SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नाट्यवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । ७१ AAAAAA भेदे च शुष्कपर्णध्वनौ तथा। पुंसि स्त्रियां पुनः प्रोक्ता ममरी वोसितं सुरभीकृते । ज्ञानमात्रे खगारावे वासितं धनपीतदारुणि' ॥ (१) ॥१॥ एकं 'वस्त्रपर्णध्वनेः॥ वेष्टिते') इति विश्वकोषादिदर्शनेन तु दन्त्यवानपि ॥ (१) ॥१॥ भूषणानां च शिञ्जितम्। एकम् ‘पक्षिशब्दस्य॥ निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥२४॥ स्त्री प्रतिश्रुत्प्रतिध्वाने । स्त्रीति ॥ 'श्रु श्रवणे' (भ्वा०प० से.)। संपदादिभूषणानामिति ॥ भूषणानां ध्वनौ । 'शिजि अव्यक्ते त्वात् (वा० ३।३।१०८) क्विप् । प्रति प्रथमशब्दं लक्ष्यीशब्द (अ० आ० से.) तालव्यादिः। भावे क्तः ( ३।३। कृत्य श्रूयते प्रतिश्रुत् ॥ (१)॥*(२)॥ ॥ द्वे 'प्रतिध्वने ॥ ११४) ॥ ॥ 'गुरोश्च-' (३।३।१०३) इत्यप्रत्यये 'शिक्षा' गीतं गानमिमे समे। अपि-इति स्वामी ॥ (१) ॥ 'नो' (३।३।६४) इति | गीतमिति ॥ गीयते। भावे क्तः ( ३।३।११४)-ल्युटौ 'अनुपसर्गे' (३।३।६१) इति चानुवर्तमाने 'क्वणो वी-। (३३।११५)। 'गीतं शब्दितगानयोः' इति हैमः ॥ (१) णायां च' (३।३।६५) इत्यप् ॥ (३) ॥ॐ॥ (५) ॥४॥ ॥ॐ॥ (२)॥*॥ द्वे 'गानस्य' ॥ पक्षे घञ् (३।३।१८)॥ (२)॥॥ (४) ल्युट (३।३।११५) ॥ (६) ॥॥ (यत्तु-) पञ्च वीणाया अन्यस्य च इति शब्दादिवर्गविवरणम् ॥ किंनरादेः क्वणने-इति मुकुटः । तन्न । अपिशब्देन । पूर्वान्वयस्य बोधनात् । अतः पैडपि 'भूषणध्वनेः'॥ निषादर्षभगान्धारषड्जमध्यमधैवताः। वीणायाः क्वणिते प्रादेः प्रक्वाणप्रवणादयः। | पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥१॥ वीणाया इति॥ प्रादेरिति । उपसर्गात । 'वीणायां निषादेति ॥ निषीदति मनोऽस्मिन् । 'षद्ल विशरणच' (३।३।६५) इत्यंशेन सोपसर्गादपि विधानात् । आदि- गत्यवसादनेषु' (भ्वा०, तु० प० अ०)। 'हलच' (३१३शब्दादुपक्कणादयः ॥ॐ॥ 'वीणाकणनस्य' इमे॥ | १२१) इति घञ्। 'सदिरप्रतेः' (८।३।६६) इति षत्वम् । 'निषादः खरभेदेऽपि चण्डाले धीवरान्तरे' ॥ (१) कोलाहलः कलकलः ॥॥ ऋषति बलीवर्दखरसादृश्यं गच्छति । 'ऋषी गतौ' कोलाहल इति ॥ 'कुल संस्त्याने' (भ्वा०प० से.)। (तु०प० से.)। 'ऋषिवृषिभ्यां कित्' (उ० ३।१२३) कोलनम् । कोल एकीभावः । तमालति । 'हल विलेखने' इत्यभच । इत्यभच । 'ऋषभस्त्वौषधान्तरे । खरभिदृषयोः कर्ण(भ्वा०प० से.)। अच् (३।३।१३४) कः । (३।२।३) वा ॥ रन्ध्रकुम्भीरपुच्छयोः ॥ उत्तरस्थः स्मृतः श्रेष्ठे स्त्री नराकारयो(6) ॥ 'कल शब्दे' (भ्वा० आ० से.)। घञ् (३।३।- | षिति । शूकशिम्ब्यां सिरालायां विधवायां क्वचिन्मता' ('आ१८)। संज्ञापूर्वकत्वाद्ध्यभावः । कलादपि कलः । (यत्तु-) दिजिनेऽपि')॥ (१)॥॥ गन्धारदेशे भवः । अण् (४॥३. कोलान्सूकरानाहते त्रासयति-इति खाम्याह । तन्न । 'आणे ५३) । 'गान्धारो रागसिन्दूरखरेषु नीवृदन्तरे' इति यमहनः' (१।३।२८ ) इत्यकर्मकात्वाङ्गकर्मकाच हन्तेरात्मने-हैम: A हैमः ॥ (१) ॥॥ षड्भ्यो n परयो जातः । नया जातः। ‘पञ्चम्याम्-' (३।२।पदविधानात् । यदपि-आभीक्ष्ण्ये द्विभावः (८।१।४) ९८) इति डः। 'नासां कण्ठमरस्तालु जिहां दन्तांश्च संस्पृइति। तदपि न। तस्य तिङव्ययकृन्मात्रविषयत्वात् । 'कलकल शन। बडभ्यः संजायते यस्मात्तस्मात्पडज इति ममता उक्तः कोलाहले तथा सर्जनिर्यासे' ॥ (२) ॥॥ द्वे 'बहुभिः (१) ॥४॥ मध्ये भवः । 'मध्यान्मः' (४।३८)। 'तद्वदेकुतस्य महाध्वनेः'। वोत्थितो वायुरुरःकण्ठसमाहतः । नाभिं प्राप्तो महानादो तिरश्चां वाशितं रुतम् ॥ २५॥ मध्यस्थस्तेन मध्यमः' । 'मध्यमो मध्यजे खरे। देहमध्ये तिरश्चामिति ॥ तिरोऽञ्चन्ति ते तिर्यञ्चः । तेषां यद्रु मध्यदेशे (मध्यमा कर्णिकाङ्गुलिः । राकारजखला चापि) तम् तद्वाशितम् । 'वाश शब्दे' (दि. आ. से.) ताल इति हैमः । 'मध्यमो मध्यजेऽन्यवत् । पुमान्स्वरे मध्य-- ध्यान्तः । भावे क्तः (३।३।११४) । 'वाशिता करिणी देशेऽप्यवलग्ने तु न स्त्रियाम् ॥ स्त्रियां दृष्टरजोनार्या कर्णिकानार्योाशितं भाविते रुते' । ('वासिता करिणीनार्यो गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा' ॥ (१) ॥॥ धी मतामयं धैवतः, पृषोदरादिः (६।३।१०९) 'संज्ञायाम्' १-पीयूषविवेकयोरपि 'शिञ्जितम्' इत्येक भूपणध्वनेः । निक्काणा- (८।२।११) इति वा वत्वम् ॥ (१) ॥॥ 'वायुः समुद्गतो इयः पञ्च वीणाकिंनरादिस्खनितस्य इत्येव दृश्यते । अग्निपुराणान्तर्गत- नामेरुरोहृत्कण्ठमूर्धसु। विचरन्पञ्चमस्थानप्राप्या पञ्चम उच्यनामलिङ्गानुशासने 'भूषणानां च शिञ्जितम् । वीणाया निक्कणः क्वाण' ते'। तजन्यत्वात्स्वरः पञ्चमः । पञ्चानां पूरणः 'तस्य पूरणेइति पाठस्यैव दर्शनेनापि निकाणादीनां भूषणध्वनिवाचकत्याप्राप्तः॥ २-अयं च श्लोककमो मेदिनीस्थः। परंतु तत्रापि दन्त्यमध्य एबो- १-राका पूर्णिमा । तत्र यथा 'अमृतममृतराशिमध्यमामध्यरात्रे' पलभ्यते ॥ | इति ॥ २-अयं पाठः कुत्रचिदुपलभ्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy