SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ शैलवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । १२५ बाहुलकादानन् । पृषोदरादिः (६३।१०९)। 'मूर्धन्यषः। 'शिखरं पुलकारयोः । पक्कदाडिमबीजाभमाणिक्यशकलेऽपि पषत्यनेन । 'पष बाधे ग्रन्थे च ( )। 'हलश्च' (३३- च । गिरिवृक्षारकक्षासु' इति हैमः। 'अस्त्री' इति पूर्वोत्तराभ्यां १२१) इति घञ् । अणति । 'अण शब्दे' (भ्वा०प० से.) संबध्यते ॥ (२) ॥*॥ शृणाति । 'शु हिंसायाम्' (क्या. अच् (३।१।१३४) पाषश्चासावणश्च । यत्तु-'पर्णित् प० से.) 'शृणातेह्रखश्च' (उ० १११२६) इति गन्नुड्हखाः। इत्यानच्-इति मुकुटः । तन्न । उक्तसूत्रादर्शनात् ॥ (१) 'शृङ्गं प्रभुत्वे शिखरे चिढे क्रीडाम्बुयन्त्रके। विषाणोत्कर्षयो॥॥ प्रस्तृणाति । 'स्तृञ् आच्छादने' (क्या० उ० अ०) श्चाथ शङ्गः कूर्चकशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोपचाद्यच् (३।१११३४)। 'प्रस्तरो प्रावणि मणौ' इति हैमः ब्रषभौषधी' इति मेदिनी ॥ (३) ॥॥ त्रीणि 'पर्व॥ (२) ॥*॥ गिरति, गृणाति, वा । 'गृ निगरणे' (तु०प० ताग्रस्य ॥ से०) 'शब्दे' (ज्या० प० से.) वा। 'अन्येभ्योऽपि-' प्रपातस्त्वतटो भृगुः ॥४॥ (३।२।७५) इति वनिप् । पृषोदरादिः (६।३।१०९)। यद्वा,गरति । 'गृ सेके' (भ्वा०प० अ०) । मूलविभुजादिः (वा. प्रपात इति ॥ प्रपतन्त्यस्मात् । 'पत्ल गतौ' (भ्वा० ३।२।५)। अवति। 'अव रक्षणादौ' (भ्वा०प० से.)। प० से.)। 'अकर्तरि-' (३॥३॥१४) इति घञ्। 'प्रपातो बाहुलकात्कनिः । प्रश्चासाक्वा च । 'ग्रावा तु प्रस्तरे पृथ्वी- निझरे भृगौ। अवटे पतने कच्छे' इति हैमः ॥ (१) ॥*॥ धरे पुंसि' इति मेदिनी ॥ (३) ॥॥ उप लाति । ' लान तटमत्र ॥ (२) ॥ ॥ भृजति भृज्यते वा । 'भस्ज पाके' दाने' (अ० प० अ०)। 'आतश्चोप-' (३।१११३६) इति । (तु. उ० अ०)। 'प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च' कः। यद्वा,-पलति । 'पल गतौ' (भ्वा०प० से.) अच | (उ० १।२८)। न्यकादित्वात् कुत्वं (७३५३)। 'भृगुः (३।१।१३४)। ओः शंभोः पलो बोधकः । 'उपलो ग्राव सानौ जमदग्निप्रपातयोः । शुक्रे रुद्रेच' इति हैमः । 'प्रपातरत्नयोः। उपला तु शर्करायाम्' इति हैमः ॥ (४) ॥१॥ स्तु तटो भृगुः' इति पाठे प्रपत्यते यतस्तटात् स भृगुः ।। अश्नुते। 'अशूल व्याप्ती संघाते च' (वा. आ० से.)।। (३) ॥*॥ त्रीणि 'पर्वतात्पतनस्थानस्य'। 'अन्येभ्योऽपि-' (३।२।७५) इति मनिन् ॥ (५) ॥ कटकोऽस्त्री नितम्बोऽद्रेः शिलति । 'शिल उञ्छे' (तु. ५० से.) तालव्यादिः । 'इगुपध-' (३।१।१३५) इति कः ॥ (६)॥*॥ दृणाति । 'द ___ कटक इति ॥ कटति, कट्यते, वा। 'कटे वर्षावरणयोः' , विदारणे' (त्र्या० प० से.)। 'दृणातेः पुग्घ्रस्खश्च' (उ० १। (भ्वा०प० से.)। 'कुन् शिल्पिसंज्ञयोः' (उ० २।३२)। १३१) इत्यदिः । 'दृषत्पाषाणमात्रके । निष्पेषणार्थपट्टेऽपि'। 'कटकस्त्वदिनितम्बे बाहुभूषणे । (सेनायां राजधान्यां च। ('कषायः कूष्माण्डो महिष)वृषभव्योषहषदः' इत्यूष्मभेदा इति हैमः॥ (१)॥॥ एकं 'पर्वतमध्यभागस्य मेखलान्मूर्धन्यमध्यः ॥ (७)॥*॥ सप्त 'पाषाणस्य ॥ ख्यस्य॥ स्नुः प्रस्था सानुरस्त्रियौ। कूटोऽस्त्री शिखरं शृङ्गम् स्नुरिति ॥ स्नौति जलम् , नाति वा । ष्णु प्रस्रवणे' कुट इति ॥ कूटयति । 'कूट दाहे' (चु० उ० से.)। १-रोमाश्चाग्रमात्रयोर्यथा-'रुचिरैः शिखरैः काम्या गृहस्ती च पचाद्यच् (३।१।१३४)। यत्तु-'इगुपध- (३।१।१३५) मृगेक्षणा' । पक्कदाडिमबीजाभमाणिक्यखण्डे यथा-तन्वी श्यामा इति कः-इति मुकुटः। तन्न । कूटेश्चरादित्वेन णिजन्तत्वादि- शिखरदशना' इत्यनेकार्थकैरवाकरकौमुदी ॥ २-हैमे तु 'वृक्षाग्रे पर्वगुपधत्वासंभवात् । णिजभावे वा। कूट्यते वा घन (३१३- ताग्रे च' इति पाठ उपलभ्यते ॥ ३-शृङ्गशब्दः पुंस्यपीति स्वामी १४) 'कटं पूरयन्त्रयोः। मायादम्भाद्रिशङ्गेषु सीराजेऽनृत- पञ्जिका च । तथा च 'जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशङ्गस्य तुच्छयोः। निश्चलेऽयोघने राशौं' इति हैमः॥ (१) ॥॥ तदा तदासनम्' इति माधः-इति मुकुटः॥ ४-हैमे तु 'प्रपातः शिखाऽस्यास्ति । 'शिखाया हखश्च' (५।२) इति रः। शिखां सौप्तिके भृगौ' इत्येतावदेव पाठ उपलभ्यते । व्याख्यातं च 'सौप्तिको राति, इति वा । 'ब्यापोः-' (६।३।६३) इति हखः। रात्रिधावी' इति । तत्र यथा-'यस्य प्रपातभयतो निशि न प्रसुप्ता' -इत्यनेकार्थकैरवाकरकौमुद्याम् ॥ ५-अनयोः स्तुनितम्बयोः साह चर्यादस्त्रीत्वम् । 'पुमानेव स्नु' इति सर्वधरः-इति मुकुटः ॥ १-'संहर्षपाषाणपुरीषदूषिकानिषेधदुःषेधमृषानुषङ्गिणः' इत्यूष्मवि हैमाभिधाननाममालाव्याख्यायामपि 'स्नुः पुंलिङ्ग'इत्युक्तम् । अत्रेदं प्रतिभाति-सानुशब्दस्यास्त्रीस्नुशन्दस्याप्यस्त्रीत्वमेव । 'पदन्नो-' वेकात्-इति मुकुटः ॥ २-मेदिनीस्थोऽयं पाठः। हैमे तु 'प्रस्तारे (६।२।६३) इति सूत्रेस्नुमादेशं विधाय तस्य स्थानितायाः सानुशवस्यैव इत्यधिकः पाठः ॥ ३–दृषदः शिलासाहचर्यात्स्त्रीत्वम्-इति भाष्यकृता दर्शितत्वात् । स्थान्यादेशयोभिन्नलिङ्गत्वे 'स्थान्यर्थाभिमुकुटः॥४-यन्त्रे मृगादिबन्धनार्थे । छले यथा-'छित्त्वा पाशमपास्य | धानसमर्थस्यैवादेशता' इति सिद्धान्तभनापत्तेः । पञ्चकपक्षे लिङ्गस्यापि कूटरचना भक्त्वा बलाद्वागुराम्' इत्यनेकार्थकैरवाकरकौमुदी॥ प्रातिपदिकार्थत्वादिति ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy