SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः। २५५ - इन् (उ० ४।११८)। 'बलिदैत्योपहारयोः। करे चामरदण्डे | क्विप् ॥ (१) ॥॥ सभां स्तृणन्ति । 'स्तृञ् आच्छादने' च गृहदारुशरांशयोः । त्वक्संकोचे गन्धके च' इति हैमः ॥ (त्या. प० से.) । 'कर्मण्यण' (३।२।१) ॥ (२) ॥ (9) ॥॥ महान्तश्च ते यज्ञाश्च । ब्रह्मयज्ञ आदिर्येषां तानि सभायां साधवः । 'सभाया यः' (४।४।१०५) ॥ (३) ॥॥ ब्रह्मयज्ञादीनि नामानि येषां ते ॥*॥ मनुः (३।७०)–'अध्या- समाज समवयन्ति । 'समवायान्समवैति' ( ४।४।४३) इति पनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिभौंतो ठक् । समाज रक्षन्ति वा। 'रक्षति' (४।४।३३) इति ठक तृयज्ञोऽतिथिपूजनम्' इति 'पाठादीनाम' एकैकम् ॥ ॥ (४) ॥*॥ चत्वारि 'सभ्येषु' ॥ समज्या परिषद्गोष्ठी सभासमितिसंसदः। अध्वर्युगातहोतारो यजुःसामग्विदः क्रमात् । मास्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥१५॥ अध्वेति ॥ अध्वरमिच्छति । 'सुपः- (३।१८) इति सेति ॥ समजन्त्यस्याम् । 'अज गतौ' (भ्वा०प० से.)। क्यच् । 'कव्यध्वरपृतनस्य- (१४।३९) इति लोपः। 'क्या'संज्ञायां समज-(३।३।९९) इति क्यप् । 'क्यपि च' च्छन्दसि' (३।२।१७०) इत्युः । यद्वा,-न ध्वरति । वृ (वा० २।४।५६) इति वीभावो न ॥ (१) ॥ ॥ परितः कौटिल्ये' (भ्वा०प० अ०)। विच् (३।२।७५) अध्वरं याति, सीदन्त्यस्याम् । षट्ठ, विशरणादौं' (भ्वा०, तु० प० अ०)। यौति, वा । मितवादित्वात् (वा० ३।२।१८०) डुः ।-अपसंपदादिक्विप् ( वा० ३।३।१०८) । 'सदिरप्रतेः' (८।३।६६) ष्ट्वादि-इति मुकुटश्चिन्त्यः । गणाभावात् ॥ (१) ॥*॥ उद् इति षत्वम् ॥॥ 'बाहुलकात्परेरन्त्यलोपे पर्षद' च ॥ (२) गायति साम। 'गै शब्दे' (भ्वा०प० अ०)। 'तृन्तृचौ शंसिक्ष॥॥ गावोऽनेका वाचस्तिष्ठन्त्यस्याम् । अर्थे कः (वा० दादिभ्यः संज्ञायां चानिटौ' (उ०२१९४) ॥ (१) ॥ ॥जुहोति । ॥३॥१०८) । 'अम्बाम्ब-' (८।३।९७) इति षत्वम् । गौरा- 'नप्तृनेतृत्वष्ट्रहोतृपोतृ-' (उ० २।९५) इति साधुः ॥ (१) दिङीष् (४।१।४१) । 'गोष्ठी सभासंलापयोः स्त्रियाम्' (इति ॥ ॥ यजुश्च सामानि च ऋचश्च । 'चार्थे द्वन्द्वः' (२।२।मेदिनी) ॥ (३) ॥१॥ सह भान्त्यस्याम् । 'भा दीप्तौ' (अ० २९)। समासान्तविधेरनित्यत्वात् 'ऋवपूर्-' (५।४।७४) प०अ०) । भिदाद्य (३।३।१०६)। समाना भान्त्यस्याम् इत्यकारो न । यजुः सामों विदन्ति । 'सत्सूद्विष-' (३।२।६१) इति वा। समानस्य-' (६।३।८४) इति योगविभागात् 'सभा-' इति क्विप। यजुर्विद् अध्वर्युः । सामविद् उद्गाता । ऋग्विद् (०४।२३) इति निर्देशाद्वा समानस्य सः । 'सभा सामा- होता।'ऋत्विग्विशेषाणां' क्रमादेकैकम् ॥ बिके गोष्टयां द्यूतमन्दिरयोरपि' (इति मेदिनी)॥ (४) ॥४॥ आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥१७॥ समयन्त्यस्याम् । '६ गतौ' (भ्वा०प० अ०)। क्तिन् (१॥३।९४)। सह विद्यमाना मिलिता मितिः प्रमाऽस्याम् , | आग्नीति, अग्नीनिन्धे। 'निइन्धी दीती' (रु. आ. इति वा । 'समितिः संपराये स्यात्सभायां संगमेऽपि च से०)। क्विप (३।२१७६)। नलोपः (६।४।२४) । अग्नीट(इति मेदिनी) ॥ (५) ॥ संसीदन्त्यस्याम् । क्विप (वा. | त्विक् । अग्नीधः स्थानम् । 'अग्नीधः शरणे रण भं च' (बा. ३।३।१०८) ॥ (६) ॥॥ आतिष्ठन्त्यस्याम् । अधिकरणे ४।३।१२०)। आग्नीधं स्थानम् । तात्स्थ्यात्सोऽपि । 'स्फायि-' युद् (३।३।११७) ।। (७) ॥ॐ॥ (८) ॥*॥ सीदन्त्यस्याम् । | (उ० २।१३) इति रक् । नलोपः (६।४।२४)। अग्नीध्रः--- असुन् (उ० ४।१८९) ॥ (९) ॥*॥ नव 'सभायाः ॥ इति मुकुटः । तन्न। स्फाय्यादिष्विन्धेरपाठात् । अस्मदुक्त प्रक्रियायाः सत्त्वाच्च । आग्नीध्र आद्यो येषां ब्रह्मोद्गातृहोत्रध्वयुमाग्वंशः प्रारहविगैहात् ब्राह्मणाच्छंसिअच्छावाकनेष्ट्रादीनां षोडशानाम् ॥ (१) ॥६॥ प्रेति ॥ प्राञ्चति । 'अञ्च गतिपूजनयोः' (भ्वा०५० से.)। धनहेतुभिः वरणे करणैर्वा ब्रियन्ते। 'बृङ् संभक्तो' (ऋया. 'विग- (३।३।५९) इति क्विन् । प्रा वंशो गोत्रं स्थूणा आ० से.)। ण्यत् (३।१।१२४) । क्यप् (३।१।१०९) तु वाच ॥ (१) ॥॥ हविःशालायाः पूर्वभागे यजमानादीनां वृञ एव ॥*॥ ऋतौ यजति । 'ऋत्विग-' (३।२।५९) इति मित्यर्थे गेहे प्राग्वंशशब्दो वर्तते ॥*॥ एकम् "प्राग्वं- साधुः॥ (२) ॥॥ यजन्ति । वुल् (३।१।१३३)। 'याजकशख॥ स्तु गजे राज्ञो याज्ञिकेऽपि' इति मेदिनी ॥ (३) ॥*॥ सदस्था विधिदर्शिनः। त्रीणि ।—'वृताः कुर्वन्ति ये यज्ञमृत्विजो याजकाश्च ते' इति सेति ॥ सदसि साधवः । 'तत्र साधुः' (४।४।९८) इति कात्यः-इति मते द्वे 'ऋत्विजाम् ॥ यत् ॥ (1) ॥* विधि द्रष्टुं शीलं येषां ते। 'सुपि- (३।२।- वेदिःपरिष्कृता भूमिः [४) इति दृशेणिनिः । न्यूनाधिकविचारका ऋत्विग्विशेषाः | वेदिरिति॥ विद्यते शोधनेन ज्ञायते. विचार्यते. प्राप्यते. 18 एकम् 'सदस्यस्य॥ वा । 'तु पिषिरुहिवृति- (उ० ४.११९) इतीन् । यद्वा,-वेदसभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते१६ यति, वेद्यते वा। “विद निवासादो' चुरादिः । 'अच ' सेति ॥ सभायां सीदन्ति । 'सत्सूद्विष- (३।२०६१) इति । (उ. ४।१३९)। 'वेदिः स्यात्पण्डिते पुमान्। स्त्रियामडाले
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy