SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यच्याख्यासमेतः । २५३ मन्त्रव्याख्याकृदाचार्यः सोमपीती तु सोमपः। मेति ॥ मन्त्रस्य वेदस्य व्याख्यानं करोति क्वि । (३।२।- सविति ॥ सोमस्य पीतम् । सोमपीतमस्यास्ति । इनिः ७६) तुक् । (६।१।७१)॥ (१) ॥*॥ आचर्यते। 'चर (५।२।१७५)।-'इष्टादिभ्यश्च' (५।२।८८) इतीनिः-इति गतौ' (भ्वा० प० से.)। ण्यत् (३।१।१२४)। मनुः मुकुटः ॥*॥ स्वामी तु-पानं पीथम् । 'पातृतुदिवचि-' (२११४०)-'उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । साङ्गं (उ० २१७) इति थक् । 'घुमास्था-' (६।४।६६) इतीत्वम् । च सरहस्यं च तमाचार्य प्रचक्षते ॥ (२) ॥*॥ द्वे 'मन्त्र- 'सोमपीथः'-इत्याह ॥ (१) ॥॥ सोमं पिबति । 'आतोव्याख्याकर्तुः॥ ऽनुप-' (३२॥३) इति कः ॥*॥ ('सोमपाः' इति) दीर्घ- आदेष्टा त्वध्वरे व्रती ॥७॥ | पाठे तु क्विप् (३।२।७६) । (२)*॥ सर्वदायम् । दीक्षितस्तु यष्टा च यजमानश्च तत्कालम् ॥॥ द्वे 'सोमयाजिनः' ॥ येति ॥ आदिशत्यत्विजो यागे खेष्टसंपादनाय प्रेरयति । सर्ववेदाः स येनेष्टो यागः सर्वखदक्षिणः॥९॥ 'दिश अतिसर्जने' (तु. ५० अ०)। तृच् (३।१।१३३) सेति ॥ सर्वखं दक्षिणा यत्र विश्वजिदादी स येनेष्टः ॥*॥ 'आदिष्टी' इति पाठे आदिष्टमनेन । 'इष्टादिभ्यश्च' | कृतः । सर्व वेदयति । 'विद लाभे (तु. उ० अ०)। (५।२।८८) इतीनिः । 'क्तस्येन्विषयस्य कर्मणि' (वा० २।३। ण्यन्तः। सर्व विन्दति वा। असुन् (उ०४।१९८)॥ (१) ३६) इति सप्तमी ॥*॥ व्रतं भोजनादिनियमोऽस्यास्ति । ॥१॥ एकम् 'विश्वजिदादियज्ञस्य'॥ 'अतः-' (५।२।११५) इतीनिः। यद्वा,-व्रतयति। 'व्रताद्भोजनतन्निवृत्त्योः ' ( ) इति णिच् । 'व्रते' अनूचानः प्रवचने साङ्गेऽधीती (३।२।८०) इति णिनिः ॥ (१) ॥*॥ यजते तृच् (३।१। अन्विति ।। अन्ववोचत् । 'उपेयिवान्-' (३।२।१०९) १३३) ॥ (२) ॥*॥ 'पूड्यजोः शानन्' (३।२।१२८)। इति साधुः । 'अनूचानो विनीते स्यात्सङ्गवेदविचक्षणे' शानच् (३।२।१२४) वा ॥ (३)॥*॥ त्रीणि 'यजमानस्य'॥ | इति विश्वः ॥ (१) ॥॥ शिक्षाद्यङ्गषदकोपेते । प्रोच्यते । स सोमवति दीक्षितः। ल्युट् (३।३।११३)। प्रवचनो वेदस्तत्र । अधीतमनेन । | 'इष्टादिभ्यश्च' (५।२।८८) इतीनिः । 'क्तस्येन्विषयस्य-' (वा० स इति ॥ स व्रती सोमपानवति यागे आदेष्टा सन् ॥*॥ | २।३।३६) इति सप्तमी ॥*॥ एकम् 'साङ्गवेदाध्येतुः ॥ दीक्षते स्म । 'दीक्ष मौण्डयेज्योपनयनादौ' (भ्वा० आ० से.)। 'गत्यर्था-' (३।४।७२) इति कः। यद्वा,-दीक्षा - गुरोस्तु यः। लब्धानुज्ञः समावृत्तः जाताऽस्य । तारकादीतच् (५।२।३६)॥ (१) ॥॥ एकम् 'सोमयाजिनः॥ ग्विति ॥ गुरोः सकाशालब्धा प्राप्तानुज्ञा आज्ञा येन । समावर्तते स्म । 'गत्यर्था-' (३।४।७४) इति कः॥ (१) ॥*॥ इज्याशीलो यायजूकः 'गुरुकुलवासान्निवृत्तस्य' एकम् ॥ ईति ॥ इज्या शीलमस्य । इज्यां शीलति । 'शील सुत्वा त्वभिषवे कृते ॥१०॥ समाधौ' (भ्वा० प० से.)। 'शीलिकामि-' (वा० ३।२।१) | स्विति ॥ सुतवान् 'घूञ् अभिषवे' (खा० उ० अ०)। इति णः ॥ (१) ॥॥ पुनः पुनः भृशं वा यजते। '-क्रियासमभिहारे- (३।१।२२) इति यङ् । 'यजजपदशां यङः' । | 'सुयजोर्डनिप्' (३।२।१०३)। तुक् (६।१।७१) ॥ (१) ॥॥ (३।२।१६६) इत्यूकः ॥ (२) ॥*॥ द्वे 'यजनशीलस्य' ॥ अभिषवे=अवभृथस्नाने ॥*॥ एकम् 'स्नातकस्य' ॥ . __ . यज्वा तु विधिनेष्टवान् ॥ ८॥ छात्रान्तेवासिनौ शिष्ये येति ॥ यजते स्म । 'सुयजो निप्' (३।२।१०३) ॥ (१) दिभ्यो णः' (१।४।६२) ॥ (१) ॥*॥ अन्ते समीपे वस्तुं छेति ॥ गुरुदोषाच्छादनं छत्रम् । तच्छीलमस्य । 'छत्रा॥॥ एकम् 'विधिवद्धोतुः॥ शीलमस्य । 'सुपि- (३।२।७८) इति णिनिः। 'शयवाससगीपतीष्टया स्थपतिः वासि- (६।३।१८) इत्यलुक् । 'अन्तेवासी भवेच्छिष्ये स इति ॥ स यज्वा बृहस्पतिसवनामकयागेनेष्टवान् सन् । चण्डाले प्रान्तगेऽपि च' इति विश्वः ॥ (२) ॥*॥ शिष्यते। स्थानम् स्थः। 'सुपि स्थः' (३।२।४) इत्यत्र 'स्थः' इति | 'शासु अनुशिष्टौ' (अ० प० से.)। 'एतिस्तुशास्- (३।१।योगविभागात् कः। घञर्थे (वा० ३.३१५८) वा। स्थः पतिः १०९) इति क्यप् । 'शास इदहलोः' (६।४।३४) 'शासि"स्थपतिः कञ्चुकिन्यपि । जीवेष्टियाजके शिल्पिभेदे ना वसि-(८।३।६०) इति षः॥ (३)॥॥त्रीणि "शिष्यस्य॥ सत्तमे त्रिषु' (इति मेदिनी)॥ (१) ॥॥ एकम् "बृहस्पति शैक्षाः प्राथमकल्पिकाः। यागकतुः॥ ....... शायिति ॥ शिक्षामधीयते। 'तदधीते-' (४।२।५९)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy