SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्ग:८1 व्याख्यासुधाख्यव्याख्यासमेतः। ' २८१ maamanawwwwwwwwwwwwwmaranew यविशेषाः प्रत्यक वेताश्वं व कर्मण्यण् । दीर्घमध्योऽपि ॥ (१) ॥ एते हयविशेषाः प्रत्येकं भिन्नाः। इत्यत्र 'वा' इत्यनुवृत्तेन हवः। गौरादिः (४।१।४१)। यद्वा, -'वनायुजः पारसीक उक्तः' इति रत्नकोषात् , 'श्वेताश्वं | वं वरुणममति । तेनाम्यते वा । 'अम गत्यादिषु' (भ्वा० प० कर्काख्यं, वनायुजमपि पारसीकं तु' इति नाममालायाश्च | से०)। 'कर्मण्यण' (३।२।१) घन (३।३।१९) वा । मुकुटद्वयोः पर्यायता-इत्यपरे ॥ एकं 'भिन्नदेशीयाश्वानाम'॥ स्तु-वमत्युद्भिरति गर्भम् । 'ज्वलिति-' (३।१।१४०) इति ययुरश्वोऽश्वमेधीयः णः-इत्याह । तन्न । 'नोदात्तोपदेशस्य' (६।३।३४) इति वृद्धिनिषेधात् । 'वामी शृगालीवडवारासभीकरभीषु च' (इति येति ॥ याति। 'या प्रापणे' (अ. प. अ.)। 'यो मेदिनी) ॥ (१) ॥*॥ अश्वजातिः अजादि(४।१।४)पाठाद्वे च' (उ० १।२१) इति कुः । 'ययुः पुमानश्वमेधतुरगे ट्टाप् ॥ (२) ॥॥ बलं सामर्थ्यमतिशयितमस्याः । 'अन्येच तुरंगमे' (इति मेदिनी)। (१) ॥ ॥ अश्वमेधाय हितः। भ्योऽपि- (वा० ५।१।१०९) इति वः। बलं वाति वा । 'अश्वमेधाच्छ च' ( )॥ (२) ॥॥ द्वे 'अश्वमेधीय 'आतोऽनुप-' (३॥२॥३) इति कः । बलेन वजति वा । वाहस्य। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । डलयोरेकत्वम् । जवनस्तु जवाधिकः ॥४५॥ 'वडवा द्विजयोषिति । अश्वायां कुम्भदास्यां च नारीजात्यन्तरेजेति ॥ जवनशीलः । 'जु' इति सौत्रो धातुर्गतौ वेगेऽपि च' (इति मेदिनी)॥ (३) ॥ ॥ त्रीणि 'वडवाया। च । 'जुचक्रम्य-' (३।२।१५०) इति युच् । 'जवनं तु वाडवं गणे॥४६॥ स्यदे वेगिहये ना वेगिनि त्रिषु' (इति मेदिनी)॥ (१) ॥॥ वेति ॥ वडवानां समूहः । 'खण्डिकादिभ्यश्च' । (४।२।जवेन वेगेनाधिकः ॥ (२) ॥॥ द्वे 'अधिकवेगस्य॥ ४५) इत्यन् । 'वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् । पृष्ठ्यः स्थौरी पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले' (इति मेदिनी)॥ प्रिति ॥ प्रशस्तमतिशयितं वा पृष्ठमस्य । 'अन्येभ्योऽपि- (१)॥*॥ एकम् “अश्वसमूहस्य' ॥ (वा. ५।२।१२०) इति यप् ॥ (१) ॥*॥ स्थूलस्येदम् । त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते । 'तस्येदम्' (४।३।१२०) इत्यण् । रलयोरेकत्वम् । स्थौर बल बल- त्रीति ॥ अश्वेन एकाहेनातिक्रम्यते । 'अश्वस्यैकाहगमः' मस्यास्ति । इनिः (५।२।११५)। 'स्थौरी पृष्ठ्यः पृष्ठवहः' इति | (५।२।१९) इति खन् (१)॥*॥ एकम् 'एकदिनगम्यबोपालितः ॥ (२)॥॥ द्वे 'भारवाहिनोऽश्वस्य॥ देशस्य ॥ सितः कर्कः कश्यं तु मध्यमश्वानाम् सीति ॥ करोति, क्रियते वा। 'कृदाधा-' (उ० ३।४०) केति ॥ अश्वादेस्ताडनी, ताडनं वा कशा, तामहति । इति कः। 'कर्कः कर्केतने वह्नौ शुक्लाश्वे दर्पणे घटे' (इति दण्डादित्वात् (५।१।६६) यः । 'कश्यं त्रिषु कशाहे मेदिनी)॥ (१)॥*॥ एकम् 'शुक्लाश्वस्य ॥ स्यात्क्लीबं मद्याश्वमध्ययोः' (इति मेदिनी)। (१) ॥*॥ एकम् रथ्यो वोढा रथस्य यः। 'अश्वमध्यस्य' ॥ हेषा द्वेषा च निखनः ॥४७॥ रेति ॥ रथं वहति । 'तद्वहति रथयुगप्रासङ्गम्' (४।४।- | हेषेति ॥ हेषणम् । हेषणम् । 'हेष हेष शब्दे' (भ्वा० ७६) इति यत् । 'रथ्या रथौघविशिखावर्तनीषु च योषिति । आ० से.)। 'गुरोश्च हलः' (३।३।१०३) इत्यः ॥ (१) रथवोढरि पुंलिङ्गः' (इति मेदिनी)॥ (१) ॥॥ एकं 'रथ ॥*॥ (२) ॥ ॥ द्वे 'अश्वशब्दस्य ॥ वाहकाश्वस्य ॥ बाल किशोरः निगालस्तु गलोद्देशे नीति ॥ निगलत्यनेन । 'गल अदने(भ्वा० प० से.)। • बेति ॥ कशति। 'कश शब्दे' (अ० आ० से.)। किंचिच्छ 'हलश्च' (३।३।१२१) इति घञ् । निगरत्यनेन वा । वति वा । 'शु गतौ (भ्वा० प० अ०)। 'शव गतौ' (भ्वा०प० 'ग निगरणे (तु. प० से.)। 'उन्योHः' (३।३।२९) इति से.) वा । 'किशोरादयः' (उ० ११६५) इति साधुः । ('अथ | किशोरोऽश्वस्य शावके । तैलपण्यौषधौ च स्यात्तरुणावस्थ- १-विकल्पद्वयमध्यस्थस्य विधेनित्यत्वस्यैव सर्वैरणीकारात् विकसूर्ययोः' (इति मेदिनी)॥ (१)॥॥ एकम् 'अश्वबालस्य'॥ल्पानुवृत्तौ मानाभावः। अत एवारुचेः सिद्धान्तकौमुद्यां 'वृत्तिकृत्' वाम्यश्वा वडवा इत्युक्तम् । अत एव 'ज्वलह्वलझलनमामनुपसर्गदा' इत्यन्तर्गणसूत्रे 'वा'पदसार्थक्यम् । तस्मात् 'ग्लानावनुवमां च' इत्यत्र सर्वसंमतः, वेति॥ वामयति । 'टुवम उद्भिरणे' (भ्वा०प० से.) 'वा'पदानवृत्त्या मित्त्वस्यैव पाक्षिकत्वम् ॥ २-इदं च 'अवमिखार्थण्यन्तः । अच् (३।१।१३४)। 'मितां हखः' (६।४।९२)। कमिचमीनाम्' (वा०७३।३४) इत्यस्यास्मरणमूलकम् ॥ .... भमर०३६
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy