SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २८३ इनिः (५।२।११५) । युद्धायेदम् । तस्मिन् ॥*॥ शतमङ्गा- | करोति। 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्ताद् ण्वुल् ॥ न्यवयवा यस्य ॥ (१) ॥*॥ स्यन्दते। 'स्यन्दू प्रस्रवणे' (भ्वा० (१) ॥*॥ याप्यरधमैर्वाह्यं यानम् ॥ (२)॥॥द्वे 'पालकी' आकरो०)। 'चलनशब्दार्थादकर्मकाद्युच्' (३।२।१४८)।| इति ख्यातायाः ॥ 'स्यन्दनं तु स्तुतौ नीरे, तिनिशे ना रथेऽस्त्रियाम्' (इति | दोला प्रेङ्खादिका स्त्रियाम् । मेदिनी) ॥ (२)॥*॥ रमन्तेऽत्र, अनेन वा । 'हनिकुषिनी- दविति ॥ दोलयति. दोल्यते वा । 'दुल उत्क्षेपे' चुरादिः। रमिकाशिभ्यः क्थन्' (उ०२।२) मलोपः (६।४।३७)। 'रथः यः क्थन् (उ०२।२) मलापः (६।४।३७) । रथः | अच् (३।१।१३४) घञ् (३।३।१९) वा (१) ॥॥ प्रेख्यते । प्रमानवयवे स्यन्दने वेतसेऽपि च' (इति मेदिनी) ॥ (३) इखि गतौ' (भ्वा०प० से.)। घ ( ३।३।१९)। 'दाला ॥*॥ त्रीणि 'रथस्य'॥ | प्रेडः पुमान् प्रेक्षा, निश्रेणिरैधिरोहणी' इति रत्नकोषः॥ (२) असौ पुष्यरथश्चक्रयानं न समराय यत् ॥५१॥ ॥॥ आदिना शयनखट्वावाह्यादिदोला ॥॥ द्वे 'दोलायाः' __असाविति ॥ पुष्य इव रथः। पुष्ये यात्रोत्सवादी रथो| "हिंदोला' इति ख्यातायाः। 'डोली' इति ख्याताया वा ॥ वा । अन्तस्थमध्या ॥॥ (पुष्परथ इति) पकारमध्यपाठे तु उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥५३॥ सुकुमारत्वात् 'पुष्पमिव रथः' इति विग्रहः ॥ (१) ॥*॥ एकं उभाविति ॥ द्वीपिनो व्याघ्रस्य च विकारः । 'प्राणिरजता'यद्धं विना यात्रोत्सवादौ सुखभ्रमणार्थस्य रथस्य'॥ दिभ्योऽ' (४।३।१५४ )। द्वैपेन वैयालेण च चर्मणा परिकर्णीरथः प्रवहणं डयनं च समं त्रयम् । वृतो रथः । 'द्वैपवैयाघ्राद' (४।२।१२)॥ (१)॥*॥ (२) केति ॥ कर्णसाध्या श्रवणक्रियोपचारात् कर्णः। कर्णो-*॥ 'व्याघ्रचर्मवेष्टितरथस्य द्वे ॥ ऽस्यास्ति । इनिः (५।२।११५)। कर्णी चासौ रथश्च शब्दमा- पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली। त्रेण रथः। नतु वस्तुतो रथः। यद्वा,-सामीप्यात्कर्णशब्देन पेति ॥ 'स्यात्पाण्डकम्बलः श्वेतप्रावारग्रावभेदयोः' स्कन्दो लक्ष्यते। कर्णः स्कन्धः। सोऽस्त्यस्य वाहकत्वेन । (इति मेदिनी)। पाण्डुकम्बलेन परिवृतो रथः। 'पाण्डुकम्बलास्कन्धवाह्यः । स चासौ रथश्च । 'अन्येषामपि-' (६।३।१३७)| दिनिः' (४।२।११) ॥ (१) ॥ ॥ एक 'शुक्लकम्बलवेष्टितइति दीर्घः ॥ (१) ॥*॥ प्रोह्यते, अनेन वा। 'वह प्रापणे' | रथस्य॥ (भ्वा० उ० अ०)। ल्युट (३।३।११३,११७)॥ (२) ॥*॥ रथे काम्बलवस्त्राद्याः कम्बलादिभिरावृते ॥५४॥ डीयतेऽनेन । 'डीङ् विहायसा गतौ' (दि. आ० से.)। ल्युट् रेति ॥ कम्बलेन वस्त्रेण च प्रावृतो रथः । 'परिवृतो रथः' (३।३।११७) ॥४॥'हयनम्' इति पाठे 'हय गतौ' (भ्वा० | (४।२।१०) इत्यण ॥ (१) ॥*॥ आदिना चार्मक्षौमदौकूलादि५० से.)। ल्युट (३।३।११७)॥ (३) ॥ ॥ त्रीणि 'पुरुष ग्रहः ॥ ॥ एकैकम् ‘कम्बलाद्यावृतरथस्य' ॥ स्कन्धवाह्यस्य यानविशेषस्य 'डोला' इति ख्यातस्य ॥ त्रिषु द्वैपादयः क्लीबेऽनः शकटोऽस्त्री स्यात् । त्रीति ॥ (द्वैपादयो वास्त्रान्ताः)॥ क्लीति ॥ अनिति चीत्करोति । 'अन प्राणने (अ.प. रथ्या रथकट्या रथवजे। से०)। असुन् (उ० ४।१८९)।-करणेऽसुन्-इति मुकुटः। सर रेति ॥ रथानां समूहः। 'खलगोरथात्' (४।२।५०) इति तन्न । करणत्वासंभवात् । कर्तृत्वौचित्याच्च ॥ (१) ॥*॥ | यत् । 'रथ्यो रथांशे रथवोढरि । रथ्या तु रथसंघाते शक्नोति भारं वोढुम् , जीवयितुं वा। तदुक्तम्-'शकटः प्रतोल्यां पथि चत्वरे' इति हैमः ॥ (१) ॥॥ 'इनित्रकठ्यशाकिनी गावो यानमास्कन्दनं स्वनम् । अनूपः पर्वतो राजा चश्च' (४।२।५१)॥ (२) ॥*॥ रथानां व्रजः ॥ (३) ॥१॥ दुर्भिक्षे नव वृत्तयः' इति । 'शक्ल शक्तो' (खा०प० अ०)। त्रीणि 'रथसमूहस्य' ॥ 'शकादिभ्योऽटन्' (उ० ४।८१) ॥ (२) ॥*॥ द्वे 'शक धूः स्त्री क्लीबे यानमुखं टस्य॥ | ध्विति ॥ धूर्वति । 'धुर्वी हिंसायाम्' (भ्वा०प० से.) गन्त्री कम्बलिवाह्यकम् ॥५२॥ | 'भ्राजभास-' (३।२।१७७) इति क्विप्। 'राल्लोपः' (६।४।२१)। गेति ॥ गम्यतेऽनया। ष्ट्रन् (उ०४।१४९)। षित्त्वान्ङीष् :- ( ८२।७६) इति दीर्घः । ('धूर्यानमुखभारयोः' इति (१।४१)॥ (१) ॥*॥ कम्बलः सास्नाऽस्यास्ति । इनिः हैमः)॥ (१)॥*॥ यानस्य मुखं पुरोभागः ॥ (२)॥*॥ द्वे (५।२।११५)। कम्बलिभिवृषैरुह्यते । ण्यत् (३।१।१२४)। ४) 'वोढ़बन्धनस्थानस्य॥ वोट खार्थे कन् (ज्ञापि० ५।४।५)॥ (२)॥॥ द्वे 'शकटि स्याद्रथाङ्गमपस्करः॥५५॥ कायाः॥ स्येति ॥ रथस्याङ्गम् ॥ (१) ॥*॥ अपकीर्यते स्वस्थाने शिबिका याप्ययानं स्यात् शीति॥ शिवैव । 'संज्ञायां कन्' (५।३।७५)। यद्वा,-शिवं । १-इदं च प्रकृतानुपयुक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy