SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ खर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । शिवाः (भ्वा०प० से.)। ल्युः (३।१।१३४) ॥ (२९) ॥॥ | ४९) इति ङीषानुको । ('इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीदुःखेन दुष्टं दुष्टेषु वा च्यवनमस्य । दुःसहश्चयवनो मुनिरस्येति करणेऽपि' )॥ यत्तु-अनुकि कर्तव्ये दीर्घाकारमानुकं शास्ति, वा ॥ (३०) ॥*॥ तुतोर्ति-तुरः। 'तुर त्वरणे' (जु० प० तज्ज्ञापयति 'यतो विहितस्ततोऽन्यत्रापि भवति' । तेन किर्याणी से.)। 'इगुपध-' (३।११३५) इति कः । तुरं वेगवन्तं गिर्याणी इत्यादि सिद्धं भवति-इति धातुपारायणम् । अत एव साहयत्यभिभवति । 'अधेः प्रसहने' (१।३।३३) इति सूत्रे 'शक्राणी' इति मुकुटश्च । तन्न। अनुकि कृते 'अतो गुणे' 'प्रसहनमभिभवः' इति वृत्तेः । ण्यन्तात् (३।१।२६) सहेः (६।११९७) इति पररूपप्रसङ्गात् । नन्वकारोच्चारणसामर्थ्या(भ्वा० आ० से.) विप् (३।२।७६)। 'सहेः साडः सः' ही! भविष्यति । अन्यथा हि नुकमेव कुर्यात्-इति चेत् । न । (१३५६) इति षत्वम् । 'अन्येषामपि-' (६।३।१३७) इति 'अल्लोपोऽनः' (६।४।१३४) इत्यस्य बाधेन चरितार्थत्वात् पूर्वपदस्य दीर्घः । आप्रश्लेषो वा । नहिवृतिवृषि- (६३- 'पत्युनः' (४।१।३३ ) इति वदादेशे कर्तव्ये आगमलिङ्गकका११६) इति वा दीर्घः । एकदेशविकृतस्यानन्यत्वात् । 'दीर्घ- रोच्चारणसामर्थ्यादेव अल्लोपो न भविष्यति-इति चेत् । न । विधी' (१।१।५८) इति, 'क्विलुग-' (वा. १।१।५८) इति शर्वशब्दे ककारस्य चारितार्थ्यात् । न हि तत्र लोपोऽस्ति । वा (णिलोपस्य) स्थानिवत्त्वनिषेधात्विप्परत्वानपायात् । 'न संयोगात्-' (६।४।१३७) इति निषेधात् । तस्मात् यतु-तुरं सहते इति विगृह्य 'छन्दसि सहः' (३।२।६३)| ककाराकारयोः सामर्थ्य विरहे पररूपबाधनार्थ दीर्घोचारणमाइति ण्विः-इति स्वामी । तन्न। छान्दसस्य लोके प्रयोगा- वश्यकम् । प्रयोगनिर्वाहस्तूक्त एव ॥ (३)॥॥ त्रीणि भावात् । यदपि-'नहिवृतिवृषि-' (६३।११६) इति पूर्व- 'इन्द्रपल्याः ॥ पदस्य दीर्घः-' इत्युक्तम् । तदपि न । क्विबन्तेषु नह्यादिष्वस्य नगरी त्वमरावती। प्रवृत्तर्ण्यन्तेऽस्योपन्यासस्यान्याय्यत्वात् । एतेन–'तुरं' वेगवन्तं सहते इति वा, 'तुरस्त्ववरितः सन् परबलानि सहते इति (नगरी त्विति ॥) अमराः सन्त्यस्याम् । मतुप् (५।२।था' इति विगृह्य 'छन्दसि सहः' (३।२।६३) इति ण्विः ९४)। 'मती बह्वचोऽनजिरादीनाम्' (६।३।११९) इति इत्युपन्यस्यन् मुकुटोऽपि प्रत्युक्तः ॥ (३१) ॥ मेघा वाहन- दीघः ॥ (१) ॥*॥ एकम् 'इन्द्रपुरस्य'। मस्य । मेघान् वाहयतीति वा । ल्युः (३।१।१३४)॥ (३२) ॥* आखण्डयति । 'खडि भेदने' (चु० प० से.)। 'वृषा हय इति ॥) उच्चैः श्रवसी यस्य । उच्चैः शृणोतीति दिभ्यः कलच्' (उ० १।१०६) ॥ (३३)॥*॥ सहस्रमक्षी | वा । असुन् (उ० ४।१८९) उच्चैर्महत् श्रवो यशो यस्येति ज्यस्य । 'बहुव्रीही सक्थ्यक्ष्णोः ' (५।४।७३) इति षच् ॥ वा ॥ (१)॥*॥ एकम् 'इन्द्राश्वस्य ॥ (३४) ॥१॥ ऋभवः क्षियन्त्यत्र । 'क्षि निवासगत्योः' (तु. प०अ०)। डः (वा० ३।२।१०१)'ऋभुक्षः खर्गवज्रयोः' सूतो मातलिः इति विश्वः । सोऽस्यास्तीति ऋभुक्षाः। इनिः (५।२।११५)। (सूत इति ॥) मतं लाति । 'आतोऽनुप-' (३।२।३) पथिवत् । यद्वा,-ऋच्छति इयर्तीति वा । अर्ते क्षिनक् प्रत्ययः॥ इति कः । मतलस्यापत्यम् । 'अत इञ्' (४।१।९५)॥ (१) (३५) ॥॥ पञ्चत्रिंशत् 'इन्द्रस्य ॥ | ॥*॥ एकम् 'इन्द्रसारथेः ॥ __ तस्य तु प्रिया ॥४४॥ नन्दनं वनम् ॥ ४५॥ पुलोमजा शचीन्द्राणी (नन्दन मिति ॥) नन्दयति । 'टुनदि समृद्धौ' (भ्वा० (तस्येन्द्रस्य प्रिया तु॥) पुलोमजेत्यादि । पुलोम्नो मुने-प० से.)। ल्युः। (३।१११३४)। 'अथ नन्दनम् । र्जाता। 'पञ्चम्यामजाती' (३।२।९८) इति डः ॥४॥ अत | इन्द्रोद्याने, नन्दनस्तु तनये हर्षकारिणि' इति हैमः॥ (१) एव 'पौलोमी' अपि । 'तस्यापत्यम्' (४।१।९२) इत्यण । | ॥*॥ एकम् 'इन्द्रवनस्य' ॥ गोत्रत्वेन जातित्वान्ङीष् (४।१।६३) ॥ (१)॥*॥ शचते। स्यात्प्रासादो वैजयन्तः काया वााच (भ्वा० आ० स०)। इन् (उ०४।- स्यादिति ॥ वैजयन्त्यः पताकाः सन्त्यस्य । अर्शआद्यच ११८)। 'कृदिकाराद्-' (ग० सू० ४।१।४५) इति कीष् । (५२।१२७) । 'वैजयन्तो महेन्द्रस्य ध्वजप्रासादयोः ('शचीन्द्राण्यां शतावर्या तथा स्त्रीकरणान्तरे') । 'अथ पुमान् । वैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम् ॥ (१) शची स्यादिन्द्राणी शतावरी। चारुधारा महेन्द्राणी एकम् 'इन्द्रगृहस्य॥ शकाणी जयवादिनी' इति रभसः । शक्रमणति आनयति जीवयतीति वा शकाणी ॥*॥ सर्वेन्द्रियेषु सचते । 'षच जयन्तः पाकशासनिः। समवाये (भ्वा० आ० से.)। इन् (उ० ४।११८)। सची | (जयन्त इति ॥) जयति। 'तृभूवहि-' (उ० ३।१२८) दन्त्यादिरपि ॥ (३)*॥ इन्द्रस्य स्त्री । 'इन्द्रवरुण-' (191-1 इत्यादिना झन् । 'झोऽन्तः' (१२)। (जयन्ता
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy