SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १८ अमरकोषः । मघवा मघवन् मघवान् इति त्रैरूप्यं प्रत्युक्तः 1 भाष्यवार्तिकैकमत्यानुरोधेन सूत्रकारमतेऽपि 'मघवान्' इत्यस्यैवाभ्युपगमात् । मतभेदे हि प्रत्याख्याना - संभवात् । भवतु वा मतभेदः, तथापि 'होतृ लकारः' इत्यत्र सूत्ररीत्या यणादेशः प्राप्तो वार्तिकरीत्या दीर्घेण बाध्यते यथा, एवं सूत्ररीत्या ‘मघवन्' इति प्रयोगः प्राप्तो भाष्यवार्तिककृतप्रत्याख्यानरीत्या 'मघवान्' इति प्रयोगेण बाध्यते ॥ (३) ॥*॥ विडति । ‘विड भेदने' (तु०प० से ० ) । 'इगुपध-' ( ३।१।१३५) इति कः । विडं भेदकमोजोऽस्य । सान्तः ॥ ॥ विट्सु प्रजासु मनुष्येषु वा ओजोऽस्येति विडोजाः' इति केचित् ॥ (४) ॥*॥ पाकस्य दैत्येभेदस्य शासनः । शासयति । 'शासु अनुशिष्टौ ' ( अ० प० से० ) । णिजन्तात् ( ३।१।२६ ) नन्द्यादित्वात् ( ३|१|१३४ ) ल्युः ॥ (५) ॥*॥ वृद्धेभ्यः शृणोति । ‘श्रु श्रवणे' (भ्वा० प० अ० ) । असुन ( उ० ४।१६९ ) वृद्धे श्रवसी यस्येति वा । वृद्धेषु पण्डितेषु श्रवो यशो यस्येति वा ॥ ( ६ ) ॥*॥ 'णास शब्दे' ( भ्वा० आ० से० ) बाहुलकादीरन् ( उ० ४।३० ) सुष्ठु नासीरं सेनामुखम्, नासीरा अग्रेसरा वा यस्य द्विदन्त्यः ॥*॥ शु इत्यव्ययस्य पूजार्थकत्वात् ( शुनासीरः ) तालव्यादिरपि ॥*॥ ‘शुनाशीरशीतशिवशङ्खाः' इति तालव्यादावूष्मविवेकः । शुनो वायुः, शीरः सूर्यः, तावस्य स्तः इति अर्शआद्यचि (५।२।१२७) ‘अन्येषामपि - ' ( ६।३।१३७ ) इति दीर्घः इति व्युत्पत्त्या (शुनाशीरः ) द्वितालव्योऽपि ॥ ( ७) ॥*॥ पुरु प्रचुरं हूतमाह्वानं यज्ञेष्वस्य । पुरूणि हूतानि नामान्यस्येति वा ॥ ( ८ ) ॥*॥ पुरोऽरीणां दारयति । 'पूः सर्वयोर्दारिसहो:' (३।२।४१) इति खच् । 'वाचंयमपुरंदरौ च' (६।३।६९ ) इति निपातितः ॥ (९) ॥*॥ जयति । 'जिजये, अभिभव वा' (भ्वा० प० अ० ) । ‘ग्लाजिस्थश्व -' ( ३।२।१३९) इति नः । ' जिष्णुर्ना वासवेऽर्जुने । जित्वरे वाच्यवत्प्रोक्तो विष्णावर्के वसुष्वपि' ॥ (१०) ॥*॥ लेखेषु ऋषभः । 'सप्तमी' (२।१।४०) इति योगविभागात्समासः । लेख ऋषभ इवेति वा। ‘उपमितं व्याघ्रा- (२।१।५६ ) इति समासः ॥ (११) ॥*॥ शक्नोति । 'शक्ॣ शतौ' ( वा० प० अ० ) । 'स्फाय - तश्चि-' (उ० २।१३) इत्यादिना रक् । ' शक्रः पुमान्देवराजे कुटजार्जुनभूरुहोः' ॥ ( १२ ) ॥ * ॥ शतं मन्यवो यागा अस्य । शते दैत्येषु मन्युः क्रोधोऽस्येति वा । शतं मन्यवो दैन्यान्यस्येति वा दैत्यैः पराजितत्वात् ॥ ( १३ ) ॥*॥ दिवः पतिः । ‘तत्पुरुषे कृति-' ( ६।३।१४ ) इत्यत्र बहुलग्रहणादकृत्यप्यलुग् इति मुकुटः । तन्न । 'पातेर्डति:' ( ४|५७ ) इत्युणादि - सूत्रसत्त्वात् । वस्तुतस्तु ‘षष्ठ्याः पतिपुत्र -' ( ८|३ | ५३ ) इति १- मृत्रभ्रातुरिति मुकुटः । [प्रथमं काण्डम् 'वृद्धकुमारीवर' न्याये 1 ' नालुक् ज्ञापितः । कस्कादित्वात् ( ८|४|४८ ) सः । यत्तु - ' षष्ठ्याः पतिपुत्र - ' ( ८|३|५३ ) इति सत्वम् - इति मुकुटेनोतम् । तन्न । तत्र छन्दोऽधिकारात् ॥ (१४) ॥ * ॥ सुष्ठु त्रायते । 'त्रैङ् पालने' ( भ्वा० आ० से० ) । 'आतो मनिन्-' ( ३।२।७४) ॥*॥ सु उद् इत्युपसर्गद्वयप्रयोगे तु 'सूत्रामा' दीर्घादिरपि । एतेन 'अन्येषामपि - ' ( ६ । ३।१३७) इति दीर्घत्वे सूत्रामा' इति वदन् मुकुटः प्रत्युक्तः ॥ (१५) ॥* ॥ गोत्रान् गिरीन् भिनत्ति । 'सत्सूद्विष - ' ( ३।२।६१ ) इति भिदेः क्विप् ॥ (१६) ॥*॥ वज्रोऽस्यास्ति । 'अत इनि-' ( ५।२।११५ ) ('वज्री तु बुद्धे देवाधिपे पुमान् ) ॥ ( १७ ) ॥*॥ वसवो देवाः, वसूनि रत्नान्यस्य वा सन्ति । ज्योत्स्नादित्वात् ( वा० ५/२/१०३) अणू । वसोरपत्यमिति वा । दैत्यानां वासं वाति वा । 'वा गतिगन्धनयो:' ( अ० प० अ० ) । कः ( ३।२।३) ॥ (१८ ) ॥*॥ वृत्रं हतवान् । 'ब्रह्मभ्रूणवृत्रेषु - ' ( ३।२।८७) इति क्विप् ॥ ( १९ ) ॥*॥ वर्षति । 'वृषु सेचने' ( भ्वा०प० से० ) । 'कनिन् युवृषि - ' ( उ० १।१५६ ) इति कनिन् । 'वृषा तु वासवे | वृषभे तुरगे पुंसि ॥ ( २० ) ॥*॥ वास्तोगृहक्षेत्रस्य पतिरधिष्ठाता । ' वास्तोष्पतिगृहमेधाच्छ च' (४२। ३२ ) इति निपातनादलुक् षत्वं चेत्येके । इणः परत्वात् 'कस्कादिषु च' ( ८।३।४८ ) इति षत्वम् । यत्तु मुकुटः षष्ठ्याः पतिपुत्र - ' ( ८|३ | ५३ ) इति सत्वे इणः परत्वान्मूर्धन्यः इति । तन्न । तत्र छन्दोऽधिकारात् । 'अपदान्तस्य' ( ८1३1५५ ) इत्यधिकारात् ॥ (२१) ॥*॥ सुराणां पतिः ॥ (२२) ॥*॥ बलस्यासुरस्यारातिः ॥ (२३) ॥*॥ शच्याः पतिः ॥ (२४) ॥*॥ जम्भमसुरं मेत्तुं शीलमस्य । 'सुप्यजातौ -' ( ३।२२७८ ) इति णिनिः ॥ (२५) ॥*॥ हरिर्हयो यस्य । 'त्वकेशवालकौशेयसप्रभः' इति शालिहोत्रम् ॥ (२६) ॥*॥ खः खर्गे रोमाणि सुवर्णाभानि यस्य तु । हरिः स वर्णतोऽश्वस्तु पीतराजते । स्वेषु देवेषु, खेन धनेन वा, आ राजते वा । 'सत्सू -' 'लोपे - ( ६।३।१११ ) इति दीर्घः । जान्तः ॥ (२७) ॥*॥ (३।२।६१) इति क्विप् । 'रो रि' ( ८|३|१४ ) इति लोपे 'क्ष' (तु०उ०अ०) । ‘इगुपधाइति न प्रकृत्या । नमुचेर्दैत्यस्य सूदनः। ‘थूद क्षरणे' (भ्वा० त्कित्-' ( उ० ४।१२० ) इतीन् । 'नभ्राण्नपाद् -' ( ६।३।७५) आ० से०, चु० उ० से० ) । नन्द्यादित्वात् ( ३।१।१३४) ल्युः ॥ (२८) ॥*॥ संक्रन्दयति । 'ऋदि आरोच' वदन्मुकुटोऽपि सत्वविधानसामर्थ्यालोकवेदसाधारण्येन १ - अयं न्यायश्च ' न मु ने' (८२३) इति सूत्रे भाष्यकृता एवमुपन्यस्तः - 'वृद्धकुमारी इन्द्रेणोक्ता - वरं वृणीष्व' इति । सा वरमवृणीत - "पुत्रा मे बहुक्षीरष्टतमोदनं कांस्यपात्र्यां भुञ्जीरन्' इति । न च तावदस्याः पतिर्भवति, कुतः पुत्राः । कुतो गावः । कुतो धान्यम् । तत्रानया एकेन वाक्येन '-'पतिः पुत्राः, गावः, धान्यम्' इति सर्व संगृहीतं भवति' इति ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy