SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। द्यच् (३।१।१३४)। 'वर्षोऽस्त्री भारतादौ च जम्बुद्वीपाब्द- | तर्णके नोरसि क्लीबम्' (इति मेदिनी)। तर्णकः-गोः पुत्रः। बृष्टिषु । प्राबृट्काले स्त्रियां भूम्नि' (इति मेदिनी)॥ वर्षः वत्सरः ॥ प्रेक्षा नृत्येक्षणं प्रज्ञा सारङ्गाश्च दिवौकसः ॥ २२६ ॥ प्रेक्षणम् । अनया वा। 'ईक्ष दर्शने' (भ्वा० आ० से.)। सारङ्गमस्य । शकन्ध्वादिः (वा० ६।१९४) । सारंगायति 'गुरोश्च- (३३।१०३) इत्यः । 'प्रेक्षाधीनृत्यदर्शयोः' इत्य- वा। 'गै शब्दे' (भ्वा० प० अ०)। 'गापोष्टक्' (३।२।८) जयः। 'प्रेक्षा नृत्येक्षणे बुद्धौ' (इति मेदिनी)॥ मृगचातकहरिणाः । द्यौरोको यस्य । 'दिवोकाश्च दिवौभिक्षा सेवार्थना भृतिः ॥२२४॥ काश्च पुंसि देवे च चातके' (इति मेदिनी)॥ भिक्षणम् । भिक्ष्यते वा । 'भिक्ष यात्रादौ' (भ्वा० आ० शृङ्गारादौ विषे वीर्य गुणे रागे ड्रवे रसः। से०)। 'गुरोश्च-' (३॥३॥१०३) इत्यः । 'भिक्षा भृतौ च । रस्यते। 'रस आस्वादने' अदन्तः। घञ् (३।३।१९)। यात्रायां सेवाभिक्षितवस्तुनोः' इति विश्वः । भृतिः वेतनम् ॥ 'रसो गन्धरसे खादे तिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे त्विट् शोभापि वीर्ये देहधात्वम्बुपारदे । रसा तु शल्लकीपाठाजिह्वाधरणित्वेषणम् । अनया वा । 'त्विष दीप्तौ (भ्वा० उ० अ०)। कङ्गुषु' इति विश्वः॥ संपदादिः (वा० ३।३।१०८)। 'कान्तौ वाचि रुचौ त्विट | पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ॥ २२७ ॥ स्त्री' इति रभसः॥ उत्तंस्यति, उत्तस्यते, अनेन वा। तसिः सौत्रो भूषार्थः । त्रिषु परे पचाद्यच् (३।१।१३४)। 'हलश्च' (३।३।१२०) इति घञ्चा। वक्ष्यमाणास्त्रयो वाच्यलिङ्गाः॥ 'उत्तंसः कर्णपूरेऽपि शेखरे चावतंसवत्' इति विश्वः । न्यक्षं काय॑निकृष्टयोः। कर्णपूरः कर्णाभरणम् , शेखरः भूषणम् ॥ नियतानि निकृतानि वा अक्षाणि यस्मिन् यस्य वा । देवभेदेऽनले रश्मौ वसू रत्ने धने वसु । 'न्यक्षः परशुरामे स्याध्यक्षः कालयनिकृष्टयोः' इति विश्वः॥ वसति सर्वत्र । उष्यतेऽनेन वा। 'वस निवासे' (भ्वा० प्रत्यक्षेऽधिकृतेऽध्यक्षः प० अ०)। 'शस्वृस्निहि-' (उ० १.१०) इत्युः। 'वसुर्ना अधिगतोऽक्षम् । अधिगतोऽक्षेण वा अक्षेषु व्यवहारेषु देवभेदाग्निभायोक्रबकराजसु । क्लीबं वृछ्यौषधे श्याले रै रत्ने अधिकृतः। अधिकृतान्यक्षाण्यस्य । अध्यक्ष्णोति वा। पचा | मधुरे त्रिषु' (इति मेदिनी)॥ द्यच् (३।१।१३४)॥ विष्णौ च वेधाः - रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ २२५॥ विधति। "विध विधाने (तु. प० से.)। असुन् (उ. रूक्षयति । 'रूक्ष पारुष्ये' (चु० उ० से.)। पचाद्यच् ४।१८९)। विदधाति वा । 'विधाजो वेध च' (उ० ४।(३।१।१३४)। अप्रेम्णि=निःस्नेहे । अचिक्कणे-मसृणे ॥ २२५) । इत्यसुन् । 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' इति षान्ताः॥ (इति मेदिनी)॥ रविश्वेतच्छदौ हंसौ स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ॥ २२८ ॥ हन्ति गच्छति । 'हन हिंसागत्योः' (अ०प०अ०)। आशास्ते । 'आङः शासु इच्छायाम्' (अ. आ० से.)। पचाद्यच् (३।१।१३४) । 'भवेद्वर्णागमाद्धंसः' इति सक् ।। क्विप् (३।२।७६)। यद्वा,-आशासनम् । अनया वा। संपदादिः यद्वा,-'तवदिवचिवसिहनिकमिकषिभ्यः' (उ. ३१६२) इति । (वा० ३।३।१०८) । 'आशासः क्वो-' (वा० ६।४।३४) सप्रत्ययः । 'हंसो विहंगभेदे स्यादर्के विष्णौ हयान्तरे । योगि- इतीत्वम् । 'आशीस्तालगता दंष्ट्रा तया विद्धो न जीवति । मन्त्रादिभेदेषु परमात्मन्यमत्सरे । निर्लोभनृपती हंसः। हितस्याशंसा, अहेर्दष्ट्रा ॥ शारीरमरुदन्तरे' इति विश्वः॥ लालसे प्रार्थनौत्सुक्ये सूर्यवह्नी विभावसू। लालसनम् । 'लस दीप्तौ' (भ्वा०प० से.) यङन्तः । विभा प्रभा वसु धनमस्य । 'विभावसुः पुमान्सूर्ये हार- 'अ प्रत्ययात्' (३।३।१०२)। 'लालसौत्सुक्यतृष्णातिरेकभेदे च पावके (इति मेदिनी)॥ याञासु च द्वयोः' (इति मेदिनी)॥ वत्सौ तर्णकवर्षों द्वौ १-एवं 'सारगः' इति रूपापत्त्या चिन्त्यमेतत् । तस्मात् 'सारं वसति, अस्मिन्वा। 'वस निवासे' (भ्वा०प०अ०)। गच्छति' इति विग्रहे 'गमेः सुपि-' (वा० ३।२।३८) इति 'खच्च 'तृवदि-' (उ० ३।६२) इति सः । 'वत्सः पुत्रादिवर्षयोः। डिद्वा' (३२२३८) इति वार्तिकाभ्यां खचि डिति बोध्यः ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy