वा०प० से.) एकस्मिन् वा अग्रमस्य ॥ (३) ॥*॥ एकमयनमस्य ॥ (४) ॥॥ एक एकस्मिन् वा सर्गो निश्चयोऽस्य ॥ (५) ॥*॥ १-सिद्धान्तकौमुद्यां तु-'कुटिकशिकौतिभ्यः प्रत्ययस्य मुद' । एकमग्र्यं ज्ञेयमस्य ॥*॥ प्रज्ञाद्यणि (५।४।३८) 'ऐकाय्यः ' बाहुलकाद्गुणः कोमलम्-इत्युक्तम् । २-ऋकारवतो धातोरुपादाने | शत ॥ (६) !! इति ॥ (६) ॥॥ एकं च तदयनं च एकायनं गतः। एक'संप्रसारणं च' इत्युक्तिर्भवदीया व्यर्था । तस्मात् रेफवतो भौवादिक स्मिन्नयने गतं ज्ञानमस्य, इति वा ॥ (७) ॥*॥ सप्त स्वोपन्यासो युक्तः । अत एव भवजनकेनापि प्रकृतसूत्रव्याख्यायां 'एकाग्रस्य ॥ 'प्रयाणां कुः संप्रसारणम्' इत्येवोक्तम् । ३-पीयूषाख्यव्याख्याया- | पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः मपि अनुपदशब्दस्यैवाव्ययीभावत्वमुक्तम् । स्वामिना तु-'अन्वक्- पमिति॥ आ प्रथमं दीयते गृह्यते । 'उपसर्गे घोः किः' अन्वक्ष-अनुपद-' इत्येतत्रयमव्ययं वर्तते । क्लीबत्वं तु (अन्वक्ष-अनु । (३।३।९२)॥ (१)॥॥ पूर्वति । 'पूर्व पूरणे' (भ्वा०प० पद-इति) द्वयोः-इत्युक्तम् । युज्यते चान्वक्शब्दस्याव्ययत्वम् । से.)। अच् (३।१।१३४)। "पूर्व तु पूर्वजे । प्रागयं श्रुत'अम्वग्ययौ मध्यमलोकपालः' इत्यत्र 'अन्वङ्' इति रूपापत्तेः । 'ताम्'। भेदेषु' (इति हैमः)॥ (२)॥*॥ पुरो भवः । 'दक्षिणापश्चाइत्यत्र 'कर्तृकर्मणो:-' (२।३।६५) इति षष्ठयापत्तेश्च । अव्ययत्वे तु 'न त्पुरसस्त्यक्' ( ४।२।९८) ॥ (३) ॥॥ प्रथते । 'प्रथ लोकाव्यय-' (२।३।६९) इति षष्ठीनिषेधेन 'अव्ययात्-'(२।४।८२) इति प्रख्याने' (भ्वा० आ० से.)। 'प्रथेरमच्' (उ० ५।६८)। सुपो लुका लुप्तत्वेन न काप्यनुपपत्तिः। ग्रामं यातीत्यादावानुभविकस्य 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' (इति मेदिनी) याधात्वर्थव्यापारजन्यविलक्षणसंयोगाश्रयत्वस्य गव्यभावेन तामित्यस्य ॥ (४)॥*॥ आदौ भवः । दिगादित्वात् (४।३।५३) यत् ॥ 'ययौ' इत्येतत्कर्मत्वाभावात् । 'ययौ' इत्येतत्कर्म तु 'निलयाय' इति पयो' इत्येतत्कौ तु निलयाय' इति (५)॥॥ पञ्च 'आद्यस्य'॥ प्रागुक्तमेव । नहि सधीचोरेकतरक्रियाकर्मत्वमेकतरस्य भवति । 'पुत्रेण सहागतः पिता' इत्यर्थे 'पुत्रमागच्छति स्म पिता' इति प्रयोगाभावात् । १-प्रथमम् आदीयते गृह्यते-इति मुकुटपाठ एव साधीगोराज्ञोश्च 'छायेव तां भूपतिरन्वगच्छत् ( रघु० २।६) इत्यनेन | यान् । भवल्लिखितपाठे 'आ' इत्यस्य 'प्रथमम्' इत्यर्थकत्वसंभवेऽपि सध्यक्त्वप्रतिपादनात् । तत्र च 'तृतीयार्थे' इत्यनेनानोः कर्म- | 'दीयते' इत्यस्य 'गृह्यते' इत्यर्थकताया विना लक्षणं सर्वसुवोध्यप्रवचनीयसंक्षेति दिक् । त्वाभावात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy