SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३१३ - 'इगुपध-' (३।१।१३५) इति कः (३) ॥ ॥ नियतं पिबन्त्य- 'भाण्डं मूलवणिग्वित्ते तुरंगाणां च मण्डने । नदीकूलद्वयोनेन । 'घबर्थे कः' (वा० ३।३।५८)॥ (४) ॥*॥ कुटनिफाव- मध्ये भूषणे भाजनेऽपि च' इति (हैमः)॥ (२) ॥ ॥ पाति। प्यस्त्री (स्त्रियौ)॥॥ चत्वारि 'घटस्य' ॥ 'पा रक्षणे' (अ०प० अ०)। पिबत्यनेन वा । 'पा पाने' अस्त्री शरावो वर्धमानकः। (भ्वा० ५० अ०) ष्ट्रन (उ० ४।१५९) ॥ (३) ॥ ॥ अमति । अस्त्रीति ॥ शरणम् । 'शू हिंसायाम्' (श्या०प० से.)। 'अम गत्यादिषु' (भ्वा० प० से.) 'अमिनक्षियजिवधिपति'ऋदोरप्' (३।३।५७)। शृणाति वा। अच् (३।१।१३४) भ्योऽत्रन्' ( उ० ३।१०५)॥ (४)॥*॥ भाजयति । 'भाज शरं शराद्वाऽवति । अण् ( ३।२।१)। अच् (३।१११३४) वा| पृथक्कर्मणि' (चु० उ० से.)। ल्युट (३।१।११३)॥ (५) ॥*॥-(सरावः) दन्त्यादिरपि-इति मुकुटः ॥ (१)॥*॥ ॥॥ स्यूतादि पिठरादि च सर्वमावपनादिशब्दवाच्यम् ॥॥ वर्धते। 'वृधु वृद्धौ' (भ्वा० आ० से.)। शानच् (३।२। | पञ्च 'भाण्डस्य॥ १२४)। शप् (३।१।६८)। मुक् ( १२१८२)। 'संज्ञायां दर्विः कम्बिः खजाका च कन्' (५।३।७५) ॥ (२) ॥*॥ द्वे 'पात्रभेदस्य ॥ देति ॥ दृणाति । 'दृ विदारणे' (क्या०प० से.)। ऋजीषं पिष्टपचनम् . . 'वृदृभ्यां विन्' (उ० ४।५३) ॥*॥ 'कृदिकारात्-' (ग. ऋजीति ॥ अर्जति । 'अर्ज अर्जने (भ्वा०प० से ४।१।४५) इति कीषि दर्वी च । ('दर्वी पणातौंः ' 'अर्जेरृज च' (उ० ४।२८) इतीषन् ॥* 'ऋचीषम्' इति इति हैमः) ॥ (१) ॥*॥ कम्यते। 'कमु कान्तौ' (भ्वा० पाठः-इति कश्चित् । 'ऋच शब्दे' (तु. प० अ०) बाहु आ० से.)। बाहुलकाद्विन् ॥ (२) ॥॥ खजति । 'खज लकात्कीषन् ॥ (१) ॥॥.पच्यतेऽत्र । 'करणा-' (३।३। मन्थे' (भ्वा० प० से.)। 'खजेराकः' (उ० ३।१३) ॥ (३) ११७) इति ल्युट । पिष्टस्य पचनम् ॥ (२) ॥॥ पिट-॥*॥ एतत्साहचर्यात् पूर्वयोः स्त्रीत्वम् ॥ ॥ त्रीणि 'दाः ' पाकोपयोगिनः पात्रस्य' 'तवा' इति ख्यातस्य | 'करछुली' इति ख्यातायाः ॥ - कंसोऽस्त्री पानभाजनम् ॥ ३२॥ ___ स्यात्त'र्दारुहस्तकः। कमिति ॥ कम्यते । 'कमु कान्ती' (भ्वा० आ० से.) स्यादिति ॥ तरति । 'तृ प्लवनतरणयोः' (भ्वा०प० 'आयादयः- (३।१।३१) इति णिल् न । 'वृतृवदिहनिकमि- से०) 'नो दुट् च' (उ० १९८९) इत्यूः, दुडागमश्च । कषिभ्यः सः' ( उ० ३।६२)। 'कंसोऽस्त्री तैजसद्रव्ये कांस्ये तदति । 'तर्द हिंसायाम्' (भ्वा०प० से.) । तृणत्ति वा। मानेऽसुरे तु ना' (इति मेदिनी) ॥ (१)॥॥ पीयते, इति | 'उतृदिर हिंसानादरयोः' (रु० उ० से.) इति वा । बाहुलपानम् । ल्युट (३।३।११३)। क्षीरादिपानस्य भाजनम् ॥ | कादूः ॥ (१) ॥*॥ हस्तप्रतिकृतिः। 'इवे प्रतिकृतौ' (५।३।(२) ॥॥ द्वे 'पानपात्रस्य॥ ९६) इति कन् । दारुणो हस्तकः ॥ (२) ॥॥ एतत्साहकुतूः कृत्तेः स्नेहपात्रम् चर्यात् पूर्वः पुंसि ॥॥ द्वे 'दर्वीभेदस्य' (पञ्चापि पर्यायाः। क्विति ॥ कुत्सितं तन्यते । 'तनु विस्तारे' (त. उ. उक्तहैमानुरोधात् ) ॥ से०)। बाहुलकात् कूः, टिलोपश्च । कौति । 'कु शब्दे' (अ. अस्त्री शाकं हरितकं शिग्रुः प० अ०)। बाहुलकात् कूस्तुक्च वा । 'कुत्वा डुपच्' (५।३।- अस्त्रीति ॥ श्यति । धातुक्षयकारित्वात् । 'शो तनूकरणे' ८९) इति निर्देशाद्वा ॥ (१)॥*॥ कृतेश्चर्मणः ॥*॥ स्नेहस्य | (दि. ५० अ०)। बाहुलकात्कन् । शक्नोत्यनेन भोक्तुम् । तैलधृतादेः पात्रम् ॥ (२) ॥॥ द्वे 'तैलघुतादिपात्रस्य ॥ 'शक्ल शक्ती' (खा०प० अ०) । 'हलश्च' (३३३।१२१) इति ___ सैवाल्पा कुतुपः पुमान् । घञ् । 'शाको द्वीपान्तरेऽपि च । शक्को द्रुमविशेषे च पुमान् , सैवेति ॥ 'सा' इति निर्देशात् कुतूः स्त्रीलिङ्गः ॥॥ हरितकेऽस्त्रियाम्' इति विश्वः (मेदिनी) ॥ (१) ॥॥ हरितो वर्णोऽस्यास्ति । अर्शआद्यच् (५।२।१२७) खार्थे कन् अल्पा कुतूः । 'कुत्वा डुपच्' (५।३।८९)॥ (१) ॥*॥ एकम् (ज्ञापि० ५।४।५)। हरति, ह्रियते वा । 'हृञ् हरणे' (भ्वा० 'अल्पतैलघृतादिपात्रस्य' ॥ उ. अ.)। 'हृश्याभ्यामितन्' (उ० ३।९३) । कन् (ज्ञा० ५।सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३॥ ४५)॥ (२) ॥॥ शीक्यते, शीकते । 'शीकृ सेचने' (भ्वा० सेति ॥ आ उप्यतेऽत्र । 'डुवप् बीजतन्तुसंताने' (भ्वा० आ० से.) बाहुलकाद् रुग्हखौ गश्च । शिनोति । 'शिञ् उ० अ०)। ल्युट (३।३।११७)॥ (१)॥*॥ 'भदि कल्याणे निशाने (खा० उ० अ०) 'जवादयश्च' (उ० ४११०२) सुखे च' (भ्वा० आ० से.)। अच् (३।१।१३४)। पृषोद- इति साधुः, इति वा । 'शिग्रुर्ना शाकमात्रे च शोभाजनरादिः (६।३।१०९)॥*॥ भणति । 'भण शब्दे' (भ्वा०प० महीरहे' इति विश्व-मेदिन्यौ ॥ (३)॥*॥ त्रीणि 'वास्तुकादेर से०)। 'अमन्ताः ' (उ० ११११४)। प्रज्ञाद्यण (५।४।३८)। शाकस्य' ॥ अमर. ४.
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy