SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्ग:४१ व्याख्यासुवाख्यव्याख्यासमेतः। (५।४।३८) कौटजश्च । 'कौटजः कुटजः कोटी' इति मेदिनी ॥ (२) ॥ॐ॥ तापिनं छादयति। 'छद अपवारणे' चन्द्रः । ('कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि')॥ (१) (चु.उ० से.)। 'कर्मण्यण' (३।२।१)। पृषोदरादिः (६।॥॥ शक्नोति । 'शक्ल शक्ती' (खा०प० अ०)। 'स्फायितञ्चि' ३।१०९) यत्तु–'तत्पुरुषे कृति-' (६।३।१४) इत्यमोऽलुकि (उ० २।१३) इति रक्। 'शक्रः पुमान् देवराजे कुटजार्जुन- 'तापिंछः' इति मुकुटः। तन्न । अलौकिकविग्रहेऽमः प्रवेशाभूरुहोः ॥ (२) ॥॥ वदति । 'वद व्यक्तायां वाचि' भावात् ॥ (३)॥॥ त्रीणि 'तमालस्य ॥ . (भ्वा०प० से.)। 'वृतृवदिवचिहनिकमिकषिभ्यः सः' (उ० ३।६२) । ततः 'संज्ञायां कन्' (५।३।७५) ॥ अथ सिन्दुकः। (३) ॥॥ गिरिमल्लीव । इवार्थे कन् (५।३।९६) ॥ (४) सिन्दुवारेन्द्रसुरसा निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८॥ ॥४॥ चत्वारि ‘कुटजस्य' 'कुरैया' इति ख्यातस्य ॥ अथेति ॥ स्यन्दते। 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.) एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले। 'स्यन्देः संप्रसारणं धश्च' (उ० ११११) इत्युः। बाहुलकादत्र एतेति ॥ कलिं गच्छति । अन्तर्भावितण्याद्गमेः 'अन्य- धो न ॥*॥ मुकुटस्तु धमिच्छति । खार्थे 'संज्ञायां कन्' (५।त्रापि-' (वा० ३।२।४८) इति डः।-'खच्च डिद्वा-' (३।२।३८) ३७५) तदुक्तम्-'सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्धुवा-इति मुकुटः ।-कलिं गायति-इति खामी ॥ (१) ॥*॥ रितः । नीलपुष्पः सीतसहो निर्गुण्डी नीलसिन्धुकः' इति ॥ यवाकारबीजत्वाद्यवम् । इन्द्रसंज्ञस्य वृक्षस्य यवम् ॥ (२) (१) ॥ ॥ सिन्दुं वृणोति, वारयति वा । 'वृञ् वरणे' (खा० ॥॥ भद्रं च तद्यवं च ॥ (३) ॥ ॥ 'कलिङ्गेन्द्रयवः पुमान्' उ. से.)। 'वृज आवरणे' (चु० उ० से.) वा । 'कर्मण्यण' इत्यमरमालादर्शनादिन्द्रयवः पुमानपि । तत्रैव स्त्रीकाण्डपाठात् (३।२।१) ॥ (२) ॥॥ शोभनो रसोऽस्य। इन्द्रस्य सुरसः कलिङ्गा च ॥४॥ त्रीणि 'इन्द्रयवस्य' कुटजबीजस्य ॥ *॥ 'इन्द्रसुरिसः' इति खामी ॥ (३) ॥*॥ निर्गुडति । कृष्णपाकफलाविग्नसुषेणाः करमर्दके ॥ ६७ ॥ । 'गुड रक्षायाम्' (तु. ५० से.)। 'इगुपध-' (३।१।१३५) इति कः। पृषोदरादिः (६।३।१०९)। गुडाद्वेष्टनान्निर्गता, कृष्णेति ॥ कृष्णः पाकोऽस्य । कृष्णपाकं फलमस्य ॥ इति खामी। गौरादिः (४।१।४१) । मुकुटस्तु-'गुडिः' (१) ॥॥ आ विजते स्म । 'ओविजी भयचलनयोः' अपठितोऽपि भूवादेराकृतिगणत्वाद्रष्टव्यः-इत्याह । 'निर्गु(तु०प० से.) आपूर्वः। 'गत्यर्थाकर्मक- (३।४।७२) ण्डी नीलशेफाल्यां सिन्दुबारद्रुमेऽपि च' इति मेदिनी ॥ नीलोय इति तः। 'वीदितः- (१२।१४) इतीनिषेधः। 'ओदि (४) ॥*॥ इन्द्रस्य जन्या 'इन्द्रवरुण-' (४।१।४९) इति तश्च' (८।२।४५) इति नत्वम् ॥ॐ॥ केचित्तु 'नव्पूर्वः' | ङीषानुको, जन्यजनकभावलक्षणोऽपि च पुंयोगस्तत्र गृह्यते इत्याहुः ॥ (२) ॥॥ शोभना सेना यस्य । 'एति संज्ञा ।-इन्द्रमानयति । अनेर्प्यन्तात् 'कर्मण्यण्' (३।२।१) । यामगात्' (८।३।९९ ) इति षत्वम् । 'रषाभ्याम्-' (८।४। | डीप् (४।१।१५)। कन् (५।३।७५) ह्रखत्वम् (४।१३) च १) इति णत्वम् । मुकुटस्तु-सुष्टु सिनोति। 'षिञ् बन्धने' -इति मुकुटः । 'इन्द्राणी करणे स्त्रीणां पौलोमीसिन्दुवारयोः' (खा० उ० अ०)। 'कृवृतृखपिसिद्रुभ्यो नः'-इत्याह । । इति मेदिनी ॥ (५)॥*॥ पञ्च "सिन्दुवारस्य' 'स्यौडी' उज्वलदत्तादौ तूणादिसूत्रस्य 'कृवज्रसिद्रुपन्यनिखपिभ्यो नित्' । इति ख्यातस्य ॥ (३।१०) इति पाठो दृश्यते। ('सुषेणः करमर्दे स्याद्विष्णुसुग्रीववैद्ययोः' इति मेदिनी ) ॥ (३) ॥ ॥ करं मृद्गाति । वेणी खरा गरी देवताडो जीमूत इत्यपि । 'मृद क्षोदे' (क्या० प० से.)। 'कर्मण्यण' (३।२।१)। खार्थे कन् (५।३।७५)। 'मकरन्दः करमर्दः शिरीषो मूर्ध वेणीति ॥ वेणीव। 'देवताडेऽपि वेणी स्यात्प्रवेण्या मपि योषिति' इति रभसः॥ (१) ॥॥ तीक्ष्णत्वात् खरा । पुष्पकः' इति शुभाङ्गः।-करो मर्दकोऽस्य-इति मुकुटः । तन्न । उक्तकोशविरोधात् ॥ (४) ॥१॥ चत्वारि 'करमर्द 'देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमान्' इति रभसः ॥ कस्य 'करोंदा' इति ख्यातस्य ॥ । (२) ॥ ॥ गृणाति। 'गृ शब्दे' (ज्या० प० से.)। पचा द्यच् । (गौरादिः) (४।१।४१)। 'गरी खरायां करणे क्लीबं कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि नागविषे विषे' ॥॥ खरं विषमागिरति । मूषकविषघ्नत्वात् । कालेति ॥ कालः स्कन्धोऽस्य । 'कालस्कन्धस्तमाले 'खरागरी' इत्येकमाहुः ॥॥-गरामागिरति । 'गरागरी' स्यात्तिन्दुके जीवकद्रुमे' इति मेदिनी ॥ (१)॥*॥ ताम्यति । इति तु खामी ॥ तदुक्तम्-'जीमूतको देवताडो वृन्तकोशो 'तमु ग्लानौ' (दि०प० से.) 'तमिविशि-' (उ० १।११८) गरागरी' इति ॥ (३) ॥४॥ 'देवो मेघे सुरे राज्ञि स्यान्नपुंइति कालन् । 'तमालस्तिलके खङ्गे तापिच्छे वरुणद्रुमे' इति सकमिन्द्रिये' इति मेदिनी ॥ देवमिन्द्रियं ताडयति । 'तड १-काव्यकल्पलतायाम् 'रविमिव तापिच्छविराजितं वनम्' इति | आघाते' (चु० प० से.)। 'कर्मण्यण्' (३।२।१)। 'देवशेषान्निरनुसार:-इति मुकुटः।। | ताडः सैहिकेये जीमूते च हुताशने' इति मेदिनी ॥ (४)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy