SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। काण्डम् " रुचिरे समे। सुषमा तु स्यात्परमशोभायां कालभिद्यपि')॥ अर्दने' (भ्वा० प० से.) । 'वेपितुह्योर्हखश्च' (उ० २।५२) (१)॥*॥ 'उत्कृष्टशोभायाः' एकम् ॥ इतीनन् ॥ (४)॥*॥ हन्ति 'हन्तेहि च' (उ० १११४७) शोभा कान्तिीतिश्छविः ॥१७॥ इति मक् । हिनोति वर्धते । “हि गतौ वृद्धौ च' (खा०प० (शोभेति ॥) शोभयति 'शुभ शुम्भ शोभायाम्' (तु० अ०)। मन् ( उ० १।१४१ बाहुलकेन) इति वा । संज्ञापूर्वप० से.)। पचाद्यच् (३।१।१३६)। यत्तु मुकुटेनोक्तम् कत्वान्न गुणः । “हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् । शोभतेऽनया । 'शुभ शुम्भ शोभाौँ' इति निर्देशात् शीतले वाच्यलिङ्गं स्यात् ॥ (५) ॥१॥ प्रलीयन्ते पदार्था 'गुरोश्च हलः' (३।३।१०३) इत्यकारः-इति। तन्न । अर्थ अत्रेति हिमाद्रिः प्रलयः। तत आगतम् । अण् । (४।३।७४) निर्देशस्यानार्षत्वात् । यदपि—'गुरोश्च हलः' इति चकाराद-| 'केकय-' (७३।२) इत्यादिना यादेरियः ॥ (६) ॥१॥ प्रत्ययः इति तु वयम्-इति। तदपि न । आकरे तथानुक्केः । मह्यते । 'मह पूजायाम्' (भ्वा० प० से०)। कुन् शिल्पिउक्तरीत्या निर्वाहाच्च । ('शोभा कान्तीच्छयोर्मता' ) ॥ ॥ | संज्ञयोः-' (उ० २।३२)॥॥ 'मिहिका' इति पाठे 'मिह शुम्भयतीति शुम्भापि बोध्या ॥ (१) ॥ ॥ काम्यते । क्तिन् । सेचने' (भ्वा० प० अ०)। कुन् (उ० २।३२)॥ (७)॥॥ (३।३।९४)। 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः-इति | | धूमिका धूममहिषी च बोध्या ॥ सप्त 'हिमस्य' ॥ मुकुटेनोक्तम् । तन्न । 'काम्यते' इति विगृहीतत्वात्तत्रान्तरङ्ग अथ हिमानी हिमसंहतिः ॥१८॥ त्वाणिनिमित्तवृद्धः संभवात् । 'आयादयः-' (३।१।३१) (अथेति ॥) हिमानां संहतिः॥ (२)॥ ॥ महद्धिमम् । इति णिङभावे वा बोध्यम् । ('कान्तिः शोभेच्छयोः | "हिमारण्ययोर्महत्त्वे' (वा० ४११।४९) इति लीषानुकौ ॥ (१) स्त्रियाम्')॥ (२) ॥ ॥ 'द्युत दीप्तौ' (भ्वा० आ० से.)। ॥*॥ द्वे 'हिमसमूहस्य ॥ .. द्योततेऽनया ।-'इगुपधात्किः' इति-मुकुटः। तन्न । 'इगु-शीतं गणे पधात्कित्' (उ० ४।१२०) इत्यनेन इन्विधानात्तस्य कित्त्वातिदेशात् । ('द्युतिस्तु शोभादीधित्योः' ) ॥*॥ लीषि (ग. (शीतमिति ॥) गुणे स्पर्शविशेषे शीतम् । 'शीतं हिम४।१।४५) धुती च द्यूयते वा । 'धु अभिगमने' क्तिन् ॥॥ गुणे क्लीबं शीतलालसयोस्त्रिषु । वानीरे बहुवारे ना'। 'श्यैङ् क्तिनि ( ३।३।९४ ) द्युत्तिः ॥ (३) ॥१॥ छ्यति। छिनत्त्य- | गतौ' (भ्वा०प० अ०) भावे क्तः (३।३।११४)। 'द्रवसारमिति वा। 'छो छेदने' (दि. प० अ०) । 'छिदिर द्वैधी मूर्तिस्पर्शयोः श्यः' (६।१।२४) इति संप्रसारणम् । 'श्योकरणे' (रु. उ० अ०)। 'कृविघृष्विच्छवि-' (उ० ४।५६) ऽस्पर्श' (८।२।४७) इति पर्युदासान्न निष्ठानत्वम् ॥ (१) ॥१॥ इति क्विन्नन्तो निपातितः। ('छविस्तु रुचिशोभयोः' )॥ एकं 'शीतगुणस्य॥ (४) ऐषु भावे वा प्रत्ययाः। शोभेत्यत्र ‘खनो घ च' तद्वदर्थाः सुषीमः शिशिरो जडः। (३।३।१२५) इति घः । द्युतिरित्यत्र 'इक् कृष्यादिभ्यः' (वा. तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥१९॥ ३।३।१०८) इति दिक् ॥ चत्वारि 'शोभायाः ॥ (तद्वदिति ॥) सुषीमादयः सप्त तु तद्वान्शीतगुणवाअवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । नर्थो येषां ते तद्वदर्थाः। ते च अन्यलिङ्गका विशेष्यलिङ्गाः । प्रालेयं महिका च सुष्ट सीमा मर्यादा यस्य । 'सुषामादिषु च' (८।३।९८) इति (अवश्याय इति ॥) अवश्यायते शैत्यमापाद्यते । षत्वम् । खामी तु–'सुष्टु श्यायते' इति विगृह्य (सुशीमः 'श्यैङ् गतौ' (भ्वा० आ० अ०)। 'श्यायध-' (३।१।१४१) तालव्यमध्यमाह। तत्र बाहुलकान्मक् संप्रसारणं च । मुकु | टस्तु-तदयुक्तम् । 'सुषीमश्च सुषेणश्च सुषन्धिः सर्षपोऽपि इति णः। ('अवश्यायो हिमे दर्प')॥ (१) ॥॥ निह्रि च' इति दन्त्यमूर्धन्य ऊष्मविवेकाद्'-इत्याह । ('सुषीमः यते। 'हृञ् हरणे' (भ्वा० उ० अ०)। घञ् ( ३।३।१९)। 'उपसर्गस्य घञि- (६३।१२२) इति दीर्घः। यत्तु-'अध्या शीतले चारौ त्रिषु, ना पन्नगान्तरे') ॥ (१)॥*॥ 'शश प्लुतगतौ' (भ्वा० प० से.)। 'अजिरशिशिर-' (उ० ११५३) यन्याय-' (३।३।१२२) इत्यत्र चकाराद्धञ्-इति मुकुटेनो इति किरच , उपधाया इत्वं च निपात्यते। 'शश्वच्छशाङ्कशिशिक्तम् । तन्न । 'अकर्तरि च-' (३३३१९) इति घनः सिद्ध-| त्वात् ॥ (२) ॥*॥ तोषयति । तुषेः (दि० प० अ०) राण्यपि शूकशिम्बिस्तालव्यशद्वययुताः कथिताः कियन्तः' इति अन्तर्भावितण्यर्थात् 'कमेः कित्' इत्यनुवृत्तौ 'तुषारादयश्च' शभेदः । ('शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु')॥ (२)॥*॥ जलति घनीभवति। 'जल घातने' (भ्वा० (उ० ३।१३९) इत्यारन् किच्च। ('तुषारो हिमदेशयोः । प० से.)। अच् (३।१।१३४)। डलयोरेकत्वस्मरणात् शीकरे हिमभेदे च') ॥ (३) ॥१॥ तोहति । 'तुहिर दुहिर 'जडः' । ('जडो मूर्खे हिमाघाते जडा स्याच्छूकशिम्बिका')॥ १-'इति तेन' इत्यपि पाठः ॥ २-'दिगन्तः पाठः कुत्र (३) ॥॥ [तुषारः (४)] शीतं गुणोऽस्यास्ति । सिध्मादित्वात् नास्त्यपि ॥ । (५।२।९७) लच् । शीतं लाति । कः (३।२।३) वा ('शीतलं
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy