SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ३७२ अमरकोषः। [द्वितीयं काण्डम् शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। ष्यात्मसात्करणं भेदः ॥ (१) ॥*॥ दमनम् । 'दमु उपशमे' शेति ॥ शक्यते जेतुमनया । "स्त्रियां क्तिन्' (३।३।- | (दि० प० से.)। 'अमन्ताड्डः' (उ० ११११४) । दण्डः ९४)। शक्तिशब्दवाच्याः ॥*॥ भवत्यनेन । 'श्रिणीभुवः-' शास्तिः ॥ (१) ॥॥ सामनम्। 'साम सान्त्वप्रयोगे' (चु. (३।३।२४) इति घञ् । प्रकृष्टो भावः । उक्तं हि-'कोश उ० से.)। बाहुलकात्कनिन् । यद्वा,-स्यति रोषमनेन । 'षोदण्डबलं प्रभुशक्तिः ' इति ॥ (१) ॥*॥ उत्सहतेऽनेन । 'षह ऽन्तकर्मणि' (दि. ५० अ०)। 'सातिभ्यां मनिन्मनिणी' (उ. मर्षणे' (भ्वा० आ० से)। 'हलश्च' (३।३।१२१) इति ४१५३) इति मनिन् । मुकुटस्तु-'सामन्दामन्हेमन्-' इत्याघञ् । उक्तं हि "विक्रमबलमुत्साहशक्तिः' इति ॥*॥ संध्यादी दिना निपात्यते-इत्याह । तन्न । उज्ज्वलदत्तादिषु तादृशनां सामादीनां च यथावस्थापनम् , न तु ज्ञानबलं मन्त्र सूत्रादर्शनात् । प्रियवचनादिना क्रोधोपशमनं साम । 'परस्परोपशक्तिः ।-'पञ्चाङ्गमन्त्री मन्त्रशक्तिः' इत्यन्ये ॥ 'तिसृणां काराणां दर्शनं गुणकीर्तनम् । संबन्धस्य समाख्यानमायत्याः शक्तीनाम्॥ संप्रकाशनम् । वाचां पेशलया साधु तवाहमिति चार्पणम् । इति सामविधानज्ञैः साम पञ्चविधं स्मृतम् ॥ (१) ॥॥ क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्॥१९॥ | खधनस्य परेभ्यः प्रतिपादनं दानम् ॥ (१) *॥ उपाक्षेति ॥ क्षयनम् । “एरच्' (३।३१५६) । अष्टवर्गस्याप-| यतेऽनेन । 'हलश्च' (३।३।१२१) इति घञ् । 'उपाय: चयः क्षयः ॥ (१)॥*॥ उपचयो वृद्धिः ॥ (१) ॥॥ उप सामभेदादौ तथैवोपगतौ पुमान्' (इति मेदिनी)। उपायानां चयापचयाभावः स्थानम् ॥ (१) ॥*॥ 'कृषिर्वणिक् चतुष्टयम् । अन्यत्र सप्तोपाया उक्ताः । 'साम दानं च भेदश्च पथो दुर्ग सेतुः कुञ्जरबन्धनम् । खन्याकरबलादानं शून्यानां दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीच विवेचनम्' इत्यष्टवर्गः॥॥ त्रयाणां वर्गः ॥ (१) ॥*॥ र्तिताः' ॥ इति "उपायचतुष्टयम्॥ . इति 'नीतिवेदिनां त्रिवर्गः॥ साहसं तु दमो दण्डः सेति ॥ सहसि बले भवम् । 'तत्र भवः' (४।३।५३) स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ।। इत्यण । 'साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृती स इति ॥ प्रतापयत्यनेन । 'तप संतापे' (भ्वा०प० अ०) धाष्ये' इति हैमः ॥ (१) ॥१॥ दमनम् । 'दमु उपशमे' (दि. ण्यन्तः । 'पुंसि-' (३।३।११८) इति घः । प्रतपनं वा। प० से.) घञ् (३।३।१८)। 'नोदात्तोपदेश-' (७।३।३४) भावे घञ् (३।३।१८)॥ (१) ॥*॥ भवत्यनेन । 'श्रिणीभु- इति न वृद्धिः । 'दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च' वः- (३।३।२४) इति घञ् । प्रकृष्टो भावः। प्रभवनं वा । इति हेमचन्द्रः ॥ (२)॥॥ 'अमन्ताड्डः' (उ० १।११४)। भावे घञ् (३।३।१८) ॥ (२) ॥*॥ 'अधिक्षेपावमानादेः | "दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वश्वेऽर्थानुचरे प्रयुक्तस्य परेण यत् । प्राणात्यये प्र(ऽप्य)सहनं तत्तेजः समु- मथि । प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः' इति हैमः॥ दाहृतम्' इति भरतः। कोशो धनम् । दण्डो दमः, सैन्यं च। (३) ॥॥ त्रीणि 'दण्डस्य॥ ताभ्यां जातम्। 'पञ्चम्याम्-' (६।२।९८) इति डः ॥१॥ द्वे | साम सान्त्वम् 'कोशदण्डजतेजसः'॥ सामेति ॥ साम व्याख्यातम् ॥ (१)॥*॥ सान्त्वनम् । भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २०॥ | 'सान्त्व सामप्रयोगे' (चु०प० से.) अंदन्तः । 'एरच' (३. ३॥५६) । घञ् (३।३।१८) वा ॥ (२) ॥ ॥ द्वे 'साम्नः'। भयिति ॥ भेदनम् । 'भिदिर् विदारणे' (रु. उ० अ०)। अथो समौ। घञ् (३।३।२८)। शत्रोरमात्यादीनामुपायेन परतो विश्लि- ... __ अथविति ॥ 'भेदो द्वैधे विशेषे स्यादुपजापे विदारणे १-मेदस्त्रिविधः । तदुक्तम्-'स्नेहरागापनयनं संहर्षोत्पादनं (इति विश्व-मेदिन्यौ) ॥ (१)॥*॥ उपांशु जपनम् । 'जप तथा । संतर्जनं च भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः' इति । राशो व्यक्तायां वाचि' 'जप मानसे च' (भ्वा०प० से.)। घम् द्रोहाय शपथपूर्वकम् 'अमीषामैकमत्यं जातम्' इत्यस्यार्थस्य कपटलेखादीनां राजसदसि प्रक्षेपाद्राज्ञोऽनुयायिषु स्नेहस्य परिजनानां | (३।३।१८)॥*॥ द्वे 'संहतयोद्वैधीकरणस्य॥ च प्रभौ भक्तेरपनयनमित्येकः। अनुयायिनामेव परस्पराभिभवसं उपधा धर्माद्यैर्यत्परीक्षणम् ॥२१॥ जननं संहर्षोत्पादनम्-इति द्वितीयः ॥॥ दण्डोऽपि त्रिविधः । ___ उपेति ॥ उपधीयते शुद्धिज्ञानमत्र । 'डुधाञ्' (जु० उ. तदुक्तम्-'वधोऽर्थग्रहणं चैव परिक्लेशस्तथैव च । इति दण्डविधान अ.)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् ॥ (१) ॥५॥ शैर्दण्डोऽपि त्रिविधः स्मृतः' इति ॥ परिक्लेशो बन्धनताडनादिः ॥७॥ 'प्रतिदानं तथा तस्य गृहीतस्यानुमोचनम् । द्रव्यादानमपूर्व च | आयेन कामार्थभयग्रहः ॥॥ एकं 'राज्ञा धर्मार्थकामस्वयंग्राहप्रवर्तनम् । देयस्य प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम्' भयैरमात्यादेः परीक्षणस्य'.॥ इति मुकुटे विशेषः॥ . १-अदन्तप्रतिशामध्येऽस्य पाठाभावादिदमसंगतम् ॥ ) नव्यूहग्रहदे लगुडे कोणे च। (३) ९८) इति
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy