SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २७१ समाहारः । तस्मिन् । कर्मधारयो वा ॥*॥ लिप्यते । 'लिप | मुच्यते' । 'पौरश्रेणिभिः सहाष्टाङ्गमपि राज्यम्' इति दर्शितम् । उपदेहे' (जु० उ० अ०)। 'इक् कृष्यादिभ्यः ' (वा० ३।३।- द्वे 'राज्याङ्गानाम्॥ १०८)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् वा ॥ (१) ॥॥'-किंलिपिलिबि-' (३।२।२१) इति लिङ्गात् पस्य बो वा | संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥१८॥ ॥ (२) ॥*॥-'लिबिः' सौत्रो धातुः-इति मुकुटः ॥ (२) | षड् गुणाः ॥ द्वे । चत्वार्येव नामानि-इति केचित् ।-'लिखिता- | क्षरसंस्थाने' इत्येकमेकपदम्-इत्यन्ये । द्वे 'लेखनस्य' ॥ समिति ॥ संधानम् । 'उपसर्गे घोः किः' (३।३।९२)॥ (१) ॥*॥ विरुद्धं विविधं वा ग्रहणम् । 'ग्रहवृदृ-' (३॥३।स्यात्संदेशहरो दूतः ५८) इत्यप् ॥ (१) ॥॥ यात्यत्र । ल्युट (३।३।११७)॥ स्यादिति ॥ संदेशं वाचिकं हरति । 'हरतेरनुद्यमनेऽच' (१)॥*॥ आसनम् । 'आस उपवेशने' (अ० आ० से.) । (३।२।९) ॥ (१) ॥*॥ दवति । 'दु गतौ' (भ्वा०प० से.)। ल्युट (३।३।११५) ॥ (१) ॥*॥ द्विपकारम् । 'संख्याया 'दुतनिभ्यां दीर्घश्च' (उ० ३।९०) इति क्तः। यद्वा,-दूयते विधार्थे धा' (५।३।४२) । 'द्वित्र्योश्च धमुञ्' (५।३।४५)॥ स्म । 'दूङ परितापे' (दि. आ० से.)। 'गत्यर्था-' (३१ (१) ॥॥ आश्रयणम् । 'श्रिञ् सेवायाम्' (भ्वा० उ० से.)। ४॥७२) इति क्तः ॥ (२) ॥ ॥ द्वे 'संदेशहरस्य' ॥ 'एरच्' (३॥३॥५६)॥ (१) ॥*॥ एतानि षट् 'गुणशब्द वाच्यानि ॥ दूत्यं तद्भावकर्मणी ॥ १६॥ द्विति ॥ दूतस्य भावः, कर्म वा । 'दूतवणिग्भ्यां च' इति यः ॥॥ ब्राह्मणादित्वात् (५।१।१२४) ष्यनि 'दौत्यम्' १-स्वर्णादिदानेन (पर)बन्धुभिः प्रीत्युत्पादना मित्रीकरणं अपि । केचित्तु–'दूत्यं तद्भागकर्मणी'-इति पाठं | संधिः । अयं च बहुविधो ग्रन्थविस्तरभिया न लिखितः ॥॥ परममन्यते । तत्र 'दूतस्य भागकर्मणी' (४।४।१२०) इति यत् ॥ ण्डले दाहलुण्ठनच्छेदादि विग्रहः॥ तं च प्रकाशकूटतूष्णीभेदेन त्रिविधमाह ॥४॥ उपचितशक्तेः कृतमूलराष्ट्ररक्षकस्य शत्रोरवस्कन्द(१) ॥ ॥ एकम् 'दूतकर्मणः ॥ नाय यात्रा यानम् ॥ तच्च विगृह्ययानम् , संधाययानम्, संभूययाअध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । नम् , प्रसङ्गयानम् , उपेक्ष्ययानम्, च इति पञ्चविधम् । पञ्चास्थायिन: शत्रोर्बलद्रव्यजनपदवासादिकं हृत्वा पुरोवर्तिनि शत्री या यात्रा अध्वेति ॥ अध्वानमलं गच्छति । 'अध्वनो यत्खौ' (५/ तद्विगृह्ययानम् । शून्यराज्यग्रहणसमर्थन शत्रुणा संधि विधायारेः २०१६) । 'आत्माध्वानौ खे' (६।४।१६९)॥ (१) ॥*॥ 'ये संमुखगमनं संधाययानम् । बलवदरिणा संधाय संमील्य तैः सह कात. चाभावकर्मणोः' (६।४।१६८) इति टिलोपो न ॥ (३) ॥*॥ रेडरौ यथानं तत् संभूययानम् । एकप्रकृतयानस्यान्तरोपस्थितेऽनुद्देअध्वानं गच्छति । 'अन्तात्यन्ताध्व-' (३।२।४८) इति डः ॥ | श्येऽपि यद्यानं तत्प्रसङ्गयानम् । शत्रोर्बलाधानाय पथि प्राप्तेषु शत्रु(२) ॥॥ पन्थानं नित्यं गच्छति । 'पन्थो ण नित्यम्' | मित्रेषु अवरेषु वा बलिषु शत्रुमुपेक्ष्य यद्यानं तदुपेक्ष्ययानम् ॥ (५।१।७६) स्त्रियां पान्था ॥ (४) ॥*॥ 'पथः कन्' 'नाहमिदानी योढुं समर्थः' इति कालादिप्रतीक्षया विजिगीषोर्दुर्गादीन् (५।१।७५) । षित्त्वात् ङीष् (४।१।४१) पथिकी ॥ (५) ॥॥ वर्धयतः स्थितिरासनम् । तदपि विगृह्यासनम् , संधायासनमित्यादि 'पञ्च 'पान्थस्य॥ पूर्ववत् पञ्चविधम् । विग्रहेण शत्रोरवस्कन्देऽशक्तस्य तद्देशादिकं विनाश्य दुर्ग प्रविश्यावस्थानं विगृह्यासनम् । तुल्यबलत्वाद्युद्धे क्षीयखाम्यमात्यसुहृत्कोषराष्ट्रदुर्गवलानि च ॥१७॥ माणयोः संधिं कृत्वावस्थानं संधायासनम् । बलिनः शत्रोर्जयेऽशक्तस्य राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । दुर्गाश्रयेणापि स्थातुमशक्यत्वादलिना मित्रेण शत्रुणा वा मिलित्वाव' खेति ॥ स्वामी राजा ।-पुरोहितः-इति श्रीधरः । स्थानं संभूयासनम् । शत्रुमभिगच्छतो मित्रागमनादेरुत्सवस्य च प्रसङ्गेनान्तरा स्थितिः प्रसङ्गासनम् । बलिनमपि शत्रु दुर्नयादिना अमात्यो मन्त्री। सुहृद् मित्रम् । कोशो भण्डारः । राष्ट्र देशः। नित्यमपचीयमानमुपेक्ष्य तदपचयापेक्षया स्थितिरुपेक्ष्यासनम् ॥॥ पर्वतादि दुर्गाणि । बलं सैन्यम् ॥*॥ राज्यस्य राजकर्मणो बलिनोवैरिणोर्मध्ये काकाक्षिवदलक्षितस्योभयत्र वाचा समर्पणम् जानि ॥ (१) ॥॥ प्रकृष्टं कुर्वन्ति राज्यम् । क्तिच् (३।३। (इत्येकम् ) द्वैधम् ॥ बलिना सह संधिः अबलेन सह विग्रहः इत्यप१७४) । (२) ॥*॥ पौराणां नागराणाम् । श्रयन्ति, श्रीय- रम् । शत्रोर्वा मूलप्रकृतिभिः सह संधाय शत्रुणा सह विग्रहः इति न्ते, वा । 'वहिधि-' (उ० ४।५१) इति निः । एकेमुख्याः | तृतीयम् । शत्रुणैव वासंधिविग्रहसमुदायहेतोर्दुर्गाश्रयस्य व्यापारः,इति सजातीयसमूहाः ॥*॥ कामन्दकीये-'वाम्यमात्यश्च राष्ट्र चतुर्थम्-इति चतुर्विधं द्वैधम् ।।।। बलवताऽरिणोच्छिद्यमानस्य हीनच दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं सप्ताङ्गं राज्य- | शक्तर्यदलवद्धर्मविजयिसमाश्रयणं तदाश्रयः॥ तस्यैव वा बलिनः शत्रोः सेवया कोषादिदानेन वाश्रयणमाश्रयः-इति द्विविध आश्रयः । उक्तं १-काशिकास्थमिदम् । भाष्ये तु नास्त्येव-इति सिद्धान्त- | च-'उच्छिद्यमानो रिपुणा निरुपायप्रतिक्रियः। शक्तिहीन संश्रयते कौमुदी ॥ बलिनं धार्मिकं नृपम्' इति ॥ इति मुकुटे विशेषः।। 22॥ (१) wwer: तावत्यान्यजनपदवासादिका
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy