SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ शैलवर्गः३] व्याख्यासुधाख्यव्याख्यासमेतः । १२३ निश्रेणिस्त्वधिरोहणी।। वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥ बिपिरिति नियता श्रेणिः परित्र ॥*॥ सविसर्ग- वेश्मेति ॥ वेश्मनो भूः ॥ (१) ॥*॥ वसन्त्यत्र । 'बसेपाठे निश्चिता श्रेणिरत्र । परसाहचर्यास्त्रीत्वम् । 'निश्रेणिर- स्तुन्नगारे णिच्च' (उ. १७५) इति तुन् । ('वास्तु स्याद्गृहधिरोहण्यां खजूरीपादपेऽपि च' इति हैमः ॥ (१) ॥॥ भूपुर्योहे सीमसुरङ्गयोः' । (२) ॥*॥ द्वे 'गृहरचनावअधिरुह्यतेऽनया । ल्युट (३।३।११७)॥ (२) ॥॥ द्वे ।३।११७) ॥ (२) ॥*॥ द्वे च्छिन्नभूमेः' ॥ 'काष्ठादिकृतारोहणमार्गस्य ॥ ग्रामान्त उपशल्यं स्यात् संमार्जनी शोधनी स्यात् ग्रामेति ॥ ग्रामस्यान्तं समीपम् ॥ (१) ॥*॥ शल्यमुपसंमेति ॥ संमृज्यतेऽनया । ल्युट (३।३।११७) 'मृजे- गतः प्रादिसमासः (वा० २।२।१८) ॥ (२) ॥ ॥ ग्रामवृद्धिः' (१२।११४)॥ (१) ॥*॥ शोध्यतेऽनया । 'शुध ग्रहणं चोपैलक्षणम् । अत एव 'उपकण्ठोपशल्ये द्वे' इति शीचे' (दि० प० अ०) ण्यन्ताल्युट् (३।३।११७) ॥ (२) त्रिकाण्डशेषः ॥॥ द्वे 'ग्रामादिसमीपदेशस्य॥ ॥४॥ एषु कर्तरि ल्युट ( ३।३।११३) वा । 'वर्धनी' अप्यत्र । सीमसीमे स्त्रियामुभौ । ('संमार्जनी बहुकरी वर्धनी च समूहनी' इति हैमात् )॥ । सीमेति ॥ सीयते । 'षिञ् बन्धने' (खा० उ० अ०)। दे. 'गृहादिसंमार्जन्याः' 'झाडू' इति ख्यातायाः ॥ 'नामन्सीमन्-' ( उ० ४।१५१) इत्यादिना निपातितः, संकरोऽवकरस्तया ॥ १८॥ 'मनः' (४।१।११) इति न छीप् ॥ (१)॥ ॥ 'डाबुभाक्षिप्ते भ्याम्-'(४।१।१३) इति पक्षे डाप् । ("सीमा घाटस्थितिसमिति ॥ संकीर्यते। 'कृ विक्षेपे' (तु०प० से.)। क्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् ॥ (२) ॥*॥ 'आघाटशब्दोऽहिंसायाम् (त्र्या० उ० से.) वा । 'ऋदोरप्' (३॥३॥५७)। प्यत्र' ॥*॥ द्वे "सीमायाः ॥ चत्वार्येकार्धानि-इत्यन्ये ॥ ॥॥'संकारः' इति पाठे तु कर्मणि घञ् (३।३।१४)।['अथ घोष आभीरपल्ली स्यात् संस्कारोऽवकारेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायाम्' घोष इति ॥ घोषन्ति गावोऽत्र । 'घुषिरविशब्दने' इति हैमः ॥ मेदिनीकोशे तु ह्रखमध्यः] ॥ (१) ॥*॥ अव-(भ्वा०प० से.)। 'हलश्च' (३।३।१२१) इति घञ् । घोष कीर्यते ॥ (२) ॥ ॥ (तया शोधन्या) क्षिप्ते धूल्यादौ ॥ आभीरपलयां स्याद्गोपालध्वनिघोषके । कांस्य चाम्बुदनादे ना 'कचरा' इति ख्यातस्य ॥ घोषा मधुरिकौषधी' ॥ (१) ॥*॥ आभीराणां पल्लिः । मुखं निःसरणम् 'कुटिग्रामकयोः पल्लिः' इति शाश्वतः ॥ (२) ॥*॥ द्वे मुखमिति ॥ खन्यते । 'खनु अवदारणे' (भ्वा० उ० | 'गोपग्रामस्य' ॥ से.)। 'डित्खनेर्मुट् स चोदात्तः' (उ० ५।२०) इत्यच् आदे पकणः शवरालयः॥२०॥ मुंडागमः। 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति | पक्कण इति ॥ पचन्ति। क्विप् ( ३।२।१७८)। कणन्ति । हैमः ॥ (१) ॥॥ निःसरन्त्यनेन । 'सृ गतौ' (भ्वा०प० | 'कण शब्दे' (भ्वा०प० से.) पचाद्यच् (३।३।१३४)। पचः अ०) ल्युट (३।३।११७)। 'निःसरणे मृतौ । उपाये गेहादि- कणा यत्र। पाककलहायेव प्रधानं तत्र नान्यत् ॥ (१) ॥॥ मुखे निर्वाणे निर्गमेऽपि च' इति हैमः ॥ (२) ॥ ॥ द्वे | शवं रान्ति शवराः । तेषामालयः ॥ (२) ॥१॥ द्वे 'मिल्ल'निर्गमनप्रवेशमार्गस्य ॥ ग्रामस्य॥ संनिवेशो निकर्षणः। इति पुरवर्गविवरणम् ॥ समिति ॥ संनिविशन्तेऽत्र । 'विश प्रवेशने' (तु. ५० अ०) 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥*॥ कर्ष- महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । णान्निर्गतः । 'निरादयः- (वा० २।२।१८) इति समासः ॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥१॥ (२)॥ ॥ द्वे 'पुरादौ गृहादिरचनापरिच्छिन्नदेशस्य'॥ | महीध्र इत्यादि ॥ महीं धरति । 'धृञ् धारणे' (भ्वा० समौ संवसथग्रामो उ० अ०)। मूलविभुजादित्वात् (वा० ३।२।५) कः ॥ (१) समाविति ॥ संवसन्त्यत्र । 'वस निवासे' (भ्वा०प०॥॥ शिखरमस्यास्ति । अत इनिः (५।२।११५)। 'शिखरी अ०) 'उपसर्गे वसेः' (उ० ३।११६) इत्यथच् ॥ (१) ॥॥ स्यादपामार्गे शैलपादपयोः पुमान्' ॥ (२) ॥ ॥क्ष्मां बिभर्ति । असते। 'ग्रसु अदने' (भ्वा० आ० से.)। 'ग्रसेरा च' (उ० | 'डुभृञ् धारणपोषणयोः' (जु० उ० अ०)। 'क्विप् च' (३।२।१।१४०) इति मन् आत्वम् । 'ग्रामः खरे संवसथे+ग्रीष्म १-तथा च माधः-शैलोपशल्यनिपतद्र्थनेमिधारा-' इति- इति ऊष्मर्तुभेदयोः+॥ (२) ॥॥ द्वे 'ग्रामस्य॥ मुकुटः ॥२-तथा च प्रयोगः 'दिग्मातङ्गघटाविभक्तचतुराघाटा मही १-इदं तु ग्रीष्मशब्दार्थबोधकत्वान्न प्रकृतोपयोगि । साध्यते' इति-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy