SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्ड AamanAmarnamaAmmmmmmmmmmmmmranAmAAAAAAAAAAAAAAAAAAAAAAAAmAhmmmmmmmmmmmmmmmmmarAAAAAHARAamari स्मृतो भुजामूले कक्षोऽरण्ये च वीरुधि। कक्षः शुष्कतृणे | उ० अ०)। घञ् (३।३।१८।१९)। 'नाकर्षों द्यूत इन्द्रिये । प्रोक्तः कक्षः कच्छ उदाहृतः । कक्षा स्पर्धापदे काच्या रथ- | पाशके शारिफलके कोदण्डाभ्यासवस्तुनि । आकर्षणेऽपि गेहप्रकोष्ठयोः। गजरज्जौ परीधानपश्चादञ्चलपल्लवे' इति धर- पुंसि स्यात्' (इति मेदिनी)॥ णिः। वीरुत् लला ॥ __अथाक्षमिन्द्रिये ॥२२१॥ अभीषुः प्रग्रहे रश्मा |मा द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे । ईषते, ईष्यते वा। 'ईष गतिहिंसादर्शनेषु' (भ्वा० आ० | अक्ष्णोति, अक्ष्यते वा, अनेन, अत्र वा । 'अक्षु व्याप्त से.)। ईषेः किच्च' (उ० १।१३) इत्युः। आदेरिच । अभिगत (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। घञ् (३।३।इषुः । 'प्रादयो गता- (वा० २।२।१८) इति समासः । प्रग्रहे= | १९)। 'हलच' (३।३।१२०) इत्यन्त्ययोर्घञ् । 'अक्षः क अश्वादिरजौ । रश्मौ किरणे ॥ तुषे चक्रे शकटव्यवहारयोः । आत्मज्ञे पाशके चाक्षं तुत्थे प्रैषैः पेषणमर्दने ॥ २१९ ॥ | सौवर्चलेन्द्रिये' इति विश्वः। व्यवहारे आयव्ययचिन्तायाम् । प्रेषणम् । इषे वे घञ् (३।३।१८) 'प्रादूहो-' (वा० कर्षे-मानभेदे । चक्रे रथावयवे ॥ ६।१।८९) इति वृद्धिः । 'प्रेषः प्रेषणपीडयोः' इत्यजयः। 'प्रेषः कर्षर्वार्ता करीषाग्निः कर्षः कुल्याभिधायिनी॥२२२॥ स्यात्प्रेषणे क्लेशे मर्दनोन्मादयोरपि' इति विश्वः ॥ कर्षणम् । कृष्यते, कर्षति वा। 'कृष विलेखने' (भ्वा० पक्षः सहायेऽपि | प० अ०)। 'कृषिचमितनि-' (उ० ११८०) इत्यूः । 'करीपक्षति, पक्ष्यते वा। 'पक्ष परिग्रहे' (भ्वा०प० से.)। 1 षाग्निः पुमान् कर्पू: कुल्यायामपि च स्त्रियाम्' इति रभसः । पचाद्यच् (३।१।१३४)। घञ् (३।३।१९) वा। 'पक्षो वार्ता-जीविका ॥ मासार्धके पार्श्व ग्रहे साध्याविरोधयोः । केशादेः परतो बृन्दे बले सखिसहाययोः। चुल्लीरन्ध्रे पतत्रे च वाजिकुञ्जरपार्श्वयोः पुभावे तत्क्रियायां च पौरुषम् (इति मेदिनी)॥ पुरुषस्य कर्म, भावो वा । 'प्राणभृज्जाति-' (५।१।१२९) उष्णीषं शिरोवेष्टकिरीटयो। इत्यञ् । 'पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वउष्णमीषते हिनस्ति । 'ईष गत्यादौ' (भ्वा० आ० से.)। विस्तृतदोःपाणिनृमाने त्वभिधेयवत्' इति विश्वः ॥ 'इगुपध-' (३।१।१३५) इति कः । शकन्ध्वादिः (वा० ६।१। विषमप्सु च। ९४)। 'उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे' इति वेवेष्टि । 'विष्ल व्याप्ती' (जु० उ० अ०)। 'इगुपध-' विश्वः । शिरसो वेष्टने-वस्त्रादिरूपे। किरीटे-मुकुटे ॥ (३।१।१३५) इति कः । 'विषं तु गरले तोये' इति विश्वः ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥ २२० ॥ उपादानेऽप्यामिषं स्यात् वर्षति । 'वृषु (श्रेष्ठे ) सेचने' (भ्वा०प० से.)। 'इगु- आमिष्यते भज्यते । 'मिष श्लेषे' (तु०प० से.)। घञ्। पध-' (३।१११३५) इति कः । 'वृषो धर्मे बलीवर्दै शृङ्गयां (३।३।१९) संज्ञापूर्वकत्वान्न गुणः ।-घजथै कः (वा० ३।. पुराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषिकशुक्रले' ( इति ३१५८)-इति तु परिगणनादयुक्तम् । 'आमिषं पुनपुंसमेदिनी)। शुक्रले बाहुवीर्यवति, वृष्यप्रयोगे वा ॥ कम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपि च' (इति कोषोऽस्त्री कुडाले खगपिधानेऽघिदिव्ययोः।। मेदिनी)। उपादानम् उत्कोचः॥ कुष्यते। 'कुष निष्कर्षे' (क्या०प० से.)। घञ् (३। अपराधेऽपि किल्बिषम् ॥ २२३ ॥ ३।१९)। 'कोषोऽस्त्री कुड्मले पात्रे दिव्ये खगपिधानके। जातिकोशेऽर्थसंघाते पेश्यां शब्दादिसंग्रहे' (इति मेदिनी)। केलनम्। किल्यते वा । 'किल क्षेपे' (तु०प० से.) दिव्ये शपथे। शब्दादिसंग्रहे अमरादौ। तालव्यान्तोऽपि ।। 'कीलेषुक्च' (उ० १।५०) इति टिषच् । 'किल्बिषं पाप'विश्वक्सेनोऽभ्रेषः कोषविषादौ च' इत्यष्मविवेकात् । कोशो- रोगयोः' (इति मेदिनी)॥ ऽस्त्री कुङ्मले पात्रे दिव्ये खड्गपिधानके–' इति श्लोकस्य ( मेदि- स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् । न्याम् ) तालव्यादौ (न्ते) अपि पाठः॥ लोकधातुः जम्बुद्वीपादिः । तदंशे भारतादौ । वर्षणम् । द्यूतेऽक्षे शारिफलकेऽप्याकर्षः 'वृषु सेचने' (भ्वा०प० से.)। 'अज्विधौ भयादीनामुअक्षे-पाशके । शारिफलकम् अक्षपीठिका । आकर्षणम् । पसंख्यानम् (३।३।५६) इत्यच् । वर्षयति । वर्षति वा पचाआकृष्यते वा आकृषन्त्यस्मिन्वा । 'कृष विलेखने' (तु. । १-कुल्या नदीमात्रं च । कुल्या धुनी द्वीपवती तटिनी हदिनी १-'अभीशुस्तालव्यान्तोऽपि' इति मुकुट-पीयूषे ॥ २-'प्रेष सरित् । रोधोवस्त्रापगा कळूः सवन्ती निम्नगा नदी' इति रत्नकोषः एकादिरपि' इति पीयूमव्याख्या । -इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy