SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६६ अमरकोषः । [द्वितीयं काण्ड कल्याण नष्टाग्निः ( जपा)। ‘एरच्' (३।३।५६) । 'अय गतौ' (भ्वा० आ० से.)। घञ् | 'विद लाभे' (तु० उ० अ०)। 'तृन्तृचौ शंसिक्षदादिभ्य (३।३।१८)। 'प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः' संज्ञायां चानिटी' (उ० २।९४)॥ (१) ॥॥ एक 'ज्येष्टे (इति मेदिनी)॥ (१)॥*॥ एकम् 'प्रायोपवेशस्य'॥ विवाहरहिते कृतदारपरिग्रहस्य कनिष्ठस्य ॥ अथ वीरहा ॥५२॥ परिवित्तिस्तु तज्ज्यायान् पेति ॥ परि वर्जनं विन्दति लभते। क्तिच् (३२३॥ __ अथेति ॥ वीरोऽग्निः। तं हन्ति । 'क्विप् च' (३।२।- १७४)॥ (१)॥*॥ तस्य परिवेत्तुः । ज्यायाम् ज्येष्ठः ॥* ७६)॥ (१)॥*॥ नष्टोऽग्निर्यस्य ॥ (२)॥*॥ द्वे "प्रमादा- एक 'परिवेत्तुयेष्ठभ्रातुः ॥ दिना यस्याग्निहोत्रिणोऽग्निर्नष्टस्तस्य' ॥ . विवाहोपयमौ समौ। कुहना लोभान्मिथ्येर्यापथकल्पना।। तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६॥ क्विति ॥ कुहनम् । 'कुह विस्मापने' चुराद्यदन्तः । ‘ण्यास- वीति ॥ विशिष्टं वहनम् । घञ् (३।३।१८)॥ (१) ॥* श्रन्थो युच्' (३।३।१०७)। 'कुहना ग्रामजालं स्यात्' इति | उपयमनम्। 'यमः समुपनिविषु च' (३।३।६३) इत्यप् । रत्नकोषः । 'कुहना दम्भचर्यायामीालौ कुहनस्त्रिषु' (इति । (२) ॥*॥ चाद् घञ् ॥ (३) ॥*॥ परिणयनम् । ‘एरच मेदिनी) ॥ (१) ॥*॥ मिथ्यातत्त्वे ईयोपथस्याचारभेदस्य । (३।३।५६)॥ (४) ॥॥ (उद्वाहस्तु विवाहवत्)॥(५ कल्पना संपादना ॥*॥ एकं 'दम्भेन कृतध्यानमौनादेः। ॥॥ पाणेः पीडनं ग्रहणम् । “कृद्योगा च- (वा० २।२।८ 'अर्थलिप्सया मिथ्याधर्माश्रयणस्य वा ॥ इति समासः ॥ (६)*॥ षट् 'विवाहस्य' ॥ व्रात्यः संस्कारहीनः स्यात् व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । बेति॥ शरीरायासजीवी व्याधादिातः स इव । 'शाखा- व्येति ॥ व्यवायनम् । 'इण गती' (.अ. प. अ.) दिभ्यो यः' (५।३।१०३)। यद्वा,-व्रातमहति । 'दण्डादिभ्यो यः' | ‘एर' (३।३।५६) 'अय गतो' (भ्वा० आ० से.) वा (५।१।६६)॥ (१)॥*॥ संस्कारैर्गर्भाधानादिभिरुपनयनादि- घञ् (३।३।१८) वा ॥ (१) ॥*॥ ग्रामे भवः 'ग्रामाद्य भिर्वा हीनः ॥ (२) ॥*॥ द्वे 'संस्कारहीनस्य' ॥ खौ (४।२।९४)। ग्राम्याणां जनानां धर्मः ॥ (२) ॥* अखाध्यायो निराकृतिः॥५३॥ मिथुनस्य कर्म । 'प्राणभृजाति-' (५।१।१२९) इत्यण् अखेति ॥ न खाध्यायो वेदाध्ययनमस्य ॥ (१) ॥॥ युवादित्वात् (५।१।१३०) वाऽण् ॥ (३)॥*॥ नितरां धुवन आकृतेरध्ययनचेष्टाया निर्गतः ॥ (२)॥॥ द्वे 'वेदाध्ययन- | हस्तपादादिचालनमत्र ॥ (४) ॥*॥ रमणम् । 'नपुंसके भार रहितस्य।-चत्वार्येकार्थानि-इत्येके ॥ क्तः' (३।३।११४)। 'अनुदात्तोपदेश- (६॥४॥३७) इति धर्मध्वजी लिङ्गवृत्तिः मलोपः ॥ (५)॥*॥ पञ्च 'मैथुनस्य' ॥ धेति ॥ धर्मस्य ध्वजश्चिह्नम् । धर्मो ध्वज इव वा। धर्म- | त्रिवर्गो धर्मकामार्थः ध्वजोऽस्यास्ति । इनिः (५।२।११५)॥ (१) ॥*॥ लिङ्ग- त्रीति ॥ त्रयाणां वर्गः समूहः ॥ (१) ॥॥ धर्मश्च कामय स्य ॥ (२) ॥*॥ द्वे | अर्थश्च तैः कृत्वा ॥॥ एकम् 'त्रिवर्गस्य' ॥ "भिक्षाद्यर्थ जटादिधारिणः ॥ चतुर्वर्गः समोक्षकैः॥५७ अवकीर्णी क्षतव्रतः। | चेति ॥ चतुर्णा वर्गः ॥ (१) ॥*॥ मोक्षेण सहितैर्धर्म अवेति ॥ अवकरणम् । 'कृ विक्षेपे' (तु. प० से.)। कामाथैः कृत्वा । उपलक्षितो वा ॥*॥ एकम् 'चतुर्वर्गस्य। 'कृञ् हिंसायाम् (त्या० उ० से.) वा। भावे क्तः (३।३। सबलैस्तैश्चतुर्भद्रम् ११४)। अवकीर्णं विक्षिप्तं हिंसितं वा वृत्तमनेन । 'इष्टादि- सेति ॥ बलेन सहितैर्धर्मादिभिः। चत्वारि भद्राणि श्रेष्ठा भ्यश्च' (५।२।८८) इतीनिः ॥ (१) ॥*॥ क्षतं खण्डितं व्रत- | न्यत्र वृन्दे। यद्वा,-चत्वारि भद्राणि । 'दिक्संख्ये संज्ञायाम मस्य ॥ (२) ॥ ॥ द्वे 'खण्डितब्रह्मचर्यादेः' । (२।१।५०) इति समासः । 'भद्रो वाच्यवच्छ्रेष्ठसाधुनोः' इस सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४॥ | विश्वः ॥ (१) ॥*॥ एकम् 'चतुर्भद्रस्य' ॥ अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् । जन्याः स्निग्धा वरस्य ये। विति ॥ अभि सर्वतः सायंतनेन कर्मणा निश्चयेन मुक्तः, जेति ॥ जनीं वधू वहन्ति । 'संज्ञायां जन्या' (४॥४ अभि सर्व सायंतनं कर्म निश्चयेन मुकं येन वा ॥ (१) ॥*॥ ८२) इति यदन्तो निपातितः ॥ (१) ॥*॥ वरस्य जामातुर्य अभि सर्वत उद् अतिशयेन इतं गतं प्रातस्तनं कर्मास्मात् ॥ स्निग्धास्तत्पक्षा वयस्यादयः । 'जन्यो वरवधूज्ञातिप्रियभृत्य(१)॥॥ एकैकम् 'अभिनिर्मुक्ताभ्युदितयोः॥ हितेषु च' इति विश्वः ॥ (१)॥*॥'वरपक्षीयाणाम्। परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५॥ इति ब्रह्मवर्गः॥ पेति ॥ परिविन्दति ज्येष्ठं परित्यज्य भार्या लभते ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy