SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १४० अमरकोषः। [द्वितीयं काण्डम् KARAVARATRAIAANWwWAVANWARANANnnnnnnnnnnar कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः। कर्मणि ल्युट ( ३।३।११३)। 'राजादनं क्षीरिकायां पियाले क्विति ॥ 'कुम्भोलूखलकम्' इति संघातविगृहीतम् ।। किंशुकेऽपि च' ॥॥ "राजातनम्' इति पाठे राजानमतति, 'कार्मुके वारनार्यां च कुम्भः क्लीबं तु गुग्गुलौ' इति रभसः। इति वा ल्युः (३।१।१३४) । 'राजादनं प्रसरको राजातनः' 'उदूखले गुग्गुली च क्लीबमुक्तमुलूखलम्' इति रुद्रः ।। इति वाचस्पतिः ॥ (१) ॥*॥ पीयते । 'पीयुः' सौत्रो धातुः। 'कुम्भोलखलकं कुम्भं कुम्भोलः खलकं वरम्' इति | 'पीयुक्वणिभ्यां कालन् हखः' ( उ० ३।७६ ) ॥ ॥ बाहुलकात वाचस्पतिः ॥*॥ कमुम्भति। 'उम्भ पूरणे' (तु. ० से.)/ प्रीणातेः कालनि प्रियालेश्च । 'प्रियालश्च पियाळक' 'कर्मण्यण' (३।२।१)। शकन्ध्वादिः (वा. ६।११९४) ॥ इति माधवः ॥ (२) ॥॥ सैनो लीनः कदुर्वर्णोऽस्म ॥ (३) (१)॥ॐ॥ ऊर्ध्व खम् उलुखम् । पृषोदरादिः (६।३।१०९)। ॥ दधन्ति धारयन्ति । 'धन धान्ये (जु० प० से.)। उलूखं लाति । 'ला दाने' (अ०प०अ०)। 'आतोऽनुप- 'भृमृशी-' (उ० १७) इत्युः । 'धनुः पियालद्रुमः' इति रूप(३।२।३) इति कः । ततः स्वार्थे कन् (५।३।७५)॥ (२) रत्नाकरः । 'धनुः पुमान् प्रियालद्री राशिभेदे शरासने' इति ॥*॥ कुम्भोलुखलकाकाराद वृक्षकोशान्निर्यातम् ॥ कोशे नान्तेषु मेदिनी ॥*॥ उसिः (२।११७) वा । 'धनः भवः । अध्यात्मादिठन (वा० ४१३१६०) 'कौशिको नकुले | पियाले ना, न स्त्री राशिभेदे शरासने' इति सान्तेषु च व्यालग्राहे गुग्गुलुशक्रयोः । कोशजोलूकयोश्च स्याद्विश्वामित्र- | मेदिनी ॥४॥ पटति । 'पट गतौ' (भ्वा०प० से.)। अब मुनावपि । कौशिकी चण्डिकायां च नदीभेदे च योषिति' (३।१११३४)। 'पटः प्रियालवृक्षे ना सुचेले पुनपुंसकम् ॥ (३) ॥*॥ गोजति। 'गुज स्तेये' (भ्वा०प० से.)। इति रभसः ॥॥ 'धनुष इव पटो विस्तारोऽस्य, समस्त क्विप ( ३।२।१७८) गुजो व्याधेर्गुडति । 'गुड रक्षणे' (तु. नाम' इति खामी ॥ (४) ॥॥ चत्वारि 'प्रियालस्य प.से.)। बाहुलकादुः । डलयोरेकत्वम् ॥ (४)॥॥ पुरति। 'चार' इति ख्यातस्य ॥ 'पुर अग्रगमने' (तु०प० से.)। 'इगुपध-' (३।१।१३५) गंभारी सर्वतोभद्रा काश्मरी मधपर्णिका ॥ ३५॥ इति कः । पर पाटलिपुत्रेम गुग्गुली तु पुमानयम्' इति श्रीपदणी कार्यशाला रभसः । यत्तु-पिपर्ति । पुरः । 'इगुपध-' इति कः। 'उदोष्ठ्यपूर्वस्य' (१।१०२) इत्युत्-इति खाम्याह । तन्न ।। गमिति ॥ कं जलं बिभर्ति । 'डभृञ् धारणपोषणयोः' 'प्रीज् तर्पणे कान्ती च' (त्र्या० उ० से. ) इत्यस्य तत्र ग्रह- (जु० उ० अ०)। 'कर्मण्यण्' (३।२।१)। पृषोदरादित्वात् णात् । 'प्रीणातीति प्रियः' इति वृत्तिकृता विगृहीतत्वात् । गत्वम् ॥*॥ 'कंभारी' इत्यपि ॥ (१) ॥*॥ सर्वतो भर 'प्रीणातीति प्रियः' इत्युक्त्वा 'इगुपधज्ञाप्रीकिरः कः' इति यस्याः । 'सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे। निम्बे माधवोक्तेश्च ॥ (५)॥*॥ पञ्च 'गुग्गुलवृक्षस्य॥ ना सर्वतोभद्रा गंभारी नटयोषितोः' इति मेदिनी ॥ (२) शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥३४॥ |॥* काशते। 'काश दीप्तौ' (भ्वा० आ० से.)। 'अन्येशेलरिति ॥ शिलति । 'शिल उञ्छे' (तु०प० से.)। भ्योऽपि-' (३३२१७५) इति मनिन् । 'वनो र च' (४११७) बाहुलकादुः ॥ (१) ॥*॥ श्लेष्माणमतति । 'अत सातत्य इति डीब्रो ॥ (३)॥॥ मध्विष पर्णान्यस्याः। 'पापकर्णगमने' (भ्वा० प० से.) । 'कुन् शिल्पिसंज्ञयोरपूर्वस्यापि' (४।११६४) इति ङीष् । खार्थे कन् (५।३।७५) ॥ (४) ॥६॥ श्रीयुक्तानि पर्णान्यस्याः । 'श्रीपर्णस्त्वग्निमन्थेऽब्जे श्रीपर्णी (उ० २।३२)॥ (२) ॥*॥ श्यायते स्म । 'श्यैङ् गतौ' शाल्मलौ हठे' इति हैमः। 'श्रीपर्णी काश्मरीकुम्भ्योः क्लीवे (भ्वा० आ० अ०)। 'गत्यर्थाकर्मक-(३।४।७२) इति क्तः। 'द्रवमूर्ति-'( ६।१।२४) इति संप्रसारणम् । 'हलः' (६।४।२) पद्माग्निमन्थयोः' ॥ (५) ॥॥ भद्राणि पर्णान्यस्याः ॥ (६) इति दीर्घः ॥ (३)॥*॥ उद्दालयति । 'दल विशरणे' (भ्वा० ॥*॥ काश्मरीशब्दोऽस्त्यस्य । 'अन्येभ्योऽपि दृश्यते' (वा. प० से.)। णिच् (३।१।२६)। अच् (३।१११३४)॥ (४) | ५।२।१२०) इति यप् ॥ (७) ॥१॥ सप्त 'काश्मर्या' ॥४॥ बहून् वारयति । 'वृञ् वरणे' (खा. उ० से.)। 'खंभारी' इति ख्यातस्य ॥ णिजन्तः (३।१।२६) 'कुन शिल्पिसंज्ञयोः' (उ० २।३२)॥ अथ द्वयोः। (५) ॥*॥ पञ्च 'उद्दालकस्य' 'वहुआर' इति 'लसोडा कर्कधूर्बदरी कोली इति ख्यातस्य ॥ अथेति ॥ कर्क कण्टकं दधाति । 'डुधाञ्-' (जु० उ. राजादनं पियालः स्यात्सन्नकद्वर्धनुष्पटः। अ०)। 'अन्दूहन्भू-' (उ० ११९३) इति निपातितः कूप्रत्यराजेति ॥ राजभिरद्यते । 'अद भक्षणे' (अ० प० अ०)। यान्तः॥-शकन्धवादित्वात् (वा. ६।१।९४) पररूपम्- १-कर्मण्यणि (३।२।१) स्वार्थे कन् (५।३।७५) इति मुकुटोक्तं १-'प्रियालपनसाराणि यौवनानीव वनानि' इति दमयन्तीतु युक्तम् । 'वानीरे बहुवारे' इत्यादि रुद्रादिकोषलिखित बहुवारे' | श्लेषात् ॥ २-सन्नः. कदुश्च, इति नामनी इति सोमनन्दीइति प्रयोगात् ॥ । इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy