SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः । २६५ ARRAR-RH AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA A AARArranrarararoo १।१३४) 'यमः समुपंनिविषु च' (३।३।६३) इत्यप् वा । स्वल्पामुल्योर्मूले कायम् ॥५०॥ 'यमोऽन्यलिङ्गो यमजे ना काके शमने शनी। शरीरसाध । खेति ॥ स्वल्पाङ्गुल्योः कनिष्ठिकयोरधोभागे। कः प्रजानापेक्षनित्यकर्मणि संयमे' (इति मेदिनी)॥ (१) ॥*॥ शरीर | पतिर्देवताऽस्य । 'कस्येत्' (४।२।२५) इत्यण् इदन्तादेशश्च ।मात्रेण साध्यं यावजीवं कार्य संत्यास्तेयाहिंसादि यत् तस्यैकम् | 'तस्येदम' ( सााद यत् तस्यकम् | 'तस्येदम्' (४।३।१२०) इत्यण-इति मुकुटश्चिन्त्यः । 'कायः 'नैत्यिककर्मणः'॥ कदैवते मूर्ती संघे लक्षवभावयोः। मनुष्यतीर्थे कायं स्यात्' नियमस्तु स यत्कर्माऽनित्यमागन्तुसाधनम् । (इति मेदिनी)॥ (१) ॥*॥ एकम् 'कायतीर्थस्य ॥ नीति ॥ यत् कर्म अनित्यं न तु यावजीवं कर्तव्यम् , मध्येऽङ्गुष्ठाकुल्योः पिच्यम् आगन्तुभिः कादाचित्कैः कामनया समयविशेषादिभिः साधनैः साध्यमुपवासनानजपादि, तत् । नियमः । प्राग्वत् । मेति ॥ अगुष्टतर्जन्योः । पितरो देवताऽस्य । 'वायवृतु'नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते' (इति मेदिनी)॥ पित्रुषसो यत्' (४।२।३१)।-पितृणामिदम् । पैत्रम् । 'तस्ये दम्' (४।३।१२०) इत्यण-इति मुकुटः ॥ (१)॥*॥ एकम् (१) ॥॥ एकम् 'नियमस्य' ॥ 'पितृतीर्थस्य ॥ उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥४९॥ मूले ह्यङ्गुष्ठस्य ब्राह्मम् । उपेति ॥ प्रोद्धृते बहिष्कृते सति वामस्कन्धार्पितम् ।। स्विति ॥ 'हिः' अवधारणे । ब्रह्मा देवताऽस्य । 'साऽस्य यज्ञस्य सूत्रम् , यज्ञार्थ धृतं सूत्रं वा । शाकपार्थिवादिः (वा० । देवता' (४।२।२४) इत्यण् , 'ब्राह्मोऽजातौ' (६।४।७१) इति २।१७८) । (२)॥॥ उपवीयते स्म । 'अज गतिक्षेपणयोः ' (भ्वा०प० से.)। 'अजेय॑घनपोः' (२।४।५६)। 'वी साधु ॥ (१)॥*॥ एकम् 'ब्राह्मतीर्थस्य ॥ गत्यादिषु' (अ० प० अ०) वा । क्तः (३।२।१०२)। यद्वा,- स्याब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥५१॥ उपाजति स्म । उपवेति स्म वा । 'गल्या -' (३।४।७२) इति | स्यादिति ॥ ब्रह्मणो भावः । 'भुवो भावे' (३।१।१०७) तः ॥ (१) ॥॥ द्वे 'यज्ञोपवीतस्य ॥ इति क्यप् ॥ (१) ॥*॥ 'तस्य भावस्त्वतलौ' (५।१।११९)॥ प्राचीनावीतमन्यस्मिन् (२)॥*॥ युनक्ति । 'युजिर् योगे' (रु. उ० अ०)। 'इगुप्रेति ॥ प्राचीनं प्रदक्षिणम् आवीयते स्म । प्राग्वत् ॥ पध-' (३।१।१३५) इति कः। युजेन सह । 'तेन सह(१) ॥ ॥ अन्यस्मिन् वामकरे प्रोद्धृते सति ॥॥ एकम् (२।२।२८) इति बहुव्रीहिः । 'वोपसर्जनस्य' (६।३।८२) इति 'विपरीतधृतयज्ञोपवीतस्य' ॥ सहस्य सः । यद्वा,-योजनम् । युक् संपदादिकिप् (वा. ३।३।१०८)। सह युजां । सयुज्यस्य सयुजो वा भावः । ब्राह्मनिवीतं कण्ठलम्बितम् । णादित्वात् (५।१।१२४) ष्यञ् । ब्रह्मणः सायुज्यम् ॥ (३) नीति ॥ नि वीयते स्म । प्राग्वत् । नि अधोभागे वीतं ॥॥ त्रीणि 'ब्रह्मभावस्य ॥ गमनमस्य वा । 'नि' इति प्रकृते 'राश्यधोभावविन्यासे' | देवभूयादिकं तद्वत् (इति मेदिनी) ॥ (3) ॥॥ कण्ठाल्लम्बितम् ॥*॥ एकं । देवेति ॥ देवस्य भावः । देवभूयमादिर्यस्य । 'देवत्वम्', 'करद्वये बहिष्कृते सति ऋजुभावेन स्थापितयज्ञ 'देवसायुज्यम् । तद्वत्-ब्रह्मभूयादिवत् त्रिरूपी ॥ सूत्रस्य॥ कृच्छं सांतपनादिकम् । अङ्गुल्यने तीर्थ दैवम् क्रिति ॥ कृन्तति, अनेन वा । 'कृती छेदने' (तु. ५० अग्विति ॥ अङ्गुलीनामग्रे। देवानामिदम् । 'तस्येदम्' | से०)। 'कृतेश्छः क्रू च' (उ० २।२१) इति रक् छोऽन्ता(४॥३।१२०) इत्यण् । देवो देवताऽस्य 'साऽस्य देवता' (४।१। देशश्च । 'कृच्छमाख्यातमाभीले पापसांतपनादिनोः' (इति २४) इत्यण् । 'देवाद्य( वस्यय )अऔ' (वा० ४।१।८५) मेदिनी)॥ (१)॥*॥ सम्यक् तपनमत्र । प्रज्ञाद्यण् (५।४।३८)। इत्यञ् वा ॥ (१)॥*॥ एकम् 'देवतीर्थस्य' ॥ यद्वा,-संतपति । ल्युट ( ३।३।११३)। तस्येदं कर्म । अण् १-तथा च पातअलसूत्रम् 'अहिंसासल्यास्तेयब्रह्मचर्यापरिग्रहा | (४।३।१२०)। 'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । यमा' (२।३०) इति ॥ २-तथा च पातञ्जलसूत्रम् 'शौचसंतोष- | एकरात्रोपवासश्च कृच्छ्रे सांतपनं स्मृतम्' (मनुः ११२१२) तपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' (२३२) इति ॥ ३-तथा | आदिना चान्द्रायणप्राजापत्यपराकादिग्रहः । एकम् 'प्रायच गोभिलसूत्रम् 'दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽसे प्रतिष्ठाप- श्चित्तस्य॥ यति दक्षिणं कक्षमन्ववलम्ब भवतीत्येवं यज्ञोपवीती भवति' (१।२।२) संन्यासवत्यनशने पुमान् प्रायः हति ॥ ४-तथा च गोभिलसूत्रम् 'सव्यं बाहुमुद्धत्य शिरोऽवधाय दक्षिणेऽसे प्रतिष्ठापयति सव्यं कक्षमन्ववलम्ब भवत्येवं प्राचीनावीती समिति ॥ सम्यक् न्यासः आत्यन्तिकस्त्यागः। तद्युक्तेभवति' (१।२।३) इति ॥ | ऽनशनेऽभोजने । प्रकृष्टमयनम् । 'इण गतौ' (अ० प० अ०)। अमर० ३४
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy