SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् किन् (३।२७ गच्छते। ' बयां समीची 'अर्थानमः' इत्युरःप्रभृतिषु (५।४।१५१) पाठान्नित्यं कप् वितन्यते । बाहुलकात्क्थन् । 'अनुदात्तो-' (६।४।३७) इति समासान्तः। अनर्थकं जरद्वादिवाक्यम् । 'अवध्यं स्याद् नलोपः ॥ (१) ॥*॥ न ऋतम् । 'अनृतं कृषावसत्येऽपि ॥ इति पाठः-इति कौमुदी। 'अवध्यमवधाहे स्यादनर्थकवचस्यपि' | (२)॥॥ द्वे 'असत्यवचसः'॥ इति (हैम-मेदिन्योः) दर्शनात् ॥(२)*॥ द्वे 'समुदायार्थ -मादन्याः) दशनात् ।। (२)मा समुदायाय सत्य तथ्यमत सम्यग शून्यस्य वचनस्य ॥ सत्यमित्यादि ॥ सति साधु सत्यम् । 'सत्यं कृते च अनक्षरमवाच्यं स्याद् शपथे तथ्ये च त्रिषु तद्वति' ॥ (१) ॥॥ तथा सत्ये साधु __ अनक्षरमिति ॥ न प्रशस्तान्यक्षराणि यस्मिन् । अक्ष- तथ्यम् ॥ (२) ॥४॥ अर्यते स्म । 'ऋ गती' (भ्वा०प०अ०)। राणामप्राशस्त्यं चार्थद्वारकम् ॥ (१) ॥१॥ न वचनाहम् ।। रकम् ॥ (१) ॥*॥ न वचनाहम् । क्तः (३।२।१०२)। ('ऋतं शिलोच्छे पानीये पूजिते दीप्तण्यत् (३।१।१२४)। 'वचोऽशब्दसंज्ञायाम्' (७॥३॥६७) इति न सत्ययोः') ॥ (३) ॥४॥ समजति संगच्छते। 'अश्रु गतो' कुत्वम् ॥ (२) ॥॥ द्वे 'निन्दावचनस्य' ॥ (भ्वा० प० से.)। क्विन् (३।२।५९) सम्यक् । सम्यक् पुंसि आहतं तु मृषार्थकम् । स्त्रियां समीची ॥ (४) ॥ॐ॥ चत्वारि 'सत्यवचसः' ॥ आहतमिति ॥ आहन्यते स्म । क्तः (३।२।१०२)। अमूनि त्रिषु तद्वति। 'आहतं गुणिते चापि ताडिते च मृषार्थके। स्यात्पुरातन अमनीति ॥ अमूनि (सत्यादीनि) उपचारात्तद्वति वर्तवस्त्रेऽपि नववस्त्रे वितानके' ॥ (१) ॥ मृषाऽर्थों यस्य ॥४॥ |मानानि त्रिषु । 'त्रिघूत्तरे' (प्रागुक्तेन) इत्यनेन वाग्विशेष'एष वन्ध्यासुतो याति' इत्यादिवचनस्य 'मृषावचनस्य' ॥ पराणां त्रिलिङ्गत्वमुक्तम् । अनेन तु वक्तृपराणाम्-इति विशेषः॥ एकम् ॥ शब्दे निनादनिनवनिध्वानरवखनाः ॥२२॥ 'सोल्लुण्ठनं तु सोत्प्रासम् स्वाननिर्घोषनिहर्हादनादनिस्वाननिस्वनाः। सोलुण्ठनमिति ॥ 'लुठि आलस्ये प्रतीघाते च' (भ्वा० आरवारावसंरावविरावाः प० से.)। ल्युट (३।३।११५)। उल्लुण्ठनेन सहितम् ॥ (१) ॥*॥ उत्प्रासनम्। 'असु क्षेपणे' (दि०प० से.) । घन् शब्द इति ॥ शब्दनम् । 'शब्द शब्दकरणे' (चु० उ० (३।३।१८) उत्प्रास उपहासः । तत्सहितम् ॥ (२) ॥॥ द्वे | | से०)। ‘एरच्' (३।३।५६) । घञ् ( ३।३।१८) वा ॥ (१) 'सोपहासस्य ॥ ॥ ‘णद् अव्यक्ते शब्दे' (भ्वा० प० से.)। 'नौ गद नद-' (३।३।६४) इत्यप् ॥ (२) ॥*॥ पक्षे घज ( ३३॥ मणितं रतिकूजितम् ।' (इति क्वचित्पठ्यते॥) १८) ॥ (३) ॥॥ 'ध्वन शब्दे' (भ्वा० ५० से.)। मणितमिति ॥ 'मण कूजने' (भ्वा०प० से.)। भावे | 'खनिकषि-' (उ० ४।१४०) इति इः ॥ (४) ॥॥ घजि तः (३।३।११४)॥ (१) ॥*॥ रतौ कूजितम् ॥ (२) ॥४॥ ध्वानः (३।३।१८)॥ (५) ॥ ॥ रवणम् । 'रु शब्दे' (अ० द्वे 'रतिकृजितस्य ॥ प० से.)। 'ऋदोरप्' (३।३।५७) ॥ (६) ॥*॥ 'खनअथ म्लिष्टमविस्पष्टम् हसोर्वा' (३।३।६२) इत्यपघजौ ॥ (७) ॥॥ (८) ॥१॥ 'घुष घुष्टो' (भ्वा० उ० से.)। 'हाद अव्यक्ते शब्दे' (भ्वा० अथेति ॥ म्लेच्छयते स्म । 'म्लेच्छ अव्यक्ते शब्दे' | आ० से.)। घञ् (३।३।१८)॥ (९) ॥*॥ (१०) ॥४॥ (भ्वा०प० से.)। 'क्षुब्धखान्त- (७।२।१८) इति निपा | "विभाषा ढि रुप्लुवोः' (३।३।५०) इति घञ् ॥ (११) ॥॥ तितम् । 'म्लिष्टं त्रिष्वव्यक्तवाचि मैलाने' ॥ (१) ॥ ॥ न | (१२) *॥ (१३) ॥*॥ (१५) ॥ ॥ पक्षे अप् (३।३।५७) विस्पश्यते स्म । 'स्पश बाधनस्पर्शनयोः' (*) कर्मणि क्तः | ॥ (१४) ॥॥ 'उपसर्गे रुवः' (३।३।२२) इति घञ् ॥ (३।२।१०२)। 'अविस्पष्ट-' (१२।१८) इति निर्देशादिड (१६) ॥ ॥ (१७) ॥ॐ॥ सप्तदश 'शब्दस्य' ॥ भावः ॥ (२) ॥ ॥ द्वे 'अप्रकटवचनस्य' ॥ अथ ममरः॥२३॥ वितथं त्वनृतं वचः॥२१॥ स्वनिते वस्त्रपर्णानाम् वितथमिति ॥ विगतं तथा सत्यं यस्माद्वितथम् । अथेति ॥ वस्त्राणां पर्णानां च स्खनिते मर्मरः । शब्दा. 'अच्' (५।४।७५) इति योगविभागात्समासान्तोऽच् । यद्वा, नुकरणमितेि खामी । 'मृङ् प्राणत्यागे' (तु. आ० अ०)। १-'जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं 'कृदरादयश्च' (उ० ५।४१) इत्यरन् मुगागमो गुणश्चब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्थः' इति । इत्यन्ये। मर्म राति वा । कः (३।२।३)। 'मर्मरो वस्त्रमुकुटः॥ २-ग्लाने विच्छाये यथा 'म्लिष्टं चित्रममित्रवासभवने वक्ति त्वदीयं यशः' इत्यनेकार्थकैरवाकरकौमुदी । १-'वाग्भेदास्तु त्रिषूत्तरे' इत्यस्यावधिदर्शितः इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy