SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्डम् अभ्यर्यते स्म । अभ्यर्दति स्म, इति वा । 'अर्द गतौ' (भ्वा० बन्धुरं तून्नतानतम् ॥ ६९॥ प० से.)। कर्मणि (३।२।१०२) कर्तरि (३।४।७२) वा | बेति ॥ बध्नाति । 'बन्ध बन्धने (क्या०प०अ०)। क्तः । 'अभेश्चाविदूर्ये (७।२।२५) इतीडभावः ॥ (१३)| 'मद्रादयश्च' (उ० १४१) इति साधुः। ('बन्धुरं मुकुटे ॥*॥ अभिमुखमग्रमस्य ॥ (१४)॥*॥ 'पर्यभिभ्यां च' (५।- | पुंसि स्त्री चङ्गतैलकल्कयोः । बन्धूक बधिरे हंसे त्रिषु स्याद्रम्य३।९) इति तसिल । तसिः-इति खामि-मुकुटोक्तिस्तु खराना- | नम्रयोः । बन्धुरा पण्ययोषायां स्त्रियां भूनि च सक्तुषु' दराभिप्रायेण ॥ (१५) ॥ ॥ पञ्चदश 'समीपस्य ॥ (इति मेदिनी) ॥॥ ('बन्धूरबन्धुरौ रम्ये नने, हंसे तु संसक्ते त्वव्यवहितमपटान्तरमित्यपि । बन्धुरः। बन्धूके च विडङ्गे च बन्धुरा पण्ययोषिति' इति विश्वाही?पधोऽपि) ॥ (१) ॥॥ उन्नतं च तदानतं च ॥ समीति ॥ संसज्यते स्म । 'षज सङ्गे (भ्वा०प० अ.)। क्तः (३।२।१०२) ॥ (१) ॥*॥ न व्यवधीयते स्म । | (२)॥*॥ द्वे 'उन्नतानतस्य'॥ क्तः (३।२।१०२)। 'दधातेर्हिः' (७४।४२)॥ (२)॥॥ उच्चप्रांशून्नतोदय़ोच्छ्रितास्तुङ्गे पटेनान्तरम् । न पटान्तरमत्र । मुकुटस्तु-'अपदान्तरम्'- उच्चति ॥ उचिनोति । 'अन्येभ्योऽपि-' (वा० ३।२।इत्याह ॥ (३) ॥*॥ त्रीणि 'संलग्नस्य' ॥ |१०१) इति डः। उच्चस्त्वमस्त्यत्र वा। 'अर्शआदिभ्योऽच' नेदिष्ठमन्तिकतमम् (५।२।१२७) । 'अव्ययानाम्-' (वा० ६।४।१४४) इति टिलोपः॥ (१)*॥प्रकृष्टा अंशवोऽस्य ॥ (२)॥*॥ उन्नमति नेदीति ॥ अतिशयेनान्तिकम् । इष्टन् । (५।३।५५)। स्म । 'णम प्रहत्वे (भ्वा०प०अ०)। 'गत्यथो- (३।४'अन्तिकबाढयोर्नेदसाधौ' (५।३।६३)॥ (१) ॥॥ तमप् ७२) इति क्तः ॥ (३) ॥*॥ उद्गतमग्रमस्य ॥ (४) ॥१॥ (५।३।५५) ॥ (२) ॥१॥ द्वे 'अति निकटस्य ॥ उच्छ्यति स्म । 'श्रिञ् सेवायाम्' (भ्वा०प० से.)। स्यारं विप्रकृष्टकम् ॥ ६८ ॥ 'गत्यर्था-' (३।४।७२) इति क्तः । 'उच्छ्रितं त्रिषु संजाते स्यादिति ॥ दुःखेनेयते । 'दुरीणो लोपश्च' (उ० २।२०) समुन्नद्ध(त)प्रवृद्धयोः' (इति मेदिनी)॥ (५) ॥*॥ तुज्यते। इति साधुः ॥ (१) ॥*॥ विप्रकृष्यते स्म। कृषेः कः (३।२। 'तुजि हिंसायाम्' (भ्वा०प० से.)। घञ् (३।३।१९)। १०२)। खार्थे कन् (ज्ञापि० ५।४।५) ॥ (२) ॥ ॥ द्वे 'तुङ्गः पुंनागनगयोधंधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता 'दूरस्य' ॥ हरिद्रायां वर्वरायामपीष्यते' इति हैमः ॥ (६) ॥॥ षटु 'उन्नतस्य॥ दवीयश्च दविष्ठं च सुदूरे अथ वामने। देति ॥ अत्यन्तं दूरम् । ईयसुन् (५।३।५७)। 'स्थूल- न्यग्नीचखर्वहस्वाः स्युः दूरयुव-' (६४१५६) इति साधुः ॥ (१)॥*॥ इष्ठन् (५/- अथेति ॥ वामयति मदम् । 'टुवम उद्गिरणे' (भ्वा० ३१५५)॥ (२)॥॥ सु अत्यन्तं दूरम् ॥ (३) ॥*॥ त्रीणि प० से.) नन्दादिल्युः (३।१।१३४) ॥ (१) ॥ न्यञ्चति । 'अत्यन्तदूरस्य' ॥ 'अञ्च गतौ' (भ्वा०प० से०)। ऋत्विग्-' (३।२।५९)। दीर्घमायतम् । इति क्विन् ॥ (२) ॥॥ नीचैस्त्वमस्त्यत्र । अर्शआद्यचि (५/दीति ॥ दृणाति । 'द विदारणे' (त्या०प० से.)। ३३१२७) 'अव्ययानाम्-' (वा०.६।४।१४४) इति टिलोपः । बाहुलकाद्धक् ॥ (१)* आयम्यते स्म । क्तः (३।२।१०२)। 'नीचः पामरखर्वयोः' इति हेमचन्द्रः॥ (३) ॥॥ खर्बति । आयतते वा । 'यती प्रयत्ने' (भ्वा० आ० से.) अच् (३।११- | 'खर्ब गतौ' (भ्वा०प० से.)। अच् (३।१।१३४)। ('खर्ब १३४) ॥ (२)॥॥ द्वे 'विस्तृतस्य॥ संख्यान्तरे क्लीबं नीचे वामनके त्रिषु' इति मेदिनी)॥ (४) वर्तुलं निस्तलं वृत्तम् ॥॥ हसति । 'हस शब्दे' (भ्वा०प० से.) बाहुलकाद्वः । 'खर्वहस्खौ न्यग्वामनौ' इति हैम-मेदिन्यौ । (५) ॥*॥ पञ्च वेति ॥ वर्तते। बाहुलकादुलच् ॥ (१) ॥॥ निर्गतं 'हस्वस्य' ॥ तलमस्य । 'निस्तलं वर्तुले चले' इति विश्वः ॥ (२) ॥॥ अवाग्रेऽवनतानते ॥ ७॥ वर्तते स्म । 'गत्यर्था-' (३।४।७२) इति क्तः । 'वृत्तं अवेति ॥ अवनतमग्रमस्य ॥ (१) ॥ ॥ अवनमति स्म। (वृत्तौ) दृढे मृते। चरित्रे वर्तुले छन्दः खतीताधीतयोवृते" 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (२)*॥ आनमति स्म ॥ इति हैमः ॥ (३) त्रीणि 'वर्तुलस्य' ॥ (३) ॥॥ त्रीणि 'अधोमुखमस्य' ॥ १-वृत्तौ वर्तने यथा-'ऋतेन वृत्तं प्रवदन्ति मुख्यम्' अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् । इति ॥ २-वृते यथा-'कण्टकैविटभी वृत्तः' इति चानेकार्थकैरवा- आविद्धं कुटिलं भुग्नं वेल्लित वक्रमित्यपि ॥ ७१॥ करकौमुदी ।। __ अरेति ॥ ऋच्छति । "ऋ गतौ' (भ्वा० प० अ०)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy