SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ अमवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । आ० अ०) अच् (३।२।१३४)। तपःक्लेशस्य सहः ॥ (१) से.)। इन् (उ० ४।१०८)।-'यमेस्तिक्' इति त्वपाणिनी॥॥ दाम्यति स्म। 'दमु उपशमे' (दि. ५० अ०)। यम् । 'यतिः स्त्रीपाठविच्छेदे निकारयतिनोः पुमान्' (इति 'गत्यर्था-' (३।४।७२) इति क्तः। 'यस्य विभाषा' (७१२।१५) मेदिनी)। अत्र पक्षे यमःक्तिंच (३।३।१७४) अपि सुवचः॥ इति नेट् । 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः ।-'वा | (३) ॥ ॥ त्रीणि "निर्जितसर्वेन्द्रियस्य॥ दान्त-' (२।२७) इति साधुः-इति खामिनः प्रमादः । यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाययसौ। तस्य णिजन्तात्कर्मकान्तविषयत्वात् । 'दान्तस्तु दमितेऽपि | स्थाण्डिलश्च स्यात्तपःक्लेशसहे त्रिषु' (इति मेदिनी) ॥ (२) ॥१॥ द्वे | य इति ॥ स्थण्डिले शेते । 'व्रते' ( ३।२।८०) इति 'तपक्लेशसहस्य' ॥ इनिः ॥ (१) ॥॥ 'स्थण्डिलाच्छयितरि व्रते (४।२।१५) वर्णिनो ब्रह्मचारिणः॥४२॥ इत्यण् ॥ (२)॥*॥ द्वे 'अनास्तृतभूमिशयनवतिनः ॥ वेति॥ वर्णः स्तुतिरस्यास्ति। 'वर्णाद्ब्रह्मचारिणि' (५।२। अथ विरजस्तमसः स्युईयातिगाः॥४४॥ १३४) इतीनिः। 'वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि' अथेति ॥ रजस्तमोभ्यां विगताः । 'निरादयः-(वा. इति विश्व-मेदिन्यौ ॥ (१)॥*॥ ब्रह्म वेदाध्ययनव्रतं चरति । २।२।१८) इति समासः । विगते रजस्तमसी येभ्यः इति तच्छीलो वा। 'व्रते' (३।२।८०) इति 'सुपि-' (३।२।७८)| वा ॥ (१) ॥॥ द्वयमतिगच्छन्ति । 'अन्येष्यपि-' (वा. इति वा णिनिः ॥ (२)॥*॥ द्वे 'ब्रह्मचारिणः'। ३।२।४८) इति डः ॥ (२) ॥*॥ द्वे 'निवृत्तरज. ऋषयः सत्यवचसः स्तमोगुणानाम्॥ ऋषेति ॥ ऋषन्ति जानन्ति । 'ऋषी गतौ' (तु. ५० पवित्रः प्रयतः पूतः से.)। 'इगुपधारिकत्' (उ० ४।१२०) इतीन् । 'ऋषिर्वेदे पेति ॥ पवते । 'पूङ् पवने' (भ्वा० आ० से.) । वसिष्ठादौ दीधितौ च पुमानयम्' (इति मेदिनी)। स्त्रियां | पुनाति । 'पूञ् पवने (त्या० उ० से.) वा । 'अशित्रादिभ्य वा ङीष् (ग० ४।१।४५) ॥ (१)॥*॥ सत्यं वचो येषाम् ॥ इत्रौत्रौ' (उ० ४।१७३)। 'पवित्रं वर्षणे कुशे। ताने पय(3)॥॥ द्वे 'ऋषिसामान्यस्य॥ सि च क्लीबं मेध्ये स्यादभिधेयवत्' (इति मेदिनी) ॥ (१) स्नातकस्त्वाप्लववती। ॥॥ प्रयच्छति स्म । यमेरकर्मकत्वात्कर्तरि क्तः (३।४।७२)। यद्वा,-प्रयतते । 'यती प्रयत्ने' (भ्वा० आ० से.)। अन् रति ॥ स्नाति स्म। 'ष्णा शौचे (अ. प. अ.)। (३।१।१३४)॥ (२) ॥*॥ पवते स्म 'पूङ पवने (भ्वा० 'गत्यर्था-' (३।४।७२) इति तः। 'संज्ञायां कन्' (५।३। आ० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'पूतं त्रिषु ७५)।-स्नाताद्वेदसमाप्तौ' (ग० ५।४।२९) इति कन्-इति पवित्रे च शटिते बहुलीकृते' (इति मेदिनी)॥ (२)॥ मुकुटः । तन्न । उक्तवचनादर्शनात् ॥ (१) ॥*॥ आप्लवते । त्रीणि 'पवित्रस्य॥ 'पुङ गतौ' (भ्वा० आ० अ०)। पचाद्यच् (३।१।१३४)। आप्लवश्वासौ व्रती च ॥॥ 'आप्लतव्रती' इति पाठे पाषण्डाः सर्वलिङ्गिनः 'गत्यर्था-' (३।४।७२) इति क्तः । मुकुटस्तु-आप्लव आप्लुतं पेति ॥ पापं सनोति। 'षणु दाने (त. उ० से.)। वा स्नानम् । तत्र व्रती नित्यनायी-इत्याह ॥ (२) ॥॥ द्वे सनति । 'षण संभक्तौ' (भ्वा० प० से.) वा। 'ममन्ताः ' 'समाप्तवेदवतस्याश्रमान्तरमगतस्य॥ (उ० १।११४) पृषोदरादिः (६।३।१०९)। मूर्धन्यमध्यः ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥४३॥ ॥*॥ कवर्गद्वितीयमध्य(पाखण्ड इति)पाठे तु पाखण्डयति। 'खडि भेदने (चु० प० से.)। अच् (३।१।१३४)। ये इति ॥ इन्द्रियाणां ग्रामः । निर्जित इन्द्रियग्रामो पालनाच त्रयीधर्मः पाशब्देन निगद्यते। तं खण्डयन्ति ते यस्मात् यैस्ते ॥ (१) ॥॥ यमनम् । 'यम उपरमे' (भ्वा०प० पाखण्डास्तेन हेतुना' ॥ (१)॥*॥ सर्वाणि च तानि लिझानि, म.)। भावे कः (३।३।११४)। मलोपः (६॥४॥३७)। सर्वेषां लिङ्गानि वा,सर्वलिङ्गानि सन्ति येषाम् । अतः- (५।२।यतमुपरमणमस्ति नित्यं वा येषाम् । 'अतः- (५।२।११५) ११५) इतीनिः॥ (२)॥*॥ द्वे 'दुःशास्त्रवर्तिषु'॥ . इतीनिः ॥ (२) ॥॥ यतन्ते । 'यती प्रयत्ने' (भ्वा० आ० पालाशो दण्ड आषाढो व्रते १-रिषियंजनादिश्च । 'विद्याविदग्धमतयो रिषयः प्रवृद्धाः' - पेति ॥ आषाढी पूर्णिमा प्रयोजनमस्य । “विशाखापाढाइति बालपण्डितजातकात् । ते च सप्तविधा:-.."महर्षिदेव- | दण् मन्थदण्डयोः' (५।१।११०) इत्यण्। 'आषाढो अतिना पिंब्रह्मर्षिपरमर्षयः । काण्डर्षिश्च श्रुतर्षिश्च......क्रमावरा' इति | दण्डे मासे मलयपर्वते । स्त्री पूर्णिमायाम्' (इति मेदिनी)॥ निकोश:-इति मुकुटः॥ २-इदं तु यावादिगणे (ग०.५।४।२९) अस्योपसम्भादकिंचित्करम् ॥ १-स्त्रियाम् ॥२-क्तिन् (३।३।९४) इति प्राठान्तरम् ।।..
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy