SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। ३६९ न' (२।२।६) बीति ॥ वि ॥ ॥ "वि: अवरस्मिन्नर्धे भवः । 'अर्धाद्यत्' (४।३।४) । 'परावराधमो- विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६०॥ त्तमपूर्वाञ्च' (४।३।५) । न अवरार्ध्यः । 'नञ्' (२।२।६) इति | वड्रोरुविपुलम् समासः ॥ (१०)॥॥ परस्मिन्नर्धे भवः । यत् (४॥३॥५) वीति ॥ विसृतार्थवृत्तेर्विशब्दात् 'वेः शालचशङ्कटची' (११) ॥॥ अगति। 'अग कुटिलायां गतो' (भ्वा०प० (५।२।२८) ॥ (१) ॥* 'विशाला विन्द्रवारुण्यामुज्जसे.) । 'ऋजेन्द्र-' (उ० २।१८) इति साधुः । 'अग्रं पुरस्ता- | यिन्यां च योषिति । नृपवृक्षमिदोः पुंसि पृथुले त्वभिधेयवत्' दुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च | इति विश्व-मेदिन्यौ॥ (४)॥४॥ प्रथते। 'प्रथ प्रख्याने' (भ्वा० स्यान्नपंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' | आ० से.)। 'प्रथिम्रदि-(उ० १।२८) इति कुः संप्रसारण (इति मेदिनी) ॥ (१३) ॥॥ प्रकृष्टमग्रम् । प्राग्रे हरति । च । 'प्रथर्विशाले भूपाले बापिकाकृष्णजीरयोः' इति हेम'हरतेरनुद्यमनेऽच्' (३।२।९)॥ (१३) ॥*॥ प्राग्रे भवः। चन्द्रः ॥ (२)॥॥ बर्हति । 'बृह वृद्धौ' (भ्वा०प० से.)। 'अग्राद्यत्' (४।४।११६)॥ (१४)॥॥ (१५)॥ॐ॥ 'घच्छौ 'वर्तमाने पृषद्वहन्महत्-' (उ० २१८४) इति निपातः ॥ च' (४।४।११७) ॥ (१६) ॥*॥ (१७) ॥॥ सप्तदश (३)॥*॥ पृथुत्वमस्यास्ति । सिध्मादित्वात् (५।२।९७) लच् । 'श्रेष्ठस्य ॥ पृथुत्वं लाति वा ॥ (५)॥*॥ महति । 'मह पूजायाम्' (भ्वा० श्रेयाश्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥५८॥ | प० से०)॥ (६) ॥ ॥ वलते। 'वल संवरणे संचरणे च' (भ्वा० आ० से.)। 'बहुलमन्यत्रापि' ( ) इति रक्।श्रयिति ॥ अतिशयेन प्रशस्यः । 'अतिशायने तमबि- 'शूद्रादयः' इति रक-इति मुकुटः। तन्न । उज्वलदत्तादाछुनौ' (५।३।५५)। 'द्विवचनविभज्योपपदे तरबीयसुनौ' (५/- वदर्शनात् । डलयोरेकत्वस्मरणम् ॥ (७) ॥*॥ ऊर्णोति । ३१५७) । 'अजादी गुणवचनादेव' (५।३।५८)। 'प्रशस्यस्य 'ऊर्णञ् आच्छादने' (अ० उ० से.) 'महति हखश्च' (उ० श्रः' (५।३।६०) 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्य-१३१) इति कुप्रत्ययः नुलोपः हखश्च ॥ (८) ॥*॥ विपोवत् । श्रेयसी करिपिप्पल्यामभयापाठयोरपि' इति विश्व- लति । 'पुल महत्त्वे' (भ्वा०प० से०)। 'इगुपध-' (३।मेदिन्यौ ॥ (१) ॥*॥ 'श्रेष्ठो वरे कुबेरे च' इति हैमः॥(२) ११३५) इति कः । 'विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे' ॥४॥ पुष्यति । 'पुष पुष्टी (दि०प० अ०) । 'पुषः कित्' इति विश्व-मेदिन्यौ ॥ (९)॥*॥ नव 'विस्तीर्णस्य'॥ 'कलश्च' (उ० ४।४,-५)।-'पुषः करन्'। कपिलिकादिः (वा. पीनपीनी न स्थूलपीवरे। ८।२।१८)-इति मुकुटः । तच्चिन्त्यम् । तादृशपाठाभावात् ।। पीति ॥ प्यायते स्म। 'ओप्यायी वृद्धी' (भ्वा० आ. अस्मदुक्तसूत्रसत्त्वाच्च । 'पुष्कलस्तु पूर्णे श्रेष्ठे' इति हैमः ॥ (३) ॥॥ अतिशयेन सन् । तमप् (५।३।५५)। 'सत्तमः से०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'ओदितश्च' (८1स्यात्पूज्यतमे. साधीयस्युत्तमे त्रिषु' (इति मेदिनी) ॥(४) २१४५) इति नत्वम् । 'प्यायः पी' (६।११२८)॥ (१) ॥१॥ ॥ ॥ अतिशयेन शोभनः॥ (५)॥*॥ पञ्च 'अतिशोभनस्य' प्यायते । 'प्यैङ् वृद्धो' (भ्वा० आ० अ०)। 'धाप्योः ॥ 'वर्य प्रधानं युक्तमनुत्तमं सत्तमं प्रवहणं च' इति नाम संप्रसारणं च' (उ० ४।११५) इति क्वनिप्। स्त्रियां तु 'वनो मालायाम् (सत्तमस्य)। अग्रं प्राग्रहर श्रेष्ठं मुख्यवर्यप्रवहणम्' । र च' (४/१७) इति डीब्रौ ॥ (२) ॥॥ स्थूलयति । इति त्रिकाण्डशेषे च श्रेष्ठस्य पाठादेकविंशतिरेव शोभनस्य 'स्थूल बृंहणे' (चु० आ० से.)। अच् ( ३।१।१३४) । इत्यन्ये ॥ 'स्थूलः पीने जडे' इति हैमः ॥ (३) ॥*॥ प्यायते । 'छित्वर-' ( उ० ३।१) इति निपातः । 'पीवरः स्थूलस्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः। कूर्मयोः' इति हेमचन्द्रः॥ (४)॥*॥ चत्वारि 'स्थूलस्य' सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥५९ ॥ स्तोकाल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु॥६१॥ स्युरिति ॥ पुमांश्चासौ गौश्च । 'गोरतद्धितलुकि' (५।४। स्त्रियां मात्रा त्रुटी पुंसि लवलेशकणाणवः। ९२) इति टच् ॥ (१) ॥॥ श्रेष्ठस्यार्थः । श्रेष्ठार्थो गोचरो स्तविति ॥ स्तुच्यते। 'ष्टुच प्रसादे' (भ्वा० आ.से.)। येषां ते । कचित् 'वाचकाः ' इति पाठः ॥॥ एते 'श्रेष्ठ- घञ् (३।३।१९) । न्यक्वादिः (७।३।५३)। स्तूयते । बाहु. वाचकाः' ॥ लकात् स्तुनः कः। 'स्तोकस्त्रिवल्पे चातके पुमान्' (इति मेदिनी) ॥ (१) ॥*॥ अल्यते वार्यते । 'अल भूषणादो' अप्राग्यं द्वयहीने द्वे अप्रधानोपसर्जने । (भ्वा०प० से.)। बाहुलकात् पः ॥ (२) ॥॥ क्षोदनम् । अप्रेति ॥ प्राय्याद्भिन्नम् ॥ (१) ॥॥प्रधानादन्यत् ॥ (२) | 'क्षुदिर संपेषणे' (रु. उ० अ०) । संपदादिः (वा० ३।३।॥॥ उपसृज्यते । 'सृज विसर्गे' (तु०प० अ०)। कर्मणि १०८)क्षुदं लाति। 'आतोऽनुप- (३।२।३) इति कः । 'तोर्लि' ल्युद ( ३।३।११३)॥ (३) ॥*॥ त्रीणि 'अप्रधानस्य ॥ (८४६०) (भ्वा०५५) खार्थे कन् (ज्ञापि० ५/४५)। यद्वा, अमर० ४७
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy