SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११८ अमरकोषः। [द्वितीयं काण्डम् HAR 'गेहे कः' (३।१।१४४)। ('गृहं गृहाश्च पृभूम्नि कलत्रे- 'मन्दिरो मकरावासे मन्दिरं नगरे गृहे' इति हैमः ॥ ऽपि च सद्मनि' इति मेदिनी) ॥ (१) ॥४॥ गेन गणेशेन (१२) ॥*॥ गृहशब्दो भूम्येव पुंसि । चात् क्लीबे ॥ (१३) ईह्यते काम्यते । 'ईह चेष्टायाम्' (भ्वा० आ० से.)। ॥ निचीयते धान्यादिकमत्र । 'चिञ् चयने (खा० उ० कर्मणि घञ् (३।३।१९)। गो गणेशो गन्धर्वो वा ईह अ०)। 'पाय्यसांनाय्य-' (३।१।१२९) इति साधुः । ईप्सितो यस्मिन्वा । 'गेहमस्त्री, शालासभे स्त्रियाम्' इति ('निवासचिति-') (३।३।४१) इति घनि निकायोऽपि । वाचस्पतिः ॥ (२) ॥॥ उत् ऊर्ध्वम् अवसीयते स्म । 'निकायः सद्मसंघयोः। परमात्मनि लक्षेच' इति हैमः॥ 'षोऽन्तकर्मणि' (दि. प० अ०) 'षिञ् बन्धने' (खा. उ० (१४)॥*॥ निलीयतेऽत्र । 'लीङ् श्लेषणे' (दि. आ० अ०)। अ०) वा। क्तः (३।२।१०२) । 'यतिस्यति- (४४०) 'पुंसि' (३।३।११९) इति घः। 'एरच्' (३।३।५६) वा। इतीत्वम् । 'अवसितमृद्ध ज्ञातेऽप्यवसानगते च वाच्यलिङ्गं 'निलयोऽस्तमये गृहे। गोपनस्य प्रदेशेऽपि' इति हैमः॥ स्यात्' । (३) ॥*॥ विशन्त्यत्र । “विश प्रवेशने' (तु. प० (१५)॥*॥ एवम् आलयः॥ (१६)॥*॥ षोडश 'गृहस्य'। अ०)। मनिन् (उ० ४।१।४५)॥ (४)॥*॥ सीदन्त्यत्र। वासः कुटी द्वयोः शाला सभा 'षद्ल विशरणादो' (भ्वा०, तु. प० अ०)। मनिन् (उ. ४।१४५) ('सन स्यान्मन्दिरे नीरे' इति मेदिनी) ॥ (५) वसन्त्यत्र । 'हलश्च' (३।३।१२१) इति घञ्। 'वासो ॥*॥ नि केत्यतेऽस्मिन् 'कित निवासे' (भ्वा०प० से.)। वेश्मन्यवस्थाने वासा स्यादाटरूषके' इति हैमः ॥ (१७) अधिकरणे युच् (उ० २।७८)॥ (६) ॥॥ निशायामम्यते ॥*॥ कुटति कुटिलीभवति । 'कुट कौटिल्ये' (तु. प. स्म । 'अम गत्यादौ' (भ्वा०प० से०)। क्तः (३।२। | से.)। 'इगुपध-' (३।१।१३५) इति कः । 'इगुपधात् १०२)। 'रुष्यमत्वर- (७२।२८) इति नेट् । 'निशान्तं | कित्' (उ० ४।१२०) इति, ईनि 'कृदिकारात्-' (ग. सदनं वस्त्यमगारं मन्दिरं पुरम्' इति वाचस्पतिः। ('निशान्तं ४।१।४५) इति ङीष् वा । 'कुटः कोट्टे शिलाकुटे घटे त्रिषु शान्ते स्यात्क्लीबं तु भवनोषसोः' इति मेदिनी) ॥ गेहे कुटी सुरा। चित्रगुच्छा कुम्भदासी' इति हैमः । (७) ॥*॥ वसनम् । 'वस निवासे' (भ्वा० प० अ०)। | ('कूटः कोटे पुमानस्त्री घटे, स्त्रीपुंसयोहे । कुटी स्यात्कुम्भ'वसेस्तिः ' (उ० ४।१८०)। तत्र साधुः । यत् (४।४।९८)। दास्यां तु सुरायां चित्रगुच्छके-' इति मेदिनी) ॥ (१८) अप स्त्यायति संहतं भवति । 'स्त्यै ष्ट्यै शब्दसंघातयोः' *॥ शलन्त्यत्र । 'शल गतौ' (भ्वा० प० से.)। 'हलश्च' (भ्वा० प० अ०)। 'आतश्चोपसर्गे' (३।१।१३६) इति (३।३।१२१) इति घञ् । 'शालो हाले मत्स्यभेदे शालोकः । पृषोदरादिः (६।३।१०९)।-'वष्टि भागुरिः' इत्य कस्तत्प्रदेशयोः। स्कन्धशाखायाम्' इति हैमः ॥ (१९)॥॥ लोपः-इति खामि-मुकुटी । तन । तत्रापस्याग्रहणात् । सह भान्त्यत्र । 'अन्येभ्योऽपि-' (वा० ३।३।१०१) इति डः। 'कुलोदवसितं पस्त्यम्' इति वाचस्पतिः ॥ (6) ॥१॥ 'सभा द्यूतसमूहयोः । गोष्ठ्यां सभ्येषु शालायाम्' इति हैमः॥ सीदन्त्यत्र । 'षद्ल' (भ्वा०प० अ०)। अधिकरणे युच (२०)॥४॥ चत्वारि 'सभागृहस्य' । (उ० २१७८)। "सदनं मन्दिरे तोये ॥॥ खार्थण्य संजवनं त्विदम्। न्ताधुचि सादनमपि । 'सदनं सादनम्' इति द्विरूपकोशः॥ चतुःशालम् । (९) ॥॥ ('सदनं मन्दिरे तोये') । भवन्त्यत्र । 'भू' संजेति ॥ संजवन्त्यत्र । 'जु गतौ' सौत्रः। अधिकरणे (भ्वा०प० से.)। युच् (उ० २१६८)। भवनमस्त्यत्र वा ल्युट ( ३।३।११८) ॥ (१) ॥*॥ चतस्रः शालाः समाहृताः अर्शआद्यच् (५।२।१२७)। 'भवनं सदने भावे' इति 'आबन्तो वा' (वा० २।४।३०) इति वा क्लीबत्वम् ॥४॥ हैमः ॥ (१०) ॥*॥ अगान् ऋच्छति। 'ऋ गतौ' (भ्वा० | एकम् 'अन्योन्याभिमुखशालाचतुष्टयगृहस्य'॥ प० अ०)। 'कर्मण्यण' ( ३।२।१)॥*॥ आ अग्यते । 'अग मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६॥ कुटिलायां गतौ' (भ्वा०प० से.)। कर्मणि घञ् (३।३।१९)। मुनीनामिति ॥ पर्णनिर्मिता शाला । शाकपार्थिवादिः 'विद्यादगारमागारमपगामापगामपि' इति द्विरूपकोशः ।। (११) ॥॥ मन्द्यते सुप्यतेऽत्र । 'मदि स्तुत्यादौ' (भ्वा० | (वा०२।१।६९)॥(१)॥*॥'उटस्तृणपर्णादिः' इति देशीकोशः। आ० स०) । 'इाषमाद-' ( उ० ११५१) इति किरच्। १-एकयकारवान् । अत एवानेकार्थकैरवाकरकौमुद्यां घमन्तत्वे. नैव व्याख्यातः । युक्तं चैतत् । ण्यदन्तस्य निवासार्थे एव निपाति१-'अन्यत्रापि- इत्यधिकरणे युच् इति पाठः ॥ २-अत तत्वात् । घजन्तस्येव तु संघार्थकता संभवति । निकाय्यः ॥ एव हैमनाममालायाम् 'सभोदवसितं कुलम्' इत्यत्र कुलशब्द | २-हैमसटीकपुस्तके तु नोपलभ्यते ॥ ३–'इनि प्रत्यये' इति उपलभ्यते । 'दिव्यदेवकुलालंकृताः स्वर्गा इव मार्गाः' इति दमयन्ती- वा पाठः ॥ ४-अन्यत्रापि पाठः ॥ ५-द्वे इति मुकुटः ॥ श्लेषश्च । कुत्रचित् 'नल' इति लिखितमासीत् ॥ ३-इदं तु न |६-हस्खोकारादिः । तथा च रघु:-'सौधजालमुटजेषु विस्मृतम्' प्रकृतोपयोगि ॥ । इति-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy