SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३२५ 'कर्णशिरोदेशे' इति रभसः । ततः स्वार्थे कन् (ज्ञापि० ५। अथ संधिनी। ४५)। प्रशस्तं निचि क्रमस्याः । 'ज्योत्स्नादिभ्यः' (वा० ५।- आक्रान्ता वृषभेण २११०३) इत्यण् । 'चिकी गौरुत्तमा तु नीचिकी सा . अथेति ॥ संधानम् । 'डुधाञ्' (जु० उ० अ०)। प्रकीर्तिता' इति नाममाला ॥ (१) ॥॥ एकम् 'श्रेष्ठाया 'आतश्च-' (३।३।१०६) इत्यङ् । संधाऽस्त्यस्याः । व्रीह्यागो॥ दित्वात् (५।२।११६) इनिः ॥+ अवश्यं संधत्ते वा । पर्णादिभेदात्संशाः स्युः शवलीधवलादयः॥६७॥ 'आवश्यका-' (३।३।१७० ) इति णिनिः + । 'संधिनी . बेति ॥ आदिना प्रमाणावयवादिग्रहः । शवलयोगात् ।। वृषभाक्रान्ताऽकालदुग्धोत्रयोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥ 'अन्यतो टीष्' (४।१।४०) ॥ (१) ॥*॥ धवलयोगात ।। ॥*॥ एक 'कृतमैथुनायाः अनुदात्तत्वाभावान्न ङीष् । मुकुटस्तु-'धवली'-इत्याह । अथ वेहद्द पघातिनी ॥६९॥ तत्र गौरादिङीष् (४।१।४१) ॥ (१) ॥॥ आदिना 'कृष्णा- । अथेति ॥ विहन्ति गर्भम् । 'संश्चत्तृपद्वेहत्-' (उ० २।कपिला-पाटला' इत्यादयः। प्रमाणभेदात् दीर्घा हवा खर्वा| ८४) इति साधुः ॥ (१)॥*॥ गर्भमुपहन्ति । 'सुप्यजातीवामनी, इत्यादयः । अङ्गभेदात् पिङ्गाक्षी लम्बकर्णी वक्र- (३३२१७८) इति णिनिः ॥ (२) ॥॥ द्वे 'वृषयोगेन गर्भभृङ्गी, इत्यादयः 'धवलादिसंज्ञानाम्॥ पातिन्याः॥ विहायनी द्विवर्षा गौः काल्योपसर्या प्रजने द्वीति ॥ द्वौ हायनौ यस्याः । 'दामहायना- (४/१/ केति ॥ प्रजने गर्भग्रहणे प्राप्तकाला ॥॥ उपस्रियते २७) इति कीष् ॥ (१) ॥॥ द्वे वर्षे वयाप्रमाणमस्याः । वृषेण । 'स गती' (भ्वा०प०अ०) 'उपसर्या काल्या प्रजने' आहीयष्टक् ( ) तस्य 'अध्यर्ध-' (५।१।२८) इति लुक (३।१।१०४) इति साधुः ॥ (१) ॥॥ एकं 'गर्भग्रहण॥ (२) ॥॥ द्वे 'द्विवर्षाया गोः ॥ योग्यायाः॥ प्रष्ठाही बालगर्भिणी। एकाग्दा स्वेकहायनी । प्रेति ॥ प्रष्ठं वहति । 'वहश्च' (३।२।६४) इति ण्विः । एकेति ॥ एकोऽब्दो यस्याः ॥ (१)॥*॥ एको हायनो 'वाहः' (४।१।६१) इति ङीष् ॥*॥ पष्ठीही' इति पाठेयस्याः । ङीष् (४।१।२७)॥ (२)॥॥ द्वे 'एकवर्षाया गो॥ पृषोदरादित्वात् (६।३।१०९) रलोपः ॥ (१) ॥*॥ बाला चासौ गर्भिणी च ॥ (२)॥॥द्वे 'प्रथमं गर्भ धृतवत्याः ॥ चतुरब्दा चतुर्हायणी स्यादचण्डी तु सुकरा चेति ॥ चत्वारोऽब्दा यस्याः॥ (१)॥॥ चत्वारो हायना स्येति ॥ न चण्डी ॥ (१) ॥॥ सु सुख करोति । अच् यस्याः । डोष (४।१।२७) । 'त्रिचतुा हायनस्य' (वा० (३।१।१३४) सु क्रियते वा । 'ईषदुःसुषु-' (३।३।१२६) ४) इति णत्वम् ॥ (२)॥॥ द्वे 'चतुर्वर्षाया गोः' इति खलn (२)॥॥ द्वे 'सशीलायाः॥ एवं व्यब्दा त्रिहायणी॥६८॥ बहुसूतिः परेष्टुका ॥७॥ एवमिति ॥ त्रयोऽब्दा यस्याः ॥ (१) ॥॥ त्रयो | बेति ॥ बह्वी सूतिर्यस्याः ॥ (१) ॥*॥ परमिच्छति । हायना यस्याः ॥ (२)॥॥ द्वे 'त्रिवर्षाया गो' परिष्यते, वा। बाहुलकात्तुः। खार्थे कन् (ज्ञापि० ५।४।५) पशा बन्ध्या ॥ (२)॥*॥ द्वे 'बहुप्रसूतायाः ॥ वेति ॥ वष्टि। 'वश कान्ता' (अ०५० से.)। अच् चिरसूता वष्कयिणी (३॥१॥१३४) । 'वशो जनस्पृहायत्तेष्वायनत्वप्रभुत्वयोः ।। चीति ॥ चिरं सूता । सुप्सुपा (२११।४) इति समासः बशा नार्या बन्ध्यगव्यां हस्तिन्यां दुहितर्यपि' इति हैमः ॥॥ (१) ॥॥ वष्कते । 'वष्क गतौ' (चु० उ० से०)। (१) ॥॥ बध्नाति । 'बन्ध बन्धने' (श्या०प० अ०) । बाहुलकादयन् । वष्कयस्तरुणवत्सः । सोऽस्त्यस्याः। 'अतःव्यत् (३।१।१२४)।-अध्यादिः (उ० ४.११२) इति (५।२।११५) इतीनिः। 'अट्कुप्वाड्-(८४२) इति णत्वमुकुटः ॥ (२) ॥ ॥ द्वे 'वन्ध्यायाः ॥ म् ।-'पूर्वपदात्-' (८॥४॥३)-इति मुकुटस्य प्रमादः । अवतोका तु स्रवद्र्भा | समासाभावात् ॥*॥ यद्वा,-'वष्कयस्त्वेकहायनो वत्सः' इति : अवेति ॥ अवगलितं तोकमपत्यं यस्याः ॥ (१) ॥*॥ १-इदमसंगतम् । णिनेः कित्त्वाभावात् आतो लोपाप्राप्ते, बन् गर्भो यस्याः॥ (२) द्वे 'अकस्मात् पतित णित्वात् 'आतो युक्-' (७।३।३३) इति युगापत्तेश्च । अत एवैतज्जनकेन र्भाया॥ | सिद्धान्तकौमुयो 'स्थायी 'गोसंदाय' इत्यत्र युगेव कृतः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy