SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३७८ अमरकोषः। [तृतीयं काण्ड १०२)॥ (२)॥॥ तन्यते स्म । 'तनु विस्तारे' (त. उ० (इति मेदिनी) ॥ (५) ॥*॥ क्षिप्यते स्म । 'क्षिप प्रेरणे से०)। क्तः ( ३।२।१०२)। 'ततं व्याप्ते विस्तृते च त्रिलि- (तु० उ० अ०)। क्तः (३।२।१०२)॥ (६)॥॥ ईर्यते स्म। ङ्गकम् । क्लीबं वीणादिवाये स्यात्पुंलिङ्गस्तु सदागतौ' (इति | 'ईर गतौ कम्पने च' (अ० आ० से.)। तः (३।२।१०२)॥ मेदिनी) ॥ (३) ॥॥ त्रीणि 'लब्धप्रसरस्य' ॥ (७)॥*॥ सप्त 'प्रेरितस्य'॥ अन्तर्गतं विस्मृतं स्यात् परिक्षिप्तं तु निवृतम् अन्तेति ॥ अन्तर्गम्यते स्म, गच्छति स्म वा। 'गम्ल पेति ॥ परितः क्षिप्यते स्म । क्तः (३।२।१०२)॥ () गती' (भ्वा०प० अ०)। क्तः (३।२।१०२,४।७२)। ॥॥ निवियते स्म । 'वृञ् वरणे' (श्या० उ० से.) क्तः 'अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च वाच्यवत्' इति विश्वः (३।२।१०२) ॥ (२) ॥ ॥ द्वे 'परिखादिना वेष्टितस्य' । (मेदिनी) ॥ (१) ॥*॥ विस्मयते स्म । 'स्मृ आध्याने __ मूषितं मुषितार्थकम्। (भ्वा० १० अ०)। क्तः (३।२।१०२)॥ (२) ॥*॥ द्वे | | स्विति ॥ मूष्यते स्म । 'मुष स्तेये' (भ्वा०प० से.)। 'विस्मृतस्य॥ प्राप्तंप्रणिहिते समे ॥८६॥ क्तः (३।२।१०२)॥ (१) ॥॥ मुष्यते स्म । 'मुष स्तेये' (त्र्या० प० से.)। कः ( ३।२।१०२)। 'मूषितं हृतप्रेति ॥ प्राप्यते स्म । 'आप व्याप्तौ' (खा. प० अ०)। खण्डिते' इति विश्वः (मेदिनी)। (२)॥॥ द्वे 'चोरितस्य । कः (३।२।१०२)। 'प्राप्तं लब्धे समञ्जसे' (इति मेदिनी)॥ प्रवृद्धप्रसृते (१) ॥॥ प्रणिधीयते स्म । क्तः ( ३।२।१०२)। 'दधातेर्हिः' प्रेति ॥ प्रवर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से.)। (७।४।४२)॥ (२) ॥*॥ द्वे 'स्थापितस्य'॥ 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (१) ॥॥ प्रसरति स्म । वेल्लितप्रेसिताधूतचलिताकम्पिता धुते। 'सृ गतौ' (भ्वा०प० अ०)। क्तः (३।४।७२)॥ (२)॥॥ वेल्लीति ॥ वेल्लयते स्म । 'वेल्ल चलने' (भ्वा०प० से.)। वे 'प्रसृतस्य ॥ तः (३।२।१०२)। 'वेल्लितं गमने क्लीबं कुटिले विधुते न्यस्तनिसृष्टे त्रिषु' ( इति मेदिनी)॥ (१) ॥॥ प्रेते स्म । 'इखि गतौ' | न्येति ॥ न्यस्यते स्म । 'असु क्षेपणे' (दि. ५० से.)। (भ्वा० प० से.)। क्तः (३।२।१०२)॥ (२)॥॥ आधू 1°)। कः (शश१०२) ।। (२) ॥* आधूः क्तः (३।२।१०२)॥ (१)॥॥ निसृज्यते स्म । 'सृज विसर्गे' यते स्म । 'धू विधूनने' (तु० प० से.) । 'धूञ् कम्पने' | (दि. आ० अ०)। क्तः (३।२।१०२)॥ (२) ॥॥ द्वे (त्र्या० प० से.) वा । क्तः (३।२।१०२)॥ (३) ॥२॥ | 'त्यक्तस्य॥ चल्यते स्म । 'चल कम्पने' (भ्वा०प० से.)। क्तः (३।२। गुणिताहते ॥८॥ १०२)॥ (४)॥*॥ आकम्प्यते स्म । 'कपि चलने' (भ्वा० आ० से.)। क्तः (३।२।१०२)॥ (५) ॥*॥ धूयते स्म । | ग्विति ॥ गुण्यते स्म । 'गुण आमन्त्रणे' (चु० उ० से.)। 'धूञ् कम्पने' (खा० उ० अ०)। क्तः (३।२।१०२)। तः (३।२।१०२)॥ (१) ॥॥ आहन्यते स्म । 'हन्' (अ. 'धुतम् । त्यक्ते विधूते' इति हैमः (मेदिनी)॥ (६)॥*॥ प० अ०)। कः (३।२।१०२)॥ (२) ॥*॥ द्वे 'गुणिषट् 'ईषत्कम्पितस्य ॥ तस्य॥ नुत्तनुन्नास्तनिष्ट्यूताविद्धक्षिप्तेरिताः समाः॥ ८७॥ निदिग्धोपचिते न्विति ॥ नुद्यते स्म । 'णुद प्रेरणे (तु० उ० अ०)। नीति ॥ निदिह्यते स्म । “दिह उपचये' (अ० उ. तः (३।२।१०२)। 'नुदविद-' (८।२।५५) इति वा नत्वम् | | अ०)। क्तः (३।२।१०२)॥ (१) ॥*॥ उपचीयते स्म । | 'चिञ् चयने' (स्वा० उ० अ०)। तः (३।२।१०२) । 'भवे॥ (१) ॥*॥ (२)॥*॥ अस्यते स्म । 'असु क्षेपणे (दि. दुपचितं दिग्धे समृद्ध वाच्यलिङ्गकम्' (इति मेदिनी)। प० से.)। कः ( ३।२।१०२)। 'अस्तः क्षिप्त पश्चिमाद्रौ' | दुपाचत दिग्ध समृद्ध वाच्यालङ्गकम्' (इति । इति हैमः ॥ (३) ॥॥ निष्ठीव्यते स्म। "ष्टिव निरसने (२)॥*॥ द्वे 'पुष्टिं प्रापितस्य' ॥ (भ्वा० प० से.)। क्तः (३।२।१०२)। 'यस्य- (७२।१५) गूढगुप्ते इति नेट् । 'च्छोः-' (६।४।१९) इत्यूट ॥ (४) ॥*॥ आवि- ग्विति ॥ गुह्यते स्म । 'गुहू संवरणे' (भ्वा० उ० से.)। ध्यते स्म । 'व्यध ताडने' (दि० ५० अ०)। कः ( ३।२।- क्तः (३।२।१०२)। 'गूढं रहसि गुह्ये च न द्वयोः संवृते १०२)। 'आविद्धो वाच्यलिङ्गः स्यात्कुटिले च पराहते' | त्रिषु' (इति मेदिनी)॥ (१) ॥ ॥ गुप्यते स्म । 'गुप गोप १-वपेः क्तः । 'प्रोक्तम्' इत्यत्र पाठ इति तु गोवर्धनः- १-'गुपू रक्षणे' (भ्वा०प० से०) इति तूचितम् । अन्यथा इति मुकुटः॥ | वेटो दुर्वारत्वात् ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy