SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पुरवर्गः २] व्याख्यासुधाख्यव्याख्यासमेतः । ११९ - आ उटाजायते। ‘पञ्चम्याम्' (३।२।१८) इति डः ॥ (२) गर्भागारं वासगृहम् ॥॥द्वे 'मुनीनां गृहस्य॥ गर्भेति ॥ गर्भ इवागारम् ॥ (१)॥*॥ वासस्य गृहम् ॥ चैत्यमायतनं तुल्ये (२) ॥*॥ द्वे 'गृहमध्यभागस्य' ॥ चैत्यमिति ॥ चीयते। 'चित्याग्निचित्ये च' (३।१।१३२) अरिष्टं सूतिकागृहम् ॥८॥ इति साधुः । चित्याया इदम् । 'तस्येदम्' (४।३।१२०) अरिष्टमिति ॥ नास्ति रिष्टमत्र । न रिष्यते स्म हिंः इत्यण् । तस्येदम्-इति विग्रहप्रदर्शनं मुकुटस्य प्रमादः । इति वा । 'रिष हिंसायाम्' (भ्वा०प० से.)। क्तः (३।२।चित्यायाः स्त्रीलिङ्गत्वात् । 'चैत्यमायतने बुद्धबिम्बेऽप्युद्देश्य- १०२)। 'अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । पादपे' इति रुद्रः ॥ (१) ॥*॥ आयतन्तेऽत्र । 'यती प्रयत्ने' । अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्न च' (भ्वा० आ० से.)। अधिकरणे ल्युट् ( ३।३।११८)॥ (२) इति विश्व-मेदिन्यौ ॥ (१) ॥॥ सूतैव सूतिका । "सूतकादीनां ॥४॥ द्वे 'यज्ञस्थानस्य' । उद्देश्यवृक्षस्येत्यन्ये ॥ वा' (वा. ७३।४५) सूतिकाया गृहम् ॥ (२)॥*॥ द्वे वाजिशाला तु मन्दुरा। 'प्रसवस्थानस्य', चत्वारः पर्यायाः, इत्यन्ये ॥ वाजीति ॥ वाजिनां शाला ॥ (१) ॥*॥ मन्दन्तेऽत्र। वातायनं गवाक्षः 'मदि स्तुत्यादौ' (भ्वा० आ० से०)। 'मन्दिवाशि-' (उ० वातेति ॥ ईयतेऽनेन । 'इण् गतौ (अ० ५० अ०) करणे १।३८) । इत्युरच 'मन्दुरा वाजिशालायां शयनीयार्थ ल्युट ( ३।३।११८)। युच् (उ० २।७८) वा । वातस्यायवस्तुनि' ॥ (२)॥॥ द्वे 'अश्वशालायाः ॥ नम् ॥ (१) ॥*॥ गवामक्षीव । 'अक्ष्णोऽदर्शनात्' (५।४।आवेशनं शिल्पिशाला ७६) इत्यच् । गावो जलानि किरणा वाक्षन्ति व्याप्नुवन्ति आवेशनमिति ॥ आविशन्त्यत्र । 'विश प्रवेशने' (तु. एनमनेन वा। 'अक्षु व्याप्तौ' (भ्वा०प० से.)। अकर्तर्यर्थे प०अ०)। 'करणा-' (३।३।११८) इति ल्युट् । युच् (उ० घञ् (३।३।१९)। यत्तु-'इन्द्राक्षयोः समासे च' इत्यवङ्-- २१७८ ) वा । 'आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः' इति स्वामिनोक्तम् । तन्न । एतद्वचनस्यादर्शनात् । 'गवाक्षी इति विश्व-मेदिन्यौ ॥ (१) ॥॥ शिल्पिना शोला ॥*॥ शक्रवारुण्यां गवाक्षो जालके कपौ ॥ (२) ॥॥ द्वे शिल्पस्य शाला-इति तु खामी (२)॥*॥ द्वे 'स्वर्णकारा- 'जालकस्य॥ दीनां शालायाः ॥ ____ अथ मण्डपोऽस्त्री जनाश्रयः। प्रपा पानीयशालिका ॥७॥ अथेति ॥ मण्डनं मण्डः । 'मडि भूषायाम्' (भ्वा०प० प्रपेति ॥ प्रपिबन्त्यस्याम् । 'पा पाने' (भ्वा०प० अ०)। से.)। घञ् (३।३।१८) मण्डं पाति । 'पा रक्षणे' (अ.प. 'आतश्चोप-' (३।३।१०६) इत्यङ्॥ (१)॥*॥ पानीयस्य अ०)। 'आतोऽनुप-' (३॥२॥३) इति कः । मण्डं पिबति शाला । स्वार्थे कन् (५।३) ॥ (२) ॥*॥ द्वे 'जल- वा ॥ (१) ॥॥ जनानामाश्रयः ॥ (२) ॥*॥ द्वे 'स्त्रीशालायाः॥ वासोचितमण्डपस्य॥ मठरछात्रादिनिलयः हादि धनिनां वासः मठ इति ॥ मठन्यत्र 'मठ मदनिवासयोः' (भ्वा० ५० हस्येति ॥ हरति मनः। 'हृञ् हरणे' (भ्वा० उ० अ०)। से०)। 'हलश्च' (३।३।१२१) इति घञ् । संज्ञापूर्वकत्वान्न अन्यादित्वात् (उ० ४।११२) यत् मुट् च ॥ (१) ॥*॥ वृद्धिः । यद्वा,-मठति निवासयति । पचाद्यच् (३।१।१३४)॥ आदिना स्वस्तिकादि ॥ एकम् 'धनवतां वासगृहस्य'॥ (१) ॥॥ छात्रोऽन्तेवासी आदिर्येषां परिव्राजक-क्षपणका प्रासादो देवभूभुजाम् ॥९॥ दीनां तेषां निलयः। बौद्धानां तु विहारोऽस्त्री ॥*॥ एकम् प्रासेति ॥ देवानां भूभुजां च गृहम् । प्रसीदति मनो'शिष्याणां गृहस्य-मठस्य ॥ ऽत्र । 'हलश्च' (३।३।१२१) इति घञ्। 'उपसर्गस्य घनि' गजा तु मदिरागृहम् । (६।३।१२२) इति दीर्घः। आङ् वा ॥ (१) ॥॥ एकम् गर्छति ॥ गञ्जन्त्यस्याम् । 'गजि शब्दार्थः' (भ्वा०प० 'देवानां राज्ञां च गृहस्य' ॥ से०)। 'गुरोश्च हलः' (३।३।१०३) इत्यः । 'गा खनो सौधोऽस्त्री राजसदनम् सुरागृहे। गञ्जः स्यात्पुंसि रीढायां भाण्डागारे तु न स्त्रियाम्' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ मदिराया गृहम् ॥ (२) सौध इति ॥ 'सुधा स्त्री लेपने मूर्त्यां स्नुहि गङ्गेष्टिका॥४॥ द्वे 'मद्यसंधानगृहस्य ॥ मृते'। सुधा लेपोऽस्यास्ति । ज्योत्स्नादित्वात् (वा० ५।२। १०३) अण् ॥ (१) ॥॥ राज्ञः सदनं योग्यत्वात् । यद्वा,१-अन्यत्रापि ॥ २-'विभाषा सेना-' (२।४।२५) इति कीबतायां 'शिल्पिशालम्' अपि । १-भाष्ये तु 'वा सतिकापुत्रिकावृन्दारकाणाम्' इत्युपलभ्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy