SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । द्वतावदीर्णे नादौ' (भ्वा० आ० से.)। क्तः (३।२।१०२)। "गुप्तं गूढे समे। जाते' इति हैमः ॥ (२)॥*॥ द्वे 'कृतगोपनस्य'॥ सेति ॥ समे इति प्रवृद्धप्रसृते इत्यादिषु अन्वेति ॥ गुण्डितरूषिते। वेधितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥९॥ ग्विति ॥ गुण्ड्यते स्म । 'गुडि वेष्टने' (चु०प० से.)। नग र वे वेपने (श्वा तः (३।२।१०२)॥*॥ 'गुण्ठितम्' इति पाठे-'गुठि वेष्टने' न से.)। क्तः (३।२।१०२)। 'वेष्टितं रुद्ध लासके करणा(चु० प० से.)। क्तः (३।२।१०२) ॥ (१) ॥*॥ रूष्यते न्तरे' (इति मेदिनी) ॥ (१)॥ ॥ वलयं जातमस्य । तारस्म । रूषिर्वेष्टनार्थोऽपठितोऽपि भ्वादौ द्रष्टव्यो भ्वादेरवृत्कृत कादिः (५।२।३६)। यद्वा,-वलयवत् कृतम् । 'तत्करोति-' स्वात् । क्तः (३।२।१०२) ॥ (२) ॥*॥ द्वे 'धूलिलिप्तस्य' | | (वा० ३।१।२६) इति णिच् । क्तः (३।२।१०२)॥ (२)॥*॥ 'गुण्डालित' इति ख्यातस्य ॥ संवीयते स्म । 'व्येञ् संवरणे' (भ्वा० उ० अ०)। क्तः (३।२। १०२)॥ (३) ॥४॥ रुध्यते स्म । 'रुधिर् आवरणे' (रु. द्रुतेति ॥ द्रूयते स्म । 'द्रु गतौ' (भ्वा०प०अ०)। कः | उ. अ.)। क्तः (३।२।१०२)॥ (४) ॥*॥ आवियते (३।२।१०२) । द्रुतं शीघ्रविलीनयोः' इति हैमः ॥ (१) स्म । 'वृञ् आवरणे' (श्या० उ० से.)। क्तः (३।२।१०२) ॥*॥ अवदीर्यते स्म। 'दृ विदारणे' (त्र्या० ५० से.)। क्तः ॥ (५)॥॥ पञ्च 'नद्यादिवेष्टितस्य॥ (३।२।१०२)॥ (२) ॥॥ द्वे 'प्रापितद्रवीभावस्य' ॥ रुग्णं भग्ने उद्भूर्णोद्यते विति ॥ रुज्यते स्म । 'रुजो भङ्गे (तु. ५० अ०)। क्तः विति ॥ उद्यते स्म । 'गुरी उद्यमने' (दि. आ०(३।२।१०२) । 'ओदितश्च' (८।२।४५) इति नत्वम् ॥ (१) से)। क्तः ( ३।२।१०२)॥ (१) ॥*॥ उद्यम्यते स्म। ॥ भुज्यते स्म । 'भुजो कौटिल्ये' (तु. प० अ०)। कः 'यम उपरमे' (भ्वा०प० अ०)। क्तः (३।२।१०२)॥ (२) (३।२।१०२) । (२) ॥॥ द्वे 'वक्रस्य' ॥ ॥॥ द्वे 'उत्तोलितस्य॥ अथ निशितक्ष्णुतशातानि तेजिते । काचितशिक्यिते ॥ ८९॥ अथेति ॥ निशायते स्म । 'शो तनूकरणे' (दि. प. केति ॥ काचे धृतम् । 'प्रातिपदिकाद्धात्वर्थे' (चु. ग.) अ.)। क्तः (३।२।१०२)। 'शाच्छोः - (४।४१) इति इति णिच् । तः ॥ (१) ॥॥ एवं शिक्ये धृतम् ॥ (२) वेत्वम् ॥ (१) ॥॥ (२)॥*॥ क्ष्णूयते स्म । 'क्ष्णु तेजने' ॥॥ द्वे 'शिक्ये स्थापितस्य। (अ० प० से.)। क्तः (३।२।१०२) ॥ (३) ॥*॥ तेज्यते घ्राणघ्राते स्म । 'तिज निशाने' चुरादिः । क्तः (३।२।१०२)॥ (४) घेति ॥ घ्रायते स्म । 'घ्रा गन्धोपादाने' (भ्वा०प० ॥*॥ चत्वारि 'शाणादिना तीक्ष्णीकृतस्य' ॥ अ०)। क्तः (३।२।१०२)। 'नुदविद-' (८।२।५५) इति वा नत्वम् । 'घ्राणं तु घ्रातघोणयोः' इति हैमः ॥ (१) ॥*॥ स्याद्विनाशोन्मुखं पक्वम् (२) ॥॥ द्वे 'आघ्रातस्य। __ स्यादिति ॥ विनशनं विनाशः । भावे घञ् (३।३।दिग्धलिप्ते १८)। उद्गतं मुखमारम्भोऽस्य विनाशे उन्मुखम् ॥ (१) |॥॥ पच्यते स्म । 'डुपचष् पाके' (भ्वा० उ० अ०) । क्तः दीति ॥ दिह्यते स्म । 'दिह उपचये' (अ० उ० अ०)। (३।२।१०२)। 'पचो वः' (८३२।५२) 'पक्कं परिणते नाशाकः (३।२।१०२)। 'दिग्धो विषाकबाणे स्यात्पुंसि लिप्तेऽ भिमुखे' इति हैमः। (२)॥॥ द्वे 'विनाशोन्मुखस्य ॥ न्यलिङ्गकः' (इति मेदिनी)॥ (१) ॥॥ लिप्यते स्म । 'लिप उपदेहे' (तु० उ० अ०)। क्तः (३।२।१०२)। 'लिप्तं भुक्त हीणहीतौ तु लजिते ॥११॥ विलिप्तयोः। विषाक्के' इति हैमः ॥ (२) ॥॥ द्वे "लित' हीति ॥ अह्रषीत् । 'ही लजायाम्' (जु०प० अ०)। इति ख्यातस्य ॥ क्तः (३।२।१०२)। 'नुदविद-' (८1१।५५) इति वा नत्वम् ॥ समुदक्तोद्भुते (१) ॥॥ (२)॥॥ लजा जाताऽस्य । तारकादिः (५।२।सेति ॥ समुदच्यते स्म । 'अञ्च गतौ (भ्वा०प० से.)|३६)॥ (३) ॥*॥ त्रीणि 'संजातलजस्य'॥ कः (३।२।१०२) ॥ (१) ॥१॥ उद्भियते स्म । 'हृञ् हरणे' वृत्ते तु वृत्तवावृत्तौ (भ्वा० उ० से.)। 'धृञ् धारणे' (भ्वा० उ० अ०) वा । कः विति॥ वियते स्म । 'वृञ् वरणे' (श्या० उ० से.)। कः २) 'उद्धृतं स्यात्रिषुत्क्षिप्त परिभुक्तोज्झितेऽपि च' (३।२।१०२)॥ (१) ॥१॥ वृत्यते स्म । 'वृतु वर्तने' (भ्वा० (इति मेदिनी)॥ (२) ॥॥ द्वे 'कूपादेनिष्कासित- आ० से.)। क्तः (३।२।१०२)। "वृत्तं वृत्तौ दृढे मृते । जलादे॥ | चरित्रे वर्तुले छन्दःखतीताधीतयोवृते' इति हेमचन्द्रः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy