SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ शब्दादिवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । ६७ (३।३।११५) ॥ (१) ॥॥ 'शीशप-' (उ० ३।११३) स्तवः स्तोत्रं स्तुतिर्नुतिः॥११॥ इत्यर्थः । 'शपथः कार आक्रोशे शपने च सुतादिभिः' इति स्तव इत्यादि ॥ स्तूयतेऽनेन । 'ऋदोरप्' (३।३।५७)॥ हैमः ॥ (२)॥॥ द्वे 'सुतस्पादिना शपथकरणस्य'॥ (१) ॥॥ 'दानी-' (३।२।१८२) इति ष्ट्रनि स्तोत्रम् ॥ (२) प्रश्नोऽनुयोगः पृच्छा च | ॥॥ क्तिनि (३।३।९४) स्तुतिः ॥ (३) ॥॥ 'णु स्तुतौं' प्रश्न इति ॥ प्रच्छनम् । 'यजयाच-' (३।३।९०) इति । (अ०प० अ०)। नुतिः ॥ (४) ॥*॥ चत्वारि 'स्तुते ॥ नल् । 'प्रश्ने चा-' (३।२।११७) इति लिझान्न संप्रसारणम् ॥ | आडितं द्विस्विरुक्तम (१) ॥१॥ अनुयोजनम् । युजेर्घञ् (३।३।१८)॥ (२)॥४॥ प्रच्छन्नम्। 'गुरोश्च हलः' (३।३।१०३) इत्यत् । संप्रसारणम् आमेडितमिति ॥ आम्रड्यते आधिक्येनोच्यते स्म । 'मेड उन्मादे' (भ्वा०प० से.)। क्तः (३।२।१०२)। यथा (६।१।१६)॥ (३)॥॥ त्रीणि 'प्रश्नस्य॥ प्रतिवाक्योत्तरे समे। | 'सर्पः सर्पः' इति ॥ (१) ॥ ॥ एकम् 'द्विरुक्तेः' ॥ प्रतीति ॥ प्रतिवचनम् । ण्यत् (३।१।१२४ ) ॥ (१) __ उच्चैघुष्टं तु घोषणा। ॥७॥ उत्तरणम् । 'ऋदोरप्' (३।३।५७) । ('उत्तरं प्रवणौ- उच्चएमित्यादि॥ उच्चैर्धष्यते स्म । 'घषिर शब्दे' प्रयोः। उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे')॥ (२) ॥॥ | (चु० उ० से.)। क्तः (३।२।१०२)। 'घुषिरविशब्दने' द्वे 'उत्तरस्य॥ (७२।२३) इतीग्निषेधः । विशब्दनं खाभिप्रायप्रकाशनम् । मिथ्याभियोगोऽभ्याख्यानम् तच्च प्रकृते नाभिप्रेतम् ॥ (१) ॥॥ ‘ण्यास- (३।३।१०७) मिथ्येति ॥ मिथ्या चासावभियोगश्च ॥ (१) ॥॥ च- इति युच् ॥ (२)॥॥ 'उच्चैःशब्दनस्य' द्वे ॥ क्षिडः (अ० अ० से०) अभ्यापूर्वाद्भावे ल्युट (३।३।११५)॥ | | काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्वनेः । (२) ॥*॥ द्वे 'शतं मे धारयसि' इत्यादि 'मिथ्याविपादस्य॥ | काकुरिति ॥ आदिना कामक्रोधादेहः । कक्यते । अथ मिथ्याभिशंसनम् ॥१०॥ 'कक लौल्योपतापयोः ॥ (*) ॥ बाहुलकादुण् ॥ (१) ॥४॥ अभिशापः एकम् 'शोकादिना विकृतशब्दस्य' ॥ अथेति ॥ अभिशंसेः (भ्वा० ५० से.) भावे ल्युट् | अवर्णाक्षेपनिर्वादपरीवादापवादवत् । (३।३।११५) ॥ (१) ॥*॥ अभिशपनम् । घञ् (३।३।१८)॥ उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥१३॥ (२) ॥४॥ द्वे 'मिथ्यारोपस्य सुरापानादिविषयस्य' ॥ अवर्णत्यादि॥ यथा अवर्णादयो निन्दायाम् , तथोप - प्रणादस्तु शब्दः स्यादनुरागजः। क्रोशादयोऽपीत्यर्थः । वर्ण्यते । 'वर्ण वर्णने' (चु०प० से.) । प्रणाद इति ॥ प्रणदनम् घञ् (३।३।१८)। 'प्रणादस्तु घञ् (३।३।१८) वर्णः प्रशंसा । तद्विरुद्धोऽवर्णः । 'वर्णो पुमास्तारशब्दे च श्रवणामये। अनुरागकृते शब्दे प्रणादः द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदसीत्कृतं नृणाम्' इति शब्दार्णवः ॥ (१)॥॥ एकं प्रीतिवि- रूपाक्षरविलेपने' ॥ (१) ॥*॥ ‘क्षिप प्रेरणे' (तु० उ० शेषजनितस्य 'मुखकण्ठादिशब्दस्य॥ से०)। घञ् (३।३।१८)। 'आक्षेपो भर्त्सनाकृष्टिकाव्यायशः कीर्तिः समज्ञा च | लंकृतिषु स्मृतः ॥ (२) ॥॥ निरादिपूर्वाद्वदेः (भ्वा०प० से०) घञ् (३।३।१८)। 'निर्वादः स्याल्लोकवादपरिनिष्टितयश इत्यादि ॥ अश्नुते व्याप्नोति । 'अशु व्याप्तौ' (खा. | वादयोः ॥ (३) ॥॥ 'उपसर्गस्य घनि' (६।३।१२२) आ० से.) अशेर्देवने युट् च' (उ० ४।१९१) इत्यसुन् ॥ इति (वा) दीर्घः । 'परिवादोऽपवादे स्याद्वीणावादन(१) ॥॥ कीर्त्यते । 'कृत संशब्दने' (चु०प० से०)। वस्तुनि' ॥ (४) ॥॥'अपवादस्तु निन्दायामाज्ञाविश्रम्भ'अतियूति-' (३।३।९७) इति निपातितः । 'कीर्तिः प्रसाद योरपि' ॥ (५) ॥॥ 'कुश आह्वाने' (भ्वा० प० से.)। यशसोर्विस्तारे कर्दमेऽपि च ॥ (२) ॥*॥ समैः सर्वैर्ज्ञायते । घञ् ( ३।३।१८)॥ (६) ॥*॥ 'गुप गोपनकुत्सनयोः' 'ज्ञा अवबोधने' (त्र्या० प० से.) घबर्थे कः (वा० ३।३।५८) (भ्वा० आ० से.)। गुपेनिन्दायां सन् (३।१।५)। 'अ (अन्यत्रापीति ) डो वा ॥ॐ॥ 'समाज्ञा' इति समापूर्वाज्ज्ञः प्रत्ययात्' (३।३।१०२) ॥ (५) ॥॥ 'कुत्स अवक्षेपणे' (क्या. प० से.)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् ॥॥ 'समज्या' इति पाठे (समाङ्पूर्वात् ) 'अज गतौ' १-लोकवादोऽपवादः । तत्र यथा-'खलनिर्वादकथायां वदिता (भ्वा०प० से.)। 'संज्ञायां समज-' (३।३।९९) इति यत्खलजनोऽपि स्यात् ॥ परिनिष्ठितवादस्त्यक्तवादः। तत्र यथाक्यए । 'क्यपि प्रतिषेधः' (वा० २।४।१५६) इति न वीत्वम् ॥ | 'निर्वादा वादिनः कृता' ॥ २-मेदिनी-हैमयोस्तु 'अववादः' इति (३) ॥॥ त्रीणि 'कीर्तः ॥ दृश्यते । व्याख्यातमुदाहृतं च तदेवानेकार्थकैरवाकरकौमुद्याम् ॥ कीर्तिः प्रसाद- | वस्तुनि ॥ च' ॥ (२)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy