SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। च विन्देः संज्ञायाम् (वा० ३।१।१३८) इति शः। 'गोविन्दो प्रतिष्ठाकृत्यमास्पदम् । वासुदेवे स्याद्वाध्यक्षे बृहस्पतौ' ( इति मेदिनी) ॥ | आपद्यतेऽस्मिन् । 'आस्पदं प्रतिष्ठायाम्' (६।१।१४६) इति हर्षेऽप्यामोदवन्मदः॥९॥ | साधुः। 'आस्पदं पदकृत्ययोः' (इति मेदिनी)॥ आमोदनम् । आमोदयति वा । 'मुद हर्षे' (भ्वा० आ० | त्रिषु से.) खार्थण्यन्तः । पञ् (३।३।१८)। पचाद्यच् (३।११ आदान्तात् ॥ १३४ ) वा । 'आमोदो गन्धहर्षयोः' (इति मेदिनी)। मद इष्टमधुरो स्वादू नम् । अनेन वा। 'मदी हर्षे (दि. प० से.)। 'मदोऽनुप- खदते । 'प्वद आखादने (भ्वा० आ० से.) । 'कुवासर्गे' ( ३।३।६७) इत्यप् । 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभ-पा-' (उ० ११) इस्युण् । 'स्वादु मिष्ठमनोज्ञयोः' (इति दानयोः' (इति विश्वः)॥ मेदिनी)॥ प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् । मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥ कं सुखं कौति । 'कु शब्दे' (अ० प० अ०)।विप (३.- म्रद्यते । 'म्रद मर्दने' (भ्वा० आ० से.)। 'प्रथिम्रदि२१७६)। तुक् (६।१।७१) । पृषोदरादिः ( ६।३।१०९) (उ० ११२८) इति कुः संप्रसारणं च ॥ 'ककुद्वत् ककुदं श्रेष्ठे वृषाङ्गे राजलक्ष्मणि' इति विश्वः। मूढाल्पापटुनिर्भाग्या मन्दाः स्युः । प्राधान्ये खार्थे ष्यञ् (वा० ५।१।१२४)॥ मन्दते। 'मदि स्तुत्यादौ' (भ्वा० आ० से.)। पचाद्यच् स्त्री संविज्ञानसंभाषाक्रियाकाराजिनामसु ॥९२॥ (३।११३४)। 'मन्दोऽतीक्ष्णे च मूर्खे च खैरे चाभाग्य | रोगिणोः। अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनी' संवेदनम् । संविद्यतेऽनया वा। 'विद ज्ञाने' (अ० प० (इति मेदिनी)॥ से.)। 'विद चेतनादौ च' (चु० आ० से.)। संपदादिक्विप दौ तु शारदौ। (वा० ३।३।१०८)। 'संवित् स्त्रियां प्रतिज्ञायामाचारे ज्ञान- | प्रत्यमाप्रतिभौ संगरे।संभाषणे क्रियाकारे संकेते नाम्नि तोषणे' (इति मेदिनी)। शरदि भवः । 'संधिवेला-(४।३।१६) इत्यण । 'शारक्रियायाः कारो नियमः पणबन्धो वा, आजियुद्धम् ॥ दोऽब्दे स्त्रियां तोयपिप्पलीसप्तपर्णयोः। शस्ये क्लीबं शरजाधर्मे रहस्युपनिषत् तनूतनाप्रतिमे त्रिषु' (इति मेदिनी)॥ उपनिषदनम् । उपनिषीदति श्रेयोऽस्यां वा । 'षद, विशर विद्वत्सुप्रगल्भौ विशारदौ॥९५॥ णादौ' (भ्वा०प० अ०)। संपदादिः (वा० ३।३।१०८)। 'भवेदुपनिषद्धर्मे वेदान्ते विजने स्त्रियाम्' (इति मेदिनी)॥ | विशिष्टो विपरीतो वा शारदः । 'प्रादयो गता-' (वा. स्याहतौ वत्सरे शरत् । | २।२।१८) इति समासः । 'विशारदः पण्डिते च धृष्टे' (इति मेदिनी)॥ >शृणाति । 'शू हिंसायाम्' (त्र्या० प० से.)। 'शुभसो इति दान्ताः ॥ ऽदिः' (उ० १११३०) 'शरत् स्त्री वत्सरेऽप्य॒तौ' (इति | मेदिनी)॥ व्यामो वटश्च न्यग्रोधौ न्यक् रुणद्धि । 'रुधिर् आवरणे (रु० उ० अ०) 'कर्मपदं व्यवसितित्राणस्थानलक्ष्माभिवस्तुषु ॥९३॥ ण्यण' (३।२।१)। 'न्यग्रोधो व्यामवटयोर्म्यग्रोधश्च शमीपदति । ‘पद स्थैर्ये' ( )। पद्यति वा । ‘पद तरौ' (इति विश्वः)॥ गतो' (दि० आ० अ०)। पचाद्यच् (३।१।१३४)।भावकर्म उत्सेधः काय उन्नतिः। करणेषु वा घञ्। संज्ञापूर्वकत्वाद्वृद्ध्यभावः । 'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतचिह्नयोः स्थानत्राणयोरङ्क उत्सेधनम् । अनेम वा । 'षिधु गत्याम्' (भ्वा० प० से०)। वस्तुनोः' इति विश्वः । 'श्लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे | घञ् ( ३।३।१८,१९)॥ पुनः' (इति मेदिन्यां विशेषः)॥ पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥ गोष्पदं सेविते माने विविधो वधो हननं गमनं वा । अनेन वा । 'प्रादिभ्यो गोः पदम् । 'गोष्पदं सेवितासेवित-' (६।१११४५) इति धातुजस्य- (वा. २।३।२४) इति समासोत्तरपदलोपौ । साधुः । 'गोष्पदं गोपदे श्वभ्रे गवां च गतिगोचरे' इति 'अन्येषामपि-' (६३।१३७) इति वा दीर्घः । 'विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः' इति विश्वः । परित आहिविश्वः (मेदिनी)॥ | यतेऽनेन । पर्याहार उभयतोबद्धशिक्यं स्कन्धवाद्यं काष्ठं १-'सी' इति संविदुपनिषच्छरद्भिः संनध्यते इति मुकुटः॥ 'कावडी' इति ख्यातम् । यत्तु-'उपसर्गस्य- (६।३।१२२)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy