SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् समाहृतिस्तु संग्रहः ॥६॥ अथाह्वयः॥७॥ समेति ॥ समाहरणम् । क्तिन् ( ३।३।९४ ) ॥ (१) | आख्याह्ने अभिधानं च नामधेयं च नाम च । ॥*॥ संग्रहणम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'विस्तरेणो- अथेति ॥ आह्वयन्त्याहाः । 'आतश्चोपसर्गे' (३।१।१३६) पदिष्टानामर्थानां सूत्रभाष्ययोः । 'निबन्धो यः समासेन संग्रहं | इति के प्राप्ते 'प्रसारणिभ्यो डो वक्तव्यः' (वा० ३।२।३) इति तं विदुर्बुधाः । संग्रहो बृहदुद्रङ्गे मुष्टिसंक्षेपयोरपि' इति | डः। तैर्यायते प्राप्यते । 'या प्रापणे' (अ० प० अ०)। मेदिनी' । (२)॥४॥ द्वे 'संग्रहस्य' ॥ घार्थे कः (वा० ३।३।५८)। 'अन्यत्रापि-' (वा० ३।२।४८) समस्या तु समासार्था इति डो वा। यद्वा,-आह्वानमाहूः। संपदादिः (वा० ३।३।१०८) | तस्या अयः ॥ (१) ॥*॥ आख्यानम् । 'आतश्चोपसर्गे' समेति ॥ समसनम् । 'असु क्षेपणे' (दि. ५० से.)।| | (३।३।१०६) इत्यङ् ॥ (२) ॥*॥ एवमाह्वा ॥ (३) ॥१॥ ण्यत् (३।१।१२४)। संज्ञापूर्वकत्वादृद्ध्यभावः । यद्वा,-समं | अभिधीयते। कर्मणि ल्युद (३।३।११३) ॥ (४) ॥॥ कृत्स्नम् । तद्विषयिणीच्छा समस्या। तत्प्रयोज्यत्वाच्छब्दोऽपि नायते । 'ना अभ्यासे' (भ्वा० प० से.)। यद्वा,-नम्यतेसा । समशब्दाक्यचि (३।१८) 'सर्वप्रातिपदिकेभ्यः' ऽभिधीयतेऽर्थोऽनेन । 'णम प्रहत्वे शब्दे च' (भ्वा०प० अ०)। (वा. १५१) इति सुगागमे 'अ प्रत्ययात्' (३।३।१०२) 'नामन्सीमन्-' (उ० ४।१५१) इति निपातितः । 'भागरूपइत्यः, टाप् (४।१।४)॥ (१)॥*॥ समसनं समासः । घञ्। नामभ्यो धेयः' (वा० ५।४।३५) इति खार्थे वा धेयः ॥ (५) (३।३।१८)। समासोऽर्थो यस्याः पूरणसाकाला । कविशक्ति ॥॥ (६)॥*॥ षट् 'नाम्नः '॥ परीक्षार्थमपूर्णतयैव पठ्यमाना । यथा 'शतचन्द्रं नभस्तलम्' इति । तत्र 'दामोदरकराघातविह्वलीकृतचेतसा। दृष्टं चाणूरमल्लेन हूतिराकारणाहानम् इत्यादिना सा पूर्यते ॥ (२)॥*॥ 'असमासार्था' इति पाठे | तिरिति ॥ ह्वानम् । ह्वेञः (भ्वा० उ० अ०)। तिन् तु अपरिपूरणार्था इत्यर्थः ॥ द्वे 'समस्यायाः॥ (३।३।९४) ॥ (१) ॥*॥ आकारणम् । कृजो ण्यन्तात् किंवदन्ती जनश्रुतिः।। (३।१।२६) युच् (३।३।१०७) ॥ (२) ॥॥ (द्वेजः) ल्युटि किंवदन्तीति ॥ कोऽपि वादः । किंपूर्वाद्वदेः 'भूतृवहि (३।३।११५) आह्वानम् ॥ (३) ॥*॥ त्रीणि 'आह्वानस्य' ॥ संहतिर्बहुभिः कृता ॥८॥ वसि-' (उ०३।१२८) इति झच् । 'झोऽन्तः' (७।१।३) गौरादित्वात् (४।१।४१) ङीष् । यद्वा,-'किंवदन्ति' इत्याख्या __सहूतिरिति ॥ बहुकर्तृका (हूतिः) चेत् संहूतिः ॥ (१) यमाना । अनुकरणशब्दादाख्यातण्यन्तात् (वा० ३।१।२६) ॥*॥ एकम् 'बहुकर्तृकाह्वानस्य ॥ 'अच इ:' (उ० ४.१३९)। 'कृदिकारात्-' (ग० ४।१।४५) विवादो व्यवहारः स्यात् इति छीष् ॥ (१) ॥॥ जनेभ्यः श्रूयते । क्तिन् (३।३।९४)॥ | विवाद इति ॥ विरुद्धो वादः॥ (१)॥*॥ "वि नानार्थेऽव(२) ॥ ॥ द्वे 'लोकप्रवादस्य' ॥ संदेहे हरणं हार उच्यते । नानासंदेहहरणाद्यवहार इति स्मृतः' वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात् इति कात्यायनः। 'व्यवहारः स्थितौ पणे। द्रुमेदे' इति हैमः ॥ (२) ॥*॥ द्वे 'ऋणादिन्यायस्य ॥ वार्तेति ॥ वृत्तिर्लोकवृत्तम् । तदस्त्यस्याम् । 'वृत्तेश्च' - उपन्यासस्तु वाङ्मुखम् । (वा. ५।२।१०१) इति वार्तिकेन णः । यत्तु-'प्रज्ञाश्रद्धा-' (५।२।१०१) इत्यादिना णः-इति मुकुटेनोक्तम् । तन्न । 'तत्र | उपेति ॥ उपन्यसनम् । 'असु क्षेपणे' (दि. ५० से.) वृत्तिशब्दस्य पाठोऽप्रामाणिकः' इत्युक्तवार्तिकेनैव ज्ञापितत्वात् । घञ् (३।३।१८)॥ (१) ॥ ॥ वाचो मुखमिव मुखमुपक्रमः । 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः। निःसारारोग्ययोः (२)॥*॥ द्वे 'वचनोपक्रमस्य॥ क्लीबम् ॥ (१) ॥*॥ प्रवर्तते व्याप्नोति वृत्तेः (भ्वा० आ० उपोद्धात उदाहारः से०) क्तिच् (३।३।१७४)। 'प्रवृत्तिवृत्तवृत्तान्तप्रवाहेषु उपोद्धात इति ॥ उप समीपे उद्धननं ज्ञापनम् । भावे प्रवर्तने' इति हैमः ॥ (२) ॥ ॥ वृत्तोऽनुवर्तनीयो गवेषणी- घञ् (३।३।१८) (१)॥*॥ उदाहरणम् । घञ् (३।३।१८)। योऽन्तः समाप्तिर्यस्य। 'वृत्तान्तस्तु प्रकरणे कात्स्न्ये वार्ता- (२)॥*॥ द्वे 'वक्ष्यमाणोपयोग्यर्थवर्णनस्य'। प्रकृतोपप्रकारयोः' इति हैमः॥ (३) ॥॥ उद्गतोऽन्तो यस्य । 'उदन्तः । पादकस्य दृष्टान्तादेरित्यन्ये ॥ साधुवार्तयोः' । (४) ॥४॥ चत्वारि 'वार्तायाः'॥ शपनं शपथः पुमान् ॥९॥ शपनमिति ॥ 'शप आक्रोशे' (दि० उ० अ०)। ल्युट् १-हैमे तु 'संग्रहो बृहदुद्धारे ग्रहसंक्षेपयोरपि' इत्युपलभ्यते । संचयेऽपीति मङ्गः-इत्यनेकार्थकैरवाकरकौमुदी ॥ २-हैमे तु | १--भाष्ये तु 'अन्येष्वपि-' इति दृश्यते ॥२-'शुभेदे व्यवहारेऽपि' 'प्रवृत्तिवृत्तौ वार्तायां प्रवाहे' इत्युपलभ्यते । इति पाठान्तरम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy