SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५४ अमरकोषः। [ द्वितीयं काण्डम् इत्यण् । शिक्षाया इमे । तत्र भवा वा । यद्वा, शिक्षा ज्ञात्वारम्भ उपक्रमः। लभन्ते । 'शेषे' (४।२।९२) इत्यण् ॥ (१) ॥*॥ प्रथम शेति ॥ उप प्रथम क्रमणम् । 'क्रमु पादविक्षेपे' (भ्वा० कल्पः आद्यारम्भः प्रयोजनं येषां ते। 'प्रयोजनम् (५/१/- प० से.)। भावे घन (३।३।१८)। 'नोदात्तोपदेश१०९) इति ठक् । यद्वा,-प्रथमकल्पमधीयते । 'विद्यालक्षण-(७३।३४) इति न वृद्धिः। 'उपक्रमस्तूपधायां ज्ञात्वारम्भे कल्पान्ताच' (वा. ४।२।६०) इति ठक्। 'कल्पः शास्त्रे च विक्रमे । चिकित्सायाम्' (इति मेदिनी) ॥ (१) ॥॥ विधौ न्याये' (इति मेदिनी) ॥ (२) ॥॥ द्वे "प्रथमा यथा माने नन्दस्य प्रथमारम्भ उपक्रमः सः । एक 'ज्ञात्वा रब्धवेदानाम्॥ प्रथमारम्भस्य॥ एकब्रह्मवताचारा मिथः सब्रह्मचारिणः ॥ ११॥ यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥१३॥ एकेति ॥ ब्रह्म वेदस्तदध्ययनव्रतमप्युपचाराद्ब्रह्म । 'एक- येति ॥ इज्यते। अनेन वा । अत्र वा। 'यज देवस्मिन् ब्रह्मणि व्रताचरणं येषां ते । मिथः परस्परम् ॥*॥ पूजादौ' (भ्वा० उ० अ०)। 'यजयाच-' (३३।९०) इति समानं ब्रह्म चरन्ति । 'व्रते' (३।२।८०) इति णिनिः। 'चरणे नङ् । 'यज्ञः स्यादात्मनि मखे नारायणहुताशयोः' इति ब्रह्मचारिणि' (६।३।८६) इति समानस्य सः॥ (१) ॥*॥ हैमः ॥ (१)॥*॥ सूयते सोमोऽत्र । 'घूञ् अभिषवे' (खा. एकम् 'समानशाखाध्येतॄणाम् ॥ उ० अ०) । 'ऋदोरप्' (३।३।५७) । यद्वा,-सूयतेऽत्र, सतीर्थ्यास्त्वेकगुरवः अनेन वा । ' प्रेरणे' (तु. प० से.)। अप् ( ३।३।५७)। घः (३।३।१८) वा। 'सवो यज्ञे च संधाने' इति मेदिनी ॥ सेति ॥ समाने तीर्थे वसन्ति । 'समानतीर्थे वासी' (२) ॥*॥ न ध्वरति । 'वृ कौटिल्ये' (भ्वा० प० अ०)। (४।४।१०७) इति यत् । 'तीर्थे ये' (६।३१८७) इति समानस्य अच (३।१।१३४)। अध्वानं राति वा ।' 'आतोऽनुपसः ॥ (१) ॥॥ एको गुरुर्येषां ते ॥ (२) ॥॥ द्वे 'सहा- (३।२।३) इति को वा। 'अध्वरः सावधाने स्याद्वसुभेदेध्यायिनाम्॥ ऋतौ पुमान्' (इति मेदिनी)॥ (३) ॥ ॥ इज्यते, अनेन चितवानग्निमग्निचित् । वा। अत्र वा। यजेर्घञ् (३।३।१९)॥ (४) ॥॥ सप्तभिचीति ॥ अग्निमचैषीत् । 'चिञ् चयने (खा. उ० श्छन्दोभिरग्निजिह्वाभिर्वा तन्यते । यद्वा,-तानि सप्त तन्यन्तेऽत्र अ०) 'अग्नौ चेः' (३।२।९१) इति क्विप। तुक् (६।१।७१)॥ । 'सितनिगमि-' (उ० १।६९) इति तुन् ॥ (५) ॥१॥ (१)॥*॥ एकम् 'अग्युपासकस्य' ॥ मखन्ति देवा अत्र, अनेन वा। 'मख गतौ' (भ्वा०प० से०) 'हलश्च' (३।३।१२१) इति घञ्। संज्ञापूर्वकत्वान्न पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२॥ वृद्धिः । यद्वा,-'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' पेति ॥ परम्परया आगतः। 'तत आगतः' (४।३।७४) ( ) इति घविषयेऽपि 'पुंसि- (३।३।११८) इति इत्यण् । चतुर्वर्णादित्वात् (५।१११२४) ष्यञ्। पारम्पर्यश्चा-घः ॥ (६) ॥*॥ करोति। क्रियते वा । 'कृषः कतुः' सावुपदेशश्च । तस्मिन् ॥*॥ 'अनन्तावसथेतिह- (५।४।- (उ० ११८०)।'क्रतुर्यज्ञे मुनौ पुंसि' (इति मेदिनी)॥(७) २३) इति व्यः॥ (१) ॥॥ इत्येवं ह किल ॥ (५) ॥॥॥॥ सप्त 'यज्ञस्य'॥ यत्तु मुकुटेनोक्तम्- 'पूर्वे च पूर्वतराश्च' इति द्वन्द्वे 'परोवर- | पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः। परम्परपुत्रपौत्रमनुभवति' (५।२।१०) इति निर्देशात् पर एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः॥१४॥ म्परादेशे टापि परम्परा। तदुक्तम् ‘विनापि प्रत्ययं परम्पराशब्दो दृश्यते' (वा० ५।३) तचिन्त्यम् । संनियोगशिष्ट पेति ॥ पठनम् । पाठनम् वा। भावे घञ् ( ३।३।१८) न्यायेन खप्रत्ययसंनियोग एव परम्परादेशविधानात् । परम्परा | 'पाठश्च पठने ख्यातो विद्धपा तु योषिति' (इति मेदिनी) ॥ (१)॥*॥ हवनम् । 'हु दानादनयोः' (जु० प० अ०)। शब्दस्य त्वव्युत्पन्नत्वात् । तदुक्तम्-'अस्ति हि परम्पराशब्दोऽव्युत्पनं प्रातिपदिकम्' इति । यद्वा,-परं पिपर्ति । पचा 'अर्तिस्तुसुहुस-' (उ० १११४०) इति मन् ॥ (१) ॥१॥ द्यच् (३।१।१३४) । खपचाजारभरावत् । पृषोदरादिः (६।३। अतिथीनामदृष्टपूर्वाणां गृहमागतानाम् । सपर्यणम् । 'सपर १०९)॥॥ द्वे 'परंपरोपदेशस्य॥ पूजायाम्'। 'कण्ड्वादिभ्यो यक्' (३।१।२७)। 'अ प्रत्ययात्' (३.३।१०३)। सपर्या पूजा ॥ (१) ॥*॥ तृप्यति । 'तृप उपशा ज्ञानमाद्यं स्यात् प्रीणने' (दि. ५० अ०)। भावे ल्युट (३।३।११५)॥ (१) उपेति ॥ उपज्ञानम् । 'आतश्चोपसर्गे' (३।३।१०६) ॥*॥ वलनम् । 'वल दाने' (संवरणे) (भ्वा० आ० से.)। इत्यङ्॥ (१) ॥॥ यथोपदेशं विना श्लोकनिर्माणे वाल्मीकेमा॑नम् ॥*॥ एकम् 'आद्यज्ञानस्य॥ १-तृप्यति' इति तु प्रमादलिखितम् ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy