SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ - अमरकोषः। [प्रथमं काण्डम् navarappappppproanwwwwwwwwwwwaaaaaaaaaaaaaaawarmaraPawarananwwwwwwwwwwwwwwwwwwwww (५।२।४८) इति डट् । 'नान्तात्-' (५।२।४९) इति मट। समन्वितलयस्त्वे कताल: 'पञ्चमो रागभेदे स्यात्खरभेदे च पञ्चमी । पाण्डवानां च समन्वितेति ॥ सम्यगन्वितो लयो नृत्यगीतवाद्यानां पन्यां स्त्री पञ्चानां पूरणे त्रिषु' । 'पञ्चमो रुचिरे दक्षे॥ (१) साम्यं यत्र स एकः समस्तालो मानमस्येत्येकतालः ॥ (१) ॥*॥ अमी सप्त खरास्तत्रीतः कण्ठाचोचरन्ति । 'दारवी ॥*॥ एकम 'गीतवाद्यलयसाम्यस्य॥ गात्रवीणा च द्वे वीणे खरधारिके' इति वचनात् वंशमुरजादयस्तु अनुकरणमात्रोपयोगिन इति भावः । नारदः वीणा तु वल्लकी। 'षड्ज रौति मयूरस्तु गावो नर्दन्ति चर्षभम् । अजाविको च गान्धार क्रौञ्चो नदति मध्यमम् ॥ पुष्पसाधारणे काले वीणेति ॥ वेति जायते खरोऽस्याम् । 'वी गत्यादिषु' कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति निषादं रौति (अ.प. अ.) 'रास्नासाना-' (उ० ३।१५) इत्यादिना कुञ्जरः' इति 'स्वराणां पृथक्पृथक् एकैकम् ॥ नप्रत्ययो णत्वं गुणाभावश्च निपातितः । 'वीणा विद्युति काकली तु कले सूक्ष्मे वल्लक्याम् ॥ (१)॥॥ वहते । 'वल वल्ल संवरणे' (भ्वा० आ० से.)। कुन् (उ० २।३२)। गौरादित्वात् (४।१।४२) __ काकलीति ॥ ईषत्कलः काकली। 'ईषदर्थे च' (६. ३।१०५) इति कोः कादेशः। गौरादित्वात् (४११४१) | डीष् ॥ (२) ॥॥ विपञ्चयति विस्तारयति शब्दम् । 'पचि ङीष् । अन्ये तु-कले: (भ्वा० आ० से०) इन् (उ० विस्तारे' (चु०प० से.) । ण्यन्तादच् (३।१।१३४)। गौ४।११८)। कलिः शब्द ईषदत्रेति काकलिः रादिः (४।१।४१)। 'विपञ्ची केलिवीणयोः' ॥ (३) ॥॥ । ततः 'कृदिकारात्-' (ग० ४।१।४५) इति ङीष् । अत एव 'साधू त्रीणि 'वीणायाः॥ दितं काकलिभिः कुलीनैः' इत्यभिनन्दप्रयोगः संगच्छते सा तु तत्रीभिः सप्तभिः परिवादिनी॥३॥ इत्याहुः ॥ (१) *॥ एकम् 'सूक्ष्मध्वने' ॥ सेति ॥ सैव सप्तभिस्तन्त्रीभिरुपलक्षिता परिवदति ख.. ___ध्वनौ तु मधुरास्फुटे। | रान् । 'सुपि' (३।२।७८) इति णिनिः ॥ (१) ॥॥ एकम् | 'सतार इति ख्यातस्य' ॥ ध्वनाविति ॥ मधुरः श्रुतिसुखः । स चासावस्फुटो- | ततं वीणादिकं वाद्यम् ऽव्यक्ताक्षरश्च । तादृशे ध्वनौ कलः । 'कड मदे' (भ्वा०प० ततमिति ॥ वीणादि यद्वायं वादनीयम् तत्ततम् । से०)। कडति माद्यत्यनेन । 'हलश्च' (३।३।१२१) इति आदिना सैरन्ध्रीरावणहस्तकिंनरादि तन्यते 'तनिमृङ्भ्यां घञ्। संज्ञापूर्वकत्वादृद्ध्यभावः । डलयोरेकत्वस्मरणम् । यद्वा, | किच्च' (उ० ३।८८) इति तन् । 'अथ ततं व्याप्ते विस्तृते च कलनम् । 'कल संख्याने' (भ्वा० आ० से.)। 'खनो त्रिलिङ्गकम् । क्लीबं वीणादिवाये स्यात्पुंलिङ्गस्तु सदागतौ ॥ घच' (३।३।१२५) इति घः । यद्वा,-कलते । पचाद्यच (१) ॥ॐ॥ एकम् 'वीणादिवाद्यस्य' ॥ (३।१।१३४)। 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके। षोडशांशे च चन्द्रस्य कलनाकालमानयोः ॥ कलं शुक्रे त्रि आनद्धं मुरजादिकम् । वजीर्णे नाव्यक्तमधुरध्वनौ ॥ (१) ॥*॥ एकम् 'अव्यक्त- आनद्धमिति ॥ आनह्यते स्म मुखे चर्मणा बध्यते स्म। मधुरध्वनेः॥ 'णह बन्धने (दि. उ० अ०)। क्तः (३।२।१०२)। 'नहो मन्द्रस्तु गम्भीरे धः' (८।२।३४)। आदिपदात्पटहादि । 'आनद्धं मुरजादौ मन्द्र इति ॥ गम्भीरे मेघादिध्वनौ। मन्दते । 'मदि च क्लीबं स्यात्संदिते त्रिषु' ॥ (१) ॥*॥ एकम् 'मुरजादिस्तुत्यादौ' (भ्वा० अ० से.) 'स्फायि-' (उ० २।१३) इति वाद्यस्य ॥ रक् ॥ (१)॥*॥ एकम् 'गम्भीरशब्दस्य ॥ वंशादिकं तु शुषिरम् तारोऽत्युच्चैः वंशेति ॥ वंशो वेणुः । आदिपदात्काहलादि । शुषितार इति ॥ तारयति अतिक्रामत्यन्याशब्दान् । 'बहुल- श्छिद्रमस्यास्ति । 'ऊषशुषि-' (५।२।१०७) इति रः । 'शुमेतन्निदर्शनम्' इति चुरादिगणसूत्रात्खार्थे णिच् । पचाद्यच् पिरं वंशादिवाये विवरेऽपि नपुंसकम्। शषिरोन स्त्रियां (३।१।१३४)॥ (१) *॥ एकम् 'उच्चशब्दस्य' ॥ गर्ते, वह्नौ, रन्ध्रान्विते त्रिषु'। 'सूयं सुषिरामिव' (पस्पशा | हिकभाष्यस्थश्रुतौ) इति प्रयोगात् (सुषिरम्) दन्त्याद्यपि। त्रय इति ॥ त्रयः कलमन्द्रताराः (त्रिषु विशेष्यनिघ्नाः)।। १-कचिन्मेदिनीपुस्तके तु 'मूषिके मा खियां नाल्पौषधौ रन्धा१-मद्रोऽपि इति स्वामी ॥ । न्विते त्रिषु' इति पाठ उपलभ्यते ॥ युचा
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy