SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०८ अमरकोषः। [द्वितीयं काण्ड wwwwwwwwwwwww 'छन्दसि नमेके' (वा० ४।१।३९) । नान्तत्वात् (४।१।५) | आचार्यानी तु पुयोगे डीप् ॥ (२)॥*॥ द्वे 'पक्ककेश्या '॥ आचेति ॥ आचार्यस्य स्त्री। 'इन्द्रवरुण-' (४।१।४९) प्रज्ञा तु प्राज्ञी इति ङीषानुको । 'आचार्यादणत्वं च' (वा० ४११।४९) इति प्रक्षेति ॥ प्रजानाति । 'आतश्योपसर्गे' (३।१।१३६) णत्वाभावः ॥ (१) ॥॥ एकम् 'आचार्यभार्यायाः' । इति कः । 'प्रशस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु योषिति' ॥ स्या(१) ॥*॥ प्रज्ञाद्यण् (५।४।३८) वा ॥ (२) ॥॥ द्वे 'स्वयं स्यादिति ॥ अर्थस्य स्त्री। 'पुंयोगात्-' (४।१।४८) इति ज्ञाच्या'॥ ङीष् ॥ (१) ॥*॥ एकं 'वैश्यपल्या अन्यजातीयाया प्राज्ञा तु धीमती ॥१२॥ अगि प्राक्षेति ॥ प्रज्ञाऽस्त्यस्याः । 'प्रज्ञाश्रद्धा-' (५।२।१०१) क्षत्रियी तथा। इति णः ॥ (१) ॥*॥ धीरस्त्यस्याः । मतुप् (५।२।९४)॥ क्षेति ॥ एवम् । क्षत्रियस्य स्त्री ॥ (१) ॥॥ एकम् (२) ॥॥ द्वे 'प्रशस्तबुद्धेः' ॥ 'अन्यजातीयाया अपि क्षत्रियपत्न्याः ॥ शूद्री शूद्रस्य भार्या स्यात् उपाध्यायान्युपाध्यायी शुद्धीति ॥ शूद्रस्य स्त्री। 'पुंयोगा-' (४।१।४८) इति उपेति ॥ उपाध्यायस्य स्त्री। 'मातुलोपाध्याय-' (वा. ङीष् ॥ (१) ॥*॥ एकं भिन्नजातीयाया अपि 'शूद्र ४।१।४९) ठीषानुको । (१) ॥ ॥ (२) ॥॥ द्वे 'विद्योपभार्यायाः॥ देष्ट्रभार्यायाः' ॥ शूद्रा तजातिरेव च । पोटा स्त्रीपुंसलक्षणा ॥१५॥ शूद्रेति ॥ 'शुद्रा चामहत्पूर्वा जातिः' (वा० ४।१।४) पोटेति ॥ पोटयति । 'पुट भासने' चुरादिः । अच् (३.. इति टाप् ॥ (१) ॥॥ एकमन्यभार्याया अपि 'शूद्रजाती-| १११३४)-पुटति । 'पुट संश्लेषणे' (तु. ए. से.)। यायाः॥ अच् (३।१।१३४)- इति स्वामि-मुकुटौ । तन्न । पुटेः कुटादिआभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥१३॥ स्वाद्गुणाभावप्रसङ्गात् ॥ (२)॥॥ एक 'स्त्रीपुंसयोः स्तनआभीति ॥ आभीरस्य स्त्री, तज्जातीया वा । 'पुंयो श्मश्वादिचिह्नयुक्तायाः'॥ गात्-' (४।१।४८) इति 'जाते:-' (४।१।६३) इति च नीतीमा ढीष् ॥ (१) ॥॥ एवं महाशदी ॥*॥ या तु महती शुद्रा। | वीति ॥ वीरः पतिरस्याः। 'नित्यं सपन्यादिषु' (४१. तत्र 'महाशुद्धा' इत्येव ॥ (२)॥॥ द्वे 'आभीर्याः ॥ | ३५) इति साधुः ॥ (१)॥*॥ वीरस्य भार्या ॥ (२) ॥॥द्वे अर्याणी स्वयमर्या स्यात् | 'वीरस्य भार्यायाः ॥ अयति ॥ खयं पुंयोगं विना जातिमात्रे । 'अर्यक्षत्रियाभ्यां वीरमाता तु वीरसूः। वा' (वा० ४।१।४९) इति खार्थे डीषानुको ॥ (१) ॥ ॥ (२) वीरमेति ॥ वीरस्य माता ॥ (१) ॥* वीरं सूते। ॥॥द्वे 'वैश्यजातीयायाः॥ 'पूङ् प्राणिगर्भविमोचने' (अ० आ० से०) 'सत्सूद्विष-' (३।२।क्षत्रिया क्षत्रियाण्यपि । ६१) इति क्विप् ॥ (२) ॥ ॥ द्वे 'वीरस्य मातरि'॥ - क्षत्रियेति ॥ एवम् ॥ (१)॥*॥ (२)॥॥ द्वे 'क्षत्रिय- जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥ जातीयायाः॥ जातेति ॥ जातमपत्यमस्याः॥ (१) ॥॥ प्रजायते स्म । उपाध्यायाप्युपाध्यायी अन्तर्भावितण्यर्थोऽत्र जनिः । 'गल्या -' (३।४।७२) इति उपेति ॥ उपेत्याधीयतेऽस्याः । 'इडश्च' (३।३।२१)। क्तः ॥ (२)॥*॥ प्रासविष्ट । षाक्तः। प्राग्वत् ॥ (३) ॥१॥ इत्यत्र ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच वा कोष्' इति | स्वार्थ कन् (५।३।७५) 'सूतिकापुत्रिका-' (वा० ७॥३॥४५) (वार्तिकेन) घञ् ॥ (१)॥*॥ (२)॥॥द्वे "स्वयं विद्यो- इतीत्वं वा । 'प्रसूतं कुसुमे क्लीबं त्रिषु संजातसूनयोः' (इति पदेशिन्याः॥ मेदिनी)। (४) ॥॥ चत्वारि 'प्रसूतायाः॥ स्थादाचार्यापि च स्वतः॥१४॥ स्त्री नग्निका कोटवी स्यात् स्यादिति ॥ अः चर्यते । 'चर गतौ' (भ्वा०प० से.)। स्त्रीति ॥ नजते स्म । 'ओलजी वीडे' (तु. आ० से.)। 'ऋहलोर्ण्यत्' (३।१।१२८)॥ (१)॥॥ एकं 'स्वयंमत्र- 'गत्यर्था- (३।४।७२) इति क्तः। 'मोदितश्च' ( ८।२।४५) व्याख्याच्या | इति नत्वम् । खार्थे कन् (५।३।७५) ॥ 'नग्नो बन्दिक्षपणयोः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy