SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६४ अमरकोषः। [द्वितीयं काण्डम् (१) ॥*॥ पलाशस्य विकारः । 'पलाशादिभ्यो वा' (४॥३- से.)। 'गुरोश्च- (३।३।१०२) इत्यः । भिक्षाणां समूहः । १४१) इत्यञ् ॥ ॥ व्रते ब्रह्मचर्ये ॥*॥ एकम् 'पालाश- 'भिक्षादिभ्योऽण् (४॥२॥३८)॥ (१) ॥॥ एकम् 'भिक्षादण्डस्य॥ द्रव्यस्य ॥ राम्भस्तु वैणवः ॥ ४५॥ | स्वाध्यायः स्याजपः रेति ॥ 'रम्भा कदल्यप्सरसोर्ना वेणी वानरान्तरे' इति खेति ॥ सु अतीव आवृत्त्या अध्ययनम् । 'इश्च' (३।मेदिनी । रम्भस्य वेणोर्विकारः। प्राग्वदञ् (४।३।१४१)॥३२१) इति घम् । खार्थमध्ययनं वा ॥ (१) ॥*॥ जपनम् । (१) ॥*॥ व्रत इत्येव । अन्यत्र वैणव एव ॥॥ एकम् | ‘जप मानसे च' (भ्वा० प० से.)। 'व्यधजपो:-' (३।३।६१) 'वैणवदण्डस्य॥ | इत्यप् ॥ (२) ॥॥ द्वे 'वेदाध्ययनस्य' । अस्त्री कमण्डलु कुण्डी ___ सुत्याभिषवः सवनं च सा। अस्त्रीति ॥ कस्य प्रजापतेर्जलस्य वा मण्डः सारः। तं खिति ॥ सवनम् । 'घू अभिषवे' (खा. उ० से.) लाति, लभते वा । मितद्वादिः (वा० ३।२।१८०) मण्डनम् । 'संज्ञायां समज- (३।३।९९) इति क्यप् ॥ (१) ॥१॥ 'मडि भूषायाम्' (भ्वा०प० से.) ॥ (१)॥*॥ घम् । कुणति। 'ऋदोरप्' (३।३।५७) । 'उपसर्गात्-' (८।३।६५) इति 'कुण शब्दोपकरणयोः' (तु. ५० से.)। 'अमन्ताः ' (उ० षत्वम् । 'भवेदभिषवः स्नाने मद्यसंधानयज्ञयोः' (इति १११४)। 'जानपद- (४।१।४२) इति डीए । 'कुण्ड- मेदिनी) ॥ (२) ॥॥ 'ल्युट च' (३।३।११५)। 'सवनं मन्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलो, जारात्प- त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' (इति मेदिनी)॥ (३)॥॥ तिवन्नीसुते पुमान् । पिठरे तु न ना' (इति मेदिनी) ॥ (२) | 'सा' इति सुत्या ॥॥ त्रीणि 'सोमलताकण्डनस्य'॥ ॥॥ सुतीयां तु जातिलक्षणो कीष् ॥*॥ द्वे 'नतिनां सनसामध्यंसि जप्यं त्रिष्वघमर्षणम् ॥४७॥ . जलपात्रस्य॥ । सेति ॥ सर्वाणि एनांसि मानसादिपापानि अपध्वंसयितं व्रतिनामासनं वृषी। शीलमस्य । 'सुपि-' (३।२१७८) इति णिनिः । जप्यते । 'जप . वेति ॥ ब्रुवन्तः सीदन्त्यस्याम् । 'अन्येभ्योऽपि-' (वा. मानसे च' (भ्वा०प० से.)। 'पोरदुपधात्' (३।१।९८) ३।२।१०१) इति डः। पृषोदरादिः (६।३।१०९) । वर्षति | इति यत् ॥*॥ अघं मर्षति । 'मृषु सहने' (भ्वा०प० से.) मुखं वा । 'वृषु सेचने' (भ्वा०प० से.)। 'इगुपध- सहनमभिभषः । यद्वा,-मृष्यति । ल्युट (३।३।११३)। स्त्रियां (३।१।१३५) इति दन्त्यान्ते कः । गौरादिः (४।१।४१)। टित्वात् (४।१।१५) ठीष् ॥ (१) ॥*॥ एकम् 'अघमर्षमूर्धन्यान्तः ॥ॐ॥ 'अतसी वृसी मांसी' इत्यन्ते चन्द्रगोमि- णस्य॥ दर्शनाहन्त्यान्तापि ॥ (१) ॥॥ एकं 'ब्रह्मचर्याद्या- पौर्णमासश्च यागौ पशान्तयोः प्रथम यो पृथक। सनस्य'। भजिनं चर्म कृत्तिः स्त्री देति ॥ दर्श अमावास्यायां क्रियमाणत्वादुपचाराद्दर्शशब्देन याग उच्यते । 'पक्षान्तेष्टौ दर्शने च दर्शः सूर्येन्दुसंगमे'। '. अजीति ॥ अजति, अज्यते वा । 'अज गती' (भ्वा० (दर्शस्त स्यादमावास्या यागभेदावलोकने' इति मेदिनी)॥ प.से.)। 'अजेरज च' (उ० २।४८) इतीनच् ॥ (१)। (१) ॥*॥ पौर्णमास्यां भवः । 'संधिवेलातु- (४३।१६) ॥ चरति, चर्यते वा। 'चर गती' (भ्वा०प० से.)।| इत्यण । 'पौर्णमासः पुमान् यज्ञभेदे स्त्री पूर्णिमातिथौ' (इति मनिन् (उ०४१४५)। 'चर्म कृत्ती च फलके' (इति मेदि- मेदिनी) ॥ (१) ॥॥ पक्षान्तयोरमावास्यापौर्णमास्योः । नी)॥ (२) ॥॥ कृत्यते। 'कृती छेदने (तु०प० से.)। पृथग भिन्नौ, न तु पर्यायः । 'दर्शपौर्णमासयो' क्तिन् (३।३।९४) । 'कृतिश्चमत्वचोभूर्जे कृत्तिकायां द्वयं | क्रमेणैकैकम् ॥ स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥॥ त्रीणि 'मृगादे शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥४८॥ श्वर्मणि'॥ शेति ॥ यच्छति, अनेन वा । यमनं वा । पचायच् (३॥ भैक्षं भिक्षाकदम्बकम् ॥४६॥ • भायिति ॥ भिक्ष्यते । 'भिक्ष याच्याम्' (भ्वा० आ० १-बाहुलकाद् घन् । 'जापः' इति रक्षितः ॥ तेन 'शूद्रस्य मन्त्रजापं प्रत्यनधिकारात्' ( ) इत्यादिसिद्धिः। १-इदं च प्रागपि 'अमृते जारजः कुण्डः' इत्येतद्वयाख्या- इति मुकुटः ॥ 'प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते पापै' यामभिहितम् ॥ २-गण्डूषा मञ्जूषा वृषी' इति मूर्धन्यान्तेषु इति दमयन्तीश्लेषाच्च ॥ तद्व्याख्यायां चण्डपालश्च 'जपनं जाप' लिनकारिका-इति मुकुटः॥ J इत्यभिहितवान् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy