SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । २५१ mammar राजवीजी राजवंश्यः ॥*॥ आश्राम्यन्त्यत्र, अनेन वा। 'श्रमु तपसि' (दि. ५० . रेति ॥ राज्ञो वीजयितुं शीलमस्य । 'वीज व्यजने से.)। घञ् ( ३।३।१९)। 'नोदात्तोपदेशस्य-' (७॥३॥३४) अदन्तः। 'सुपि-' (३।२।७८) इति णिनिः। यद्वा,-राज्ञो । इति वृद्धिन । यद्वा,-आसमन्ताच्छ्रमोऽत्र। खधर्मसाधनक्लेशात् । वीजम् । राजवीजमस्यास्ति । इनिः (५।२।११५) । (१) * 'आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे। अस्त्रियाम्' (इति वंशे भवः । दिगादियत् (४।३।५४ )। राज्ञो वंश्यः। राजवंशे | मेदिनी)॥ (१)॥*॥ एकैकम् 'ब्रह्मचार्यादीनाम् ॥ साधुः । 'तत्र साधुः (४१४६९८) इति यत् ॥ (२)*॥ द्वे द्विजात्यग्रजन्मभूदेववाडवाः। 'राजवंशोत्पन्नस्य॥ विप्रश्च ब्राह्मणः वीज्यस्तु कुलसंभवः॥२॥ द्वीति ॥ द्वे जाती जन्मनी यस्य । 'मातुरग्रेऽधि(वि)जवीति ॥ वीज्यते। 'अचो यत्' (३।१।९५) यद्वा,-वीज- ननं द्वितीयं मौजिबन्धनात्' (मनु: २११६९)। 'द्विजातिमस्यास्ति । 'अन्यत्रापि दृश्यते' (वा० ५।२।१२०) इति विप्राण्डजयोश्च पुंलिङ्गः' (इति मेदिनी)॥ (१) ॥*॥ अग्र यप् । 'वीजे भवः'। साधुः, वा ॥ (१)॥*॥ कुले संभवति । आदौ जन्मास्य । अग्रान्मुखाद्वा जन्मास्य । 'अग्रजन्मा अच् (३.११३४)। कुले संभवोऽस्य वा । यद्वा,-संभवत्य- | द्विजश्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः' इति विश्वः ॥ (२) ॥१॥ स्मात् । 'ऋदोरप्' (३।३।५७) कुलस्य संभवः॥ (२)॥*॥ भुवो भुवि वा देव इव ॥ (३) ॥*॥ 'वडवा कुम्भदास्यश्वा द्वे 'कुलमात्रोत्पन्नस्य॥ स्त्रीविशेषो द्विजन्मनाम्' इति रभसः॥ ('वडवाऽश्वाकुम्भमहाकुलकुलीनार्यसभ्यसज्जनसाधवः। दास्योः स्त्रीविशेषे द्विजस्त्रियाम्' इति विश्वः)। वडवायां मेति ॥ महच्च तत् कुलं च । महाकुलस्यापत्यम् । 'महा- जातः । 'तत्र जातः' (४।३।२५) इत्यण् । वाडव इव वा। कुलादञ्खौ ' (४।१।१४१) ॥॥ महत् कुलमस्य, इति | वाडनम् । 'वाड आप्लाव्ये' (भ्वा० आ० से.) घञ् ( ३।३।विग्रहे तु (महाकुलः) हखादिरपि ॥ (१) ॥*॥ कुलस्या- १८)। वालनम् । 'वल निरूपणे' चुरादिर्वा । घञ् (३।३।पत्यम् । 'कुलात्खः' (४।१।१३९) ॥॥ 'अपूर्वपदादन्यतरस्यां | १८) डलयोरेकत्वम् । वाडोऽस्यास्ति । 'अन्यत्रापि (न्येभ्योयड्डको' (४।१।१४०)॥ 'कौलेयकः सारमेये कुलीने' | ऽपि) दृश्यते' (वा० ५।२।१०९) इति वः । वाडं वाति । कः (इति मेदिनी)॥*॥ 'कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीसूर्यामिषेषु (३॥२॥३) वा। 'वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् । च। कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलोद्भवे | पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले' इति मेदिनी ॥ कुलहिते त्रिषु मान्ये पुनः पुमान्' (इति मेदिनी) ॥ (२) (४)॥*॥ विप्राति । 'प्रा पूर्ती' (अ. प. अ.)। 'आत॥*॥ अर्यते। 'ऋ गतौ' (भ्वा० ५० अ०)। 'ऋहलोर्ण्यत्' श्चोपसर्गे' (३।१।१३६) इति कः। उप्यतेऽत्र वा। 'ऋजे(३।१।१२४) ॥ (३) ॥*॥ सभायां साधुः। 'सभाया यः' न्द्र-' (उ० २।१८) इति साधुः । विपाति । विपति। 'विप (४।४।१०५)॥ (४) ॥ संश्चासौ जनश्च । 'सज्जनं तु | क्षेपे ( ) वा ॥ (५) ॥*॥ ब्रह्मणोऽपत्यम् । 'तस्यापत्यम्' भवेक्लीबमुपरक्षणघट्टयोः । वाच्यलिङ्गं कुलीने स्यात् कल्प- 1(४।१।९२) इत्यण् 'अन्' (६।४।१६७) इति टिलोपो न । नायां च योषिति' (इति मेदिनी) ॥ (५) ॥*॥ सानोति | ब्रह्माधीते। 'तदधीते तद्वेद' (४।२।५९) इत्यण् वा । ब्रह्म धर्मम् । 'साध संसिद्धौ' (खा. प० अ०)। 'कृवापा-' (उ० जानाति । 'शेषे' (४।२।९२) इत्यण वा ॥ (६)॥*॥ 'वक्र११) इत्युण । 'साधुर्वार्धषिके चारौ सजने चाभिधेयवत्' | जस्त्वनमो विप्रो वर्णज्येष्ठः कचो(ठो)द्विजः। मैत्रः (इति मेदिनी)॥ (६) षट् 'कुलीनस्य ॥ पुनरुक्तजन्मा स्यात्' इति त्रिकाण्डशेषः। 'सूत्रकण्ठः ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥३॥ पुमान् विप्रे खजरीटकपोतयोः' (इति मेदिनी) ॥॥ षट्र आश्रमो 'ब्राह्मणस्य॥ 'असौ षट्कर्मा यागादिभिर्युतः ॥ ४॥ ब्रेति ॥ ब्रह्म वेदः। तदध्ययनार्थं व्रतमप्युपचाराद्ब्रह्म । असाविति ॥ असौ विप्रः । षट् कर्माण्यस्य । 'इज्याध्यब्रह्म चरितुं शीलमस्य । 'व्रते (३।२।८०) इति 'सुपि(३।२।७८) इति वा णिनिः । यद्वा,-ब्रह्म तपो ज्ञानं वा चरत्य यनदानानि याजनाध्यापने तथा। प्रतिग्रहश्च तैर्युक्तः षट्कर्मा जयत्यवश्यम् । 'आवश्यका-' (३।३।१७०) इति णिनिः॥ (१) विप्र उच्यते' ( ) ॥ (१) ॥*॥ एकं 'षट्कर्मणो ॥॥ गृहा दाराः सन्त्यस्य । इनिः (५।२।११५)॥ (१)॥॥ विप्रस्य'॥ वनमेव प्रस्थो, वनस्य वा प्रस्थः प्रदेशः। वनप्रस्थे भवः। विद्वान्विपश्चिद्दोषशः सन्सुधीः कोविदो बुधः। 'तत्र भवः' (४॥३॥५२) इत्यण ॥ (१)*॥ भिक्षणशीलः। धीरो मनीषी शः प्रज्ञः संख्यावान्पण्डितः कविः ५ 'भिक्ष याच्नायाम्' (भ्वा० आ० से.) । 'सनाशंसभिक्ष धीमान्सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः। उः' (३।२।१६८)॥ (१) ॥*॥ चत्वारोऽवयवा यस्य । दूरदर्शी दीर्घदर्शी 'संख्याया अवयवे तयप' (५।२।४२) ॥ चतुरवयवसमुदाये। वीति ॥ वेत्ति। 'विद ज्ञाने' (अ०प० से.)। 'लटः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy