SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ शब्दादिवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः। ६९ RecemARRArmaana तन्न । तस्माच्छपि (३।१।६८) 'पुगन्त-' (३८६) इति | साधु । यत् (४।४।९८)॥*॥ प्रियं यत्सत्यम् तस्मिन् । गुणस्य 'शप्श्यनोनित्यम्' (७।१।८१) इति नुमश्च प्रसङ्गात् ॥ सुष्ठ नृत्यन्त्यनेन । घर्थे कः (वा० ३।३।५८) यद्वा,-'हलश्च' (9)॥॥ एकम् 'अकल्याणवाचः॥ (३।३।१२१) इति घञ् । संज्ञापूर्वकत्वाद्गुणाभावः । 'अन्येस्यात्कल्या तु शुभात्मिका। षामपि-' (६।३।१३५) इति दीर्घः। यत्तु-मूलविभुजादिस्यादिति ॥ कलासु साधुः । 'तत्र साधुः' (४।४।९८) त्वात् (वा० ३।२।५) कः-इति मुकुटेनोक्तम् । तन्न । तस्य इति यत् ॥६॥ काल्या' अपि-इति स्वामी। तत्र काले साधुः ।। कर्तरि विधानात् । 'सुनृतं मङ्गलेऽपि स्यात्प्रियसत्ये वच(१) ॥॥ एकम् 'शुभवचनस्य' ॥ स्यपि' ॥ (१) ॥॥ एकम् 'सत्यस्य' ॥ अत्यर्थमधुरं सान्त्वम् अथ संकुलक्लिष्टे परस्परपराहते ॥१९॥ अत्यर्थेति ॥ सान्त्वयति । 'पान्त्व सामप्रयोगे' (च. ५० । अथेति ॥ संकुलति । 'कुल संस्त्याने' (भ्वा०प० से०) चुरादिः । पचायच् (३।१।१३४)। ('सान्त्वं सामनि से०)। कः (३।१।१३५) "संकुलं त्रिषु विस्पष्टवाचि दाक्षिण्ये') ॥ (१) ॥॥ एकम् 'सान्त्व वचनस्य॥ व्याप्ते ॥ (१) ॥॥ क्लिश्यते स्म । 'क्लिशू विबाधने (क्या० संगतं हृदयंगमम् ॥ १८॥ प० से.)। क्तः।-(३।२।१०२) 'यस्य विभाषा-' (१२।१५) । संगतमिति ॥ संगच्छते म्म । 'गत्यर्था-' (३।४।७२) इतीडभावः-इति मुकुटः । वस्तुतस्तु 'क्लिशः क्त्वानिष्ठयोः' (७।२।५०) इति वेद ॥ (२) ॥१॥ पराऽघानि । हन्तेः इति कर्तरि क्तः ॥ (१) ॥॥ हृदयं गच्छति । 'गमश्च' कर्मणि क्तः (३।२।१०२)। परस्परेण पराहतम् ॥ (३)॥॥ (३।२।४७) इति खच् ॥ (२) ॥॥ द्वे 'युक्त्या मिलितस्य | 'माता मे वन्ध्या' इतिवत् ॥'विरुद्धार्थस्य वचनस्य' त्रीणि।। वचनस्य ॥ लुप्तवर्णपदं अस्तम् निष्ठुरं परुषम् लप्तेति ॥ लुप्तो वर्णः पदं वा यत्र पदे वाक्ये वा ॥ (१) निष्ठुरमिति ॥ नितिष्ठति । 'मद्गुरादयश्च' ( उ० १।४१) ॥*॥ ग्रस्यते स्म। 'ग्रसु अदने' (भ्वा० आ० से.)। क्तः इति कुरच् । 'उपसर्गात्सुनोति-' (८।३।६५) इति षत्वम् ॥ (१) ॥॥ पिपर्ति पूरयति अलंबुद्धिं करोति । 'पृ पालन | (३।२।१०२)। 'ग्रस्तं ग्रासीकृतेऽपि स्यालुप्तवर्णपदोदिते' ॥ पूरणयोः' (जु०प० से.) 'पुनहि-' (उ० ४।७५) इत्यषच। (२) ॥*॥ 'अशक्त्यादिनाऽसंपूर्णोच्चारितस्य' द्वे॥ 'परुषं बुरे रूक्षे स्यान्निष्ठुरवचस्यपि' इति हैमः ।। (२) ॥१॥ निरस्तं त्वरितोदितम् । दे'कर्कशवचनस्य'॥ निरस्तमिति ॥ त्वरितमुदितम् ॥ (१) ॥*॥ निरग्राम्यमश्लीलम् स्यते स्म । 'असु क्षेपणे' (दि०प० से.)। क्तः (३।२।प्राम्यमिति ॥ ग्रामे भवम् । 'ग्रामाद्यखजौ' (४२१९४१०२)। 'निरस्तः प्रेषितशरे संत्यत त्वरितोदिते। निष्ठ्यते इति यत् । 'ग्राम्यं स्त्रीकरणे क्लीबेऽश्लीलप्राकृतयोस्त्रिषु' ॥ प्रतिहते च' इति हैमः ॥ (२)॥*॥ द्वे 'शीघ्रोच्चारितस्य (१) ॥॥ श्रियं लाति । 'आतोऽनुप-' (३।२।३) इति कः। वचसः॥ तद्भिन्नम् । कपिलकादित्वात् (वा० ८।२।१८) लत्वम् ॥ (२)| अम्बूकृतं सनिष्ठेवम् ॥१॥ द्वे 'भण्डादिवचनस्य' ॥ अम्बूकृतमिति ॥ निष्ठेवनम् । 'ष्टिवु निरसने' (भ्वा० । प० से.)। घञ् (३।३।१८)। लघूपधगुणः (७॥३८६)। सत्ये | "सनिष्ठीवम्' इति पाठे तु पृषोदरादित्वात् (६।३।१०९) सूनृतमिति ॥ प्रीणाति । 'प्रीञ् तर्पणे' (त्र्या० प० ईकारः । सह निष्ठेवेन श्लेष्मकणादिनिर्गमेनेति सनिष्ठेवम् ॥ १०) । 'इगुपध-' (३।१।१३५) इति कः ॥ॐ॥ सत्सु । (*) ॥ अम्बुशब्द उपचारात्तद्वति । अनम्बु अम्बु अकारि । विः (५।४।५०)'च्ची च' (६।३।१३८) इति दीर्घः । क्तः ५-गुणस्य 'संज्ञापूर्वकत्वेन नुम आगमशासनत्वेन, अनित्यत्वेन (३।२।१०२) ॥ (१) ॥*॥ एकं 'श्लेष्मनिर्गमसहितनैव वारितत्वेनाकिंचित्करमेतत् । पीयूषव्याख्यायामपि उपति' इति वचनस्य॥ गाउं प्रदर्य, 'रुशती' इत्येके-इत्युक्तम् ॥ २-'दिष्टया रमसे सामनि रमे वचसां त्वं सुजनो हि वदति मित्र परमेव च सान्त्वम्' इति शिव अबद्धं स्यादनर्थकम् ॥ २०॥ पदे यमकाद्दन्त्यादिः ॥ ३–'अपरुषो दायादा वाग्विभवश्च' इति अबद्ध मिति ॥ न बध्यते स्म । 'बन्ध बन्धने' (त्या. मयन्तीश्लेषात् , 'अपि सपत्नजनेन च तेन वागपरुषा परुषाक्षरमीरिता' प० अ०)। क्तः (३।२।१०२)॥ (१) ॥*॥ न अर्थो यस्य । ति यमकाच्च मूर्धन्यवान् ॥ ४-कर्बुरवणे यथा 'विरक्तसंध्यापरुपं रस्ताद्यथा रजः पार्थिवगुज्जिहीते' इत्यनेकार्थकैरवाकरकौमुदी । इह तु १-'असूनृतं दधदपि सूनृतभाषी' इति वासवदत्ताविरुद्धालंकारकठिने' इति लिखितमासीत् ॥ । दन्त्यश्लेषात् दीर्घान्त्यदन्त्यादि-इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy