SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २७० अमरकोषः। [ द्वितीयं काण्डम् मल्न avaviwwwwwwwwwwwwwww Monommamimaravanwww ख्याने पन्थयितुं शीलः । 'पथि गतौ' चुरादिः । णिनिः (इति मेदिनी) (६) ॥*॥ गूढश्चासौ पुरुषश्च ॥ (७) (३।२।७८) 'परि'शब्दश्च प्रकृते 'दोषाख्याने निरसने पूजा- | ॥*॥ सप्त 'चारपुरुषस्य॥ व्याप्योश्च भूषणे' (इति मेदिनी)॥ (१९) ॥*॥ ऊनविंशतिः ___ आप्तः प्रत्ययितस्त्रिषु ॥ १३॥ 'शत्रोः ' ॥ आप्त इति ॥ आप्यते स्म । 'आप्ल व्याप्तौ' (खा० ५० वयस्यः स्निग्धः सवयाः अ०)। क्तः (३।२।१०२)॥ (१) ॥॥ प्रत्ययो विश्वासः वेति ॥ वयसा तुल्यः । 'नौवयोधर्म-' (४।४।९१) इति | संजातोऽस्य । 'तदस्य संजातम्-' (५।२।३६) इतीतच् । यत् ॥ (१)॥*॥ स्निह्यति । 'निह प्रीती (दि. प० से.)। 'प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु' इति विश्वः ॥ (२) 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति चाद्वर्तमाने क्तः॥॥॥ द्वे 'विश्वासाधारस्य॥ (२) ॥*॥ समानं वयोऽस्य । 'ज्योतिर्जनपद-' (६।३।८५) सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । इति समानस्य सः ॥ (३) ॥॥ त्रीणि 'तुल्यवयसः॥ स्युर्मोहूर्तिकमौहूर्तज्ञानिकाान्तिका अपि ॥ १४ ॥ अथ मित्रं सखा सुहृत् ।। सांवेति ॥ संवत्सरं वेत्ति । 'तदधीते तद्वेद' (४।२।५९) अथेति ॥ मेद्यति । 'जिमिदा स्नेहने' (दि. ५० अ०) | इत्यण ॥ (१) ॥*ज्योतिनक्षत्राद्यधिकृत्य कृतो ग्रन्थः । 'अमिचिमिदिशसिभ्यः क्त्रः' (उ० ४।१६४)।-ष्ट्रन् (उ० 'अधिकृत्य कृते ग्रन्थे' (४३८७) इत्यण् । संज्ञापूर्वकत्वान ४।१५९)-इति मुकुटश्चिन्त्यः ॥ (१) ॥*॥ समानः ख्यायते | लोकैः । 'समाने ख्यः स चोदात्तः' (उ० ४।१३७) इतीण् , वृद्धिः । ज्योतिषमधीते वेद वा । 'ऋतूक्थादि-' (४।२।६०) इति ठक् ॥ (२) ॥॥ दैवं प्राकृतं शुभाशुभं कर्म जानाति । स च डित् । टिलोपः (६।४।१४३) । 'नौ ब्यो यलोपः' इत्य 'आतोऽनुप-' (३।२।३) इति कः ॥ (३) ॥*॥ गणयति । तोऽनुवर्तनाद्यलोपः समानस्य सभावः ॥ (२) ॥*॥ शोभनं 'गण संख्याने' (चु० उ० से.)। ण्वुल् (३।१।१३३) ॥ (४) हृदयमस्य । 'सुहृदुहृदौ-' (५।४।१५०) इति साधुः ॥ (३) ॥*॥ मुहूर्तम् (अधिकृत्य कृतं ग्रन्थम् ) अधीते । प्राग्वदण्॥*॥ त्रीणि 'मित्रस्य॥ ठको ॥ (५) ॥*॥ ज्ञानमस्यास्ति । इनिः ॥ (६) ॥१॥ सख्यं साप्तपदीनं स्यात् (५।२।११५) ॥ (५) ॥*॥ कृतान्तं वेत्ति । उक्थादिठक् सेति ॥ सख्युर्भावः कर्म वा । 'सख्युर्यः' (५।१।१२६)॥ | (४।२।६० ) ॥ (८) ॥*॥ अष्टौ 'ज्योतिषिकस्य' ॥ (१)॥॥ सप्तभिः पदैरवाप्यते । 'साप्तपदीनं सख्यम्' (५।२।- तान्त्रिको ज्ञातसिद्धान्तः २२) इति साधु ॥ (२) ॥॥ द्वे 'सख्युर्धर्मकर्मणोः ॥ | | तेति ॥ तन्त्र सिद्धान्तमधीते वेद वा । प्राग्वट्ठक् (४।२।अनुरोधोऽनुवर्तनम् ॥१२॥ ६०)॥ (१) ॥१॥ ज्ञात. सिद्धान्तो येन ॥ (२) ॥*॥ अन्विति ॥ अनुगम्य रोधनम्। 'रुधिर आवरणे' (रु० उ० | 'तत्त्वार्थज्ञातुः॥ से०) । घञ् (३।३।१८)॥ (१) ॥*॥ अनुगम्य वर्तनं चित्ता - सत्री गृहपतिः समौ । राधनम् ॥ (२)॥*॥ द्वे 'आराध्यादेरिष्टसंपादनस्य' ॥ सेति ॥ सत्रमस्यास्ति । इनिः (५।२।११५)। 'सत्रयथार्हवर्णः प्रणिधिरपसर्पश्वरः स्पशः । माच्छादने यज्ञे सदादाने च कैतवे' इति विश्वः ॥ (१) ॥५॥ चारश्च गूढपुरुषश्च गृहस्य पतिः ॥ (२) ॥*॥ द्वे 'सदान्नादिदानकर्ताह येति ॥ अर्हति । 'अर्ह पूजायाम्' (भ्वा०प० से.)। स्थस्य'॥ अच् ( ३।१।१३४) । यो योऽर्हः । यथार्ह वर्णो रूपमस्य । लिपिंकरोऽक्षरचणोऽक्षरचुचश्च लेखके ॥ १५॥ 'वर्णः स्याद्भेदरूपयोः' इति धरणिः ॥ (१) ॥॥ प्रकर्षण | लीति ॥ लिपिं करोति । 'दिवाविभा- (३।२।२१) इति निधीयते ज्ञेयमत्र । 'उपसर्गे घोः किः' (३।३।९२)'प्रणिधि टः ॥॥ एवं 'लिबिंकरः' अपि ॥ (१) ॥*॥ अक्षरैर्वित्तः। र्याचने चरे' (इति हैमः) । (२)॥*॥ अपसर्पति । 'सृप्ल| | 'तेन वित्तः- (५।२।५६) इति चणप् ॥ (२) ॥१॥ एवम् गतौ' (भ्वा० प० से.)। अच् (३।१।१३४) ॥ (३)॥॥ 'अक्षरचुञ्चः' अपि ॥ (३) ॥*॥ लिखति । 'लिख अक्षरचरति । 'चर गतौ' (भ्वा० प० से०)। अच् (३।१।१३४)। विन्यासे' (तु. ५० से.) । 'शिल्पिनि वुन्' (३।१।१४५)। 'चरोऽक्षयूतभेदे च भौमे चारे त्रसे चले' (इति मेदिनी)॥ ण्वुल् (३।१।१३३) वा ॥ (४)॥*॥ चत्वारि 'लेखकस्य । (४)॥*॥ प्रज्ञाद्यणि (५।४॥३८)'चार:' अपि ॥*॥'चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः' (इति मेदिनी) । (५) लिखिताक्षरविन्यासे लिपिलिबिरुमे स्त्रियौ। ॥॥ स्पशति । 'स्पश बाधनस्पर्शनयोः (भ्वा० उ० से.)। अच् | लिखीति ॥ लिख्यते स्म । क्तः (३।२।१०२) ॥५॥ (३।१।१३४)। 'स्पशः स्यात्संपराये च प्रणिधावपि पुंस्ययम्' | अक्षराणां विन्यासः ॥॥ लिखितं चाक्षरविन्यासश्च । अनयोः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy