SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २५२ अमरकोषः। [द्वितीयं काण्डम् शतृ-' (३।२।१२४)। 'विदेः शतुर्वसुः' (७।१।३६) वा। खामी प्रत्युक्तः । उक्तनिर्देशासंभवात् ।-सुनोति । 'सुओ 'विद्वाञ् ज्ञानिनि धीरे च विद्वानध्यात्मवेदके' इति धरणिः। दीर्घश्च' इति रिदीघों-इति वदन्मुकुटोऽपि । उज्ज्वलदत्ता'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत्' इति दिष्वस्यादर्शनात् ॥*॥ केचित्तु 'सूरोऽर्कहलयोः पुंसि । विश्वः ॥ (१) ॥॥ प्रकृष्टं निश्चिनोति, चेतति, चिन्तयति, सूरः सूर्योऽस्न्युपास्यतयाऽस्य । अत इनौ (सूरी) नान्तम्वा । पृषोदरादिः (६।३।१०९)॥ (२)॥॥ दोषं जानाति । इत्याहुः । 'दूरदृक् कोविदः सूरी' इति रभसः॥ (१६) 'आतोऽनुप-' (३।२।१) इति कः ॥ (३) ॥*॥ अस्ति । ॥॥ प्रशस्तं कृतं कर्मास्य । इनिः (५।२।११५)। कृतशता (३।२।१२४)। 'श्नसोरल्लोपः' (६।४।१११)। 'सन्साधौ | मनेन । 'इष्टादिभ्यश्च' (५।२।८८) इतीनिर्वा । 'कृती स्यात् धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः पण्डिते योग्ये' इति हैमः ॥ (१७) ॥॥ कर्षति । 'कृष स्त्रियाम्' ( इति मेदिनी)॥ (४) ॥*॥ सु सुष्ट ध्यायति । 'ध्यै विलेखने' (भ्वा०प०अ०)। क्तिच् (३।३।१७४) । बाहुलकाचिन्तायाम्' (भ्वा०प० अ०)। ध्यायतेः संप्रसारणं च त्तिर्वा । संज्ञापूर्वकत्वान्न गुणः । “कृष्टिः स्यादाकर्षे स्त्री बुधे (वा० ३।२।१८०) इति क्विप् संप्रसारणं च ॥ (५) ॥॥ | पुमान्' (इति मेदिनी)। रन्तिदेवोऽपि-'आकर्षणे स्त्रियां कौति धर्मादि । 'कु शब्दे' (अ० प० से.)। कवते वा। कृष्टिर्भवेन्ना तु विपश्चिति' इति ॥ (१८)॥*॥ लब्धो वर्णः 'कुङ् शब्दे' (भ्वा० आ० अ०)। विच् (३।२।७५)। गुणः स्तुतिर्येन ॥ (१९) ॥*॥ विचष्टे । 'चक्षिट् व्यक्तायां वाचि' (७॥३॥८४)। कोर्वेदस्य विदः। वेत्ति । 'इगुपध-' (३१- (अ० आ० से.)। 'अनुदात्तेतश्च हलादेः' (३।२।१४९) १३५) इति कः । यद्वा,-कवि वेदे विदा यस्य । 'विदा ज्ञाने | इति युच् । 'असनयोः- (वा० २।४।५४) 'बहुलं तमि' च निर्दिष्टा मनीषायां च योषिति' ( इति मेदिनी) E) | (वा० २।४।५४) इति वा ख्याञ् न ॥ (२०) ॥५॥ ॥*॥ बुध्यते । 'बुध ज्ञाने' (दि. आ० अ०)। 'इगुपध- दूरान् दूराद्वा पश्यति 'दृशिर् प्रेक्षणे' (भ्वा० प० अ०)। (३।१।१३५) इति कः । 'बुधः सौम्ये च पण्डिते' (इति ग्रह्यादिणिनिः (३।१।१३४)। 'सुपि-' (३।२।७८) इति मेदिनी)॥ (७) ॥॥ धियं राति । 'रा दाने' (अ०प० अ०)।। वा ॥ (२१)॥*॥ एवं दीर्घदर्शी ॥ (२२) ॥* द्वाविंशतिः 'आतोऽनुप-' (३।२।३) इति कः । घियमीरयति । 'ईर गतौ' 'पण्डितस्य॥ (अ० आ० से.)। अण् ( ३।२।१) वा 'धीरो धैर्यान्विते श्रोत्रियच्छान्दसौ समौ ॥६॥ । श्रोत्रीति ॥ छन्दोऽधीते । 'श्रोत्रियंश्छन्दोऽधीते' (५।. खैरे बुधे क्लीबं तु कुङ्कुमे। स्त्रियां श्रवणतुल्यायाम् ॥ (6) ॥*॥ मनीषाऽस्यास्ति।व्रीह्यादित्वात् (५।२।११६) इनिः॥ () २।८४) इति वा श्रोत्रियन्निपात्यते ॥ (१)॥*॥ पक्षे 'तद॥*॥ जानाति । 'इगुपध-' (३।१।१३५) इति कः । धीते तद्वेद' (४।२।५९) इत्यण् ॥ (२)॥*॥ द्वे 'संपूर्ण'शो ब्रह्मबुधविद्वत्सु' (इति मेदिनी)॥ (१०) ॥*॥ एवं शाखाध्यायिनः॥ प्रज्ञः । 'प्रज्ञस्तु पण्डिते वाच्यलिझो बुद्धौ तु योषिति' (इति | उपाध्यायोऽध्यापकः । मेदिनी)॥*॥ 'प्राज्ञः' इति पाठे तु प्रज्ञाऽस्यास्ति । 'प्रज्ञा- उपेति ॥ उपेत्याधीयतेऽस्मात् । 'इङश्च' (३।३।२१) श्रद्धा-' (५।२।१०१) इति णः ॥ (११) ॥*॥ संख्या इति घञ् ॥ (१)॥*॥ अध्यापयति । ण्वुल् (३।१।१३३) । विचारणाऽस्त्यस्य । मतुप (५।२।९४)॥ (१२)॥*॥ पण्ड्यते-(२) ॥॥ ‘एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । ऽनया। 'पडि गतौ' (भ्वा० आ० से० ) 'गुरोश्च-' (३।३।- | योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते' (मनुः २।१४१) १०३) इत्यः । 'पण्डः षण्डे धियि स्त्री स्यात्' (इति | ॥*॥ द्वे 'उपाध्यायस्य' ॥ मेदिनी)। पण्डा जाताऽस्य । तारकादित्वात् (५।२।३६) अथ स निषेकादिकृद्गुरुः। इतच् । यद्वा,-पण्डते स्म । 'गत्यर्था-' (३।४।७४) इति क्तः।। अथेति ॥ सोऽध्यापकः । निषेको गर्भाधानमादिर्यस्य इट् (७॥२॥३५)॥ (१३)॥*॥ कवते, कौति, वा । 'कुङ शब्दे' | सीमन्तोन्नयनादेस्तस्य कर्ता । गृणाति धर्मादि । गिरत्यज्ञानं (भ्वा० आ० अ०)। 'कु शब्दे' (अ० ५० अ०) वा । 'अच वा। 'गृ शब्दे' (क्या० प० से.) । 'गृ निगरणे' (तु. इ.' (उ० ४।१३९)।-'कबृ वर्णे'-इति मुकुटश्चिन्त्यः । तस्यौ- प० से.) वा। 'कृयोरुच्च' (उ० १।२४) इत्युः। 'गुरुस्त्रिठ्यान्तत्वात् । कविशब्दस्य दन्तोष्ठ्यान्तेषु पाठात् । 'कविर्वाल्मीकि- लिङ्ग्यां महति दुर्जरालघुनोरपि। पुमान्निषेकादिकरे पित्रादौ काव्ययोः । सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति' सुरमन्त्रिणि' (इति मेदिनी)। मनुश्च (२।१४२) 'निषेका(इति मेदिनी)॥ (१४)॥॥ धीरस्यास्ति । मतुप (५।२।- दीनि कर्माणि यः करोति यथाविधि । संभावयति चानेन ११५)। 'धीमान् पण्डिते च बृहस्पतौ' (इति मेदिनी)॥ स विप्रो गुरुरुच्यते' ॥ (१) ॥*॥ एकम् 'संस्कारादि(१५) ॥*॥ सूते, सूयते, वा । 'घूङ प्रसवे' (अ० आ० कर्तुर्गुरोः॥ से०)। 'घूछ प्राणिगर्भविमोचने' (दि. आ० से.) वा । १-मेदिन्यां 'सीर'शब्दघटितत्वेनांस्य प्रमादकृतत्वम् ।। तस्माद 'सूढः किः' (उ० ४१६४)। एतेन-सुवति-इति विगृह्णन् । 'सूरश्चारुभटे सूर्ये' इति विश्वस्योपन्यासः कर्तुं योग्यः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy