Book Title: Lokprakash Part 01
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/005154/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीआममोहवसनितिकन्योतारे इन्धाइः 97 महोपाध्याय श्रीविनयविजय गणिकृत लोकप्रकाश. प्रथम विभाग-द्रव्यलोक. सर्ग. 1-11 प्रकाशयित्री श्रीमती ahamodyasamiti mumbaha Page #2 -------------------------------------------------------------------------- ________________ TI | PI | TiL) || * 1 I T I'INT-III IIIIIIIII, | S 'n, ANTI L LL' ' , ' '' ''''' ''''''''' ''' ''' ' ' ' , III,III, I'lT I NI TI | Smile "''IT'/1, Non'''''rld // WITvr1 '' '' IMI, eeee your mind Keeeeeeee /addadddddddddddde O E HD VID | D || PPIL [ prata 1250 LIMLI |H vikrama संवत 1985 SOOOOOOOOOOJ . IT', ' T U, I महोपाध्याय श्रीकीर्तिविजयगणिना शिष्यरत्नमहोपाध्याय श्रीविनयविजयगणिविरचित श्रीलोकप्रकाश. प्रथम भाग-द्रव्यलोक. ( सग 1 थी 11 ) भाषान्तरकर्ता श्रीयुत मेतीचंद ओधवजी शाह-भावनगर भरतेश्वरबाहुबलीवृत्ति', "सम्यकत्व कौमुदी', "अभयकुमार चरित्र महाकाव्य' इत्यादिना अनुवादक. प्रकाशक श्रीआगमादय समिति तरफथी शा. जीवणचंद साकरचंद जवेरी-मुंबई. i. स. 1929 |III, ईल्लि, , मूल्य रूआ. 1-8-0 पाप " भाग , पण मारा नाना बाप मानवाना । | | | | | | | | | | वीर संवत 2455 आवृत्ति 1 lI ] II III III III || | paIII IT ITT ly, II, in, III II, III, II II, ife, Th, IT TT TT TT TT nA li ll, nl, Ill, TIL IDLI : dE TE J || LIVE INTET, , TAT, INDIA". The Ultin, 1 ||| l Feeeeeeeeeeeeeeeeeeeeeeeeeeeaaaaaaaaaaaaaaagodddddddd8 Page #3 -------------------------------------------------------------------------- ________________ >>ne प्रकाशकःगाम मिति माटे श्री चा थच साचांद झवेरी 121123-125 जवेरी bajAra~muMbai, 00000000008300000000000 सत श्रीबागमध्य समितिना सेक्रेटरीने आधीन che. All Rights reserved by the Secretaries of Shree Agamodaya Samiti. > muka शाह गुलाबचंद लल्लुभाइ बी आनंद प्रिन्टींग प्रेस--भावनगर. 000000000 Page #4 -------------------------------------------------------------------------- ________________ Shri Agamodaya Samiti Series. No. 57 LOKA-PRAKASH. MAHOPADHYAYA SHRI VINAYAVIJAYA GANI. BY PART 1-CANTOES 1-11. First Edition. ] EDITED & TRANSLATED by MOTICHAND ODHAVJI SHAH TRANSLATOR OF SAMYAKTVA-KAUMUDI, ETC. Published by JIVANCHAND SAKERCHAND ZAVERI, One of the Hon. Secretaries of SHRI AGAMODAYA SAMITI, A. D. 1929 Price Rs. 3-8-0 [ Copies 1250 Page #5 -------------------------------------------------------------------------- ________________ Published by Jivanchand Sakarchand Javeri jor Shri Agamodaya Samiti. 121-123-125 Javeri Bazar Bombay 2. Printed by Shah Gulabchand Lallubhas The Anand Printing Press, Bhavnagar. Page #6 -------------------------------------------------------------------------- ________________ OM hI श्री शांतिम् । आमुख. जैनदर्शननुं सांगोपांग निरूपण करनारे एक अपूर्व ग्रन्थ आजे अमे अनुवाद सहित प्रसिद्ध करवा भाग्यशाळी थया छीए, एथी अमने परम आहलाद थाय छे. आ दार्शनिक ग्रन्थना कर्ता महामहोपाध्याय श्रीविनयविजयगणि छे. चंदपूर्वधारी श्रुतकेवळी श्रीभद्र बाहस्वामीए रचेला कलपसूत्रनी "सुबाधिका' अर्थात् "सुखबाधिका" वृत्ति द्वारा तेओ जैन अरेन समाजने विशेष परिचित छे. केमके मोटे भागे-बके सर्व स्थळे पयुंषण-पर्वमां ए वृत्ति वांचवामां आवे छे. एमनी बीजी लोकप्रिय कृति श्रीपालराजाने रास छे के जे प्रतिवर्ष बेवार आयंबिलनी ओळीमां वंचाय छे. ए रास पूर्ण कर्या पूर्वे तेमनो स्वर्गवास थयो होवाथी तेने पूर्ण करवानुं सौभाग्य तेमना विश्वास-भाजन सहाध्यायी न्यायविशारद न्यायाचार्य महामहोपाध्याय श्रीयशोविजयगणिने मळे छे. ग्रन्थकार' विचाररत्नाकरना कर्ता महोपाध्याय श्री कीर्तिविजयगणिना शिष्य थाय छे. वीश हजार लेक प्रमाण पद्यबद्ध लोकप्रकाशना कर्ताना जीवन तेमज तेनी अन्य कृतिओना संबंधमां विशेष वक्तव्यनी आवश्यकता अमे स्वीकारीए छीए. विशेषमां अनेक ग्रन्थना साक्षीभूत पाठोनुं अने पारिभाषिक शब्दोनुं सूचिपत्र पण आपवानी अमने जरूर जणाय छे. आ उपरांत स्थापना चित्र तथा बीजी जे कांई हकीकत आ महानिबन्धने योग्य स्वरूपमां प्रकट करती वेळाए उपयोगी गणाय तेने पण आस्वाद पाठक वगरने मळे तेवी अमारी ईच्छा छे. आ प्रथम विभाग होवाथी अत्यारे ते अनुवादक श्रीयुत मोतीचंदभाईए आने न्याय आपवा विशिष्ट प्रयास कर्यो नथी, परंतु अमे आशा राखीए छीए के तेओ अंतिम विभागनी प्रस्तावनामां आ हकीकतने अवश्य ग्य स्थान आपशे. आ ग्रंथमां एकंदर 700 ग्रंथने आधार लेवामां आवेल छे ते हकीकत बनता सुधी अंधादिकना नाम साथे प्रसिद्ध करवानी जरूर छे ते बाबत पण तेओ ध्यानमां राखशे. आ अमूल्य ग्रन्थनुं संशोधनादि कार्य अभयकुमारचरित्रविगेरेना अनुवादक भावनगर निवासी श्रीयत तीचद ओधवजी शाह द्वारा करवामां आव्युं छे. भाषांतर शब्दसर के समासादि अन्वय प्रमाणे करवामां आव्युं नथी, पण मात्र वांचनारने लोकोनो भावार्थ जाणवामां आवे ते पद्धतिथी कर्युं छे. केटलाक मूळ के विना मात्र अर्थनी जिज्ञासावाळा वांचनाराएने आ अनुकूळ थई पडशे तेम धारी आवुं भाषांतर प्रसिद्ध करवानी जरूर विचारी छे. श्री आगमेदय समिति तरफथी अत्यार सुधीमां मोटे भागे मूळ ग्रन्थो बहार पडता हता, परंतु संवत् 1978 नी रतलामनी सभामां भाषान्तर आदि छपाववाने ठराव 1 श्रीविचाररत्नाकर शेठ देवचंद लालभाई जेन पुस्तकेद्धार फंडमांथी अंक 7र तरीके प्रगट थयो छे अने उपर जणावेल सुबाधिकावृत्ति पण एज फंडमांथी पूर्वे बे वार अंक 7 अने 61 तरीके प्रसिद्ध कर. वामां Avela che.' Page #7 -------------------------------------------------------------------------- ________________ thayela होवाथी तदनुसार अमे पूर्वधर श्रीजिनभद्रगणि क्षमाश्रमणकृत श्रीविशेषाव यक भाष्यनुं भाषांतर बे विभागमां प्रसिद्ध कर्युं हतुं. तेमज स्तुति आदिना केटलाक ग्रन्था पण जेवा के शाभनस्तुति, अपभक्रिस्तुति, जिनानंदस्तुति. भकतामर स्तोत्रनी पादपूर्तिरूप काव्यसंग्रह गुजराती अनुवाद सहित तथा बनी शकयुं त्यां प्रतिकृतिओ सहित प्रसिद्ध करवामां आव्या छे. आवा तात्विक ग्रन्थनी अभिरुचिवाळा अभ्यासकोने आ ग्रन्थ पणुं आदरणीय थई पडशे एवी अमारी नम्र मान्यता छे. आ ग्रन्थनो विषय घणे गहन होवाथी घणी ओछी व्यक्तिओ आवा विषयने लाभ le che ema अमारा जाणवामां होवाथी आ ग्रन्थ भाषांतर सहित प्रसिद्ध करवा प्रयत्न सेववामां आव्या छे.' आ ग्रन्थ संबंधे कांई न्यूनता आदि मालम पडे, तेमज बीजी कांई विशेष माहिती दाखल करवी रही गयेली जणाय तेमज अन्य काई सूचना करवी एग्य लागे ते जे पाठक वर्ग तरकथी अमने लखी जणाववामां आवशे ते तेनो अमल करवा अवश्य बनतुं करीशुं. भाषांतरने सांगोपांग अने संपूर्ण शुद्धतावाळुं उतारवाने माटे वखतो वखत अनु वादक महाशयने प्रेरणा करवामां आवती, अने अन्य विद्वाने तरफ फार वगेरे कवचित तपासवा मोकलवामां पण आवता. अनुवादक महाशये बने एटली काळजीपूर्वक काम कर्युं हशे तथापि. विषय अति गहन हाई एना अभ्यासी तेओ न होवाथी तेमांये उंडाणमां उतरी मशनवडे करायेला अभ्यासी अति a9प होवाथी, भाषांतरनी शुद्धतानी विशेष प्रतीति माटे छपायेलां कारमां फरीथी विद्वानो तरफ मोकलवामां आवतां मालुम पडयुं के अशुद्धिओ घणी रही गई छे अने शुद्धिपत्र दाखल करवा जेवी स्थिति उपस्थित थई छे. विद्वान द्वारा फारोनी फेरवणी, शुद्धाशुद्धिनी तारवणी तेमज अनुवादक महाशय अने विद्वानोनी मतफेरीना कारणे आ तैयार थई गयेला ग्रंथने बहार पाडवामां लगभग बे वर्ष नीकळ्या अने क्षेत्रलोकवाळे बीजो भाग लगभग पोणे छपाई तैयार थशे. आखरे शढिपत्र आपवुं एवो अमारो ईरादे थवाथी शुद्धिपत्र तैयार करावीने आनी अंदर ज दाखल करवामां आव्युं छे. संस्कृत अने प्राकृत भाषामां रचेला आगमादि ग्रन्थने सुपररोयल साईझमां 12 पछ पोथी आकारे बहार पाडवामां आवे छे, ज्यारे विचारसार-प्रकरणने 3मी आठ पेज पस्तक आकार अने विशेषावश्यक भाषांतरने बे भागमां सुपररोयल साईझमां आठ पेजी पुस्तकाकारे बहार पाडवामां आव्या छे. तेमज आने पण सुपररोयल 8 पेजी साईझमां पुस्तक आकारे बहार पाडवामां आवे छे. अने स्तुति आदिना तथा भकतामरपादपूर्तिना पुस्तकोने क्राउन 8 पेजी साईझमां प्रसिद्ध कर्या छे. आगमादय समिति द्वारा अपूर्व ग्रन्थो बहार पडे छे तेने सामान्य इतिहास आप अस्थाने लेखाशे नहि. 1 मूळ अन्य पोथी आकारे शेठ दे. ला. जैन पुस्तकोहार फंडमांथी द्रव्य अने क्षेत्रलोकने बे भागमां अंक 65 अने 74तरीके प्रसिद्ध करवामां आवेल छे. पछीना काल अने भावलोकने प्रसिद्ध करवानुं कार्य चालु che. Page #8 -------------------------------------------------------------------------- ________________ A संस्थानी स्थापना अमदावाद जील्लाना विरमगाम तालुकाना भायणी गाममां संवत् 1971 ना महा सुदि 10 (i. स. 1915नी जान्युआरीनी 25 मी तारीख) ने सोमवारे करवामां आवी छे. भेय गामनी ख्याति ना इतिहासमां घणुं मशहुर छे, कारण के आ गाम 19 मा तीर्थकर श्रीमतिनाथनी यात्रानुं धाम छे. पंन्यास श्रीआनंदसागरगणि (आगद्धारक श्री आनंदसागरसूरीश्वर) ना उपदेशथी स्वर्गस्थ पंन्यास श्री मणिविजयजी, पंन्यास श्री मेघविजयजी, (आचार्य श्री विजय मेघसूरि) अने बीजा जैन साधु महाराजे तेमज आ संस्थाना माननीय सेक्रेटरी स्वर्गस्थ शेठ वर्णचंद सुरचंद वगेरे गृहस्थानी हाजरीमां स्थापना करवामां आवी हती. उदेश ( 1 ) गीतार्थ मुनिराज पासेथी अन्य मुनिवर्यो आगमोनी वाचना लई तेनो अभ्यास करी यथार्थ सबोध मेळवे तथा (2) विद्वान मुनिराजोनी दष्टि हेठल शेधावीने जोइती संख्यामां शुद्ध प्रतो छपावी तेने प्रचार करी शकाय ए उदेश लक्षमां राखीने आ संस्था स्थापवामां आवी छे. कार्यसिद्धि- पहेला हेतुनी पूर्ति करवा माटे पाटण (उत्तर गुजरात), कपडवंज (खेडा जील्लो), अमदावाद, सुरत, पालीताणा, अने रतलाम (माळवा)मां आगमोनी वाचनानो प्रबंध जवामां आव्युं हतुं. एने लाभ घणुं साधु-साध्वीओए लीधा हता. बीजा हेतुनी पूर्णता माटे आ संस्थाए आगम वगेरे जैन धर्मनां पुस्तको छपावी बहार पाड्यां छे, जेनी विगत जाहेरातमां रजु करवामां आवे छे. कार्यवाहक मंडळ - आ संस्थाना सर्व साधारण मंडळमां घणुं सभासदो छे, तेमां कार्यवाहक सेक्रेटरी मंडळना सभासदो नीचे मुजब छे. 1 शेठ सूरचंदभाई पुरूषोत्तमदास बदामी अमदावाद." 2 , कुंवरजी आणंदजी कापडीआ भावनगर ,, केशवलाल प्रेमचंद मोदी अमदावाद कमळशीभाई गुलाबचंद राधनपुर ,, चुनीलाल छगनचंद श्रोफ सुरत 6 , भेगीलाल हालाभाई , मणिलाल सुरजमल जवरी पालणपुर 8 ,, जीवणचंद साकरचंद जवेरी मुंबाई * शेठ वेणीचंद सूरचंदना अवसाननी नोंध लेतां अत्यंत दिलगीरी थाय छे. अमे एओश्रीना परम पवित्र आत्माने, परम कृपाळु परमात्मा परम शांति बक्षे एवुं प्राथए छीए. शेठ वेणीचंदभाईनी खाली रहेली जग्या उपर माननीय सब जडज सूरचंदभाई पुरूषोत्तमदास बदामीने चुंटवामां आव्या छे. - श्रीयुत चुनीलाल छगनचंद श्राफना अवसाननी नोंध लेतां पारावार शेक थाय छे. अमे एओश्रीना आत्माने परमात्मा परम शांति बक्षे एवुं प्रार्थीए छीए. A6 KW पाटण Page #9 -------------------------------------------------------------------------- ________________ कार्यालय- थोडा वखत सुधी आ संस्थानी ओफीस ज्यां ज्यां आगम वाचनानुं कार्य थतु त्व त्यां राखवामां आवती ने जरूर प्रमाणे बीजे स्थळे सगवड माटे फेरववामां आवती हती. हमणुं मुख्य ओण्फीस मुंबाई. जवेरी बजार. . 121, 123, 125ना मकानमां राखवामां आवेली छे, ज्यारे ग्रन्थना वेचाण माटेनी शाखा सुरत गोपीपुरा शेठ देवचंद लालभाईनी धर्मशाळामां ( विद्यार्थी भुवनमां ) राखेली छे. मुंबाई. जवेरी बजार. स. 1985 वैशाख शुल 3 जीवणचंद साकरचंद जवेरी, मानद सेक्रेटरी. शुद्धिपत्रकारकना be bela. A द्रव्यलोकनुं भाषांतर पूरूं छपाई रह्या पछी मारी पासे तेना छापेला फारमां आव्या, अने तेना अथ मां घणी अशुद्धि जणाई तेथी में तमाम ( 72) फारमे तपासी शुद्धिपत्र तैयार कर्युं ते आ साथे छपावीने बहार पाडवामां आव्युं छे. आ शुद्धिपत्रमां मूळ उपर तो दष्टि आपवामां आवी ज नथी. तेने माटे आ संस्था तरफथी द्रव्यलोक प्रकाश मूळ छपायेल छे ते जोईने शुद्धि करवी. भाषांतरमां दरेक श्लेक साथे अर्थ नो मुकाबले करेल नथी, पण अथ मां ज्यां खलना जणाई त्यां मूळ लोक साथे मेळवीने सुधारेल छे एमां कांईपण खलना थई होय तो कृपा करीने विद्वान मुनिराजेए मने जणाववा कृपा करवी जेथी हुं मारी खूलना समजी शकुं. आ अनुवाद लोकना शब्दार्थ प्रमाणे ज करवामां आवेल नथी एम आमुखमां तेना लेखक महाशय जणावे छे, परंतु आवा द्रव्यानुयोगना ग्रंथनुं भाषांतर स्वतंत्र थाय ज नहीं, तेमां शब्दार्थ उपरांत अनुभव-विषयनुं परिज्ञान मेळवीने अर्थ लखाय. वळी जे शब्द खास वपरातो होय तेज वपराय, तेनो अर्थ लखाय नहीं. दाखला तरीके-व्यंजनावग्रह के जघन्य युक्त असंख्यात, आतष, उद्योत विगेरेना अर्थ न लखाय-ते शब्द ज लखवा पडे. आ ग्रंथना खरीदनाराओने खास विनंति करवानी के आ शुद्धिपत्र प्रमाणे प्रथम ग्रंथ सुधारीने पछी ज भाषांतर वांचवानुं शरू करवुं. वैशाक वदि 1 सं. 1985 कुंवरजी आणंदजी भावनगरे. Page #10 -------------------------------------------------------------------------- ________________ प्रस्तावना. श्रीमती आगमेदय समितिना मानवंता मंत्री रा. रा. जीवणचंद साकरचंद झवेरी, जेमनी उत्साहपूर्ण देखरेख नीचे अत्यारसुधीमां अनेक उपयागी पुस्तकानी हारमाळा प्रसिद्ध थै छे एमनी इच्छानुसार उपाध्याय श्रीमद् विनावजय विरचित सुप्रसिद्ध लेआकप्रकाश' ग्रन्थनी प्रस्तुत 'मूळ' अने भाषान्तरवाळी आवृत्ति तैयार करवामां आवी छे. 'मूळ '( TEXT ) माटे नीचे जणावेली hastalikhita pratiene AdhAra lIdheA che. ( A ) surata-ge पीपुराना श्रीमद् मेआहनलालजी जैन ज्ञानभंडारनी प्रति. आ प्रति मारा हस्तगत प्रतिमां साथी जुनी छे, अने हुं एम पण अनुमान करूं छुं के कदाच ते अत्यारे उपलब्ध एवी लेआकप्रकाशनी सर्व कै प्रतिमां पण जीनामां जुनी हाय. केमके अना लेखनकाळ' संवत् 1737 नी साल छे अने लेआकप्रकाश ग्रन्थ रचायाना समय संवत् 1708 छे एटले मूळ कर्ता मृत मूळ लेख अने आ आदर्श वच्चे फक्त 25 वर्षनुं अन्तर छे एने आपणे ग्रन्थनी रचना पछी पसार थयेला पेआणात्रण सैका जेटला समयनी आगळ नहिंवत् गणी शकीए. आजथी अढीसा वष~ पहेलां लखायेली हाइने, आ प्रति बहु जीणुं थई गई छे. अने मारा हाथमां आवी त्यारे एना पानां घणा खरां एक बीजा साथे चांटी गयेलां हतां, जे हुं धारूं छुं के, हमणां केआईना हाथमां न गयेली हाइ, वंचाया विना पण पडी रही हाय तेथी अने भीनाशवाळा स्थळभंडार--मां भंडारेली पडी रही हेआय तेथी हशे. 1. आ प्रतिना लेखक-लहीआ-नु, ग्रन्थनी समाप्ति पछी नीचे प्रमाणे colophon लखाण छे:गुन्न्व्नि ( 1733 ) मानवर्षसहस्य राकाविधुवासरेऽस्मिन् । पुष्येन्दुयोगे मृगराशिसूर्वे ग्रन्थो मुद्रायं लिखितो महीयान् ॥ 1 ॥ समस्त सामन्त किरीट कोटिमणिप्रभामंडितपादपद्मः । चारित्रसत्सागरनामधेयो बभूव शश्वत् सुकृतैकसझ ॥ 2 ॥ सल्लब्धवर्णोदितमंडलीभिर्नता लसद्ज्ञानविराजमानाः । कल्याणसत्सागरसंज्ञ काश्च चिराय जीयासुरमी प्रबुद्धाः ॥ 3 ॥ विद्वद्यशः सागरसंज्ञकाः सच्चारित्रचार्वाचरणप्रत्रीणाः । यशस्वतः सागरसंज्ञकात् विचारतः सागरसज्ञकेन ॥ 4 ॥ श्रीरतु । गुम मन्त्रतु हेवायो: ॥ 2 वतुवाघेन्नु( 1708 )मिते वर्षे हर्षेन नीवारे । रायोऽगरुवन्ना ग्रन्थ vRUDayamaniTa 10 स` 37 ना श्लोक 39 मा. Page #11 -------------------------------------------------------------------------- ________________ आ प्रति ठीक युद्ध छे, जे ए लखनार कोई जे तेवा अज्ञान लही नहिं पण विचारसागर नामना कोई संस्कृत भाषाना अभिज्ञ यतिए लखेली होईने, हेवी जोईए. ( जुओ उपर टांकेले 4 the leAka. ) आखी प्रतिना एकंदर 494 पानां छे, पृष्ट पृष्ट पंदर पंक्ति बहु सुंदर अक्षरोथी लखेली che. vacce vacce lekhake "पडिमात्रा" कहेवाती लेखनरूढिने छुटथी उपयोग कर्यो छे, के जे रूढि आजथी 200-300 वर्ष उपर पुष्कळ प्रचलित हती. वळी अगत्यनी "स्थापनाचित्र, आकृतिओ, केक वगेरे पण आ प्रतिना लेखके, कोई कोई जग्याए ते रंग पूरीने पण आप्यां छे. | (B) श्रीमद् मोहनलालजी महाराजना प्रशिष्य "मनहर मुनि नी प्रति. सुंदर मोटा अक्षरमां लखेला 587 पानानी आ प्रति छे. संवत् 155 मां कई मारवाडी लडीआनी लखेली छे, भाषाभिज्ञ नहिं होय एटले लेखके ते अनेक भूल करी छे, पण आ प्रति सदभाग्ये ए विद्वान मुनिए वांचेली जणाय छे, केमके ठाम ठाम सुधारा वधारा करेल छे. 1 ली (A) प्रतिनी उपरथी ज आ प्रति लखेली जणाय छे. आमां पण "स्थापना', जरूरनी आकृतिओ वगेरे आपेलां छे. छेवटने colophon A प्रमाणे छे - लिपीकतं लहीया श्रीकृष्ण अमरदत्त । रेनेवाले जोधपुर-मारवाड-गुंदी के मोलेमे । हाल अमदावादमे रेते है । देवसाके पाडे । संवत् 1955 ना दुसरा जेठ वद 5 मंगलवार पूर्णकीया हे । श्रीरस्तु कल्याणमस्तु । / (C) पहेली (A) नी जेम श्रीमद् मेहनलालजी ज्ञान भंडार सुरत-नी प्रति. बीजी (B) प्रतिना जेवा सुंदर मोटा अक्षरोवाळी आ प्रतिमा पण लगभग बधीजीना जेटला 589 पानां छे. केई कई स्थळे अशुद्ध छे पण साधारण भाषाज्ञानवाळा लहीआ द्रव्यने माटे उतावळे लखी काढे तेमां एवा देष रही जाय ए स्वाभाविक छे. ए प्रत संवत 1960 मां लखेली छे. लखावनारना के कोई अन्य भाग्यशाळी विद्वानना हाथमां जई वंचायेली जणाती नथी. भंडारमां सचवाईने किबंध नवी ज रही छे. वंचाई hota to to yegya zedhana थयुं हता. आ प्रतिने छेवटे colophon A प्रमाणे छे:- संवत 1960 ना वर्षे माधमासे शुक्लपक्षे 2 तिथौ कुनवासरे संपूर्णकृतं । पं. खुबकुशलगुरुसुंदरकुशलेन लिपिकृतं श्रीजामनयरे । मूळ ग्रन्थमा 17670 श्लोक स्वग्रन्थना 'अने' साक्षीना 3000 / सर्व ग्रंथान 20670 ॥ (D) भावनगरना शेठ डोसाभाई अभेचंद एटले मोटा जिनमंदिरना हस्तगत ज्ञान भंडारनी प्रति. आ प्रति घणी ज अशुद्ध मालम पडवाथी एनो कशो उपयोग थई शक्या नथी. आम त्रण hastalikhita pratione आधारे प्रस्तुत लेकप्रकाश ग्रन्थनुं मूळ TEXT तैयार करवामां आव्युं छे. परन्त ए प्रतिओमां पण कई कई स्थळे न वांची के न समजी Page #12 -------------------------------------------------------------------------- ________________ शकाय एवा, अथवा बंधबेसता नहिं-एवा, अक्षर के शब्द मालम पडेला त्यां पंडितवर्य हीरालाल हंसराजे मुद्रित करेला ए ग्रन्थनी सहाय पण में लीधी छे अने एटला माटे बीजाओनी साथे ए अग्रगण्य विद्वान् गृहस्थने पण मारे आ स्थळे आभार मानवाने छे. आलोकप्रकाश ग्रन्थनुं लगभग वीश हजार लेक प्रमाणपूर छे एटले आ ग्रन्थ मूळ अने अनुवाद साथे एक ज पुस्तकमां प्रसिद्ध थई शके नहिं. माटे "समिति " ना मान्यवर कार्यवाहके एना विभाग करी करीने प्रकाशित करवानो विचार राख्यो छे. आ प्रसिद्धिमां मूकीए छीए ए पुस्तक, जेने आपणे पहेले विभाग करीने कहेशुं एमां द्रव्यो पूरता अग्यार सर्ग आव्या छे. एकंदर साडत्रीश सर्गो छे. एटले शेष छव्वीश सों-जेमांथी पण एक छेल्ले तो "प्रशस्ति" रूप छे एटले शेष पचवीश सर्गोमां क्षेत्रो, र्ठो अने मावो नी हकीकत छे. बारमाथी सत्यावीशमा सुधीना सोळ सर्गोमां क्षेत्रो नी अने अठ्यावीशमाथी पांत्रीशमा सुधीना आठ सर्गोमां वस्त्रोनी हकीकत छे. एक छत्रीशमा सर्गमां मावो नुं-छ मावनुं सम्यक् निरूपण करेलुं छे. छापवानुं कार्य चालेज छे एटले क्षेत्रो आदिक बीजा विभाग पण थोडा वखतमां प्रसिद्ध थई शकशे. चारेमां दुष्पोनो विषय बह सूक्षम होई ग्रहण करी सामान्यतः मुश्केल छे. अन्य विषयना विशेष अभ्यासवाळा गृहस्थ के त्यागी निशे पण, कहे छे के एना दुर्गादात्वने लैने एमां चंचुपात करवानी ओछी ईच्छा राखे छे. अत्र में पोते ते, संस्कृत (अने अंग्रेजी पण ) गद्यपद्यादिनो स्वदेशीय भाषामां अनुवाद उतारवानी अने स्वाभाविक ज हाथ बेसी गयेली धाटीने लईने, मारा संस्कृतना ज्ञानपर मुस्तकीन रहीने अने एमां पण फिलसुफी जेवा गहन विषयनुं संस्कृत पदबंधमां स्वरूप दर्शाववा जेटली अगाध काव्यकळावाळा प्राचीन पंडितजनो सहेली के अघरी पण पडे एवी रचना वाळा कोमां पण वगर अथे ( निप्रयेआजन ) एक पण शब्द दाखल करता नथी तेम जरूरीयातवाळे एक पण शब्द छेडी देता नथी-e बाबत संपूर्णपणे ध्यानमां राखीने, या निरा सर्वमतानां तथा नागत्ति पंथना-A सूत्रना संयमीनी पेठे निराना शान्त वातावरणुमां सतत छतां मनना विदपूर्वक बेसी 'मूळ' लख्युं छे अने भाषान्तर कर्युं छे. एम "दीलना रंगे' आ महान ग्रंथ में तेयार कर्यो छे. छतां एमां दोष नहिंज रहेवा पाम्यो होय एम हुं मानव कही शकुं नहिं, केमके सर्वथा दोषरहित, संपूर्ण तो भगवान ज छे, एटले अंदर रहेवा पामेली हरोई भूलचूक माटे हुं अन्त:करणपूर्वक क्षमा याचुं छुं. छेवट, ग्रन्थकर्ता उपाध्यायजीनी ज एतद्ग्रन्थग्रथनप्रचितात्सुकतान्निरन्तरं भूयात् । श्रीजिनधर्मप्राप्तिः श्रोतुः कर्तुश्च पठितुश्च । / आ आशीर्वादात्मक गाथा अत्र टांकीने आ मारी प्रस्तावना हुं बंध करूं छुं. भावनगर. तत्तेश्वर प्लेट जेन सेनेटेरीयम. मोतीचंद ओधवजी. ता. 23--7, Page #13 -------------------------------------------------------------------------- ________________ शुद्धि पत्रक मूळ मलेकनी शुद्धाशुद्धता तरफ लक्ष आप्युं नथी. दरेक लोक साथे अर्थ सरखाव्या नथी. पण ज्यां अथमां खलना जणाव्युं त्यां श्लोक अनुसारे सुधारेल छे. पूछ मुजराती मेटरनी अशुद्ध, पंक्ति . आत्मांल प्रमाणगुल कपाय होय छे. ka9यां. कल्पवामां आवे छे. कपाय छे. युवा योदर सात रोम करीने ए रामने खांडतां सातवार आठ आठ टुकडा करतां चोवीशगणा उपरनी संख्याथी चोवीश गणुं 87 मा श्लोकने अर्थ नीचे प्रमाणे -"एवा दश कटाकटि पापमनुं एक बादर उद्धार सागरोपम थाय छे." दष्टांत तरीकेनी पछी काळाथी भरेला मांचामां बीजेरा माय छे. पटारामां मांचामां न समाय ? भराय छे. भराय त्यारे प्रत्येक एक थाय. कहेवाय. उतकृष्ट असंख्यात उत्कृष्ट युक्त असंख्यात धन्य असंख्यात. जधन्य युक्त असंख्यात. थाय. कहेवाय. थाय कहेवाय. हवे एक रूहीन हवे अभ्यास गुणित अभ्यास गुणित करी एकरूप उण एकरूप रहित अभ्यास गुणित करीने एक रूपीन ( आटलुं वधारवुं ) एकरूपतीन. (प्रारंभमां वधारवुं.) करीने एकरूपही. अन्तर्यु दुर्त मुहूर्त 23 30 कयां शब्दमां आवी निशानी होय त्यां अथकमां लखेल काढी नाखवानुं समजवुं." 0 0 0 0 0 0 + छ क द ह ब << K Page #14 -------------------------------------------------------------------------- ________________ t 41 42 पर 13 54 ते 4 {7 68 ... कर 03 4 1 आ 10 1 5 12 13 प 1 5 सनन पद्म नोटमां संस्थान बाबत लख्युं छे, तेने पशु होय. अने ख्या, साय विगेरे पण प्रथम नानाविध लखवी जोइए. ते वनस्पतिकायनी छे. " जीत्रा माने छे. जीवेआने सदा छे. 12 12 र 13 13 र 9 10 10 मा क्रम स्वभावे समरता एवा जे आपेल छे तेने भले---- तेम धर्मास्तिकाय ते छत्र अने पुद्दगळने स्थिरतामां उपष्टभकारी थाय. ) तेथी पष्य धारा क्रु गारनु ( ज्ञाननुं ) ता पुरूषवेथी अस ख्य कि पामता दीका. करतां पूर्वभवनी ढाय क उपनाम आ ए धातुमांथी वळी सा एनी धातुमांथी भाषाने खीलवा पाम्या शिवाय मृत्यु पामे छे. जाणपणुं पामे अन्तमु दूत लगी च + भाषाने 16 ( मौसमां शब्दो छे ते न जोईए ) पर्या प्राणी पशुं 13 प्राणी 13 मी पाक्तिमां मृत्यु पामे पछी पंक्ति 14मी मां " पण ' सुधी काढी नाखवुं, र अन्तमुद्रना 8 * मुदत्त '. बेमां सीमां तम दत्त पर्यन्त अने तेथी परमा + धारो के जे तेने जवनुं तेआ अक्षर ( ज्ञान ) पुरूष वेदथी पुरूषपणे अस ग्रंथा अनना गाळ + अथवा द्वववा लाग्यु हतु. संसार मेनिमां पतिन पाळी पूर्वभागनी अवगाहना करतां हाय. अने कुळकरनी स्रोनु संहनन बदले च्या प्रमाणे एए. '' समयनूरा सस्थान मनुष्यने कृतिओ लखी छे ते ते एकद्रिय पृथ्वीकाय विगेरनी छे. तेमां उपमान जेओए . हजी कर्यां नथी. जाणपणुं धरावे एवी दया e. वळी साध्य धन्य तम दत्त मुर्त्तमां सुधी कहेवाय ते अंतमुं अनेकवाळु अने केटलाक छ र वीमून थै गयुं हतुं. एवी मेनिआने प्रास त्पन्न थत 4 + मां शुमां आवी नशानी ढाय त्यां अराद्धमां लखय काढी नाखवानुं समजवुं. Page #15 -------------------------------------------------------------------------- ________________ 13-14 bega ? * * - - - - - तथा पुनः उत्पन्न थईने एक पुनः त्यांने त्यां ते जातिमां उत्पन्न थईने एज साथेज एज शरीरना अनुगामी शरीरनुं अनुगामी छे अने आत्मा तैजस अने कामण शरीर आत्मा ए बे शरीर सहित श्लोक 109 नो अर्थ लख्यो छे तेने बदले अन्यत्र कह्युं छे के- मार्ग मां आत्मा भवदेह-कार्म शरीरवाळा छतां पण ते शरीर सूम होवाथी देखातुं नथी. तेमज शरीरमांथी नीकळतो के प्रवेश करता 5ण (चर्मचक्षुथी) देखाता नथी तेथी-तेवी रीते न देखावाथी तेनो अभाव मानव नहीं. 109 ( आ प्रमाणे अर्थ जोईए) एनी शरीर कर्मोने लीधे उभु छे क उष्ण छे. गमन करवुं आहारक शरीरी गमन करे छे. शरीर केवळी प्रभुना शरीर केवळी ए बे जीनो अवाज जीवोनाज एवा तिर्यंच लेथी तियंग लाकमां लोकामना तिथ्वीलोकना. तळीआने 53खाने अंतर्मदूत्तने मुत्तने वयि पछी छे ते काढी नाखवुं. करनारा. स्वामी मनुष्यो अने अने वगर शरीरे विगत गति कर्या सिवाय नग्रोधनुं अर्थनुं मळतापणुं न्याध ए शब्दना अर्थनुं यथायोग्यपणुं वधारे वधारे स्थितिवाळा शरीर काययोग मिश्र औदारिक कायनो योग औदारिक मित्र कायम एनुं कार्य शरीर कार्पण काययोग कायोग थाय काययोग प्रवर्ते.. छमास शेष छमास अने तेथी अधिक आहारक तैजस. बे त्रण ज तेज त्रण. एक समयनी संख्या तथा मृत्यु मृत्यु अने उत्पत्तिनी एक समयनी संख्या तथा अने उत्पत्तिनुं अत्तर तेनुं अर उदयादिकरूप उदयादिकनुं आवे आवशे. न होय; अने तेथीज न होय एम कहेशो ते 5ण न होय पण न होय एम थशे. (पण ene to che). be traNa - Page #16 -------------------------------------------------------------------------- ________________ 15 द्रव्यलेस्याओ अनन्त असंख्य स्थाने रूपदुप सूक्ष्म अस्तिका. वासषभ 'वजुषभ' छोने सहनन माणसोने आ जगतमां अवस्थितपणे द्रव्यलेस्याओ असंख्य.. असंख्य स्थाने असंख्य प्रदेशाववा फळ अमे ते * त्रीषभनाराच , * सभ नाराय * जीवने जीवने जीवमां करावे * Raa 11 ; 13 सारी रीत ईषित अनंतानुबंधी अनंतानुबंधी जेवो माटीपर पृथ्वी पर पडेली पाडेली पथ्थर5र पर्वत पर सावलांने गाडानां पैडांनो गाडानां पडानो मेल : कर्दमनो रंग कीरमज कीरमजने रंग. अने कोईने वगर कारणे वगर कारणे वगर भोगे अनाभोगे उपभोग रहित अनाभोग मायाज माया सूचवे छे माणसने जीवने माणस ए प्रमाणे चिंतवन कर्या पछी + उपदेश देनारी दष्टिवादा दष्टिवादोपदेशिकी दष्टिवादा संज्ञा छे दष्टिवादोपदेशिकी संज्ञा होय छे. व्यापारथी छुटी आगळ गयेला होवाथी व्यापार विनाना सर्वे जिनेश्वरे ते सर्वे केवळी ते उपकरण कार्य क्षेत्रने अर्थने उपकारने ईद्रियने उपकार बेना उपकन्द्रियना अन्तरंग वृत्ति अन्तरंगनिवृत्ति कंईक भेद छे ऽछतां कंईक भेद छे छेली छेल्ली प्रवृत्ति साथे 150 4 शरीरमां आखा शरीरमां + ज्यां शुद्धमां आवी निशानी होय त्यां अशुद्धमां लखेल काढी नाखवानुं समजवुं, Page #17 -------------------------------------------------------------------------- ________________ छेली ! 154 12-13 1pa7 12 छेलो 158 159 160 2 छेली - 14 15 अखि स्वरूपमां आखा शरीर वडे पर्यत सुधी पर्यत भागमां जाणुं जाय छे जाणी शके छे चंपार्थनुं ज्ञान थाय छे. व्यंजनावग्रह छे (मन ने चक्षने नथी.) व्यंग्यार्थीनुं......एम व्यंजनावग्रहनी भावना पण कह्युं छे. ए रीते करी छे जे एमने एने होय नहिं तो नथी बहु मोटां वधारे (उत्सव ) आगळ आत्मगुल लांबी थाय एवी लांबी एवी उछळवाने लीधे उछळवाने लीधे संभळाय छे तेथी एथी आगळ......छे पणुं अर्थात पूरमां ने पश्चिममां एटले एटले दूरथी एओ सूर्यने जुए छे. 543 मा श्लोकनो बाकी रहेल अर्थ- तेथी असंख्यात गुण अवगाहनावाळी छा छे अने तेथी संख्यात गुण अवगाहवाळी स्पेशे क्रिय छे). एना जीवोनी ए छनी ते छपायेल छे तेने बदले "ईकिये पोतानी ज जतिमां अनंत थएली छे. आम जोईए. एमना ज विषे एमने आश्रयीने ज श्रतविशारदोए बेंद्रियो अनंतवार बेंद्धिओ होय छे अने केटलाकने अनंती एकवार नरकमां हवे पछी नरकमां नहीं अने केटलाकने अने हजी एकवार नरकमां जनार भवमांज मेक्ष पामे छे भवमां मेक्ष पामे छे ज एओ अन्य भव करे त्यारे एओने अन्य भवमां थवानी थवानी होय छे चूर्णि-टीकामां चूर्णिमां छे.अमोद्रव्य मनोग्य द्रव्य लैने जे लदीने जे मनपणे केवळीनी पेठे केवळीने थाय छपायेल छे तेने बदले आ प्रमाणे जोईए-मन पर्यामिवाळा पचेद्रियो संनी कहेवाय? छाणाना बकरानी लींडीना सहित अन्य वाळी अने भर विनानी एक की सागर:मथी कांईक ओछा एक कटाकेदी सागरोपम पल्योपमना असंख्य कई . अम. [ भागकण चिरस्थायी उत्कृष्ट स्थितिना भव्य छे....तथा पर्याप्त संज्ञी पंचेन्द्रिय भव्य छे छे....... . होय छे ए आवी....वळे आवीने पण पाछो वळे प-16 14 * 170 171 172 17:3 = 1 174 Page #18 -------------------------------------------------------------------------- ________________ 175 दुर्भावथी पाछी उत्कृष्ट स्थिति बंध करनार प्राणी 176 177 एव.....प्राणी थाय छे काई ते आवी रीते हाय-हाय ते त्रण पुंजमांथी आवे- आवे थाय होय वळी 178 8 समकित मति आदिने आवनारा" तेनी नोट-( ज्यां सुधी मिथ्यात्व होय त्यां सुधी मतिज्ञानादि पण थता नथी-मति अज्ञानादि होय छे तेथी दर्शन मेहनीय कर्मने मति आदि ज्ञानने आवरनारा पण कह्या छे. ) सम्यकत्व सम्यकत्व मोहनी छीण छाण अन्यना 178: 10-13 12 निज, 183 184 वेद विदक 185 वेदक 186 187 193 195 197 चोथे, आठमे अने बारमे चेथा विगेरे चारमां (4-5-6-7) वेद एक भवमां...पामे छे ए बधा भावा पामे छे अने कोई जीव एक भवमां 5णुं बे श्रेणिमांथी एकने वईने बाकीना बधा 1-2 * चारित्र,.....अनुक्रमे " (भाव पामे छे. ओछी थये ओछी थये सर्वविरतिपणुं सम्यकत्व सामायिक सामायिक वर्तवुं समजवुं (प्राण एटले श्वासोश्वास समजवो) जे छापेल छे तेने बदले नीचे प्रमाणे जोईए ( आ मतिज्ञान ईद्रियोना निमित्तविना पण थाय छे तेथी तेना ) अवग्रह अर्थावग्रह व्यंजन व्यंजनावग्रह 10-13 अवग्रह अर्थावग्रह अवग्रह अर्थावग्रह अभ्यदय थये अभ्यदय अने लिपि ते आकृति ने व्यंजन ते उच्चार समजवो" रचेलुं भवने हेतु थ पणे डह्यो छे माटे भरनो हेतु छे माटे, यदापणे कहेल छे माटे एनुं भूत एनुं बुत नाश पामे छे अथवा तेज भवमां ते भवमां पण पाठ करवो नहीं ते ग्लानपणुं 3-4 ज्ञान उत्पाद आदि पुर्व छे-त्यार पछी " आ पांच भेदमां एकथी वधारेनुं ज्ञान ते समास समजवुं ' एटलुं वधारवुं. छे 0 ? छे 0 % 0 0 0 कहेलुं 0 0 0 क 213 Page #19 -------------------------------------------------------------------------- ________________ : 8 ( C + + 6 218 4-17 हायमान मनस्व वडे मनपण मनोद्रव्य मनाद्रव्यनी परिकृत्ति मन:पर्यव ज्ञान ) विपुळमति विपुळमति मन:पर्यावज्ञानवाळा कहेवाय. 222 दर्शनरूप दर्शन 225 परिपूर्ण जोई परिपूर्ण सर्व काळ सुधीनो सर्व काळने जाणवा सुधीनो जाणवानो 226 2-3 तेथी..... छे तेथी तिथी मात थयुं होय ए वृतानुसार मतिज्ञान अने ते रिना थयुं होय ए अता नुसारी मतिज्ञा. कह्युं छे के.......अनन्तम कह्युं छे के अनभिला पदार्थोने अनन्त भाग अभिलाय छे अने अनलायने अनन्तमे 227 भाषा अने तेजना रूपी भाषा अने तैजस वेग णानो मध्यना 228 खेली 5नक पनकपणे 230 एटला ज समयमां 10-11 केटलुं होय ए 231 आवळोनो अंतभंग पण आवळीथी ए एक छुटा छवायो समय भाव अने ते 11-12 जीए जाणे अधिक होय ने छतां पण अधिकने विशेष अशुद्ध अविशुद्ध 235 छेल्ली केवळज्ञानी...द्रव्यना केवळज्ञानी " द्रव्यथी रूप अरूपो सर्व द्रव्योने, * काळथी" सव काळ अने * क्षेत्रथी * सर्व क्षेत्रने जुए छे. वळी " भावथी प्रत्येक द्रव्यना काळनी रूढी एवी छे काळ कहेवानी रूढी che. 240 be प्रमाणमां बे ज्ञानमां कारण के... अथवा तो कारणके ए बंने ज्ञान ईद्रियाथ ना संनिक पणाथी थाय छे. अक्षरनी... छे अक्षर rU5 श्रुतज्ञान पण छे. खोई नाखे वमी नाखे मनुष्यना...थाय तेमां मनुष्यना भवानी स्थिति वधारामां गणवी. 246 विसंगना...थाय छे. विभंगना छेला समयेज अने अवधिज्ञान थाय छे. 247 पहेला प्रकारनी पछी- अनादि सांतस्थिति अज्ञान मटीने ( आटलुं जोईए)" होय ते थाय त्यारे 248 2 विग + ज्यां राद्ध मां आनी निशानी छे छे DA, मां व ? ( नाऽना समाज । w as * 241 245 vibha Page #20 -------------------------------------------------------------------------- ________________ 249 25 10 252 253 258 it i kli ta ki 2 6 अनंतगुण असंवत मण आठेमां आ केन छ स्थानमां हुं चा गयेलुं हार्ट ट्रस्थानपतित होवाथी एवां... परंतु एवुं विशेषण न होवा छतां ए पर्या ए पर पर्याय पण 7 मी लींटी छपायेल छे तेने बदले * स्वपर्याय एवा विशेषणनो त्याग छतां-एवुं विशेषण न होवा छतां पर पर्याय. एने पर पर्यायपणनो बतानुसारी ज्ञानना थतानुसारी बोधना परिच्छेदो परिच्छेदो पण अनंता छेल्ली भेदने लईने भेदने लईने अनंत भेजवाळुं भेदने लैने भेदने लईने असंख्य भेदवाळुं विभागोने लईने विभागोने लईने अनंत भेदवाळुं अनंत छे. अनंत गुण छे 10 मिथ्यात्व मिया रूप अवधि ज्ञान अवधि तेमां पण अने वक्रगतिमां जाय उपजे 7 अधोगति करी आसनाडीनी उत्पत्ति न होय उत्पत्ति थती नथी. kahe che, le che. prathama prathama samaye अंतर रहित आहार (कत) करे छे आहार ले छे. प्रारंभमां "शरीर पर्याप्तए ( एटलुं वधारवुं ) ज्यारे ,नथी ज्यारे लेम आहार आभोगे पण होय छे. एके दिने माहार अनाभोगेज होय छे. भोगने विषे अशकतुं आभोगनी मंदता आहारक प्राणीओने आहारीपणुमां प्राणीओनी शुद्धि.....छे. शुद्धिने अशुद्धिना प्रकर्ष अने अपकर्षने लैने थाय छे. द्वीने ते तत्वोने विषे जे मिथ्यात्वथी विपत दष्टिवाळा होय ते स्पर्श...छे स्पर्श मात्रनी प्रतिपत्ति यथास्थित होय छे. समकितना उपशमनामना उपशमनामना समकितना हरकत पहोंचाडे छे एथी आगळ वधतां त्यार पछी दळीआनी ल्हानी अल्प दळीआनी करी हती करतो हतो मोटी याने हेटी दळीआनी रचनाने बांधेली बांधतो हतो 218 273 Page #21 -------------------------------------------------------------------------- ________________ 278 11 279 10 ली 80 - * -w एणे 282 - 4 13 284 283 ह ह करीने घटाडतो जाय हीन हीनतर बांधे. काकाशना असंख्य असंख्य लोकाकाशना आ आ गुणस्थाने आवृत्तिरूप व्यावृत्तिरूप कहेवाय छे होय छे आवृति rU5 व्यावृत्ति रूप एम विशेषण थयुं एवुं आ गुणस्थाननुं नाम थयुं. एक ज एक सरखुं ज होय प्रदेशना प्रदेश रहीने...त्यजीने गुणठाणे के देशविरति गुणठाणे अथवा प्रमत्त के अप्रमत्त गुणठाणे प्रथम बुद्धिथी बुद्धिवाळे ते ए मुनि श्रेणिए पहोंची अथवा श्रेणि अंगीकार करीने केमके...थाय छे. अने ते, जीवितनो क्षय थवाथी अनुत्तर देवाने विषे जता जीवोने माटे समजवी. एक उपशामक एकवार उपशम श्रेणिए जाय श्रेणि पण करे ए भवमां एक भवमां बे वखत गयो होय बे वार करी होय नगरने ओळखावनारो नगरमां प्रवेश करवाने श्रेणिए पहोंचे छे श्रेणि मांडे छे. श्रेणिए पहेचेलो श्रेणि मांडनार एक गुणुठाणे वर्ततो होय; होय ते आदि संयमीओ आदि आठमांथी अर्ध आठ अध पशु खपी जाय मध्यमां खपावे. एकेन्द्रिय एकेन्द्रिय नामकर्म छपायेल छे तेने बदले नीचे प्रमाणे-"वचमां आठ कषायोने खपावे छे अने पछी सोळ प्रकृतिओने खपाववानुं पूर्ण करे छे. ईति कर्म अंगतो." स्त्रीवेद नपुसक वेद अंतने पहेले अन्यनी अगाउनी कर्मने कर्म प्रवृतिओने छेल्ली बे क्षणे छेल्ला क्षणथी आगळने क्षणे ने एकदम * आकाश गति विहागति पुद्गलना विपाकी पुद्गल विपाकी भावथी काययोगनो अभाव छतां 285 287 15-16 288 5 छेल्ली 28 2हर Page #22 -------------------------------------------------------------------------- ________________ + + ( आकाश गति ) एटला (17) नामकर्म योगी प्रमत्त ने अप्रमत्त योगी, अप्रमत्त ने प्रमत्त होय छे. बीजा...पांचमां पांचमा, बीन, त्रीजा ने चोथा कयांई कांई अन्यथा कोई वखत. पण छे. पण होय छे. रही...पामी अविरत सम्यकत्वपणे रही अहीं पण अहीं क्रोड पूर्वथी आशरे नव वरसे न्यून कांईक उणुं नववर्ष न्यून क्रोड पूर्वने. छेल्ली एमनी पर्यायो ए बंनेना पर्यायोनो काळ अप्रमत्त काळ अप्रमत्त भाव अन्त तेना अन्त तेमज ते भाव मिश्र औदारिक दारिक मिश्र मिश्र वैक्रिय विधि मिश्र मिश्र आहारक आहारक मिश्र काय छे काययोग होय छे. मिश्र औदारिक औदारिक मिश्र 3-4 कायाये करीने काययोग साथे सतत प्रकम समये दारिक मिश्र शुं मिश्र ? कोनी साथे मित्र! बनेथी बन्नेनी थाय छे. होय छे. करवाथी करवा वखते 304 चिन्तथ चिन्तन त्रस गति त्रस 324 जे एक सर्व सर्व सूक्ष्म थई शके एटला ए करीने पाछा असंख्य असंख्य 326 11-12-13 छापेल छे तेने बदले आ प्रमाणे जोईए. " वळी एक 5ण दिशामां प्रदेशनी वृद्धि कर्या सिवाय एकज निगोदावगाहनामां तेटली ज अवगाहनावाळा बीज निगोदे पण रहेला छे. वळी ए विवक्षित निगोदना केटलाक प्रदेश छोडीने अने बीजा प्रदेशने अवगाहीने रहेला असंख्य निगादवाळा गोळाओ होय छे." 327 4 हानिने लीधे हानि वृद्धिने लीधे बीजा + ज्यां शुद्धमां आवी निशानी होय त्यां अशुद्धमां लखेल काढी नाखवानुं समजवुं. मिश्र 301 एक 325 Page #23 -------------------------------------------------------------------------- ________________ 127 328 330 1 232 एक गोळ अनेक गाळा एक बीजे गळे बीजा गोळा पूर्वक पूर्वक बीजु आवी. आवी रीते एमणे...जाणेले एओ व्यवहारमां आवेला परिणामे पण त्रसव त्रसल्वादि परिणामने होय छे, होय छे. पर्याप्त ने चार, अपर्याप्तने त्रण चार... कहेवाय चार प्राण कह्या अने ते छे अनंत होय छे. थाय छे, थशे. थाय. जशे जय. छे खरा. व्यवहार जाणुं लईने व्यवहार राशिमां आवीने लोकाकाश जेवडा असंख्य आकाश खंडना असंख्य लोकाकाशना स्टेला आकाश उखडी खुटी काळचक काळचकनी : थाय. - - - - छे. 333 10 376 11 जाणवी. सूक्ष्म काळ करतां पण काळ सूक्ष्म छे पण ते करतां अन्य प्रत्येकना प्रत्येकना जुदा जुदा संमुर्णिम संमुर्णिम तिर्यंच अने 17 एकला एक एक 338 बेउ छे. नथी सतत थया करे छे. एमां विरह छे ज नहि. e...प्रमाणमां एओ निरन्तर-प्रत्येक समये असंख्यभाग रूप अनंता 4 4 एम बे ज्ञान che e be hoya che. upage upaga 34ra. मिश्रदारिक औदारिक मित्र लोक प्रमाणे असंख्य असंख्य लोकप्रमाणु परंतु... ... ..ते वधारेमां वधारे एथी वधारे 343. लोक प्रमाण असंख्य असंख्य लोक प्रमाण निगोदना छे निगोद बीजाओनी अपर्याप्तनी 344 एकेन्द्रिय पर्याप्त एकेन्द्रिय पर्याप्त 346 1 लेक काकाशना प्रदेश भाव जाति + ज्यां शुद्धमां आवी निशानी होय त्यां अशुद्धमां लखेल काढी नाखवानुं समजवुं. - एवा Page #24 -------------------------------------------------------------------------- ________________ N N N 351 5-6 वळी.. ... ...(19 ) वळी (16-17-18-19 ) धूतवर, इक्षुव2, वारूणीवर अने क्षीरवर समुद्रनुं ते ते रसयुकत पाणी अने ( 20 ) एटले कोलसानो एटले उंबाडीयाने 354 वर्षित हषित पणु युकित पण शुं युकित कई आत्मा जेवो पोताना आत्माने 355 13 छे दाथाथी छेदाया पछी 36 0 छेल्ली बीलकुल...नथी मूळना जीवथी अवश्य उत्पन्न थयेल होय एम नथी. मुळा, शींगोडा मुळाना कांदा ने आदु pR4 377 नीचे नोट करवी-'उपर कही ते संख्या मणनी समजवी अने तेटला मने एक भार समजवो. 379 तियंकु तिय लेकमां सव बाकीनी लोकेआना गृहद्यानोमां लोकना निकुट (पोलाणु) मां सागरोपम सागर पाटनी अंदर कपटना अंतराळमां पहोंच्या छे. ka9पवा असंख्यात जेटला असंख्यात 387 11 उपदेश छे त्यां उपदेशकोए 388 5 वळी...... छे. अग्निकाय सिवायना बीजा बधानी त्रण जाति नी छे अने अग्निकायनी उष्णु योनिज छे. छेल्ली होय तेनी पृथ्वीनी 389 10-11 श्री ... ... ...छे त्रण जगतना दष्टा श्री जिनभगवाने dIThI che. 390 3 ane... ... ..che घथी बादरपणुमां अने 391 वनस्पति कायनी प्रत्येक वनस्पतिकायनी 2 तेजसू तेल अने वायु उत्कृष्ट होटुं छे. भौम पृथ्वीकायीक vagerenuM vagere चारनुं छेल्लो भेद ए पांच प्रकारना जीवना शरीर संबंधी प्रमाणना 40 भेद थया. 37 3 थया शरीरना प्रमाणुनी वळी देव जातिमां देव जातिने छेल्ली सर्वविरति समकित समक्ति, सर्वविरति 403 2 अन्तर भवमां अनन्तर भवमां 404 7 मिश्रवैक्रिय वयिमिश्र 11 प्रमाणु प्रमाणु क्षेत्रमां अशे अंशो ( आकाश प्रदेश ) 398 ' 12 + ज्यां शुद्धमां आवी निशानी होय त्यां अशुद्धमां लखेल काढी नाखवानुं समजवुं. Page #25 -------------------------------------------------------------------------- ________________ 45 406 407 5 एक 415 9-10 417 8- 4ra1 2-4 बीज 4ra3 426 4 10 असंख्य भागवाळा प्रदेश जेटला असंख्यातमा भागमां जेटला प्रदेश होय तेटला लकाकाशना असंख्यात असंख्यात लेआकाकाशना लोकप्रमाणु अनन्ता अनन्त लोकप्रमाणु निगोदना जीवो निगोद ( शरीरो ) पर्याप्तनी एक पर्याप्तनी असंख्य प्रत्येकनी......प्रकारमां प्रत्येकनी तेमज त्रण प्रकारनी भेळी कायस्थिति ए कायस्थिति दांतमां छेलामां..छे संख्याता अने असंख्यातानी che. be वक्रोवाळे दिवक्रा, पर्यन्तनो 'विग्रह' पर्वतनी "विप्रहगति " आहार आहारीलंबाईवाळा लंबाईवाळी थी भरेला ... ...प्रतरने ए भाग आपेला प्रतरने पृथक पृथक् अपर्याप्त अपर्याप्त, असंनी एवा तथा संनी... ...छे अवतरे छे. बीजा 'तेमज युगलियाना समयमां पांचे तेमां 10 कर्मभूमिमां ज्यारे युगलियानो समय होय त्यारे पांच. गर्भ ज गर्भज अने संमूछिम बेउ संशा के मन एळे वानुं न असंसी मनविनाना पूर्व कोटि पूर्व काटि वर्ष नी भवस्थिति भवस्थिति युगलिकनी अपेक्षाए असंख्यमां संख्याता त्रणे त्रण एमां पण उत्कृष्ट जघन्यतः पल्योपमना पल्योपमना नाना हतुं बंधातुं रौद्रआदि जेओ आ सर्व-पांचे जातिओमांथी जे ओ प्राप्त करता नथी असंख्यवी... थयेला अन्तरद्वीपमां उत्पन्न थयेला असंख्यजीवी बेचर गुणस्थान संमूर्णिम नपुंसके संमूर्णिम सहित अने (3) अकर्मभूमिमां, अकर्मभूमिओमां (एम कुल 101 क्षेत्रोमां) कलेवरमां मृत कलेवरमां 4ra9 430 432 436 437 438 रौद्र गुण 444 446 के ज्यां शुद्ध मां आवी निशानी होय त्यां अशुद्धमां लखेल काढी नाखवानुं समजवुं, Page #26 -------------------------------------------------------------------------- ________________ 44 447 448 449 453 454 455 457 458 46 0 462 463 465 468 471 , s, ए 1 र 3 6 6 6 4 प 7 7 7 8 ' 5 5 10 10 12 13 10 1 z 9 4 11-12 2 मा पारीयाक्रमां (4), (5), (6) आदि अका लख्या छे ते बधामांथी 3 बाद करीने क्रा वांचवाः (4) नी जग्याए (1), (5) नी जग्याए (2) एम छेल्ले (17) नी जग्याए (14) वांचवा. सबंधवाळी ... हे.. स्थान त्रण प्रकारमांनी :पणु पुनः ते e...मनुष्यमांथी 48 नाडीनुं छे. तेनी नेउपपात विरत काळ अर्थात ते. तेवा काळ 48 नाडी मिश्राउदारिक शिमां वना करेला वा पला वर्ग मामां...हाय कत ज्यातिष देवलाकमां विमाना भवन आविक...एवाने भवनपतिसुधी 25 पू जाय छे उत्कृष्ट आयुष्यवाळा जाय छे सागरोपमनी ने लीधे वळ...लत मां सुग्म वळी एमां सबंधवाळा स्थानामां उत्पन्न थाय छे. स्थान ( स्वस्थान ) ए मनुष्य ढावाथी अग्निकाय अने वायुकायमांथी ( एमां ) आ प्रमाणे लखवी--" जन्म मरणनु स्तर स्केले केटला वखत सुधी ते जातिमां क्राणु जीव न उपजे एटले घडी अर्थात 24 मुत्तना कहेला छे. दारिकमिश्र राशिना करीने पहेला वर्गमूळने त्रीन पग मूळ साथे गुजतां जेटला प्रदेशराशि आवे + पुनः त्यां ज अने पाछा ज्यातिषमां वैमानिका भवनपतिने आजीविक ति अने अभियागिक जातिवाळाओने अवनतिमां पूरा पशु जै शके छे + जाय छे त्यां उत्कृष्ट आयुष्यवाळा पण थाय छे. सागरोपमनां अत्तरनी मां अन + आशी विग्रह गर्भ ज विश 2 भाला शाळामां + ज्यां शद्धमां भावी निशानी होय त्यां शुद्रमां लखेल काढी नाखवानुं समजवु, स्त्रीओमां पण युग्म ज जन्मता Page #27 -------------------------------------------------------------------------- ________________ che ke , 471 खांडी खाय छे करीने तेने खवरावे छे अग्निकड नोट-असीपत्रवन सातमो बनावे छे. ते तेमां नारकी जीवोने बेसाडे छे. तेने माथे ते वनना वृक्षना पत्र जे तलवार जेवा छे ते पडे छे तेथी ते विंधाय छे. बारमो वैतरणी नदी बनावी तेमां तेने तरावे छे. 474 तालमुखर, पिशाच तालपिशाच, मुखरपिशाच, व्यंतरना जे बीजा वगर विभागे सामान्यरीते तमाम वस्तुनी खुटती होय ते पूरी ओछीवत्ती होय ते तेम ज 477 चित्र विचित्र चित्र, विचित्र, यमक, समक उपर तथा 482 उपजे. 484 मिश्रारिक, मिश्रआहारक औदारिकमित्र, आहारकमित्र, बृहत क्षेत्रपल्योपमना क्षेत्रपापमना बृहतुं 485 राशिमां रहेला अने राशिना 481 थी मांडी करतां सुधीमां मां 3-4 एक बीजाथी छे संख्यातगणी चारण आरण 5-6 रहेला होय छे. रहेला देवो छे. बहाळां विशेष विस्तृत 488 अवटुं अर्ध 489 वधारे छे असंख्यगणुं संख्यगणुं 490 अधिक छे अधिक अधिक छे. 492 दिशाओनी ज विवेक्षा छे. दिशाओ पण बे विभागे आवी जाय छे. स्थाने स्वस्थान योजन धनुष्य 497 असंख्यातमां संख्यातमां 498 पंकित 4 नी नोट लखवी. 'त्यार पछीना नीकळेला सिद्धि पामता नथी." सघळा साते छर्दिशि छर्दिशिनो ते 5णुं ते पण प्राये 501 पामे छे एटले मनुष्य होय ते तिर्यंच थाय छे पामे छे 503 अने तिर्यंच होय ते मनुष्य थाय छे. तिर्यंच के बीजो प्राणुं तिर्यंच आयुष्य आयुष्य अथवा बीजा आयुष्य थाय तो सात ज सात ज 505 वळी जधन्यथी संसी मनुष्य रहेल जाय ते ओधे Page #28 -------------------------------------------------------------------------- ________________ 511 1-2 11 दरेक... परस्पर अने थता पामवा असंभति छे छपायेल छे तेने बदले 13 परस्परमां उत्पन्न थईने उत्कृष्ट नवमे भवे थया पामवानो संभव छे. "अने नारकी त्यांथी मृत्यु पामीने तेटला आयुब्दवाळा तिर्यंचामां जाय छे. तेटली स्थितिवाळा तिर्यए आठमा देवलोक सुधी उपजे छे." तियंचगति 512 5-6 11-12 देवगति एटला आयुष्यवाळा 71-पछी आटलुं वधारवुं. तो बाकी. संख्यगणा 51 3 सातमी नरकवाळा मनुष्य थता नथी" तो वधारेमां वधारे उपर कह्या शिवायना बाकी असंख्यगणुं देवो-e सात छे बादरनिगोद ( शरीर ) अधिक अधिक असंख्य 518 519 21 प्रकृति पर3 14 बादरानगोद अधिक अनन्त प्रकृति 138 छोडे छे शेरना दळ (वजन) बशेरना भारे हळवा होय वासुदेवना अरधा बळ जेटली काम करनारी वासुदेवनुं बळ आवे एवुं सकत मेळवीने करेली बनावट संघातन करनारुं संघरी राखेला न होय थाय छे. सत्तामां छे अने ते बक्षनारा......अने तजी दे छे. शेर जेटला दळ बशेर जेटला ओछा वधता दळ ( कर्मप्रदेश )वाळा होय. वासुदेव करतां अरधा बळवाळी कार्यने उंधमां रात्रे करनारी वासुदेवथी बळ होय एवुं कुत्सित आकारवाळुं pa4 पर8 10 आपनार लाख विगेरेनी नजीक करी आपनारू ग्रहण करेला न करीए गणाय छे सत्तामां गणाय छे 531 53 अने 533 बक्षनार त्रण प्रकारनुं अंगोपांग नाम कर्म छे. + ज्यां शुद्ध मां आवी निशानी होय त्यां अशुद्धमां लखेल काढी नाखवानुं समजवुं. Page #29 -------------------------------------------------------------------------- ________________ 533 54 535 139 54. 138 10-11 541 542 543 549 150 551 पपर 554 555 51 54 569 273 t 10 म हा हुं ज छ टर् E 1-2-3 ** ? ? 5 12 12 14 1 6 महेणु करी लेना मण करी के रीतसर चलाववा जाय आदिथी चरणादिकथी छापेलछे तेने बदले~~ उपभाग गुरू गुरू करनारा बांधेला ( निर्जरा ) परिभोग ( त्रणेमां ) प्रदेश छे एनामांना प्रत्ये अनत सुधीनी छे अनु वडन छे शरीर थकी अन्य समुद्धातने विषे सम्बानी सहार समात. परमार ज्यां छे त्यां आ सर्व उथान युक्त वचन ए मन वचन आदि तडका अने श 28 नजीक लावनारूं नजीक साथे पोताने स्थाने पहोंचाडवा ज्याना दाय आदिथी स्पर्धा करतां चरणुआर्दिकथी स्पर्श करतां * प्राणी प्रतिजिन्हा आदि पेआताना ज अवयवा वडे पोते उपधान पामे ए उपयात नाम क. 247.' उपभागनां साधन गुरू विगेरे गुरू विगेर करनारा अने हिंसक बधाना ( भोगववा प" ) क्रमना पिभोग प्रदेशा होय छे ( त्रणेमां ) ए प्रत्येक जातिना अनेक वा काय छे. सुधीनी पशु होय छे. अनव सडन डाय छे. काइपणु समुद्धातमां शरीर थकी + केवळी समुद्लातथी साच साग परमाणुए हारेहार हाय छे ( का. ) आ चार वा कुवाम, भाषा ए चार वध्युआ मन, भाषा ने पासामासना आवप अने कोत - ज्यां युद्धमां भावी निशानी होय त्यां अशुद्घमां लखेल काढी नाखवानुं समजवुं. Page #30 -------------------------------------------------------------------------- ________________ अनुक्रमणिका. पृष्टांक. *** 59 सग पहेलो. सिद्धि पामता जवानुं समयाश्री प्रमाणु सिद्धिनुं a5 बहु मंगलाचरण ... सिद्धने अनंत सुख ग्रन्थकर्तानी प्रस्तावना ... "सिद्ध ' ना सुखपरत्वे दष्टान्त ग्रंथारंभ-विविध प्रकारना परिमाण उल्लेधांगुल स त्रीजे, प्रमाणगुल संसारी जीनुं स्वरूप. साडत्रीश द्वार" ना नाम 63 आभांगुल 1 जीवना भेद ... सुचंगुल 2 जीवना स्थान .. प्रतरांगुल 3 जीवनी पर्याप्ति ... घनांगुल पर्याप्तिना छ प्रकार... अंकना स्थानो. गुणाकार-भागाकार ... 10 | 4 योनिसंख्या रजजु सुधीनुं प्रमाण 5 योनिना विविध प्रकार लकाक्त माननुं कोष्टक ... मनुष्ययोनिनुं स्वरूप ने प्रकार पल्योपम अने सागरोपम विषे समज 12 | 6 कुळकोटिनी संख्या ... उद्धार पल्योपमने सागरोपम (सूम बाद2)13 [ 7 भवस्थिति (एक भवनुं आयुष्य ). 75 अहा पल्योपम अने सागरोपम (सूक्ष्मने बादर)16 बे प्रकारनां आयुष्य उत्सर्पिणी, अवसर्पिणी प्रमाणु . 17 सात प्रकारे आयुष्य गुटे ते विषे क्षेत्र पोपमने सागरोपम (सूम ने बादर)17 जीव परभवनुं आयुष्य कयारे बांधे? संख्यात, असंख्यात अने अनन्तनुं स्वरूप - 19 8 कायस्थिति ... ... ... त्रण प्रकारना संख्यातानुं स्वरूप... 9 शरीर ... . नव प्रकारना अंख्यातानुं स्वरूप पांच प्रकारना शरीर ... नव प्रकारना अनन्तानुं स्वरूप .. *** शरीरना विशिष्ट कारण .. आठमे अनन्त 22 वस्तु छे तेना नाम एनां विशिष्ट प्रयोजन... सग बीज-लेक स्वरूप' शरीरनी विशिष्ट अवगाहना तेजस शरीरनी अवगाहना विषे विस्तृत चार प्रकारना लेकनुं स्वरूप... .. 33 पहेले प्रकार " द्रव्य" परत्वे लोकस्वरूप-द्रव्यलोक 35 ..हकीकत 87 विविध शरीरनी विशिष्ट स्थिति ... धर्मास्तिकाय-अधर्मास्तिकाय विषे ... एनी संख्यानुं अल्प बहुत्व ने आकाशास्तिकाय विषे विस्तारवंत समज... अंतर विगेरे जीवास्तिकाय... *** 10 संस्थान- ... "जीव' नुं सामान्य अने विशेष लक्षण संस्थानना छ प्रकार 98 जीव" ना बे प्रकार. सिद्ध अने संसारी 11 अंगमाने (शरीरनुं प्रमाण ) siddha'nuM स्वरूप .. 12 समुद्दघात ... .. एक समयमां केटला " सिद्ध" थाय? ... एना सात प्रकार *** 100 * सिद्ध' नी " अवगाहना" विषे 53 सातमो प्रकार केवळी समुधात सिद्धिपदने कोण पामे ? ... समदुधात विषे विशेष टिपण 37 41 Sja 0 0 1. Page #31 -------------------------------------------------------------------------- ________________ - N S S S : o o je cha ke cha . 214 cha 8 ja हुं न के य ओ अ ओ K छे 13-16 गति, आगति, अनन्तराप्ति सम्यकत्व' ना एक, बे, त्रण, चार, अने एकसमयसिद्धि *** 111 पांच प्रकार ... 181 17 लेस्या ... .. * 112 ते ते प्रकारना समकितने भिन्न भिन्न छ प्रकारनी लेस्या... ... 114 स्थितिकाळ ... ... 183 एना वर्ष-रस-गब्ध-स्पर्श 115 चार प्रकारना सामायिकनुं स्वरूप एनो सामान्यतः स्थितिकाळ. 119 मिथा दष्टिना पांच प्रकार एना विशष्ट स्थितिकाळ ... 121 मिश्र दृष्टिनुं स्वरूप लेस्या परत्वे जक्ष वगेरेनां दृष्टान्त 126 26 ज्ञान ... 18 आहारदग ( जीव केटली दशामांथी एना पांच प्रकार:.. मकार'... *** ... 190 आहार ले छे ते विशे ) .. ( 1 ) मतान-एना अआवीश 19 सहनन ( संधयण) . ' वगेरे भेद ... 190 एना छ प्रकार 132 चार प्रकारनी मति (बुद्धि) ... 201 जाय... ... 134 ( 2 ) कुतज्ञान एना चौद भेद 203 चार कषाय 134 अढार लिपिना नाम ... ... 206 चारेना चार भेद अग्यार "अंग अने चौद "pUrva'nA नाम 209 एनी दष्टान्त पूर्वक समज... सादि, अनादि विगेरे चार प्रकारनुं व्युत. 213 नव नोकषाय" ना नाम श्रुतज्ञानना वीश भेद. 21 शा ... ... *** (3) अवधिज्ञान * 216 एना चार तथा दश प्रकार ** एना छ प्रकार . 217 एना आश्चर्यकारी दष्टान्तो वगेरे (4) मन:पर्यव ज्ञान त्रण प्रकारनी संज्ञानुं स्वरूप... एना बे प्रकार ... 22 इंद्रिय... *** * (5) केवळज्ञान पांच ईंद्रयो.... अज्ञान द्रन्द्रिय ने भावंद्रिय अने तेना प्रभेद 145 एना त्रण प्रकार ... भावेन्द्रियनुं विशेष स्वरूप ... ... 147 मतिज्ञाननो विषय पांच ईंद्रवनुं प्रमाणुं ... ... 150 श्रुतज्ञानने विषय एनी पदार्थ ग्रहण शक्ति विषे ... 153 अवधिज्ञाननो विषय स्कृष्ट, बद्ध अने बद्धस्कृष्ट विगेरे स्वरूप 155 मनःर्यवज्ञान विषय ईन्द्रियगोचर पदाथोनुं मान .. 157 केवळज्ञानना विषय ते ते ईन्द्रियोना एवगाह अने प्रदेशनुं प्रमाण 159 त्रण अज्ञाननो विषय ... छवानी अतीत अने अनागत इंद्रि प्रत्यक्ष अने परोक्ष प्रमाणु... योनी संख्या... छए दर्शनवाळाओए मानेला भिन्न न इन्द्रिय-मन ... भिन्न प्रमाणु .. .. 239 द्रव्यमान अने भावमन 165 मति, ह्युत आदि ज्ञाननो सहभाव... 240 23 संति -संसी-मनवाळा ... ज्ञान अने दर्शननो क्रम ... 24 वेद ... .. पांच प्रकारना ज्ञाननी स्थितिकाळ ... 245 विदना त्रण प्रकार अने तेना लक्षण ... त्रण अज्ञाननी स्थितिकाळ... 247 25 द्रष्टि-समकित द्रष्टि विगेरे ... 170 ए सर्वनुं अन्तर अने अल्पाबहत्व... 248 समकित प्राप्त करवाना त्रण करणुं ज्ञान अने अज्ञानना स्वपर्याय अने परपर्याय. 249 संबंधी विस्तार ... ... 17 17 ! 27 दशन... प्र भेद परत्वे दष्टान्त अने उपनय ... 174 | एना चार प्रकार... 257 सूर्यपशम समकितनुं स्वरूप 177 | 28 upayoga .. ... 261 + o na : 4 a = + a E : + : : da (ss 8o : ba ra ha o 11 267 = *** 256 Page #32 -------------------------------------------------------------------------- ________________ आहार हारी ने अनारीनुं स्वरूप . ' सधात ' अने ' परिशाट ' नुं स्वरूप... वक्रगतिना चार प्रकार आहारना त्रण प्रकार 3 गुणस्थान अ चौद गुणस्थान नाम पहेला गुणुठाणानुं स्वरूप श्रीन त्रीन चाचा पांचमा छठ्ठी सातमा आठमा नवमा दशमा अगीयारम.. बारमा तेमा चादमा चाद गुठाणा पैकी मृत्यु पामे तेवा अने साथे नारा गुथाणा ते ते गुणुठाणे प्राणीओनु अल्पबहुत्व ते ते गुणुठाणुनी काळस्थिति ते ते दाणा वच्चे अंतर 31 yoga . J .. ,, ' .. "" dr :3 ... ... ... www. ... sa 21 263 264 268 270 त्रण प्रकाना अने पर योग सात प्रकारे काय याग मन अने वचनना चच्चार याग * वचनयोग ' अने ' भाषा ' वच्चे तफावत कहुं 299 299 34 308 309 भाषाना चार प्रकार सत्य भाषाना देश प्रकार असत्यभाषाना दश प्रकार मिश्र भाषाना देश प्रकार ... व्यवहार भाषाना खार प्रकार 312 312 314 ... 31 क 91 272 274 274 275 र 276 26 279 280 281 284 290 292 294 295 296 298 12 थानुं प्रमाणे 316 317 33. जवानुं स्वातिनी अपेक्षाए अपबहुव. 316 34 दिशानी अपेक्षाए अपमहुव 35 स्वातिमां उपवानुं जन्म अने उत्कृष्ट अंतर 36 bhavasa`vedha 317 316 37 महान अल्पमहत्व संसारी बेंकना जुदी जुदी विवक्षाए खेंची मांडीने अनेक प्रका स्टम एन्ड्रिय नुं स्वरूप-अना भेद (द्वार 1 )... क्रम निंगानुं स्वरूप व्यवहार राशी अने अव्यवहार राशीनुं सग चाथा. म्यान समाप्त. 328 शुक्ष्म एकेन्द्रिय जीवना स्थान दार 2420 ए सूक्ष्म जीवाना यानि, पर्यासि वगेरे ... ... चार द्वार ( 3-6 ) 335 ए सम वीनो भवस्थित अने कायस्थिति ( कार -2 ) एना शरीर ( द्वार 9 ) एग्मानां स्थान, देहमान अने समुपात ( द्वार 10-12 ) एनी गति अने गतिद्वार (13-14) 336 एनी अनन्तराशि वगेरे (दार 15-22) 379 एनी सज्ञा अआदि ( द्वार 23--2 8 ) एना आहार, एएनु गुणस्थान हुं द्वार 29-30 ) 340 एना याग अने संख्या प्रमाणु (द्वार31-32 ) एस्त्रीनुं जन्य अबव दार 33) एनु दिगाथी अपहत्व (द्वार 30 अंतर ( द्वार 35 ) ... ... एना भेद प्रत्येक वनस्पतिनुं बाध्यु ... ... स` पांचमे . बादर एकन्द्रिय जीव, के भादर " नी ख्या अना पृथ्वीकाय भादिक प्रकार छ ए दरेकना बेंक द्वार 1) वनस्पतिने विषे त्त्वत्त्व ' नी प्रति विगेरे साधारणु वनस्पतिनुं लक्षणु 31, एना भेद ... प्रत्येक वनस्पतिकायना वर्ण, गधादिक वडे धना भंग 319 323 325 345 ... आ प्रमाणे सुधमा एन्द्रिय ना विषे त्र्या 347 ... 331 331 334 341 342 343 344 348 348 349 353 361 362 365 36 6 36 Page #33 -------------------------------------------------------------------------- ________________ 32 > 50 अढार भार वनस्पतिनुं प्रमाण ... 377 ॥ एनी भवस्थिति (धार 7) ... बादर पृथ्वीकायादिकना स्थान (धार 2) 378 ! एमनी कायस्थिति (द्वार 8) ... 433 एमनी पर्याप्ति, योनिसंख्या, कुळ एएनां देह, संस्थान, देहुमान संख्या (द्वार 3-4-5 ) *** 386 (द्वार 9-11) ... ... ... 435 एमनी योनि संवृतत्व आदि (धार 6) 388 एएनां समुद्यात, गति (द्वार 12-13) 436 एमनी भवस्थिति (धार 7) एनी आगति (द्वार 14) ... 439 एमनी कायस्थिति (द्वार 8) ... एएना अनन्तराप्ति वगेरे द्वारे (15-24) 440 एमनां देह, संस्थान (धार 9-10) 392 एओनां दृष्टि, ज्ञान आदि द्वारो (2प-28) 441 एमनां देहुमान-अवगाहनी (धार 1) 392 एओना आहार, गुणस्थानकने योग एमनां समुद्यात द्वार 12) ... 399 ( द्वार 29-31 ) एमना गति आगति (कार 13-14) 400 एओनुं "मान " द्वार (32) . 443 एमनी अनवराप्ति (धार 15) ... 402 एनां a5बहुत्व आदि द्वारा (33-35) 444 एमनी समयसिद्धि अने लेग्या. (धार 16-17) ... ... 403 सग सातमे. एमना आहारदिशा आदिक द्वारे पंचेन्द्रिय अने बीजो प्रकार (मनुष्य)... 446 ( 18-31 ) ... ** 404 मनुष्योना बे प्रकार: .. ... 446 एमनुं मान-संख्या प्रमाण (धार 32) 404 (1) समृद्धि म मनुष्यना भेद आदि एमनुं a5बहुत्व (ठार 33) ... 406 एमनुं दिगाश्री a95महत्व (द्वार 34) 407 37 धारो ... एमनुं अन्तर (धार 35) ... 410 | (2) गर्भज मनुष्य. ... . एना भेद (धार 1 ) आ प्रमाणे बादर एकेन्द्रिय जीवो विषे विवे ... 450 साडीपचवीश आर्य देशोना नाम वन समाप्त. 411 ने तेनी मुख्य नगरीना नाम ... 451 सग छो. आर्य अने अनार्यनां लक्षण छे. 45र विकलेन्द्रिय नुं स्वरूप. गर्भज मनुष्योनां स्थान (धार 2) 45र एमनां पर्याप्ति विगेरे द्वार 3-7) 453 एमना भेद (धार 1) ... ... 412 एमनां स्थान (धार 2) ... 413 एमनी कायस्थिति विगेरे ( द्वार एमना पर्याप्ति आदि (धार 3-6) .. 414 8-12) ... ... ... 454 एमनी भवस्थित कायस्थिति (धार 7-8) 415 एमनी गति (धार 13) ... 456 एमनां देहु आदि (धार 9-14) ... 416 एमनी आगति (द्वार 14) .. 461 एमनी अनन्तराप्ति आदि (धार 15-23) 417 एमनी अनन्तराप्ति (द्वार 15) 462 एमनां वेद, दष्टि आदि (धार 24-28) 419 अठयावीश लब्धिओना नाम ' तथिओना नाम 463 एमनां अहार आदि (धार 29-31)... 420 समयसिद्धि वगेरे (द्वार 16-23) 464 एमनुं मान आदि (द्वार 32-34) ... 421 एमना "वेद" वगेरे द्वार 24-31) 465 एमनुं अतर (धार 35) ... 422 पंचेन्द्रिय जीवोनुं स्वरूप ... गभ ज मनुष्यनुं संख्या प्रमाणु 422 प्रथम तिर्यंच पंचेन्द्रिय विषे (भेदद्वार 1) 423 (धार 32) ... ... 466 पंचेन्द्रियतिर्यचेना स्थान विगेरे द्वार 2-3) 430 एमनुं a9पबहुत वगेरे पंचेन्द्रिय तिर्यनी योनिसंख्या विगेरे (द्वार 33-34) .. ... 468 ( द्वार 4-6 } ... "अर' नामनुं पांत्रीशमुं द्वार 469 - * 431 | Page #34 -------------------------------------------------------------------------- ________________ che 993 477 sarga आठमो. लघु अल्प बहुत तथा दिगाश्री अपबपंचेन्द्रिय जीवोने त्रीजो प्रकार (देव) ... हत्वनुं द्वार 33-34) ... 500 470 देवताना चार भेद ( द्वार 1 ) ... 470 अन्तर संबंधी ( धार 75) दश जातना "भवनपतिदेव ... *** 470 सगे दशमे. पंदर परमाधामीनुं स्वरूप ... 470 देवानो बीजो प्रकार " व्यन्तर' एना भावसंवेध प्रकरण. संसारी जीवोनो भवसंवेध. अनेक उपमेद ( द्वार 36 ) ... ... ... 502 देने त्रीजो प्रकार 'तिष्क" एनी महा अल्पबदुत्व" प्रकरण. संसारी जीवोनुं पांच जाते. 98 बेलनुं महा अपबहुव" नामनुं साडदेवानो ए प्रकार "वैमानिक '. ... 477! त्रीशदार. त्रीशमु द्वार. ... ..... बार जातना "कल्पपपन्न वैमानिक. 478 जीवास्तिकाय' ना पांच प्रकार... ... 50 कल्पातीत' वैमानिके. ... कर्मबन्धना मूळ अने उत्तर हेतुओ ... 521 (नव सैवे छे अने पांच अनुत्तर कर्मना मुख्य आठ प्रकार. ... 523 विमानवासी.) ... *** 478 कर्मना बीज अवान्तर प्रकार (उत्तर प्रवृतिओ) 523 लोकांतिक दे. ... ... 479 नाम कर्मना विविध भेदपभेद उर्फे "प्रकृतिओ पर देवाना स्थान (द्वार 2 ) .. . 479 आठ प्रकारनां कर्मनी उत्कृष्ट अने जधन्य स्थिति 541 देवोना पर्याप्ति आदि धारो (3-10 ) 480 कर्मोने "अबाधाकाळ" अने कर्मोने "निषेक'. देवोना देहमान विगेरे (धार 11-14) .. 481 एनी व्याख्या. .. 543 अनन्तराप्ति अने समय सिद्धि (धार 15-16482 जीवनी पुण्य प्रकृति अने पापप्रकृतिए ... 545 लेस्या विगेरे द्वारो (16-29) * 483 'घाति' अने 'भोपग्राही' ( अघाती) कर्म 546 देना गुणस्थान अने योग (धार सगे अग्यारमो. 30-31 ) ... .. 484 एमनुं मान" एटले संख्या (द्वार 32) 484 पुदगळास्तिकायनुं स्वरूप-एना पांच प्रकार 548 एमनुं लघु अपमहुव (धार 73) 487 स्कन्ध, देश, प्रदेश अने परमाणुना लक्षण. परएमनुं दिगाथी अल्पबहुव (धार 34) 490 माणुनुं स्वरूप-एना चार प्रकार एमनुं 'अख्तर" नामनुं पांत्रीसमुं द्वार 493 पुद्दगळाना दश प्रकारना परिणाम. (बन्धपरि @आम आदिक) ... सगे नवमो. 551 ए दशमांथी त्रीजो प्रकार "संस्थान परिणाम' 556 पंचेन्द्रिय जीवोनो चोथो प्रकार (नारकी)... 495 ! " संस्थान परिणाम" ना अनेक भेदपभेद... 556 सात जातना नारके ( द्वार 1 ) ... 495 एओनी स्थापना उफे आकृतिओ - 563-64 नारना "स्थान' वगेरे द्वारे. ( 2-3) 495 पुद्दगळना अन्य परिणाम" ... ... 567 भवस्थिति विगेरे द्वारे. (4-11) ... 496 | अजीव रूपी पुद्दगळाना 530 भेदो. 569 समुद्दधात विगेरे द्वार. (12-15) ... 497 * शब्द परिणम' ... समयसिद्धि विगेरे द्वार. (16-28) 498 | छाया. तडका उजाश vagere paudagalika che.... 571 आहार विगेरे द्वारो (29-32 ) ... 499 ग्रंथ समाप्ति... . *** 549 , 571 का, उजाश vagere che * 574 Page #35 -------------------------------------------------------------------------- ________________ SISUSIRINDISICISI शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंड अने श्री आगमोदय समितिना हाल मळतां grantho. = 0 * * = | * 0 - | 0 = * 0 - * : m m m m m m = | === 0 ~- 0 | 0 ~ 6 0 | "amara tapa = 0 0 = 0 N N. 0 = = * ja अंक फंडना ग्रंथ मुल्य 56 श्रीपाल चरित्र संस्कृत 57 सूक्त मुक्तावली 59 तंदूल वेयालीयपत्रो 60 विंशति स्थानक चरित्र 62 सुधा समाचारी 63 श्रीपाल चरित्र प्राकृत 66 आनंद काव्य म. मौक्तिक 7 1-8-0 58 प्रवचन सारोद्धार पूर्वार्ध -0-0 64 , , उतराई 4-0-0 65 लोक प्रकाश भाग 1 ले. 2-0-0 67 तत्वार्याधिगम सूत्र भाष्य टीका युक्त पूर्वार्ध 6-0-0 68 नवपद प्रकरण लघुवृत्ति 1-0-0 69 पंच वस्तुक ग्रंथ सटीक 3-0-0 71 आचार प्रदीप 1-8-0 73 नवपद प्रकरण बृहद्दवृत्ति 4-0-0 32 आनंद का. म. मौक्तिक 5 मुं 100 43 , , , , , 6 ठुं 0-12-0 54 जीप प्राप्ति सटीक उतरार्ध 2-00 72 विचार रत्नाकर 3-0-0 74 (क्षेत्र) लेकप्रकाश भाग 2 जे 2-8-0 70 आनंद का. म. मौ. 8 मुं. 1-85 महावीर चरित्र प्राकृत 4-0-0 अंक समितिना ग्रंथे मुल्य. 34 विशेषा. गाथा विषय क्रम 0-5-0 35 विचार सार प्रकरण 0-8-0 36 गच्छाचार पन्नो सटीक 37 धर्मबिंदु प्रकरण सटीक 0-12-0 43 अनुयोग द्वार सूत्र सटीक 2-8-0 46 दश पन्ना छायायुक्त 47 पच संग्रह सटीक 50 जीव समास सटीक 39 जैन फीलसोफी 1-0-0 40 योग फीलोसोफी 0-14 0 41 कर्म फीलोसोफी 0-12-0 45 भक्तामर स्तोत्र पादपूति काव्य संग्रह भाग 1 लो टीका भापांतर युकत 3-8-0 54 ......................... भाग बीजे 3-8-0 48 विशेषावश्यक भाष्य मूलतथा टीकानुं गुजराती भाषांतर भाग 2 जे 3-0-0 38 विशेषावश्यक भाष्य मूल तथा टीकानुं - गुजराती भाषांतर भाग 1 ले. 2-0-0 पर स्तुति चतुवंशतिका सचित्र शोभन मुनि कृत टीका तथा भाषांतर युक्त 6-0-0 6 53 चतुविंशतिका सचित्र बपभटि कृत टीका तथा भाषांतर युक्त 6-0-0 { 55 नंदादि गाथा विषयक्रम 2-0-0 2 56 आवश्यक सूत्र सटीक पूर्वार्ध - 59 जनानंद स्तुति सचित्र टींका ' - भाषांतर सहित = 9 6 6-00 - मातर विजयचंद मेहनलाल शाह ठे - शेठ देलाधर्मशाळा गोपीपुरा- surata. CICIENCIA - Page #36 -------------------------------------------------------------------------- ________________ ; - Gii . it SUITE:/r el:l' il::::::||Rache, K SOR __ श्रीमद्विनयविजयोपाध्यायविरचित श्री लोकप्रकाशः गूर्ज्र्भास्सानुवाद्स्मेत्ः। प्रथम द्रव्यलोकप्रकाशः --माजी - अथ प्रथमः srgH। OMnamaH परमानन्दनिधानाय महस्विने । शंखेश्वरपुरोत्तंसपार्श्वनाथाय तायिने ॥ 1 ॥ 'शंखेश्वरनगरना आभूषणरूप, उत्कृष्ट आनन्दना निधान, रक्षणहार अने कान्तिमानएवा श्री पार्श्वनाथ भगवानने हुं नमस्कार करूं छुं. 1. 1. शंखेश्वर गाम श्री पार्श्वप्रभुनुं पुरातन धाम छे. अत्यारे 5ण ए गाम-धाम विद्यमान छे; अने थोत्रानुं प्रसिद्ध स्थळ छे. 2 पोतानी गद्यपद्यादि हरकोई कृति-काव्यग्रंथादि-नी निर्विध समाप्तिने अर्थे. जेने वा जैनेतर, हरकोई ग्रंथकारने पोताना इष्टदेवदेवीनी स्तुति करी एमने पोतानी मददे उभारहेवानी मागणी करवानो प्रचलित रिवाज छे. ए प्रमाणे अत्रे आ "लोकप्रकाश' ग्रंथना कर्ता श्रीमान विनयविजयौपाध्याय पिताना ईष्ट देव-पार्श्वप्रभुनी अने इष्टदेवी सरस्वतीनी स्तुति करे छे. आ प्रसंगमां जेनग्रंथकारो छेल्ला थई गयेला वीश तीर्थकरो पैकी विशेष आयनामकर्मवाळा आदिनाथ, शान्तिनाथ, नेमिनाथ पार्श्वनाथ अने वर्धमानस्वामी (महावीर )e पांचमांथी कोई एकने नामे स्तुति आदि करता जोवामां आवे छे. kalyANakaMda'vALI स्तुतिमां पण वसन निषैश्, संतिनिउ, नेमिनिग्, पासना अने वलम नां नाम लीधां छे. एमनां एवां "आदेयनामकर्म " ना प्रभावे ए पांच नामथी ज जैनेतरप्रजा झाझी paricita che. Page #37 -------------------------------------------------------------------------- ________________ ( 2) लोकप्रकाश । [सर्ग 1 पिपति सर्वदा सर्वकामितानि स्मृतोऽपि यः । स कल्पद्रुमजित्पार्थो भूयात्प्राणिप्रियंकरः ॥ 2 ॥ पार्श्वक्रमनखाः पान्तु दीप्रदीपांकुरश्रियः । प्लुष्टप्रत्यूहशलभाः सर्वभावावभासिनः ॥ 3 ॥ जयन्ति व्यञ्जिताशेषवस्तवोन्तस्तमोद्रुहः । गिरः सुधाकिरस्तीर्थकृतामद्भुतदीपिकाः ॥ 4 ॥ कृपाक्त्ताक्स्स्निक्स्सेप्निपुन्नीकृत्सेव्काः। भक्तव्यक्तसवित्री सा जयति श्रुतदेवता ॥ 5 ॥ jiiyaajgdgururvishvjiivaatuvcnaamRtH| श्रीहीरविजयः सूरिर्मदीयस्य गुरोर्गुरुः ॥ 6 ॥ श्रीकीर्तिविजयान् सूते shriikiirtivijyaabhidhH| शतकृत्वोऽनुभूतोऽयं मन्त्रः स्यादिष्टसिद्धिदः ॥ 7 ॥ अस्ति लोकस्वरूपं यद्विप्रकीर्णं श्रुताम्बुधौ । परोपकारिभिः पूर्वपण्डितैः पिण्ड्यते स्म तत् ॥ 8 ॥ . स्मरणमात्रथी सर्व मनोकामना पूर्ण करनारा, कल्पवृक्ष करतां पण अधिक-श्रेष्ठ एवा छीपाश्वप्रभु सर्वदा सर्व प्राणीओनुं भलुं करो. 2. तेजस्वी दीपकनी शिखानी जेम झगझगाट करी रहेला, वस्तुमात्रना स्वरूपने व्यक्त करनारा, विध्रहर श्री पार्श्वजिनना चरणना नख सर्वनुं रक्षण करो. 3. अज्ञानरूपी अंधकारने दूर करी सर्व पदार्थोने प्रकट करती अद्भुत दीपिका जेवी, जिनप्रभुनी अमृतझरती वाणी सर्वत्र विजय पामे छे. 4. कृपामृतना छांटा नाखीने जेणे पोताना आराधक-वर्गने सचेतन कर्या छे एवी भक्तवत्सळ श्रुतदेवी निरतर जयशाळी वर्ते छे. 5. पितानी उपदेशात्मक वाणीवडे सकळ जगतना लोकोने धर्मने विषे जाग्रत राखनारा मारा गुरूना गुरू जगगुरू हीरविजयसूरिने सदा विजय थाओ. 6. श्री (लक्षमी), कीर्ति अने विजय प्राप्त करावनार श्री कीर्तिविजय' मंत्र जे में अनेक वखत अनुभव्युं छे ते सर्व मनवांछित पूर्ण करे. 7. द्रव्यलोक, क्षेत्रलोक, काळलेक, अने भावक-एम चारे प्रकारना "लोक" नुं स्वरूप शास्त्रसमुद्रमां छूटुं छवायुं पडयुं छे-भिन्नभिन्न स्थळे वर्णवेलुं छे एने, पूर्वे थई गयेला पोपकारी पंडितोए एकस्थळे सामटुं ekatra karela che. 8. Page #38 -------------------------------------------------------------------------- ________________ dravyo ] ग्रंथकर्तानी प्रस्तावना-शिष्टाचार । ततः संक्षिप्य निक्षिप्तमाम्नायैः करणादिभिः । संग्रहण्यादिसूत्रेषु भूयिष्ठार्थ मिताक्षरम् ॥ 9 ॥ साम्प्रतं च क्रमात्प्रायः प्राणिनो मन्दमेधसः । असुबोधमतस्तैस्तत् कवित्वमिव बाल्कैः॥ 10 ॥ ततस्तदुपकृत्यै तन्मया किञ्चिद्वितन्यते । करणोक्त्यादिकाठिन्यमपाकृत्य यथामतिः ॥ 11 ॥ अयि प्रसन्नास्ते सन्तु सन्तः सर्वोपकारिणः । मयि प्रवृत्ते पुण्यार्थमविमृश्य स्वशक्यताम् ॥ 12 ॥ शिशुक्रीडागृहप्राया ममेयं वचसां कला । निवेशनीयास्तत्रामी कथमर्था द्विपोपमाः ॥ 13 ॥ श्रीगुरूणां प्रसन्नानामचिन्त्यो महिमाथवा । तेजःप्रभावादादर्शे किं न मान्ति धराधराः ॥ 14 ॥ त्यांथी, एने संक्षिप्त करीने "करण" आदि आम्नाय प्रमाणे "संग्रहणी" आदि सूत्रमां दाखल कर्युं छे. ए संक्षेपमां छे छतां एमांथी अर्थ बहोळो-विस्तारवंत नीकळे छे. द. सांप्रतकाळमां प्राय: प्राणुओनी बुद्धि कमेक्रमे मंद थती जाय छे तेथी, बाळकने जेम कविता सहेलाईथी समजाती नथी एम, ए (लोकस्वरूप छे एमने (मंदबुद्धिवाळाओने ) थी समजातुं नथी. माटे हुं एमना उपकारार्थ 'करण स्नाय' मां रहेली कठिनता दूर करी एना विषे कंईक यथामति लखुं छुं. 10-11. आ प्रवृत्ति में पुण्यार्थे ज आदरी छे. मारामां ए प्रवृत्तिने अंगे जईए एटलुं सामर्थ्य नथी. माटे सर्व पर उपकारष्टिथी जोनारा संतपुरूषे मारा पर पण प्रसन्न थई ए ज दष्टिए जेजे. 12. - मारुं लेखनसामर्थ्य भंडोळ बाळकोना क्रीडाग्रह जेवुं a9पप्रमाण छे. एनी अंदर हस्तिप्रमाणु विस्तारवंत अर्थोने केवी रीते समावेश करी शकाशे अने मने विचार थाय छे. परंतु मारा सदाकृपाळु गुरूराजने अचिन्य प्रभाव छे तेथी बधुं थई शकशे. न्हानाशा दर्पणमां महान पर्वत समाई जाय छे-e ए दर्पणना सहायक तेजना प्रभावथी थतुं जोईए ज छीए ने. 13-14. 1. लेखित के परंपरागत सांभळेला धर्मानुशासन प्रमाणे. (करण-लेखित साबीती. आम्नायु-उक्ति -परंपरागत दंतकथा. 2. लधु संग्रहण" अने "बृहत् संग्रहणुं " एम बे प्रकरणो छे एमां ये " लोक संबंधी हकीकत छे. 3. (1) भावार्थ Sense, (2) vastu, cIja, Page #39 -------------------------------------------------------------------------- ________________ (4) लोकप्रकाश । [सर्ग 1 संक्षिप्ता: संग्रहाः प्राच्या यथा ते सुपठा मुखे । तथासविस्तरत्वेन सुबोधो भवतादयम् ॥ 15 ॥ लोकप्रकाशनामानं ग्रन्थमेनं विचक्षणाः । श्राद्रियध्वं जिनप्रोक्तविश्वरूपनिरूपकम् ॥ 16 ॥ प्राप्यानुशासनमिदं समुप्रक्रमेहमैदंयुगीनविहरद्गुरूगौतमस्य । श्रीमत्तपागणपतेर्विजयादिदेवसूरीशितुर्विजयसिंहमुनीशितुश्च ॥ 17 ॥ मानैरंगुलयोजनरज्जूनां सागरस्य पल्यस्य । संख्यासंख्यानन्तैरुपयोगोऽस्तीह यद् भूयान् ॥ 18 ॥ ततः प्रथमस्तेषां स्वरूपं किन्य्चिदुच्य्ते। तत्राप्यादावंगुलानां मानं वक्ष्ये त्रिधा च तत् ॥ 19 ॥ उत्सेधाख्यं प्रमाणाख्यमात्माख्यं चेति तत्र च । उत्सेधात्क्रमतो वृद्धर्जातमुत्सेधमंगुलम् ॥ 20 ॥ पूर्वाचार्योए अनेक संग्रह संक्षेपमां लख्या छे ए जेम अपप्रयासे मुखपाठ थई शके छे एज प्रमाणे आ मारूं संक्षिप्त लखाण पण शीध्रबोधदायक थाओ. 15. - जिनभाषित जगस्वरूपनुं, हुं जेनेविषे निरूपण करनार छुं ए आ "लोकप्रकाश ग्रंथ सर्व विचक्षण सजजनोनो सत्कार पामे. 16. जाणे गौतमगणधर पिते आ युगमां विचरवा आव्या हेयनी एवा तपगच्छाधिपति श्रीमान विजयदेवसूरिनी तेमज विजयसिंहसूरिनी अनुज्ञा लईने हुं आ ग्रंथ रचुं छुं. 17. ग्रंथारंभ. * 20 अयमा सयात-मन्यात-मने-अनन्त, win-योन्-2004-साग्रे|5म-अने पोपम ए नामना ( क्षेत्र अने काळनां ) मापनी वारंवार वात आव्या ज करशे माटे प्रथम एमनी थोडी माहिती आपुं छुं. 18. पडे मांगण. मांजण prA2नां cha. (1)utsedha-in, (2) pramANu-mainm ana (3) मात्भ-सांगण.19-20. Page #40 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'परमाणुर्नु ' स्वरूप-त्रण प्रकारना -- अण्गुल्'| (5) तथा हि द्विविधः परमाणुः स्यात्सूक्ष्मश्च व्यावहारिकः । अनन्तरेणुभिः सूक्ष्मैरेकोऽणुर्व्यावहारिकः ॥ 21 ॥ सोऽपि तीव्रण शस्त्रेण द्विधाकर्तुं न शक्यते । एनं सर्वप्रमाणानामादिमाहुर्मुनीश्वराः ॥ 22 ॥ व्यवहारनयेनैव परमाणुरयं भवेत् । स्कन्धोऽनन्ताणुको जातसूक्ष्मत्वो निश्चयात्पुनः ॥ 23 ॥ अनन्तव्यवहाराणुनिष्पन्नोत्पलक्ष्णश्लक्ष्णिका । निष्पद्यते पुनः श्लक्ष्णश्लक्ष्णिका ताभिरष्टभिः ॥ 24 ॥ ताभिरष्टाभिरेकः स्यादूर्ध्व्रेन्नुर्जिनोदित्ः। . अस्स्त्तोर्ध्व्रेन्नुनिस्स्प्न्न्स्त्र्स्रेन्नुरुदीरित्ः॥ 25 ॥ त्रसरेणुभिरष्टाभिरेकः स्याद्रथरेणुकः । भष्टभिस्तैर्भवेदेकं केशाग्रं कुरुयुग्मिनाम् ॥ 26 / / ततोऽष्टघ्नं हरिवर्षरम्यकक्षेत्रभूस्पृशाम् । ततोऽष्टघ्नं हेमवतहैरण्यवतयुग्मिनाम् ॥ 27 ॥ तस्मादष्टगुणस्थूलं वाल्स्यान्मुदीरित्म्। पूर्वापरविदेहेषु नृणां क्षेत्रानुभावतः ॥ 28 ॥ (1) उसेध-आगळ. सूक्षम अने व्यवहारिक एम बे प्रकारनां परमाणु होय छे. अनन्त सूक्ष्म परमाणुओने एक व्यवहारिक परमाणु थाय छे. (e पण एटले सूक्ष्म होय छेके) एनां, तीव्र शस्त्रवडे पण बे टुकडा थई शकता नथी. श्रीजिनभगवाने आ परमाणुने (मापना कोष्टकमां) सेथी पहेलुं माप कह्युं छे. वळी ए व्यवहारनये ज परमाणु कहेवाय छे. निश्चयनये अनः सूम परमाणुओवाळे ते एक स्कंध कहेवाय छे. अनन्त व्यवहारिक परमाणुओनी से 6RAayekSiNakA' थाय छे. ma18 साक्षिसानी से सक्षिण' थाय छे. आठ लणलणिकानो एक "उर्वरेणु" थाय. आठ उर्वरेणुनो एक "त्रसरेणु" थाय. आठ त्रसरेणुने एक "रथरेणु." आठ रथरेणुनो कुरूक्षेत्रना युगलियाने एक केशाग्र." एवा आठ केशाग्रोने हरिवर्ष क्षेत्र अने 2म्यकक्षेत्रना युगलियाओने एक केशाग्र थाय. आवा 1 व्यवहारमा;(निश्चयनये-निश्चयथा नहि ). 2. सामभिप्राय भगवतीमादिसूत्रोनाछ, 'सभास' सूत्रमां तो एम कह्युं छे के अनन्त उ ल्लक्षुइकाओनी एक क्षणिका थाय che. Page #41 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [सर्ग 1 स्थूलमष्टगुणं चास्माद्भरतैरवताङ्गिनाम् । अष्टभिस्तैश्च वालार्लिक्षामानं भवेदिह ॥ 29 ॥ लिक्षाष्टकमिता यूका भवेद्यूकाभिरष्टभिः । यवमध्यं ततोऽष्टाभिस्तैः स्यादुत्सेधमंगुलम् ॥ 30 ॥ चत्वार्युत्सेधांगुलानां शतान्यायामतो मतम् । तत्सा व्यंगुलव्यासं प्रमाणांगुलमिष्यते ॥ 31 ॥ प्रमाणं भरतश्चक्री युगादौ वादिमो जिनः । तदंगुलमिदं यत्तत् प्रमाणांगुलमुच्यते ॥ 32 ॥ यदुत्सेधांगुलैः pnycdhnuHshtsmucchritH| श्रात्मांगुलेन चाद्योऽर्हन् विंशांगुलशतोन्मितः ॥ 33 ॥ ततः षमवतिघ्नेषु धनुःशतेषु पञ्चसु । शतेन विंशत्याढयेन भक्तेष्वाप्ता चतुःशती ॥ 34 ॥ आठ केशाग्रोने हैमवत अने हेरण्यवत क्षेत्रना युगलियाओने एक केशाग्र थाय. वळी एवा आठ केशाग्रोनो पूर्वविदेह अने पश्चिमविदेहना माणसने एक केशाग्र थाय. एथी आठगणे स्थळ भरतक्षेत्र अने अरवतक्षेत्रना माणसोनो एक केशाग्र थाय. आवा आठ केशाग्रोवडे एक लीखनुं मान थाय.' आठ लीखना मानवडे एक "जू," अने आठ जू प्रमाणे "यवने मध्यभाग" थाय छे. आवा आठ मापप्रमाणु एक उसे आंगळ थाय. 21-30. (2) प्रमाणु-अंगुल ( आंगळ). एक "उध" आगळथी चारसो गणे लांबा अने अढीगणे जाडो ( पहोळ) एक प्रमाण-अंगुल थाय. युगादिप्रभु श्री ऋषभदेव अथवा भरतचक्रवती बेउ प्रमाणभूत छे अने एमनुं अंगुल प्रमाणमुल कहेवाय छे. युगादिजिन उल्लेध" आंगळना मापे पांचसो धनुष्य उंचा हता, अने आत्मागुलना मापे एकसावीश आगळ उंचा हता. ते परथी पांच धनुष्यने छ--वडे गुणवाथी अडताळीश हजार आंगळ थाय अने एने एकवीश वडे भागवाथी चार थाय. कोई स्थळे एम कह्युं che ke "unsedha" आंगळथी एक हजारगणे होय ते 'आमांगुल'-e एक आंगळनी पहोळाईवाळी दीर्घ 1. आ अभिप्राय " संग्रहणीबहवृत्ति तथा प्रवचनसारोद्धारवृत्ति" आदिन छे. "जंदीपप्राप्तिसूत्रनी वृत्ति आदिमां तो एम कह्युं छे के पूर्व पश्चिमविदेहना मनुष्यना आठ केशाग्रोवडे ज एक लीखनुं मान थाय. हरिवर्ष, रम्यक, हैमवत, ऐरण्यवत, पूर्वविदेह, पश्चिमविदेह, भरत अने ऐरावत-e जम्बुद्वीपना आठ भाग che. Page #42 -------------------------------------------------------------------------- ________________ dravyaloka ] e -- अंगुल ' नुं स्वरूप । (7) यच्च क्वाप्युक्तमौत्सेधात्सहस्रगुणमेव तत् । तदेकांगुलविष्कम्भदीर्घश्रेणिविवक्षया ॥ 35 ॥ यच्चतुःशतदीर्घायाः सार्द्ध्द्व्य्ण्गुल्विस्तृतेः। स्यादेकांगुलविस्तारा सहस्रांगुलदीर्घता ॥ 36 ॥ दृष्टान्तश्चात्र-चतुरंगुलदीर्घायाः सार्द्धद्वथंगुलविस्तृतेः । पट्या यथांगुलव्यासश्चीरो दैर्घ्य दशांगुलः ॥ 37 ॥ वस्तुतः पुनरौत्सेधात्सार्द्धद्विगुणविस्तृतम् । चतुःशतगुणं दैये प्रमाणांगुलमास्थितम् ॥ 38 ॥ एतच्च भरतादीनामात्मांगुलतया मतम् । अन्यकाले त्वनियतमानमात्मांगुलं भवेत् ॥ 39 ॥ यस्मिन्काले पुमांसो ये स्वकीयांगुलमानतः । अष्टोत्तरशतोत्तुंगा प्रात्मांगुलं तदंगुलम् ॥ 40 ॥ एतत्प्रमाणतो न्यूनाधिकानां तु यदंगुलम् । तत्स्यादात्मांगुलाभासं न पुनः पारमार्थिकम् ॥ 41 ॥ श्रेणिनी विवक्षाए कहेलुं छे. कारणके चार आंगळ लांबी अने अढी आंगळ पहोळा श्रेणि डाय अनी, मेट-मांग-पाजावाजी-मा स na2 मांज थाय. 31-38. जेवी रीते के, चार आंगळ लांबो अने अढी आगळ पहोळो पाटो हेय एना एक एक आंगळ पहोळा लीरा करीए ते ते दश आंगळ लबाईमां थाय. 37. एटले के वस्तुत: उत्सधांगुलथी अढीगणुं पहोळुं अने चारगणुं लांबु प्रमाणुगुलनुं bhA5 मावी 2द्यु. 38. (3) आमांगुल, जे काळे जे माणसे पिताना आगळना मापे एने आठ आगळ उंचा होय, एवाओनुं आंगळ "आमांगुल' कहेवाय. आ प्रमाणु "भरत" आदिना काळना मनुष्यना आत्मागुलना मापे मानेलुं छे. कारण के अन्य काळे आत्मांगुळनुं प्रमाण अकस होय. आ एकसोने आठ आंगळना माप करतां जेमनुं माप न्यून होय के अधिक होय एमनुं अनुस- 'मात्मांशुमास' वाय, पारमार्थि यात्मशुनडि: 38-41. 1. आ कथन प्रवचनसारोद्धारनुं छे. "पन्नवणा' सूत्रनी वृत्तिमां ते एम कह्युं छे के "जे काळमां जे मनुष्यो होय एमनुं मान-तेज आत्मांगुल." परंतु ए मान अनियमित छे, माटे एनुं खरुं स्वरूप आ प्रमाणे -परमाणु, रथरेणु, त्रसरेणु, केशाग्र, लीख, जू अने जव-आमने अनुक्रमे आ ठगणुं करता Page #43 -------------------------------------------------------------------------- ________________ लोकप्रकाश । उत्सेधांगुलमानेन ज्ञेयं सर्वाङ्गिनां वपुः । प्रमाणांगुलमानेन नगपृथ्यादिशाश्वतम् ॥ 42 ॥ तत्रापि तस्यांगुलस्य दैर्येण मीयते वसुधादिकम् । फत्यादु: विन्गे च tatttatra'tena जै ॥ 4r ॥ तद्विष्कम्भेण केऽप्यन्ये पक्षेध्येतेषु च त्रिषु । ईष्टे प्रामाणिकं पक्षं निश्चेतुं जगदीश्वरः ॥ 44 ॥ वापीकूपतडागादि पुरदुर्गगृहादिकम् । वस्त्रपात्रविभूषादि शय्या शस्त्रादि कृत्रिमम् ॥ 45 ॥ इन्द्रियाणां च विषयाः सर्व मेयमिदं किल । श्रात्मांगुलैर्यथामानमुचितैः स्वस्ववारके ॥ 46 ॥ युग्मम् (6) सर्व प्राणीओनां शरीर 'उत्सेध' अगुलना मापे मपाय; अने पर्वत तथा पृथ्वी आदि जे शाश्वत पदार्थो छे एए, 'प्रमाण' आंगळना मापे मपाय. एमां पण पृथ्वी वगेरे ए आंगळनी लंबाइ वडे मपाय एम केटलाकना मत छे, ज्यारे खीजाओ एम कहे छे के एनु क्षेत्रफळ कढाय. वळी एम पण कहेनारा che ke enI paheALAi-eja enu माप. आम त्रण पक्ष छे. ए त्रणमां प्रमाणिक पक्ष कया एने निश्चय ता परमात्मा करी शके.2 42-44. [ सर्जे वाव, कुवा, तळाव वगेरे; नगर, दुर्गा, घर वगेरे; वस्त्र, पात्र, आभूषण वगेरे तथा शस्त्र वगेरे.----A बधा कृत्रिम पदार्थो अने ए उपरांत बधा इन्द्रियेआना विषया--e सर्वनुं माप 'आत्मांशुल' वडे काढवुं, अने ते पण यथास्थित मानपूर्वक अने एमने यथाचित वारे ज काढवु. 45-46. G जवा-एटले उत्सेधांगुलनु माप आवशे. पछी उत्सेधांगुलने हजारगणाकरवाथी ' प्रमाणुआंगुल' आवशे, अने एने ज बमणुं करवाथी वीरप्रभुनु ' आत्मांशुल ' आवशे. 2. अहि' पहेला पक्ष स्वीकारीए तेआ एक चेआजनमां ' उत्सेध' आंगळना मापे चारसा येआजन थाय छे; खीजो पक्ष स्वीकारीए ता तुजार येआजन थाय छे; अने त्रीजो पक्ष स्वीकारतां दश काश थाय छे. 'अनुयागदा2'नी चूर्णीमां त्रीजो ज पक्ष स्वीकारेल छेः एमां कह्युं छे के पृथ्वी आदिनु मान प्रमाणांगुलेथी कढाय छे; अने ए मान, जेटला प्रमाणांगुळ enI paheALAi हेआय एज समजवु. मुनिचंद्रसूरि पेआतानी 'आंगुलसप्ततिका' मां कहे छे के " पृथ्वी आदिकनु क्षेत्रफळ-e एवु मान एम केटलाकनु मानवुं छे; बीजाए 'लंबाई-एज मान' एम माने छे. परन्तु सूत्रमां एम नथी कर्युं." आनी विस्तारयुक्त चर्चा माटे एमने ए * अगुलसकृतिका' ग्रंथ जोवा. Page #44 -------------------------------------------------------------------------- ________________ (9) ड्रव्यलोक ] 'अंगुल' नुं विशेष स्वरूप । आत्मोत्सेधप्रमाणाख्यं त्रैधमप्यंगुलं त्रिधा । सूच्यंगुलं च प्रतरांगुलं चापि घनांगुलम् ॥ 47 ॥ एकप्रदेशवाहल्यव्यासैकांगुलदैर्घ्ययुक् । नभःप्रदेशश्रेणिर्या सा सूच्यंगुलमुच्यते ॥ 48 ॥ वस्तुतस्तदसंख्येयप्रदेशमपि कल्प्यते । प्रदेशत्रयनिष्पन्नं सुखावगतये नृणाम् ॥ 49 ॥ सूची सूच्यैव गुणिता भवति प्रतरांगुलम् । नवप्रादेशिकं कल्प्यं तदैर्ध्यव्यासयोः समम् ॥ 50 ॥ प्रतरे सूचीगुणिते सप्तविंशतिखांशकम् । / daiya'viSkambhabAhalyaiH समानं स्याद् घनांगुलम् ॥ 51 ॥ तत्र गुणनविधिश्चैवम् अंकोऽन्तिमो गुण्यराशेर्गुण्यो गुणकराशिना । पुनरुत्सारितेनोपान्त्यादयोऽप्येवमेव च ॥ 52 ॥ पूर्वकथित उत्सधांगुल, प्रमाणगुल अने आत्मांगुल-e प्रत्येकना वळी त्रण त्रण प्रकार छे. (1) सूश्य , (2) तसं माने ( 3 ) धनांनुस. 47. (1) सुमुल. एक प्रदेश जाडीपहोळी तथा एक आंगळ लांबी-एवी "आकाश प्रदेशनी zreNi"ne सूट्यगुल कहे छे. खरी रीते तो एना असंख्य प्रदेश कपाय; परन्तु सइ कई ए सहेलाइथी समजी शके माटे एना त्रण प्रदेश कह्या छे. 48-49 (2) तराख. सूस्याने सूख 1 गुणवाथा 'प्रतराम' थाय छे. सेना, समान लंबाई पहोळाईवाळा नव प्रदेश छे. 50. (3) घनाक्ष. प्रतरांसने सूख्य शुस गुशुपाथी 'धनांगु थाय छे. सेना स्त्यावीश प्रदेश छे. एमनी लंबाई, पहोळाई, जाडाई, एक सरखी ज होय. 51. उपर, गुणाकार करवाने कह्यो ते गुणाकारनी रीत आ प्रमाणे -जे रकमने गुणाकार करवुं होय ते रकमना छेल्ला आंकडाने, जे रकम गुणवानुं होय तेना छेल्ला आंकडाए गुण; अने एवी ज रीते पुन: पुन: उपन्य उपास्य आंकडाए गुये जवुं. गुणक अने गुण्यनी रकमना पहेला अने छेल्ला आंकडाने, ए बारणानी संधिनी पेठे उपर नीचे मूकवा. आंकडानो __ 1. 52 ॥ 752 र प्रत2 स्था55- बनारसनी 2थापना (मे dhanAMYkha य्ये। उवाय ). Page #45 -------------------------------------------------------------------------- ________________ (10) लोकप्रकाश । [सर्ग 1 उपर्यधश्चादिमान्त्यौ raashyorgunnkgunnyyoH| कपाटसन्धिवत्स्थाप्यौ विधिरेवमनेकधा ॥ 53 ॥ स्थानाधिक्येन संस्थाप्यं गुणितेऽके फलं च य्त्। यथास्थानकमंकानां कार्या संकलना ततः ॥ 54 ॥ अंकस्थानानि चैवम् एक दशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमतः । अर्बुदमब्जं खर्व निखर्वमहापद्मशङ्कवस्तस्मात् ॥ 55 ॥ जलधिश्चान्त्यं मध्यं परार्ध्यमिति दशगुणोत्तरं स्ण्ज्ञ्याः॥इति॥ अत्रोदाहरणम् पञ्चव्येकमितो राशिदिवाकरगुणीकृतः । स्यादिशा षोडशशती क्रमोऽकानां च वामतः ॥ 56 ॥ अथ प्रसंगादुपयोगित्वाच्च भागहारविधिरुच्यते यद्गुणो भाजकः शुद्धयेदन्त्यादेर्भाज्यराशितः । तत्फलं भागहारे स्यात् भागाप्राप्तौ च खं फलम् ॥ 57 ॥ अग्रे यथाप्यते भागः पूर्वमंक तथा भजेत् । षड्भिर्भागे यथा षष्टेः प्राप्यन्ते केवलं दश ॥ 58 ॥ गुणाकार करतां जे फळ आवे एने एना अधिअधिक स्थान प्रमाणे अनुक्रमे स्थापवामूकवा. पछी यथास्थानक आंकडाओने सरवाळे कर. पर-54. मना स्थान । म प्रभारी छ:-मेट, 42, से, 2, 4 2, C, Ban, डो, शो, समस, पर्व, निम, महाप, श, रेधि, सन्त्य, मध्य भने 52॥ध्य्. आ सर्व संज्ञा उत्तरोत्तर दशगणी समजवी. गुणाकारनुं एक दष्टान्त ल्यो. धारो के 135 ने 12 वडे गुणवा che. to upara दर्शावेल रीति प्रमाणे गणुं आंकडा मांडी सरवाळो करतां 1920 मावश. 55-56. गुणाकारनी विधि कही त्यारे प्रसंगोपात्त भागाकारनी विधि-रीत पण उपयोगी होवाथी ते कहीए छीए -अत्यादिक भाज्यराशिथी जेटलागणे भाजक थाय तेटलुं भागाकारमां कळ" थाय; ज्यारे भाग न चाले त्यारे "फळ" मां शन्य मूकवुं. जेम जेम आगळ भाग चाले तेम तेम पूर्वना आंकडाने भागता जवुं. दष्टान्त:-60 ने 6 ए भागवाथी "फळ" मां 10 माछ. 57-58. Page #46 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] माप विषे समजण-e, कोष्टक । (11) अथ प्रकृतम्-पादः स्यादंगुलैः षड्भि वितस्ति: पादयोदयम् । वितस्तिद्वितयं हस्तौ द्वौ हस्तौ कुक्षिरुच्यते ॥ 59 ॥ कुक्षिद्धयेन दण्डः स्यात्तावन्मानं धनुर्भवेत् । युगं वा मुसलं वापि नालिका वा समा: समे ॥ 60 ॥ अंगुलैः षालवत्यैव सर्वेऽपि प्रमिता अमी। सहस्रद्वितयेनाथ कोश: स्याद्धनुषामिह ॥ 61 ॥ चतुष्टयेन क्रोशानां योजनं त्त्पुन्स्त्रिधा। . उत्सेधात्मप्रमाणाख्यैरंगुलैर्जायते पृथक् ॥ 62 ॥ एवं पादादिमानानां सर्वेषां त्रिप्रकारताम् । विभाव्य विनियुञ्जीत स्वस्वस्थाने यथायथम् ॥ 63 ॥ प्रमाणांगुलनिष्पन्नयोजनानां प्र्मान्न्त्ः। असंख्यकोटाकोटीभिरेका रज्जुः प्रकीर्तिता ॥ 64 / / स्वयम्भूरमणाब्धेर्ये puurvpshcimvedike| तयोः परान्तान्तरालं रज्जुमानमिदं भवेत् ॥ 65 ॥ लोकेषु च-यवोदरैरंगुलमष्टसंख्यैः हस्तोऽङ्गलैः षड्गुणितैतुभिः । हस्तैश्चतुभिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् ॥ 66 / / हवे प्रस्तुत बाबत विषे. 7 अनसन से 'पा' थाय. मे पानी मे वेत' थाय. मे वेतन से ,' भने यो डायनी एक्षि' थाय che. me mukssin| ' ' थाय. 'धनुष्य,' 'युग' एटले मुसळ, अने 8 नालिका"--e त्रणे दंड जेवडा ज छे. आ गणत्रीए धनुष्यना 96 आगळ थया. वळी बे हार धनुष्यने एक 'कास थाय छे, अने चार केसने एक "चाजन' कहेवाय छे. आ योजन, उजोधांगुल, आत्मागुल अने प्रमाणुआंगुल-A त्रण मापने माटे भिन्नभिन्न त्रण प्रकारनो छे. 8 पाद' आदिक सर्वना पण एज रीते त्रण त्रण प्रकार छे; एमने येग्यरीते पितापिताने स्थानके जवा. 59-63. "प्रमाणगुल" ने मापे जे योजना (निष्पन्न) थाय--एवा असंख्यात केडाछेडी येजनेने एक "रजजु" एटले राजलोक थाय छे. "स्वयंभूरमण" समुद्रनी, पूर्व अने पश्चिम (बे) हिआसावर सत2 छ तेसुस 24'नुमान थाय छे. 64-65. लेओमां जे माप प्रवर्ते छे ते आ प्रमाणे -आठ cava"ne एक आंगळ. वीश Page #47 -------------------------------------------------------------------------- ________________ [सर्ग 1 (12) लोकप्रकाश । स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंशः । निवर्त्तनं विंशतिवंशसंख्यैः क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम् ॥ 67 ॥ इत्याद्य्भिधीय्ते। मानं पल्योपमस्याथ तत्सागरोपमस्य c। .. वक्ष्ये विस्तरतः किञ्चित् श्रुत्वा श्रीगुरुसन्निधौ ॥ 68 ॥ आद्यमुद्धारपल्यं स्यादद्धापल्यं द्वितीयकम् । तृतीयं क्षेत्रपल्यं स्यादिति पल्योपमं त्रिधा ॥ 69 ॥ एकै द्विप्रकारं स्यात् सूक्स्स्म्बाद्र्भेद्त्ः। त्रैधस्यैवं सागरस्याप्येवं ज्ञेया द्विभेदता ॥ 70 ॥ उत्सेधाण्गुल्सिद्धैक्योज्ञ्प्र्मितोऽव्त्त्ः। उण्डत्वायामविष्कम्भैरेष पल्य इति स्मृतः ॥ 71 ॥ परिधिस्तस्य वृत्तस्य योजनत्रितयं भवेत् । एकस्य योजनस्योनषष्टभागेन संयुतम् ॥ 72 ॥ स पूर्य उत्तरकुरुनृणां शिरसि मुन्न्द्दिते। दिनैरेकादिसप्तान्तरूढकेशाग्रराशिभिः ॥ 73 ॥ त्रयस्त्रिंशत्कोटयः स्युः सप्तलक्षाणि चोपरि । द्वाषष्टिश्च सहस्राणि शतं च चतुरुत्तरम् ॥ 74 ॥ भाजन से हाथ;' या हायना ; 'ये हुन2 नो मे अश' भने यारोशनी मे यसन.' वणी zahAtha'no से 'श' उपाय छ, वीस वर्नु nivartana'DevAya छेसने यार डायनु मे क्षेत्र' उपाय छे.61-67. डवे ' पक्ष्यापम' तथा 'सागरायम' विषे. ए बेउनां संबंधमां गुरूराज पासेथी जे कंई सांभळ्युं छे ते कहीए छीए - 'पल्यापम' त्रास छ; ष्द्वारपक्ष्यापभ, माझ्या5म मने क्षेत्रपक्ष्या5म. 25 प्रत्येकना वळी सूक्ष्म " अने "बाद " एम बब्बे भेद छे. "सागरोपम" ना पण एवा ज त्रण प्रकार छे अने ए त्रणे प्रकारना वळी एवा ज बब्बे भेद छे. 68-70. उल्लेधांगुलना मापे मापतां जे जन थाय ते जनप्रमाण उंडाई, पोळाई अने लंबाईवाळ कुवो-ते "पल्य" कहेवाय छे. ए कुवानी परिधि एटले घेरा 3 जन लग Page #48 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'पल्योपम' अने 'सागरोपम' नी समज । (13) एतावत्यः कोटिकोटिकोटाकोव्यः स्मृता अथ । चतुर्विंशतिर्लक्षाणि पञ्चषष्टिः सहस्रकाः ॥ 75 ॥ पञ्चविंशाः शताः षट् च स्युः कोटाकोटिकोटयः । कोटाकोटीनां च लक्षा द्विचत्वारिंशदित्यथ ॥ 76 ॥ एकोनविंशतिरपि सहस्त्राणि शता नव । षष्टिश्चोपरिकोटीनां मानमेवं निरूपितम् ॥ 77 ॥ लक्षाणि सप्तनवतिस्त्रिपञ्चाशत्सहस्रकः । षट् शतानि च पल्येऽस्मिन् स्युः सर्वे रोमखगडकाः ॥ 78 ॥ पञ्चभिः क्लाप्क्म्॥ त्रित्रिखाश्वरसाक्ष्याशावा_क्ष्यब्धिरसेन्द्रियम् । षद्विपञ्चचतुद्वकांकांकषट्खांकवाजिनः ॥ 79 ॥ पञ्च त्रीणि च षट् किञ्च नव खानि ततः परम् । पादितः पल्यरोमांशराशिसंख्यांकसंग्रहः ॥ 80 ॥ युग्मम् ॥ भग छे. ए कवामां, उत्तरकरूक्षेत्रना युगलीयाना मस्तकना एक दिवसथी आरंभी सात दिवस सुधीना वधेला वाळ ( कांठा सुधी दाबी दाबीने) भरवा. एवी रीते भरेला ए केशानी संख्या तेत्रीशकोड सातलाख बासठहजार अने एकसोनेचार-एटली "केटीकोटी कोटाकोटी, चोवीश लाख पांसठहार अने छपच्चीश-एटली 'कटकेटीकोटी, " बेंताळीश लाख 1 आ अभिप्राय "क्षेत्रसमासबहवृत्ति अने जंबुद्वीपपन्नति' मां छे. परंतु प्रवचनसारोद्धारवृत्ति अने संग्रहणीबहदवृत्ति " मां "उत्तरकुरूक्षेत्रना युगळीआओना केशाग्रो' एम नथी कह्युं. सामान्यरूपे "केशाग्रो" एटलुं ज कहेलुं छे. "वीजयसेहर क्षेत्रविचार " नी पज्ञ टीकामां वळी एम कह्युं छे के "देवकुरू अने उत्तरकुरू क्षेत्रमां जन्मेला सात दिवसना घेटाना वाळना, उसेधांगुलना प्रमाणना, सात रोम करीने ए रामने खांडतां वीशलाख सताणुं हजार एकसेबावन टुकडा थाय छे. एवी रीतना रमखंडे-केशाग्रो-वडे आ कुवाने भरवो. आवा वाळना टुकडा एक "हथि' मां वीशगणुं समाय छे, तेथी गण एक "धनुष्य मां समाय छे, अने एथी वळी बे हजारगणा एक "काश" मां समाय छे. 79-80 मेमरी संध्या मतावा माटे जमिन 'स' तथा 'शून्य' माटे हा हा शब्दो वापरी 79-80 नी अजायबीभरी रचना करवामां बहु खुबी' करी छे. ख=0 कारण के ख ( 21 ) माली शुन्य छ; अश्व आने वाजिन्-7 ॥ 21 (सूर्यना) वाजि (24 ) 7 छे; रस ( हवाथी) =1; अक्षि (सांपडावाथी)=2; आशा (हिशा) शहावाथी-10; अब्धि, वार्धि (समुद्र)-4; इन्द्रिय-4; अंक 20 सेनछे (सध्या तनव सुधी.) Page #49 -------------------------------------------------------------------------- ________________ (14) लोकप्रकाश । [ सर्ग 1 तथा निबिडमाकण्ठं भ्रियते स यथा हि तत् । / नाग्निर्दहति वालाग्रं सलिलं च न कोथयेत् ॥ 81 ॥ यथा च चक्रिसैन्येन तमाक्रम्य प्रसर्पता । न मनाक् क्रियते नीचैरेवं निबिडतां गतात् ॥ 82 ॥ समये समये तस्मात् वालखण्डे समुद्धृते । कालेन यावता पल्य: स भवेन्निष्टितोऽखिलः ॥ 83 ॥ कालस्य तावत: संज्ञा पल्योपममिति स्मृता । तत्राप्युद्धारमुख्यत्वादिदमुद्धारसंज्ञितम् ॥ 84 ॥ त्रिभिर्विशेषकम् ॥ इदं बादरमुद्धारपल्योपममुदीरितम् । प्रमाणमस्य संख्याताः समया; कथिता जिनैः ॥ 85 ॥ अस्मिन्निरूपे सूक्ष्मं सुबोधमबुधैरपि । अतो निरूपितं नान्यत्किञ्चिदस्य प्रयोजनम् ॥ 86 ॥ एतेषामथ पल्यानां दशभिः कोटिकोटिभिः । भवेद्वादरमुद्धारसंज्ञकं सागरोपमम् ॥ 87 ॥ TITI,' योगसन2 नवसाने साठ TI,' तथा सतासाभपन ने छसे छे. आ संख्या आंकडामां लखीए तो ते आंकडा नीचे मुजब Ave330762104246562542199-6097536000000000. आ कुवाने कोठासुधी ए तो दाबीने भरे के जेथी अग्नि एमां रहेला वाळने बाळी शके नहिं तेम पाणी केहवरावी शके नहिं; तेम वळी एना पर चक्रवतीनी आखी सेना खुंदती-कचरती चाली जाय तोये ए वाळ कांठाथी लेशमात्र नीचे जाय नहि'. आवी रीते भरेला ए कुवामांथी प्रत्येक समये एक एक केशाग्र काढतां एटले काळे ए आखे खाली थाय एटला काळनुं नाम पक्ष्योपभ.' वणी स भा 2 (दुवाभाथी ) महार यानाद्दापाथी-shaan। द्वार 42वानोडावाथी, सने-मेशन द्वार5त्यापम' छ. येनु प्रमाण सध्यात' समयनु छ. साधी वात 'माह2' पल्यापम सगधीहीछे, सूक्ष्म' संधी नडिं बादर" नुं निरूपण पहेलुं एटला माटे कयुं छे के एम कर्याथी वळतो "सूक्ष्म" ने बोध ओछी समजणवाळाने पण शीध्र-सहेलाइथी थाय. 71-86. दश कटार्कटि पल्योपमनुं एक " सागरोपम" थाय छे. एक बादर उद्धारसागरोपम, ते ज प्रमाणे, दश कटाकेटि बादर उद्धार पल्योपमनुं थाय. 87. आ सर्व कह्युं ते "बादर" पल्योपम-सागरोपम विषे कह्युं. Page #50 -------------------------------------------------------------------------- ________________ 'पल्योपम' अने ' सागरोपम ' नी समज । श्रथैकैकस्य पूर्वोक्तवालाग्रस्य मनीषया । असंख्येयानि खण्डानि कल्पनीयानि धीधनैः ॥ 88 ॥ स्थश्चक्षुषेक्षते । यत्सूक्ष्मं पुद्गलद्रव्यं तदसंख्यांशमानानि तानि स्युर्द्रव्यमानतः ॥ 89 ॥ सूक्ष्मपनकजीवांगावगाढक्षेत्रतोऽधिके । असंख्येयगुणे क्षेत्रेऽवगाहन्त इमानि च ॥ 90 ॥ व्याचक्षतेऽथ वृद्धास्तु मानमेषां बहुश्रुताः । पर्याप्तबादरक्षोणीकायिकांगेन सम्मितम् ॥ 91 ॥ समानान्येव सर्वाणि तानि च स्युः परस्परम् । अनन्तप्रादेशिकानि प्रत्येकमखिलान्यपि ॥ 92 ॥ ततस्तैः पूर्यते प्राग्वत् पल्यः पूर्वोक्तमानकः । समये समये चैकं खण्डमुद्धियते ततः ॥ 93 ॥ निःशेषं निष्ठिते चास्मिन् सूक्ष्ममुद्धारपल्यकम् । संख्येयवर्षकोटीभिर्मितमेतदुदाहृतम् ॥ 94 ॥ सुसूक्ष्मोद्धारपल्यानां दशभिः कोटिकोटिभिः । सूक्ष्मं भवति चोद्धाराभिधानं सागरोपमम् ॥ 95 ॥ द्रव्यलोक ] हवे ' सूक्ष्म ' संबंधी: < पूर्वे कहेला अकेक रामना, बुद्धिवानाए, बुद्धिपूर्वक असंख्यात ' खंड कल्पवा. आवा प्रत्येक रामखड, फ्रे छद्मस्थ * माणस नरी आंखवडे जोइ शके एवा सुक्ष्मपुगळद्रव्यना असंख्यातमा भाग जेवडा हाय छे; एए वळी सूनिगेआदना जीवना शरीरथी व्याप्त एवा क्षेत्र करतां असंख्यगणा अधिक क्षेत्रमां खराखर समाइ रहे छे; अद्भुतवृद्धो एमनु प्रमाण पर्याप्तमादरपृथ्वीकायना अंग जेवडुं कहे छे; अने एमनामांना प्रत्येकना घणु करीने अनन्त प्रदेशेआ छे. आ तरेहना जे रामखडा कह्या ए रामखडा पूर्वे कहेला प्रमाणवाळा कुवामां पूर्वोक्तरीते भरवा. पछी समये समये एमांथी अकेक बहार काढवा. जेटला वखतमां कुवामांथी अधा बहार नीकळी रहे ( अने कुवा खाली थाय ) तेटला वखतने सूक्ष्म ' उद्धार पत्योपभडे छे. मेनु भान सांध्यात छोडो वर्षोनु छे. 88-864. दश कोटाकेआटि सूक्ष्म उद्धार 'paDyeApameA' nu eka sUkSmauddhAra 'sAgaropama' thAya che. 5. d ( 15 ) Page #51 -------------------------------------------------------------------------- ________________ ( 16 ) लोकप्रकाश । आभ्यां सागरपल्याभ्यां मीयन्ते द्वीपसागराः । अस्याः सार्द्धद्विसागर्याः समयैः प्रमिता हि ते ॥ 96 ॥ द्वैता पल्यकोटाकोटीपु पञ्चविंशतौ । यावन्ति वालखण्डानि तावन्तो द्वीपसागराः ॥ 97 ॥ एकादिसप्तान्तदिनोद्गतैः केशाग्रराशिभिः । भृतादुक्तप्रकारेण पल्यात्पूर्वोक्तमानतः ॥ 98 ॥ प्रतिवर्षशतं खण्डमेकमेकं समुद्धरेत् । निशेषं निष्टिते चास्मिन्नद्धापल्यं हि बादरम् ॥ 99 ॥ युग्मम् ॥ एतेषामथ पल्यानां दशभिः कोटिकोटिभिः । भवेद्दादरमद्धाख्यं जिनोक्तं सागरोपमम् ॥ 100 ॥ पूर्वरीत्याथ वालामैः खण्डीभूतैरसंख्यशः । पूर्णात्पल्यात्तथा खण्डं प्रतिवर्षशतं हरेत् ॥ 101 ॥ कालेन यावता पल्यः स्यान्निर्लेपोऽखिलोऽपि सः । तावान्कालो भवेत्सूक्ष्ममापल्योपमं किल ॥ 102 ॥ एतेषामथ पल्यानां दशभिः कोटिकोटिभिः । सूक्ष्ममन्द्धाभिधं ज्ञानसागराः सागरं जगुः ॥ 103 ॥ [ सर्ग 1 आ सागरापम ane pakSeASama eU मान सर्व द्वीपेआ अने सर्व समुद्रोना मान माटे छे. केमके अढी सूक्ष्म उद्धार सागरोपमना जेटला ' समयेआ ' छे तेटली ज संख्या द्वीपसमुद्रोनी छे; अथवा एम पण कहेवाय के पचीश kATAkeATi सूक्ष्मौद्धार * पा ' मां जेटला रामखडा ( समय ) छे तेटली संख्या द्वीपसमुद्रोनी छे. 86-87. हवे, एकथी आरंभी सात दिवसेआना उगेला मस्तकना केश पूर्वोक्त कुवामां पूर्वोक्तरीते भरी, पछी तेमांथी दरसे वर्षे अकेक केश बहार काढतां जेटले वखत लागे तेटला वखतने एक भादर * अह्वा पल्यापम ' कहे छे. एवा दश काटाकेआकिट मादर अद्धा पक्षेआपमा नुं एक बादर अद्धा सागरोपम' थाय, तेमज पूर्वे कहेला केशात्रोना असंख्यात टुकडा करी पूर्वकत प्रकारे ज पूकितमानवाळा पल्य एटले कुवामां भरी पछी एमांथी दर सेआ वर्षे एकेक टुकडा काढी कुवा खाली करतां जे वखत लागे ते H सूक्ष्म 'अद्धा पल्यापम कहेवाय. अने एवा दृश अटाअटि पढ्यो भनु मे ऽसूक्ष्म ' अद्धा सागरोपम हवा. 88-103. Page #52 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ए बेउना ' भेद ' अने ' उपभेद' / सूक्ष्मातापल्यवाद्धिभ्यामाभ्यां मीयन्त आर्ह्त्ः॥ अआयूंषि नारकादीनां कर्मकायस्थिती तथा ॥ 104 / / एतेषामेव वार्डीनां दशभिः कोटिकोटिभिः । उत्सर्पिणी भवेदेका तावत्येवावसर्पिणी ॥ 105 ॥ एकादिसप्तान्तवस्त्ररूढकेशाग्रराशिभिः । भृतादुक्तप्रकारेण पल्यात्पूर्वोक्तमानतः ॥ 106 ॥ तत्तद्वालाग्रसंस्पृष्टखप्रदेशापकर्षणे । समये समये तस्मिन् प्राप्ते नि:शेषतां तथा ॥ 107 ॥ कालचक्रैरसंख्यातैर्मितं तत्क्षेत्रनामकम् । बादरं जायते पल्योपममेवं जिनैर्मतम् ॥ 108 ॥ त्रिभिर्विशेषकम् ॥ कोटाकोटयो दशैषां च बादरं क्स्सेत्र्साग्र्म्। सुबोधतायै सूक्ष्मस्य कृतमेतन्निरूपणम् ॥ 109 ॥ . छिन्नरसंख्यशः प्राग्वत् केशाग्रैः पल्यतो भृतात् । समये समये चैकः खप्रदेशोऽपकृष्यते ॥ 110 ॥ जेने नारकी आदिनां आयुष्य तथा कर्मोनी स्थिति तथा पृथ्वी आदि जीवनी कायस्थिति वगेरे (जीवनकाळ) आ "सूक्षम अद्धा" पल्योपम अने सागरोपम वडे मापे छे. 104. एवा दशकटाकेटि सागरोपमना काळने एक "उत्सर्पिण"--एवुं नाम आपेलुं छे. मे ऽअसपि ' paY मेडी छे. 105. आम पल्योपम अने सागरोपमना त्रण प्रकारमांथी "उद्धार" अने "अद्धा" विषे समजुति आपी हवे त्रीजा प्रकार " क्षेत्र" विषे कहे छे - मस्तक पर उगेला एकथी सात दिवसना वाळ पूर्वोकत मानवाळा कुवामां पूर्वोकत रीते ज भरी पछी एमने स्पशीने रहेला आकाश प्रदेशनुं समये समये आकर्षण करवुं. एम करतां कु खाली थतां जे असंख्यात काळचको वीते छे तेने जिनप्रभुए बादर क्षेत्र पल्योपम कह्युं छे. एवा " दश कटार्कटि " पल्योपम थाय त्यारे एक बादर क्षेत्र सागरोपम थाय छे. वळी पूर्वनी रीते ज असंख्यात टुकडा करेला केशाग्रो एवाज कुवामां भरी पछी ए केशाओने Page #53 -------------------------------------------------------------------------- ________________ (18) लोकप्रकाश । [ सर्ग 1 एवं केशांशसंस्पृष्टासंस्पृष्टाभ्रांशकर्षणात् । तस्मिन्निःशेषिते सूक्ष्म क्षेत्रपल्योपमं भवेत् ॥ 111 ॥ नन्वेवं निचिते पल्ये वालाग्रैः सम्भवन्ति किम् । नभःप्रदेशा अस्पृष्टास्तदुद्धारो यदीरितः । / 112 / / उच्यते सम्भवत्येवास्पृष्टास्ते सूक्ष्मभावतः । nabhoM'zakAnAM वालाग्रखण्डौघात्तादृशादपि ॥ 113 ॥ यथा कूष्माण्डभरिते मातुलिंगानि मञ्चके । मान्ति तैश्च भृते धात्रीफलानि बदराण्यपि ॥ 114 ॥ तत्रापि मान्ति चणकादयः सूक्ष्मा यथाक्रमम् । एवं वालाग्रपूर्णेऽपि तत्रास्पृष्टा nabhoM'zakAH ॥ 115 // यद्वा-यतो घनेऽपि स्तम्भादौ शतशो मान्ति कीलकाः । ज्ञायन्तेऽस्पृष्टखांशानां ततस्तत्रापि सम्भवः ॥ 116 ॥ एवं वालाग्रखण्डोधैरत्यन्त निचितेऽपि हि । युक्तैव पल्ये खांशानामस्पृष्टानां निरूपणा ॥ 117 ॥ स्पर्शेला अने नहिंस्पर्शेला एम बेउ जातना आकाशप्रदेशोने आकर्षतां कुवो खाली थतां जेटलो वखत लागे एटला वखतने एक "सूक्षम क्षेत्र पोपम" कह्युं छे. 106-111. (एवा दशकेटकटि पल्योपमनुं एक सूक्ष्म क्षेत्र सागरोपम थाय. ) . अहिं कई एवी शंका उठावे के एवी रीते दाबीने केशा भर्या होय एवा कुवामां, ए केशाओने नहि स्पशेला आकाश प्रदेशना 8 संभव" ज कयांथी ? पछी उद्धार कोने ? आवी जातनी शंकानुं समाधान ए के-केशाओना खंडाना समूह करतां पण आकाशप्रदेश सूक्षम छे; एटले नहिंस्यशेला आकाशप्रदेशने एमां संभव छे ज. दष्टांत तरीके: बीरांथी भरेला पटारामां ( वच्चे वच्चे खाली जग्या रहे एमां, एना करतां कदमां नहाना होईने ) आमळा के बेर समाई शके छे; अने एवी ज रीते आमळा के बारथी भरेला वासणमां चणुं समाई शके छे. वळी बीजुं दष्टान्त: कठणमां कठण नकर काष्टस्तंभमां सेंकडे खीलाओ समाई जाय che ja. to te ja प्रमाणे एवा कुवामां अणस्पर्शेला आकाशप्रदेशे शा माटे न समाय ? माटे जे निरूपण कर्युं छे ते युक्त ज छे. 112-117. 1. अहिं केशात्रना खंडने स्पर्शला अने अणस्पर्शेला एम बे प्रकारना आकाशप्रदेशोना आकर्षणनी वात कही त्यारे पछी एकेक केशाग्रना असंख्य भागो करवानी कशी जरूर नहोती केमके ए बेउ समान छे. पण " प्रवचनसारहारवृत्ति' आदि पूर्वग्रंथमां एवो उल्लेख छे, तेथी अहि अमे पण एम कह्युं che. Page #54 -------------------------------------------------------------------------- ________________ dravyaloka ] 'संख्यात ', ' असंख्यात ' अने ' अनन्त ' नुं स्वरूप । (19) एतेषामथ पल्यानां दशभिः कोटिकोटिभिः । सूक्ष्मं सूक्ष्मेक्षिभिः क्षेत्रं सागरोपममीक्षितम् ॥ 118 ॥ बादरक्षेत्रपल्याम्भोनिधिभ्यां सूक्ष्मके इमे । असंख्यगुणमाने स्तः कालतः पल्यसागरे ॥ 119 ॥ क्षेत्रसागरपल्याभ्यामाभ्यां प्रायः प्रयोजनम् । द्रव्यप्रमाणचिन्तायां दृष्टिवादे क्वचिद् भवेत् ॥ 120 ॥ पल्यं पल्योपमं चापि ऋषिभिः परिभाषितम् । सारं वारिधिपर्यायं सागरं सागरोपमम् ॥ 121 ॥ ___ अथ संख्यातादिकानां स्वरूपं किञ्चिदुच्यते । श्रोतव्यं तत्सावधानैर्जनैस्तत्त्वबुभुत्सुभिः ॥ 122 ॥ त्रिधा संख्यातं जघन्यमध्यमोत्कृष्टभेदतः । असंख्यातानन्तयोस्तु भेदा नवनवोदिताः ॥ 123 ॥ परित्तासंख्यातमायं युक्तासंख्यातकं प्र्म्। तार्तीयिकमसंख्यातासंख्यातं परिकीर्तितम् ॥ 124 ॥ एकसो अग्यारमा श्लोकमां जे "सूक्ष्मक्षेत्रपापम" नी वात कही एवा दशकटाकोटि होय त्यारे एक "सूफल्मक्षेत्र सागरोपम' थाय. 118. सूफमक्षेत्रपोपम अने "सूम' क्षेत्रसागरोपमने काळ " बादर' क्षेत्रपापम अने "बादर" क्षेत्र सागरोपमना काळ करता असंख्य गणे छे. 119. - आ क्षेत्र पल्योपम-सागरोपमनुं द्रव्यप्रमाण संबंधी विचारणने प्रसंगे दष्टिवादमां क्यांई कयांइ काम पडे छे. 120. - पूर्वाचार्यो. "पय" अने "पोपम" बेउने पर्याय एटले समानार्थवाचक कह्यो छे. ते सागरी55' ने यो ऽस:2', 'वारिधि' भने 'सागर' शह! vA5री से यारेने 5याय गे। छ. 121. वे 'स-यात', ' असा ' मने 'अनन्त' nu444 2135 4DI छामे. ते तत्वजिज्ञासु ज एक चित्ते सांभळो- 122. 'सच्यात' न धन्य', 'मध्यम' मने -- कृष्ट ' सेम वाले छ. 123. 'असयात' ना 55 त्राण लेह छ: 'परीत्त', 'युक्त' भने ' असण्यात.' परन्तु आ त्रये पाछां जघन्य, मध्यम अने उत्कृष्ट एम त्रण प्रकारे छे. ए गणत्रीए आ 'मसयात 'ना 3x33* नवले थया. 123-124. Page #55 -------------------------------------------------------------------------- ________________ 2 (20) स्टोर [ परित्तानन्तमायं स्यायुक्तानन्तं द्वितीयकम् । ... अनन्तानन्तकं तार्तीयीकं च गदितं जिनैः ॥ 125 ॥ षडप्येते स्युर्जघन्यमध्यमोत्कृष्टभेदतः । अष्टादशाथ संख्यातैस्त्रिभिः सहैकविंशतिः ॥ 126 ॥ द्वावेव लघुसंख्यातं व्यादिकं मध्यमं त्त्ः। अर्वागुत्कृष्टसंख्यातात् नैकस्तु गणनां भजेत् ॥ 127 ॥ यत्तु संख्यातमुत्कृष्टं तत्तु ज्ञेयं विवेकिभिः । चतुष्पल्याधुपायेन सर्षपोत्करमानतः ॥ 128 ॥ तच्चैवम्-जम्बूद्वीपसमायामविष्कम्भपरिवेषकाः । सहस्त्रयोजनोद्वेधाः पल्याश्चत्वार ईरिताः ॥ 129 ॥ अनन्त" ना, "परीत्त ', "युक्त" अने "अनन्त" एम त्रण भेद छे. ए त्रण वळी जघन्य, मध्यम अने उत्कृष्ट-एम त्रण प्रकारे छे. एटले आ "अनन्त" ना पण "असंख्यात " नी पेठे नव भेद थया. 124-125. ए रीते 39=31 एकवीश भेद थया. 126. आम बे'--एज संख्या " जघन्य संप्रख्यात छे; उत्कृष्ट संख्यातनी पहेलानुं त्रण आदि संख्यावाळुं--e "मध्यम संख्यात" छे; "एक " नी संख्यानी गणना ज नथी. 127. - "saMkhyAta"no त्रीजो प्रकार जे "उत्कृष्ट संख्यात छे ते समजवा माटे चार पाला अने सरसव" नी रहस्यपूर्ण हकीकत नीचे मुझब आपीए छीए: जंबुद्विप जेवडा (लाख जन) लांबा पहोळा अने घेरावावाळा तथा एक हजार 1 संख्याल 3 1 जधन्य संख्यात , 2 मध्यम ) असंख्यात 9 1 जघन्य परीत्त असंख्यात 2 मध्यम परीत्त , 3 उत्कृष्ट परीर ,, - 4 जधन्य युक्त । 5 मध्यम युक्त 6 उत्कृष्ट युक्त - 7 धन्य असंख्य 8 मध्यम असंख्य , 9 उत्कृष्ट असंख्य , अनन्त 9 1 जधन्य परीत्त अनन्त 2 मध्यम परीद् ,, 3 उत्कृष्ट परीत्त 4 जधन्य युक्त 5 मध्यम युक्त 6 उत्कृष्ट युक्त 7 जघन्य अनन्त 8 मध्यम अनन्त 9 उत्कृष्ट अनन्त Page #56 -------------------------------------------------------------------------- ________________ द्रव्यलोक] 'पाला ' अने -- सरसव ' नुं दृष्टांत । (21) उच्चया योजनान्यष्टौ जगत्या ते विराजिताः। जगत्युपरि च क्रोशद्वयोच्चवेदिकाञ्चिताः ॥ 130 ॥ दिदृक्षवो द्वीपवार्थीन् स्वीकृतोद्ग्रीविका इव । ध्यायन्तो ज्येष्टसंख्यातं योगपट्टभृतोऽथवा ॥ 131 ॥ त्रिभिर्विशेषकम् ॥ श्राद्योऽनवस्थिताख्यः स्याच्छलाकाख्यो द्वितीय्क्ः। तृतीयः प्रतिशलाकस्तुर्यो महाशलाककः ॥ 132 ॥ श्रावेदिकान्तं सशिखस्तत्र पल्योऽनवस्थितः । मायादेकोऽपि न यथा सर्षपैर्भियते तथा ॥ 133 ॥ असत्कल्पनया कश्चिद्देवस्तमनवस्थितम् । कृत्वा वामकरे तस्मात्सर्षपं परपाणिना ॥ 134 ॥ जम्बूद्वीपे क्षिपेदेकं द्वितीयं ल्व्न्नोद्धौ। तृतीयं धातकीखण्डे तुर्य कालोदवारिधौ ॥ 135 ॥ एवं द्वीपे समुद्रे वा स पल्यो यत्र निस्स्त्थित्ः। तत्समायामविष्कम्भपरिधिः कल्प्यते पुनः ॥ 136 ॥ उद्वेधतोत्सेधतः प्राग्वद् भ्रियते सर्षपैश्च स्ः। क्रमादद्वीपे समुद्रे च पूर्ववन्न्यस्यते कणः ॥ 137 ॥ जन उंडा चार पाला कह्या छे. ए प्रत्येकने आठ यजन उंची शोभायमान "जगती 1 छे, अने ए जगती उपर बे कोश उंची सुंदर वेदिकाओ छे. एने लीधे ए (पाला) जाणे द्वीप अने समुद्रोने, उंची डोक करीने, जोई रह्या होयनी ! अथवा " उत्कृष्ट संख्यात " नी विचारणा करता 8 गपधारी " हायनी एवा विराजी रह्या छे. आ चार पालासाना सनमे सनवस्थित', शता',' प्रतिश ' मने ऽमहाश '-मेव नाम छे. एमांना पहेला 8 अनवस्थित' नामने पालामां छेक वेदिकासुधी, उपर शग पण चढावीने. एवी रीते सरसव भरवा के पछी एमां एक पण वधारे दाणा समाय नहि. हवे एवी कंई कल्पना करो के कई देव ए पालाने डाबा हाथमां उपाडी तेमांनो एक कण 1 दिवाल. 2 युगपट-एकाग्र ध्यानमां होय त्यारे पृष्ट भागथी घुंटण पर्यन्त गीजने पहेरेलुं वस्त्र. योगपधारी-ध्यानस्थ योगी, Page #57 -------------------------------------------------------------------------- ________________ (22) [ सर्ग 1 , लोकप्रकाश । एवं द्वितीयवारं च रिक्तीभूतेऽन्व्स्थिते। मुच्यते सर्षपः साक्षी शलाकाभिधपल्यके ॥ 138 ॥ पूर्यमाणे रिच्यमानैरवं भूयोऽनवस्थितैः । शलाकाख्योऽपि सशिखं पूर्यते साक्षिसर्षपैः ॥ 139 ॥ अत्रेदं ज्ञेयम्-श्राद्येऽनवस्थिते रिक्तीभूते साक्षी न मुच्यते । सर्वैः पल्यैः समानत्वान्नानवस्थिततास्य तत् ॥ 140 ॥ यास्याऽनवस्थितेत्याह्वा ज्ञेया योग्यतया तु सा । घृतयोग्यो घटो यद्वद् घृतकुम्भोऽभिधीयते ॥ 141 ॥ साक्षी च सर्षपकणो मुच्यते यः शलाकके । अनवस्थितसत्कं तं जगुरेके परे परम् ॥ 142 ॥ पूर्णीभूते शलाकेऽथ स्थाप्यस्तत्राऽनवस्थितः । क्रमागतद्वीपवार्धिसमानः सर्षपैर्भृतः ॥ 143 ॥ अथोत्पाटय शलाकाख्यं प्राग्वत्तस्य कणान् क्षिपेत् । अनवस्थान्तिमकणाक्रान्तद्वीपाम्बुधेः पुर्ः॥ 144 ॥ जमणु हाथे जीपमां फेंके छे, बीजो एक कण लवणु समुद्रमां त्रीजो एक कण धातकीखंडमां अने चेआथे एकबकालेदधि समुद्रमां फेंके छे-एवी रीते फेंकता फेंकता जे द्वीप के समुद्रमां ए पाले खाली थाय ए दीप के समुद्र जेवडा फरीने पाले कपि. जेनी उंडाई अने उंचाई पूर्वे कही छे एवा ए पालामां पूर्वनी पेठे फरी सरसव करवा अने पुन: एमांनो अकेक कण उपर कहेला द्वीपसमुद्रोमां फेंको. आम करतां बीजी वखत पण ज्यारे ए पाले खाली थाय त्यारे बीजा 8 शलाका ' नामना पालामां सरसवने एक दाणा एधाण के साक्षी तरीके नाखवा. एवी रीते ए अनवस्थित' पाले वारंवार भरातां अने खाली थतां, "शलाका' पाले पण शाक्षीरूप कावडे शग चढे एटला साराई जाय त्यारे त्यां पुन: अनुक्रमे (कमवार) द्वीप अथवा समुद्र जेवडो अने सरसव भरेल "अनवस्थित' पालो स्थापवो. पछी "शलाक' पालाने उपाडीने एना कणाने 'अनवस्थित' पालाना छेल्ला कणवाळा दीप अथवा समुद्रनी आगळ आगळ फेंकवा. एम करतां ए "शलाक' पाले पण खाली थाय त्यारे साक्षी माटे सरसवने एक कण त्रीजा ' प्रतिशलाक' पालामां ' नाखो. पछी वळी ए पूर्ण भरेला 8 अनवस्थित' पालाने उपाडीने " शलाक" ना छेल्ला कणवाळा द्वीपसमुद्रथी आगळना हीपसमद्रोमां पूर्वनी रीतिए सरसवना कण फेकवा. एवी रीते वारंवार " अनवस्थित" पाला Page #58 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] -- पाला ' अने ' सरसव ' नु दृष्टांत । (23) रिक्तीभूते शलाकेऽथ पल्ये prtishlaakke। क्षिप्यते सर्षपस्तस्य साक्षीभूतस्तृतीयके ॥ 145 ॥ अथ तत्र स्थितं पूर्ण तं गृहीत्वाऽनवस्थितम् । शलाकान्त्यकणाकान्तादग्रे प्राग्वत् कणान् क्षिपेत् ॥ 146 ॥ पूर्यमाणइ रिच्यमानै भूयोभूयोऽन्व्स्थितैः। पुनः शलाको भ्रियते प्राग्वत्तथानवस्थितः ॥ 147 ॥ प्राग्वत् शलाकमुत्पाट्य परतो द्वीपवार्धिषु । रिक्तीकृत्य च तत्साक्षी स्थाप्यः प्रतिशलाकके ॥ 148 ॥ एवं प्रतिशलाकेऽपि सशिखं सम्भृते सति । अनवस्थशलाकाख्यौ स्वयमेव भृतौ स्थितौ ॥ 149 ॥ शलाकसाक्षिण: स्थानाभावात्स रिच्यते कथम् । श्राद्यस्यापि तदभावात् कथं सोऽपि हि रिच्यते ॥ 150 ॥ ततः प्रतिशलाकाख्यमुत्पाट्य तस्य सर्षपान । क्षिपेत् पूर्वोक्तया रीत्या परतो द्वीपवार्धिषु ॥ 151 ॥ . एवं प्रतिशलाकेऽपि निखिलं निष्ठिते सति । साक्षीभूतं कणमेकं क्षिपेन्महाशलाकके ॥ 152 ॥ भरातां अने खाली थतां पूर्वनी पेठे " शलाक पालो भराय छे. वळी पूर्वनी पेठे " शलाका" पालाने उपाडीने तथा एनी आगळ आगळना दीपसमुद्रोमां खाली करीने, एना साक्षीरूपी कळा त्रीजा 8 प्रतिशलाक' पालामां नाखवा. आ " प्रतिशलाक' पवालुं पण ज्यारे शिखा एटले शग सुधी भराई जाय त्यारे 'अनवस्थित" अने " शलाक' बेउ पोतानी मेळेज भरेला राखी मकवा. केमके एना साक्षीरूप कण शामां नाखवा ? " शलाक " मां साक्षीरुप नाखेला सरसा भरेला छे ए नाखवानुं अन्य स्थान नथी. तेम पहेला " अनवस्थित' ना साक्षीरूप कणुने नाखवानुं पण स्थान नथी. पछी "प्रतिशलाक " पालाने उपाडीने, पूर्व प्रमाणे, एमांथी सरसवना कणोने आगळआगळना द्वीपसमुद्रोमां फेकवा. एम करतां करतां ज्यारे ए आखा खाली थाय त्यारे एना साक्षीभूत प्रत्येक कणने चोथा 'महाशलाक' पालामां नाखवो. पछी " शलाक" पालाने उपाडीने एना सरसवाने एनी आगळना द्वीपसमुद्रोमां नाखीने, एना साक्षीकाने " प्रतिशलाक' पालामां नाखवा. पछी अनुक्रमे वृद्धि पामता विस्तारवाळा * अनवस्थित' पालाने उपाडीने एना काने आगळआगळना द्वीपसमुद्रमां Page #59 -------------------------------------------------------------------------- ________________ (24) लोकप्रकाश । |स्र्ग् 1 ततः शलाकमुत्पाट्य द्वीपाब्धिषु तदग्रतः । सर्षपान्न्यस्य तत्साक्षी स्थाप्यः प्रतिशलाकके ॥ 153 ॥ ततः क्र्माव्र्द्ध्मान्विस्तार्म्न्व्स्थित्म्। उत्पाटय परतो द्वीपपाथोधिषु कणान् क्षिपेत् ॥ 154 ॥ प्राग्वदेतत्साक्षिकणैः शलाकाख्यः प्रपूर्यते । तमप्यनेकशः प्राग्वत् संरिच्यतस्य साक्षिभिः ॥ 155 / / तृतीयः परिपूर्येतासकृदेतस्य साक्स्सिभिः। पल्यो महाशलाकोऽपि सशिखं पूर्यते ततः ॥ 156 ॥ युग्मम् ॥ यथोत्तरमथो साक्षिस्थानाऽभावादिमे स्मे। भृताः स्थिता दिक्कनीनां क्रीडासमुद्गका इव ॥ 157 ॥ यत्रान्तिमायां वेलायां रिक्तीभूतोऽनवस्थितः । तावन्मानस्तदास्त्येष त्रयस्त्वन्ये यथोदिताः ॥ 158 ॥ अर्थतांश्चतुरः पल्यान् सावकाशे स्थले क्वचित् । उद्वम्य तत्सर्षपाणां निचयं रचयेद्धिया ॥ 159 / / ततश्च जम्बूद्वीपादिद्वीपवाधिषु सर्षपान् । उच्चित्य पूर्वनिक्षिप्तांस्तत्रैव निचये क्षिपेत् ॥ 160 ॥ एकसर्षपरूपेण न्यूनोऽयं निचयोऽखिलः । भवेदुत्कृष्टसंख्यातमानमित्युदितं जिनैः ॥ 161 ॥ फेंकवा. पूर्वनी पेठे एना साक्षीरूप कणोथी "शलाक' पालो भराई जशे एने पण अगाउनी जेम वारंवार खाली करीने एना साक्षीकवडे त्रीजे पालो भरे. एने पूर्वोक्त रीतिए खाली करतां एना साक्षीकणेथी "महाशलाक " पाले पण शग सुधी भराई जाय छे. आम उत्तरोत्तर साक्षीकाने नाखवानुं स्थान नहि रहेवाथी चारे पाला भरेला रह्या एओ सर्व जाणे रिकन्याओना रमवाना डाबला हायनी एवा सुंदर शेभी रहे छे. आ वखते अनवस्थित पालानुं मान, ए छेल्ली वखते खाली थयो त्यारे जेटलुं हतुं तेटलुं रहे छे. बीजां त्रच्चेना मान पूर्ववतु होय छे. हवे ए चारे पालाने केआई अवकाशवाळे स्थळे खाली करवा-एमांना सरसवने एक ढगलो करो. वळी पछी जंबुकीप आदिमां पूर्वे फेकेला कणोने एकठा करीने ए पण ए ढगलामां नाखवा. पछी आ समस्त ढगलामांथी एक कण ओछो करवो. ए मेन्यून ढगवानुमान aSTasamAta'thAya-मश्रीजिनमुनुवूछे. 128-161. Page #60 -------------------------------------------------------------------------- ________________ 'असंख्यात ' ना भेदोपभेदनी विशेष समज । एतदुत्कृष्टसंख्यातमेकरूपेण संयुतम् । भवेत्परीत्तासंख्यातं जघन्यमिति तद्विदः ॥ 162 ॥ ज्येष्ठात्परीत्तासंख्यातादवग् जघन्यतः परम् । मध्यं परीत्तासंख्यातं भवेदिति जिनैः स्मृतम् ॥ 163 ॥ द्रव्यलोक ] जघन्ययुक्तासंख्यातमेकरूपविवर्जितम् । भवेत्परीत्ता संख्यातमुत्कृष्टमिति तद्विदः ॥ 164 ॥ जघन्ययुक्तासंख्यप्रकारश्चायम् - यावत्प्रमाणो यो राशिर्भवेत्स्वरूपसंख्यया । स न्यस्य तावतो वारान् गुणितोऽभ्यास उच्यते ॥ 165 ॥ यथा पञ्चात्मको राशिः पञ्चवारान् प्रतिष्ठितः । मिथ: संगुणितो जातः प्रथमं पञ्चविंशतिः ॥ 166 ॥ शतं सपादं सञ्जातो गुणितः सोऽपि पञ्चभिः । पुनः संगुणितः पञ्चविंशानि स्युः शतानि षट् ॥ 167 ॥ जातश्चतुर्थवेलायामेकत्रिंशच्छतानि सः । पञ्चविंशत्युपचितान्यभ्यासगुणितं ह्यदः ॥ 168 ॥ ( 25 ) , थाय. 6 * उत्कृष्ट सख्यात ' मां एक सरसव भेळववाथी जघन्यपरीत्तासंख्यात उत्कृष्टपरीत्तास ख्यातनी पहेलानुं अने जघन्यपरीत्तासंख्यात ' थी आगळनुं 8 मध्यमपरीत्तासंख्यात '. कहेवाय छे. वळी एकरूपहीन 'जधन्य युक्त असंख्यात' * उत्कृष्टप्रीत्त्य्स् ज्यात ' अडेवाय छे. 162-164. जघन्ययुक्तास ख्यात ' ना प्रकार आ प्रमाणे: 8 स्वरूपनी संख्याए जे राशि जेटला प्रमाणना हाय तेटलेआ स्थापीने, एने एटली वार एटलागणा करवाथी जे राशि आवे एराशि * अभ्यास ' कहेवाय. दृष्टान्त तरिके 5 ( पांच ) ने राशि एटले आंकडा ल्यो. ए पांचने पांचे गुण्णा एटले पचीश थाय. ए पचीशने वळी पांचे गुण्णा एटले एकसेआपचीश थाय. ए एकसेआपचीशने पाछा पांचे गुणे! एटले से पचीश थाय. आ छसेआ पचीशनी रकमने ( छेल्ले ) पांचे गुणवाथी त्रणहजार एकसाने पचीश थाय. अनु नाम ' अभ्यासगुणित '. हवे पूर्वे कहेला सरसवना ढगलामां जेटला सरसवा 4 Page #61 -------------------------------------------------------------------------- ________________ (26) लोकप्रकाश । [ सर्ग 1 ततश्च-प्रागुक्त सार्षपे पुजे यावन्तः किल सर्षपाः । तत्संख्यान् मुख्यनिचयतुल्यान् राशीन् पृथक्पृथक् ॥ 169 ॥ कृत्वा मिथस्तद्गुणने यो राशिर्जायतेऽन्तिमः । जघन्ययुक्तासंख्यं तदावलीसमयैः समम् । / 170 ॥ युग्मम् । / इयमत्र भावना-स सर्षपाणां निकरः कल्प्यते चेद्दशात्मकः । प्राग्वदभ्यासगुणित: सहस्रकोटिको भवेत् ॥ 171 ॥ गरिष्टयुक्तासंख्यातादर्वाग जघन्यतः परम् । मध्यमं जायते युक्तासंख्यातमिति तद्विदः ॥ 172 ॥ जघन्ययुक्तासंख्यातं प्राग्वदभ्यासताडितम् । हीनमेकेन रूपेण युक्तासंख्यातकं गुरु ॥ 173 ॥ एतदेव रूपयुक्तमसंख्यासंख्यक लघु । मध्यासंख्यातासंख्यातमस्मादुत्कृष्टतावधि ॥ 174 ॥ जघन्यासंख्यासंख्यातं भवेदभ्यासताडितम् । एकरूपोनितं ज्येष्टासंख्यासंख्यातकं स्फुटम् ॥ 175 ॥ अत्रैकरूपक्षेपे च परीत्तानन्तकं लघु । मध्यं चास्मात्समुस्कृष्टपरीत्तानन्तकावधि ॥ 176 ॥ होय, तेटला, मुख्यढगला जेवडा-जूदा जूदा ढगला करीने एने परस्पर गुणवाथी जे छेल्ले राशि आवे ते जघन्ययुक्तासंख्यात" कहेवाय. ( अने ते एक " आवळि" ना समये रेरा छ.) 165-170. अहिं भावार्थ एवो छे के-धारे के ए ढगलामां दश कण छे, ते उपर बताव्या प्रमाणे "अभ्यास गुणाकार " करवाथी, ए ढगले एकहजारफ्रोडने थाय ). 171. वे ष्ट मसायात 'था पडसानु, भने धन्य असण्यात 'थी मागण-ते मध्यम युकत असंख्यात" थाय. वळी अभ्यासगुणित अने एकरूपेहीन एवुं "जघन्य युकत असंख्यात" "उत्कृष्ट युकत असंख्यात" कहेवाय छे. वळी ते एकरूपयुकत होय ते ते जघन्य असंख्य असंख्यात' कहेवाय. अने एथी ते छेक उत्कृष्ट सुधीनुं "मध्यम असंख्यात असंख्यात" कहेवाय. वळी 'जघन्य असंख्यात असंख्यात" ने अभ्यासगुणित करतां "उत्कृष्ट असंख्यात असंख्यात" थाय, जे ते एक रूहीन होय तो. वळी (एकरूहीनने Page #62 -------------------------------------------------------------------------- ________________ द्रव्यलोक 'अनन्त' ना भेदोपभेदनी विशेष समन । (27) हस्वं परीत्तानन्तं च प्राग्वदभ्याससंगुणम् । परीत्तानन्तकं ज्येष्ठमेकरूपोनितं भवेत् ॥ 177 ॥ सैकरूपं तज्जघन्ययुक्तानन्तकमीरितम् । परमस्मात्पराचार्वाग् युक्तानन्तं हि मध्यमम् ॥ 178 ॥ युक्तानन्तं तजघन्यमभ्यासपरिताडितम् । निरेकरूपमुत्कृष्टयुक्तानन्तकमाहितम् ॥ 179 ॥ अत्रैकरूपतेपे स्यादनन्तानन्तकं लघु । अस्माद्यदधिकं मध्यानन्तानन्तं च तत्समम् ॥ 180 ॥ उत्कृष्टानन्तानन्तं तु नास्ति सिद्धान्तिनां मते । अनुयोगद्वारसूत्रे यदुक्तं गणधारिभिः ॥ 181 ॥ अभिप्रायः समग्रोऽयं प्रोक्तः सूत्रानुसारतः । अथ कार्मग्रन्थिकानां मतमत्र प्रपंच्यते ॥ 182 ॥ समद्विघातों वर्ग: स्यात् इति वर्गस्य लक्षणम् । पञ्चानां वर्गकरणे यथा स्युः पंञ्चविंशतिः ॥ 183 ॥ बदले) एकरूपयुकत होय तो ते "जघन्य परीत्त अनंत थाय. अने त्यांथी ते छेक "उत्कृष्ट परीत्तानंत' सुधीनुं 'मध्यम पीत्त अनंत' थाय. हवे एकरूपेहीन "jaghanyarIttaanaMta"ne पूर्वनी जेम अभ्यासगुणित करतां उत्कृष्ट पीत्त अनंत" थाय छे. अने एमां ज्यारे एकरूप उमेरवामां आवे छे त्यारे जघन्ययुकतानंत थाय. तेना पछीनुं अने "उत्कृष्टयुकतानन्तनी पहेलानुं-ते "मध्यमयुकतनत' थाय. एकरूपरहित "जघन्ययुक्तानंत" ने अभ्यासगुणित करवाथी उत्कृष्टयुक्तानंत थाय छे. अने एमां जे एकरूप भेळवीए ते "जघन्यखनतानंत' थाय छे. एनाथी अधिक होय ए सघळुं मध्यमानन्तानन्त" छे. अने "उत्कृष्ट ananta ananta" te siddhAntIone mata che ja nahi. गणधरेए पण अनुगद्रासूत्रमां एम ज धुंछ. 172-181. उपरनो सर्व अभिप्राय सूत्रो अनुसार कह्यो छे. हवे कर्मग्रंथवाळाओ शुं कहे छे ते . पा सयाने मे सन्याय शुशता 2 (सेच्या) Ace se sn। 'varga' कहेवाय छे. जेमके पांचने पांचे गुणतां पचीस आवे-e ( पचीस ) पांचने वर्ग कहेवाय. सूत्रो अने कर्मग्रंथ-बेउ मतमां " जघन्य युकत असंख्यात" सुधी ते बधुं सरखुं छे. त्यारपछी मतभेद छे. ए आ प्रमाणे:- Page #63 -------------------------------------------------------------------------- ________________ (28) लोकप्रकाश । [ सर्ग 1 जघन्ययुक्तासंख्यातावधि तुल्यं मतद्वये । अतःपरं विशेषोऽस्ति स चायं परिभाव्यते ॥ 184 ॥ जघन्ययुक्तासंख्यातादारभ्योत्कृष्टतावधि । मध्यमं युक्तासंख्यातं स्यादुत्कृष्टमथोच्यते ॥ 185 ॥ जघन्ययुक्तासंख्यातं वर्गितं रूपवर्जितम् । उत्कृष्टयुक्तासंख्यातं प्राप्तरूपैः प्ररूपितम् ॥ 186 ॥ एकरूपेण युक्तं तदसंख्यासंख्यकं लघु । अर्वागुत्कृष्टतो मध्यमथोत्कृष्टं निरूप्यते ॥ 187 ॥ जघन्यासंख्यासंख्यातं यत्ततो वर्गितं त्रिशः । अमीभिर्दशभिः क्षेपूर्वक्ष्यमाणैर्विमिश्रितम् ॥ 188 ॥ तचैवम्-त्रिंशत्कोटाकोटिसारा ज्ञानावरणकर्मणः । स्थितिरुत्कर्षतो ज्ञेया जघन्यान्तर्मुहूर्तकी ॥ 189 ॥ अनयोरन्तराले च मध्यमाः syursNkhyshH। श्रासां बन्धहेतुभूताध्यवसाया असंख्यशः ॥ 190 / / एवमेवाध्यवसाया अपरेष्वपि कर्मसु । स्युरसंख्येयलोकाभ्रप्रदेशप्रमिता इमे ॥ 191 ॥ जघन्य युकत असंख्यात" थी शरू करीने छेक उत्कृष्टयुकतासंख्यात" सुधीनुं मध्यभयुतमसच्यात' वाय. जी me435डीन dhanyayutamasacyATa'na'varga' करवाथी 'उत्कृष्टयुकतासंख्यात" थाय छे, पण जे ए एकरूपयुकत होय ते " जघन्य असंख्य सस यात' याय. टनी पूर्व नुते मध्यम' (मस 04 आव्-यात) थाय. 182-187. हवे अष्टमस ज्य-असण्यात' विषे. ' न्य असण्य असण्यात 'नो पार ' ' 42व; मने सभा नाये उसा 4 ॥ * असण्यातो' लेण: ( ज्ञानावरण कर्मनी उत्कृष्ट स्थिति त्रीश कोटकेटी सागरोपमनी, अने जघन्य स्थिति अन्तर महत्वनी छे. ए बेउ वच्चे असंख्य मध्यम स्थिति छे अने एना बधना हेतुभूत 8 असंख्य " अध्यवसाय छे. ए ज प्रमाणे अन्य * कर्मो मां पण अव्यवसाये असंख्य Page #64 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ए बेउना भेदोपभेदनी आनुषंगिक तुलना । ( 21 ) जघन्यादिभेदवन्तोऽनुभागाः कर्मणां र्साः। तेप्यसंख्येयलोकाभ्रप्रदेशप्रमिताः किल ॥ 192 / / ततध-लोकाभ्रधर्माधर्मेकजीवानां ये प्रदेशकाः । अध्यवसायस्थानानि स्थितिबन्धानुभागयोः ॥ 193 ॥ मनोवचःकाययोगविभागा निर्विभागकाः । कालचक्रस्य समयास्तथा प्रत्येकजन्तवः ॥ 194 ॥ अनन्तांगिदेहरूपा निगोदाश्च दशाप्यमून् । त्रिवर्गिते लघ्वसंख्यासंख्येऽसंख्यान्नियोजयेत् ॥ 195 ॥ त्रिशः पुनर्वर्गयेञ्च भवेदेवंकृते सति । असंख्यासंख्यमुत्कृष्टमेकरूपविनाकृतम् ॥ 196 ॥ चतुर्भिः कलापकम् तत्रैकरूपप्रक्षेपे परीत्तानन्तकं लघु । परीत्तानन्तकाज्ज्येष्टाद्यदक् तच्च मध्यमम् ॥ 197 ॥ काकाशना प्रदेश जेटलाज छे. आम जेम कर्मना स्थितिबंध असंख्य छे तेम एना अनुभाग" रूप रसना बन्ध पण असंख्य छे ). 1. काकाशना प्रदेशे. 2. धर्मास्तिकायना प्रदेशे. 3. अधर्मास्तिकायना प्रदेशे. 4. एकजीवना प्रदेशे. 5. स्थितिबंधना अध्यवसायना स्थाने 6. अनुभागबंधना अध्यवसायना स्थाने. 7. मनगना, वचनगना अने कागना अविभाज्य विभागे. 8. काळचकनार समये. 9. प्रत्येक (शरीर) जंतुओ. 10. अनन्तकायना छे ( निगेदना ) ना शरीरो. (A बधां "असंख्यात' ) भेळव्या पछी पुन: एनो त्रण वखत "वर्ग' करो पछी एमांथी एकरूप ओछुं करवुं. एटले ऽउत्कृष्ट असंख्यासंख्यात" थाय छे. 188-196. उत्कृष्ट असंख्यासंख्यात" मां एकरूप उमेरीए तो "जघन्य परीत्त अनन्त' थाय. एनी पछीन' अने ' उत्कपरीत्तानन्त' थी पहेलानुं ते मध्यमपरीत्त अनन्त. वळी अगाउ प्रमाणे " जघन्यरीत्तानन्त" ना " अभ्यास' गुणाकार करी एकरूप बाद करतां " उत्कृष्टपरीत्त अनन्त' थाय अने एकरूप वधारवामां आवे ते " जघन्ययुकतानन्त 1 अमुक कर्म अमुक काळ के मुदत सुधी रहे ए ए कर्मने "स्थीतिबंध कहेवाय. कर्मना शुभाशुभ फळ ए कमनो अनुभाग के रस कहेवाय; एनो निश्चय ते " अनुभाग बंध." - 2 दश कटोकटी सागरोपमना एक "उत्सर्पिणी' कहेवाय छे. अवसर्पिणी पण एटली ज अवसर्पिणी अने उत्सपिण बेउ थईने एक " काळचक्र' कहेवाय. Page #65 -------------------------------------------------------------------------- ________________ लोकप्रकाश । सर्ग 1 अभ्यासगुणिते प्राग्वत्परीत्तानन्तके लघौ । परीत्तानन्तमुत्कृष्टमेकरूपोज्झितं भवेत् ॥ 19 ॥ सैकरूपे पुनस्तस्मिन् युक्तानन्तं जघन्यकम् । अभव्यजीवस्तुलितं मध्यं तूत्कृष्टकावधि ॥ 199 / / जघन्ययुक्तानन्ते च वर्गिते रूपवर्जिते । स्यायुक्तानन्तमुत्कृष्टमित्युक्तं पूर्वसूरिभिः ॥ 20 ॥ अत्रेकरूपप्रक्षेपादनन्तानन्तकं लघु । प्राग्वदेतदपि ज्ञेयं मध्यमुत्कृष्टकावधि ॥ 201 ॥ जघन्यानन्तानन्तं तत् वर्गयित्वा त्रिशस्ततः । क्षेपानमूननन्तान् षट् वक्ष्यमाणान्नियोजयेत् । / 202 ॥ ते चामी-वनस्पतीन्निगोदानां जीवान् सिद्धांश्च पुद्गलान् । सर्वकालस्य समयान् सर्वालोकनभोंशकान् ॥ 203 ॥ पुनस्त्रिवर्गिते जातराशौ तस्मिन् विनिक्षिपेत् । पर्यायान् केवलज्ञानदर्शनानामनन्तकान् ॥ 20 ॥ अनन्तानन्तमुत्कृष्टं भवेदेवंकृते सति । मेयाभावादस्य मध्ये नैव व्यवहृतिः पुनः ॥ 205 ॥ थाय. tyA25छीनु सु धार्नुभयभयुतमनन्त' धन्ययुतमनन्त' नो वर करी एमांथी एकरूप बाद करीए तो "उत्कृष्टयुकतानन्त" थाय अने एक उमेरीए तो "जघन्य अनन्त अनन्त थाय. त्यारपछीनुं छेक "उत्कृष्ट सुधीनुं मध्यम अनन्त मनन्त.' 187-201. - हवे उत्कृष्ट अनानन्त विषे. जघन्यानन्त अनन्त' नो त्रण वखत "वगे' करी तेमां न दर्शावेलां छे * अनन्त' उमेश्वा:-- 1 वनस्पति कायना जीवो. 2 निगदना जीव. 3 सिद्धि. 4 पुदगळना परमाणुं प सर्वकाळना समये. 6 सर्व अलकाकाशना प्रदेशे. ए उमेरवाथी जे राशि थाय तेने पुनः त्रणवार "वर्ग करे अने एमां केवळज्ञानना अने केवळदर्शनना अनन्त पर्याय मेळववा. ए राशि थयो ते "उत्कृष्ट अनन्त अनन्त." परन्तु ए मानना पदार्थना अभावथी ए संख्या व्यवहारमां नथी. 202-205. Page #66 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] * अनन्त ' - ' प्रयोजन ' वगेरे । एवं च नवधानन्तं कर्मग्रन्थमते भवेत् । भवत्यष्टविधं किञ्च सिद्धान्ताश्रयिणा मते ॥ 206 ॥ सर्वेषां रूपमेकैकमेषां ज्येष्टकनीयसाम् । मध्यमानां तु रूपाणि भवन्ति बहुधा किल ॥ 207 ॥ संख्यातभेदं संख्यातमसंख्यातविधं पुन्ः। . असंख्यातमनन्तं चानन्तभेदं प्रकीर्तितम् ॥ 208 ॥ प्रयोजनं त्वेतेषाम्-अभविश्र चउत्थणते पंचम्मि सम्माइपरिवडिअ सिद्धा । सेसा अट्ठमणते पज्जथूलवणाइ बावीसम् ॥ 209 / / ते चामी-बायरपज्जत्तवणा बायरपज्ज अपज्जबायरवणा य । बायरापज्ज बायर सुहुमापज्जवण सुहुमापज्जा ॥ 210 ॥ सुहमवणापज्जत्ता पजमुहमा मुहुम भव्यय निगोया । वण एगिदिय तिरिया मिथ्थदिठी अविरया य ॥ 211 ॥ आम "ananta'nA, सिद्धान्त प्रमाणे आठ, अने कर्मग्रंथने अनुसार नव प्रकार यया. 206. सर्व "जघन्य नुं अने सर्व - उत्कृष्टो नुं अकेक ज रूप थाय. "मध्यम" नां घणां थाय. 207. 242' नी, सन्याथी रात्री 7 मे 2 यात' उवाय, मन प्रकारनी एवी रीते गणत्री न थई शके ए "असंख्यात" कहेवाय. वळी जे "प्रकार" ने मन्त नथी ते प्रार ' मनन्त' उपाय छे. 208. ___ 'अनन्त' नुप्रयो4न 40 प्रमाणे छ: अभविओ चेआथे "अनन्त" होय छे, समति भ्रष्ट थयेला छे अने सिद्धो पांचमे अनन्त" होय छे, अने बादर पर्याप्त वनपति वगेरे शेष बावीश-ते आठमे "अनन्त' डाय. मायावीशन नाम: (1) माह2 पर्यास वनस्पति (2) mA62 पर्यात (2) अपयांत mA62 वनस्पति ( 4 ) mA42 अपर्यात ( 5 ) mA62 (6) सूक्ष्म अपर्याप्त वनस्पति (7) सूक्ष्म अपर्याप्त (8) सूक्ष्भपात वनस्पति (8) सूक्ष्म पर्याप्त (10) सूक्ष्म (11) मवि (12) नि. गोह (17) वनस्पति (14) सन्दि (15) तिर्यय (11) भिथ्यावष्टि (17) Page #67 -------------------------------------------------------------------------- ________________ (32) लोकप्रकाश । [ सर्ग 1 सकसाइणो य छउमा सजोगि संसारि सव्वजीवा य । जहसंभवमभहिया बावीसं अमेऽणते ॥ 212 / / इत्यादि यथास्थानं ज्ञेयम् । / इत्यंगुलादिप्रकृतोपयोगिमानं मयाप्तोक्तिमपेक्ष्य दृब्धम् । अथो यथास्थानमिदं नियोज्यं कोशस्थितं द्रव्यमिवागमज्ञैः ॥ 213 ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे सर्गो निर्गलितार्थसार्थसुभगो पूर्णः सुखेनादिमः । / 214 ॥ अविरति ( 18 ) sa4पायी ( 18 ) छभस्थ ( 20 ) सयो ( 21 ) संसारी ( 22 ) सर्व छे. आ बावीशे आठमे अनन्त' छे अने तेओ एक बीजाथी अधिक अधिक छे. 208-212. आ प्रमाणे में आ प्रकृत ग्रंथमां उपयोगी एवुं-अंगुलादिकना माननुं, आत पुरूषोना वचनोनी अपेक्षाए, वर्णन आप्युं छे. एने शास्त्रज्ञोए निधिमांना द्रव्यनी जेम यथास्थाने उप्यो॥ 42वो. 217. सकळ जगतने आश्चर्य पमाडनारी छे कीर्ति जेनी एवा श्री कीर्तिविजय उपाध्यायना शिष्य, अने माता-राजश्री अने पिता-तेजपाळना पुत्र विनयविजयौपाध्याये आ काव्यग्रंथनी रचना करी छे. जगतना निश्चित तत्वोपर अजवाळुं पाडवामां दीपक समान एवा आ ग्रंथने, एमांथी नीकळता अर्थ समूहथी सुभग-e, प्रथम सर्ग निर्विने सभास thy|. 214. Page #68 -------------------------------------------------------------------------- ________________ aya diya: : स्तुमः शंखेश्वरं पार्श्व मध्यलोके प्रतिष्ठितम् । देहलीदीपकन्यायाद् भुवनत्रयदीपकम् ॥ 1 ॥ प्रस्तूयतेऽथ प्रकृतं स्वरूपं लोकगोचरम् । द्रव्यतः क्षेत्रतः कालभावतस्तच्चतुर्विधम् ॥ 2 ॥ एक: पंचास्तिकायात्मा द्रव्यतो लोक इष्यते । योजनानामसंख्येयाः कोटय: क्षेत्रतोऽमितः ॥ 3 ॥ कालतो भूञ्च भाव्यस्ति भावतोऽनन्तपर्यवः । लोकशब्दप्ररूप्यास्तिकायस्थगुणपर्यवेः ॥ 4 ॥ सर्ग बीजे. मध्य 'लेकमां रह्या छतां, "देहलीदीपक' न्याये "त्रणे" लेकने प्रकाशित करता एवा श्री शंखेश्वर पार्श्वनाथनी अमे स्तुति करीए छीए. 1 आ ग्रंथनुं नामाभिधान लोकप्रकाश" छे. ते ए 8 लोक" शुं ए विषय परत्वे अर्थात् एनुं स्वरूप कहीए छीए -- लकस्वरूप (1) द्रव्यपर, (2) क्षेत्रपर, (3) काळपरत्वे अने (4) भावपर-एम चार प्रकारे छे. "लेक" पंचास्तिकायात्मक छे-e पहेलो प्रकार. "लेक' असंख्यात कोटि जन विस्तृत छे-एनो एटलो विस्तार छे-एनुं एटलुं क्षेत्रफळ छे-e बीजे प्रकार. "क" (भूतकाळमां ) हतो, (भविष्यमां) रहेशे अने अत्यारे वर्तमान छे-e त्रीजो प्रकार. वळी " लेक' मां ( पांच ) अस्तिका छे ए अस्तिकामां "गुण" अने पर्याय' रहेला छे एने लीधे "लोक अनन्तपर्यायी छे-e चेआथो प्रकार. 2-4. अथवा, 1. रहे फक्त मथकमां, अने प्रकाशित करे त्रणे (उर्व, अधः अने मध्य) लेकने,-e विरोध. " देहली दीपक न्याये -A शब्द मूक्या छे एटले ए विरोध शमे छे. देहली दीपक=घरना उंबरा उपर मुकेले दीवे. ए दी जेम बेउ बाजुना ओरडामां सुद्धां प्रकाश पाडे छे तेम प्रभु पण पिताना मध्य लोक उपरांत बेउ बाजुना (उर्व अने अधः)लेकमां पण प्रकाश पाडे छे. (प्रकाश अज्ञानरूपी अंधकार दूर करी ज्ञानरूपी प्रकाश Apavo te), 2. juo zloka 12 ma. 3. Qualifications and modifications, Page #69 -------------------------------------------------------------------------- ________________ (34) जेमास । [ ऐ 2 अथवा-जीवाजीवस्वरूपाणि नित्यानित्यत्ववन्ति च । द्रव्याणि षट् प्रतीतानि द्रव्यलोकः स उच्यते ॥ 5 ॥ तथोक्तं स्थानांगवृत्तौ जीवमजीवे रुवमरुवि सपएसमप्पएसे shr। जाणाहि दव्वलोगं निच्चमनिच्चं च जं दव्वं ॥ 6 ॥ ये संस्थानविशेषेण तिर्यगूलमधःस्थिताः । आकाशस्य प्रदेशास्तं क्षेत्रलोकं जिनाः जगुः ॥ 7 ॥ समयावलिकादिश्च काललोको जिनैः स्मृतः । भावलोकस्तु विज्ञेयो भावा औदयिकादयः ॥ 8 ॥ यदाहुः स्थानांगवृत्तौ उदईए उवसमिए खइए अतहा खोवसमिए । परिणामसन्निवाए छविहो भावलोओत्ति ॥ 9 ॥ जीव-अजीव रूप छ नित्यानित्य (प्रसिद्ध) द्रव्यो छे ए द्रव्यलोक (1). प. स्थानांग (ठाणांग) सूत्रनी वृत्तिमां कह्युं छे के-रूपी-अरूपी, सप्रदेश-अप्रदेश, तथा नित्यानित्य जीवावरूप (छ) द्रव्यने "द्रव्यलोक' कहे छे. ऊर्ध्व, अध: अने तीर्था-एम विशिष्ट संस्थान-स्थावाळा आकाशना प्रदेश छेएने क्षेत्रलोक' कहे छे. (2) समये अने आवळि" वगेरेने " काळलोक कहे छे. (3) अने औदयिक वगेरे अमुक भावो छे एने "भावक' कहे छे. (4) भावलेकना, ठाणांगसूत्रवृत्तिमां छ प्रकार आ प्रमाणे छे: दयिक, पथमिक, क्षायिक, क्षायोपथमिक, परिणामी, सन्निपाति. -9. 4. आने माटे जुओ लेक 11 मो. 1. अति सूकम काळ ते 'समय' कहेवाय. ( आंख मीचीने उघाडीए एटली वारमां असंख्यात 'समय' थई जाय छे ). 2. असंख्यात समय थाय त्यारे एक "आवळी' थाय छे. एक कोड सडसठ लाख शित्तर हजार बसो ने सळ-एटली " आवळी " नुं एक मदत (बे घडी) थाय che. 3. vagere-A शब्दथी नीचे प्रमाणे काळ-टिमे समज-2 घडी=1 अंतर्मुहर्त. 23 मुदा=1 दिवस. 15 अहोरात्री=1 5खवाडीयुं. 2 पखवाडीए=1 मास. 12 मास=1 वर्ष. असंख्यात वर्ष-1 पल्योपम. दश टांकाटी पल्यापम सागरेपम. दश कटाकेदी सागरोपम =1 उत्सर्पिणी. एक अवसर्पिणी " पण एवडी ज. एक उत्सपिणी अने एक अवसर्पिणी बेउ मळी एक " काळचक्र' कहेवाय छे. अनन्त काळचक्रे एक 'पुगळपरावर्तन थाय छे. ( आ सर्वने फाळलोक ' मां समावेरा शाय ), 'ह, वस्तुस्वभाव Inuate properties, Page #70 -------------------------------------------------------------------------- ________________ dravyaloka ] jaina शास्त्रोक्त 'षर्3a द्रव्य । तत्र प्रथमतो द्रव्यलोकः किण्चिद्वित्न्य्ते। मया श्रीकीर्तिविजयप्रसादप्राप्तबुद्धिना ॥ 10 ॥ धर्मास्तिकायाधर्मास्तिकायावाकाश एव च । जीवपुद्गलकालाश्च षड् द्रव्याणि जिनागमे ॥ 11 ॥ धर्माधर्माभ्रजीवाख्याः पुद्गलेन समन्विताः । पंचामी अस्तिकायाः स्युः प्रदेशप्रकरात्मकाः ॥ 12 ॥ अनागतस्यानुपत्तेरुत्पन्नस्य च नाशतः । प्रदेशप्रचयाभावात् काले नैवास्तिकायता ॥ 13 ॥ विना जीवेन पंचामी अजीवा कथिताः श्रुते । पुद्गलेन विना चामी जिनरुक्ता अरूपिणः ॥ 14 ॥ धर्मास्तिकायं तत्राह पंचधा परमेश्वरः । द्रव्यतः क्षेत्रतः कालभावाभ्यां गुणतस्तथा ॥ 15 ॥ द्रव्यतो द्रव्यमेकं स्यात् क्षेत्रतो लोकसम्मितः । कालतः शाश्वतो यस्मादभूद्भाव्यस्ति चानिशम् ॥ 16 ॥ श्रीमान कीर्तिविजय गुरूनी कृपाथी बुद्धिमान थयेल हुं हवे प्रथमतः " द्रव्यलोक संबंधी कंई विवेचन करू छुं, जैनशास्त्रमां धर्मास्तिकाय, अधमस्तिकाय, आकाशास्तिकाय, जीवास्तिकाय, पगलास्तिकाय अने काळ--e छ द्रव्य गणाव्यां छे. एमां धर्म, अधम, आकाश, जीव अने पुगळ ए पांचना विस्तारवंत ( धणा ) प्रदेश होवाथी एमने ' अस्तिकाय' कही छे. काळ 'स्तिय' नडि; भो 12नागतने उत्पत्ति न डापाथी, भने उत्पन्न' नाश थवाथी मेने ( ने) प्रदेशसभूल नथी. 11-13. जीव शिवायना पांचे " द्रव्यो" ने शास्त्रमां "अजीव' कह्या छे. अने पुगळ शिवायना पांयेने ' 243 / " . 14. . मास्तिय ( 1 ) द्रव्य52, (2) kSetra52.3, (3) 52त्वे, (4) mA152त्वे भने (5) गुरुपरत्वे-सम पांय मारना छे. द्रव्य परत्वे मे द्रव्य35 छ; us.d नरव .: 1. मनातानागत-भविष्य 47. 2. utpanna utpanna . Page #71 -------------------------------------------------------------------------- ________________ lokprkaash| (36) [sarga 2 वर्णरूपरसैगंधस्पर्शः शून्यश्च भाव्त्ः। गत्युपष्टम्भधर्मश्च गुणतः स प्रकीर्तितः । / 17 ॥ स्वभावतः संचरतां लोकेऽस्मिन् पुद्गलात्मनाम् । पानीयमिव मीनानां साहाय्यं कुरुते ह्यसौ ॥ 18 ॥ जीवानामेष चेष्टासु गमनागमनादिषु । भाषामनःवचोकाययोगादिष्वेति हेतुताम् ॥ 19 ॥ अस्यासत्त्वादलोके हि नात्मपुद्गलयोर्गतिः । लोकालोकव्यवस्थापि नाभावेऽस्योपपद्यते ॥ 20 ॥ द्रव्यक्षेत्रकालभावधर्मभ्रातेव युग्मजः । स्यावधर्मास्तिकायोऽपि गुणतः किन्तु भियते ॥ 21 ॥ स्थित्युपष्टम्भकर्ता हि जीवपुद्गलयोरयम् । मीनानां स्थलवोनालोके नासौ न तस्थितिः ॥ 22 ॥ अयं निषदनस्थानशयनालम्बनादिषु । प्रयाति हेतुतां चित्तस्थैर्यादिस्थिरतासु च ॥ 23 ॥ लोकाकाशसुधी छे; काळपरत्वे शाश्वत छे. (कारण के भूतकाळमां ए हतुं, वर्तमानमां पण छे, अने भविष्यमां पण रहेवाने), अने भाव5र वर्ण-रूप-रस-गंध-स्पर्श--e पांचथी रहित छे. वळी गुणपरत्वे ए "गतिमां सहायक छे; केमके पदुगळने अने आत्माओने ए संचारमां सहाय करे छे, जेम जळ मज्यने सहाय करे छे एम. 15-18 वळी सवजी गमन, आगमन आदि करी शके छे एमां पण ए हेतुरूप छे, तेमज एओ भाषा अने मनवचनकायना योग-आदि चेष्टाओ करी शके छे एनुं पण एज कारण छे. अलकमां ए (धर्मास्तिकाय) न होवाथी त्यां आत्मानी के पुदगळनी गति थती नथी. पणी ना मा ' ' मने ऽम ' मेवी व्यवस्था न डाय. 18-20 अधर्मास्तिकाय द्रव्य, क्षेत्र, काळ अने भाव-e चारपर ते जाणे धर्मास्तिकायने युग्गज बधुं हायनी एवे छे. फक्त गुणपर भिन्न छे. स्थळ पर जेम मस्ते स्थिर थई जाय छे, तेम अधर्मास्तिकायने लीधे जीव अने पुगळ बेउ स्थिरतामां आवी जाय छे. ए अधर्मास्तिकाय अलकमां नथी. माटे त्यां जीव के पुगळनी स्थिति नथी. बेसवामां, उभा थवामां, सवामां, आलम्बनमां तथा चित्तनी स्थिरतामां पण ए अधमस्तिकाय ज हेतुभत Page #72 -------------------------------------------------------------------------- ________________ द्रव्यो ] , 4 8 छे द्रव्य ' नुं स्वरुप । गतिस्थितिपरिणामे सत्येवैतौ सहायकौ । नीवालीनां न चेन्नेमां प्रस2एते सावि ते ॥ 24 ॥ भवेदनास्तिकायस्तु लोकालोकभिदा द्विधा । बोकाकाशास्तिकायः स्यात्तत्रासंख्य प्रदेशकः ॥ 25 ॥ स भात्यलोकाकाशेन परीतोऽतिगरीयसा । गोलकं मध्यशुषिरं महान्तमनुकुर्वता ॥ 26 ॥ असौ च धर्माधर्माभ्यां स्वतुल्याभ्यां सदान्वितः । भूपाल इव मन्त्रिभ्यां बिभर्ति सकलं जगत् ॥ 27 ॥ लोकभ्रं तु धर्माधैर्भावैः पंचभिरुज्झितम् । अनेनैव विशेषेण लोकाभ्रात् पृथगीरितम् ॥ 28 ॥ अनन्तस्याप्यस्य पूज्यैर्महत्तायां निदर्शनम् । असद्भावस्थापनया पंचमांगे प्रकीर्तितम् ॥ 29 ॥ छे. गति अने स्थीतिना परिणाम हाते छते ज ए धर्मास्तिकाय अने अधर्मास्तिकाय--एउ जीवने अने पुद्गळ-बन्नेने सहायकर्ता छे. जो एम न हाय तेआ जीव अने पुद्गळ गतिमां हाय ए हंमेशां गतिमांज रहे अने स्थिर हाय ए सदा स्थिरज रहे. 21-24. ( 7 ) आकाशास्तिकाय ( 1 ) leAkAkAza ane (2) aleAkAkAza--ema be प्रकारना छे. एमां लाकाकाश असंख्य प्रदेशेआना छे, अने अंदरथी एकदम पाका एक म्हाटा गाळादेग् हाय एवा चामेर आवेला अत्यन्त विस्तृत अलेआकाकाशवडे शे|भी रह्यो छे. 25-26. आकाशास्तिकाय, वळी पेआताना ज जेवा धर्मास्तिकाय अने अधर्मास्तिकायनी सहायवडे अखिल जगने धारण करी रह्यो छे; एक राजा peAtAnA be मंत्रीओनी सहायवडे जगतने धारण करे छे एम. 27. अलेआकाकाश ते धर्मास्तिकाय आदि पांचे द्रव्येआथी रहित छे, अने एज भेदने लीधे ए लेआकाकाशथी भिन्न छे. 28. आवा अनन्त अलेआकाकाशना विस्तृतपणा उपर प्रभुए पांचमा ' अंग ' मां एक काल्पनिक दृष्टान्त आप्युं छे. 29. ते आ प्रमाणे: 1. भगवतीसूत्रना 11मा शतकना 11मा उद्देशमां गौतमना प्रश्नना उत्तरमां श्रीवीर कहे छे के हे गौतम ! अलाकाकाश पाकळ गाळा जेवा che. Page #73 -------------------------------------------------------------------------- ________________ (38) लोकप्रकाश । तथा हि सुदर्शनं सुरगिरिं परितो निर्जरा दश । [ सर्ग 2 केऽपि कौतुकिनः सन्ति स्थिता दिक्षु दशस्वपि ॥ 30 ॥ मानुषोत्तरपर्यन्तेऽष्टासु दिक्षु बहिर्मुखाः । बलिपिंडान् दिक्कुमार्यः किरन्त्यष्टौ स्वदिवथ ॥ 31 ॥ विकीर्णान् युगपत्ताभिस्तान् पिंडानगतान् क्षितिम् । यया गत्या सुरस्तेषामेकः कोप्याहरेद्रयात् ॥ 32 ॥ तया गत्याथ ते देवा श्रलोकान्तदिदृक्षया । गन्तुं प्रवृत्ता युगपद्यदा दिक्षु दशस्वपि ॥ 33 ॥ तदा च वर्षलक्षायुः पुत्रोऽभूत्कोऽपि कस्यचित् । तस्यापि तादृशः पुत्रः पुनस्तस्यापि तादृशः ॥ 34 ॥ कालेन तादृशाः सप्त पुरुषाः प्रलयं गताः । ततस्तदस्थिमज्जादि तन्नामापि गतं क्रमात् ॥ 35 ॥ स्मश्च समये कश्चित्सर्वज्ञं यदि पृच्छति । स्वामिंस्तेषां किमगतं क्षेत्रं किं वा गतं बहु ॥ 36 ॥ तदा वदति सर्वज्ञो गतमल्पं परं बहु । श्रगतस्यानन्ततमो भागो गतमिहोद्यताम् ॥ 37 ॥ धारा केमेरू पर्वतनी आसपास दशे दिशामां काइ दश देवा kaiAtukane laIne आवी उभा छे. ए वखते मानुषात्तर पर्वतने छेडे रहीने आठ दिक् कुमारीए पोतपोतानी दिशाओमां बळिपिंडा फेंके छे. दिक् कुमारीओए एवी रीते एकी वखते फे केला ए आठे अळिपिडाने पृथ्वीपर पडवा न देतां, पेला देवामांना एक जे गतिवडे एकदम झीली ले छे तेज गति वडे ज्यारे ए देवा . अलाकना अन्तभागने जोवानी ईच्छाने लैने, सा साथे दशे दिशाओमां चाली नीकळे छे ते वखते केआई एक मनुष्यने लाखवना आयुष्यवाळा एक पुत्र थया. वळी पछी ए पुत्रने पण एटलाज आयुष्यवाळा एक पुत्र थया. आ पुत्रना putra'ne पण एटलाज आयुष्यवाळा एक पुत्र थया. एम काळ वही जतां सात पेढी थई गइ. अनुक्रमे एमनां अस्थि, रक्षा, भन्न्न यहि पशु नष्ट थयां, भेभनां नाभ पाशु नष्ट थयां 30-34. आ समये काइक जो सर्वज्ञने प्रश्न करे के ' हे स्वामी, ए देवाए जेटलुं क्षेत्र पसार कर्युं... ए वधारे छे के पसार करवुं हजी बाकी रह्युं ए वधारे छे? ' त्यारे प्रभु कहे के पसार कर्युं ए ते अल्प छे, हजी तेआ एथी विशेष पसार करवुं रह्युं. एम समजो के एक ( पसार कर्यु. ते ) अन्यना अनन्तभा लाग भेटसु che. 36-37. Page #74 -------------------------------------------------------------------------- ________________ dravyaloka ] आकाशद्रव्यविषये विस्तारवंत समज । स्थित्वा सुरोऽपि लोकान्ते नालोके स्वकरादिकम् । ईष्टे लम्बयितुं गत्यभावात्पुद्गलजीवयोः ॥ 38 ॥ तदुक्तम्-वस्तुतस्तु नभोद्रव्यमेकमेवास्ति सर्वगम् । धर्मादिसाहचर्येण द्विधाजातमुपाधिना ॥ 39 ॥ लोकालोकप्रमाणत्वात् क्षेत्रतोऽनन्तमेव तत् । असंख्येयप्रमाणं च परं लोकविवक्षया ॥ 40 ॥ कालतः शाश्वतं वर्णादिभिर्मुक्तं च भावतः । अवगाहगुणं तच्च गुणतो गदितं जिनैः ॥ 11 ॥ अवकाशे पदार्थानां सर्वेषां हेतुतां दधत् । शर्कराणां दुग्धमिव वह्वेर्लोहादिगोलवत् ॥ 42 ॥ युग्मम् ॥ . यत:-परमाण्वादिना द्रव्येणैकेनापि प्रपर्यते । खप्रदेशस्तथा द्वाभ्यामपि ताभ्यां तथा त्रिभिः ॥ 43 ॥ अपि द्रव्यशतं मायात्तत्रैवैकप्रदेशके । मायात् कोटिशतं मायादपि कोटिसहस्त्रकम् ॥ 44 ॥ वळी पुगळ अने जीव अलेकमां गमन करी शकता नथी, एटले कांते रहेलो के देव पण ए अलकमां पिताने हस्तपादादि लंबावी शकतो नथी. 38. वस्तुत: तो आ सर्वव्यापक आकाशद्रव्य एक ज छे. धर्मास्तिकाय अने अधर्मास्तिकायना साहचर्यने लीधे ज एना बे भेद थया छे. एनुं क्षेत्र कलेक जेटलुं विस्तृत छे एटले अनन्त" छे; परन्तु लोकाकाशनी विवक्षाए एनुं प्रमाण "असंख्यात छे. काळपरत्वे ए (मास) शाश्वत छे. lA152-3 वर्ण-35-22-25-1-थी भुत छे. गुणपरत्ये अवगाहगुणवाळुं छे. जेम दुधमां साकरने माटे अवकाश छे, अने लोखंड आदिना गेळामां अग्नि माटे अवकाश छे एटले के एक अन्यमां समाई शके छे तेवी रीते आकाशमां सर्व पहानि भाटे अपाश छे-अर्थात् सभा स्म्। सभा तय 2. 38-42. कह्युं छे के परमाणु आदि एक द्रव्यवडे एक आकाशप्रदेश पूराई जाय che tema be ke त्रण द्रव्यवडे पण ते ज प्रदेश पूराई जाय छे. तेम वळी एक द्रव्य पण ए ज आकाश * आ वातनुं भगवतीसूत्रना 16 मा शतकना आठमा उदेशमां श्रीवीर अने गौतमना praznottara samaya na kare che. Page #75 -------------------------------------------------------------------------- ________________ (4.) लोकप्रकाशै । [सर्ग 2 अवगाहस्वभावत्वादन्तरिक्षस्य तत्समम् । चित्रत्वाच्च पुद्गलानां परिणामस्य युक्तिमत् ॥ 45 ॥ द्वयोरपि क्रमात् दृष्टान्तौ दीप्रदीपप्रकाशेन यथापवरकोदरम् । / एकेनापि पूर्यते तत् शतमप्यत्र माति च ॥ 46 ॥ तथा-विशत्यौषधसामर्थ्यात् पारदस्यैककर्षके । सुवर्णस्य कर्षशतं तौल्ये कर्षाधिकं न तत् ॥ 47 ॥ पुनरौषधसामर्थ्यात्तद्वयं जायते पृथक् । सुवर्णस्य कर्षशतं पारदस्यैककर्षकः ॥ 48 ॥ इत्यर्थतो भगवतीशतक 13 u0 4 वृत्तौ । किंच- धर्मास्तिकायस्तदेशस्तत्प्रदेश इति त्रयम् । एवं त्रयं त्रयं ज्ञेयमधर्माभ्रास्तिकाययोः ॥ 49 ॥ तत्रास्तिकायः सकलस्वप्रदेशात्मको भवेत् । कियन्मात्रांशरूपाश्च तस्य देशाः प्रकीर्तिताः ॥ 50 ॥ प्रदेशमां समाई जाय, से कोड पण समाय अने सहस्त्रक्रिओड पण समाय. (यावत् संख्यात असंख्यात अने अनन्ता परमाणुओ पण समाय छे) आकाशने अवगाह स्वभाव होवाथी एने ए सर्व समान छे; अने पुगळना परिणाम विचित्र होवाथी, एम थवुं युक्तिवाळुं 5 छ.43--45. उपरनी बेक वातोना समर्थनमां भगवतीसूत्रना तेरमा शतकना चोथा उद्देशमां अनेक दष्टान्त आपेलुं छे: (1) एक ओरडानी अंदरना भागमां "एक तेजस्वी दीपकने प्रकाश समाइ रहे छे, तेम "एक" दीपकने प्रकाश पण समाई शके छे. (2) वळी औषधीना साम थी एक "कर्ष" प्रमाणु पारामां से ऽकर्ष प्रमाण सुवर्ण समाय छे, अने छतां एनुं वजन एक "कर्ष थी वधारे थतुं नथी. औषधना सामर्थ्यथी पुन: जूदा पाडतां सुवर्ण सो "कर्ष अने पा। ये 45' अर्थात् मे भू तै बेएइ थ 29 छ. 46--48. वास्तियना (1) मस्तिय (24) (2) मेना desh। अने (3) सेना प्रदेशा--मेम त्रण भेद छे. एवी ज रीते अधर्मास्तिकाय अने आकाशास्तिकायना पण एज प्रमाणे त्रणत्रण सहछ.48. पिताना सर्व प्रदेशरूप अर्थात् स्कंध ए ऽअस्तिकाय अने अल्पप्रदेशरूप ए देश". 50. (साप पहाय), देश (28ओलोस) य श (सूक्ष्मभांसक्ष्म अविभाजयलाग)-सत्र 2. Page #76 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] -- जीवास्तिकाय' नुं स्वरूप । (41) स्कन्दन्ति शुष्यन्ति पुद्गलविचटनेन धीयन्ते च पुष्यन्ते पुद्गलचटनेनेति स्कन्धाः । पृषोदरादयः इति रूप्निस्स्प्त्तिः। इति प्रज्ञापनावृत्तौ व्युत्पादितत्वादेते स्कन्धव्यपदेशं नार्हन्ति । अत एव सूत्रे प्रायः धम्मस्थिकाए धम्मस्थिकायस्स देसे इत्यायेव श्रूयते ॥ नवतत्त्वावचूरौ तु चतुर्दशरज्ज्वारमके लोके सकलोऽपि यो धर्मास्तिकायः स सर्वः स्कन्धः कथ्यते इत्युक्तमिति ज्ञेयम् ॥ निविभागा विभागाश्च प्रदेशा इत्युदाहृताः। ते चानन्तास्तृतीयस्यासंख्येया श्राद्ययोईयोः ॥ 51 ॥ अनन्तैश्चागुरुलघुपर्यायैः संश्रिता इमे । त्रयोऽपि यदमूर्तेषु संभवन्त्येत एव हि ॥ 52 ॥ अथ जीवास्तिकायस्य स्वरूपं वच्मि तस्य च । चेतनालक्षणो जीव इति सामान्यलक्षणम् ॥ 53 ॥ पुगळने पूरणगलन स्वभाव छे, तेथी घटवा वधवाथी सुकाय या पोषाय ए स्कंध. प्रज्ञापना सूत्रनी वृत्तिमां आ प्रमाणे "स्कंध' शब्दनी व्युत्पत्ति पृषोदरादय:" ए व्याकरण- सूत्रने आधारे करेली छे. आम व्युत्पत्ति करेली होवाथी ए "कंध" नामने लायक नथी. एथी ज सूत्रमां प्राय: धर्मास्तिकाय, धर्मास्तिकायना देशे ईत्यादि पाठ ज देखाय छे. जो के navatattva'nI अवरी-टीका-मां तो चाद राजलोकमां जेटले धर्मास्तिकाय छे तेटलो बधो '4' वाय छोम युं छे. 752 मस्तिय' भने '' विष सम माथी. वे (3) प्रदेश' विष. जेना बीलकुल भाग न थई शके ए जे विभाग-ते "प्रदेश." मावा प्रदेश ' माशास्तिय' न 'अनन्त' छ; अने' धिस्तिय' ना masajyAta'cha. 51. वळी आ त्रणे (धर्म-अधर्म-आकाश अस्तिकाय) अनन्त अगुरुलघुपयोथी संश्रित छ. भो 'अभूत' मा अमे। संभव छ. 52. हवे "जीवास्तिकाय" ना स्वरूप विषे कंईक येतनासवाणे-ये '0'. mA0'नी सामान्य व्याध्या-सक्षण छ. 53. Page #77 -------------------------------------------------------------------------- ________________ (42) लोकप्रकाश । [ सर्ग 2 mtishrutaavdhimnHpryaaykevlaanypi| मत्यज्ञानं श्रुताज्ञानं विभंगज्ञानमित्यपि ॥ 54 ॥ अचक्षुश्चक्षुरवधिकेवलदर्शनानि च । द्वादशामी उपयोगा विशेषाज्जीवलक्षणम् ॥ 55 ॥ युग्मम् । / उपयोग विना कोऽपि जीवो नास्ति ज्ग्त्र्ये। अक्षरानन्तभागो यद्वयक्तो निगोदिनामपि ॥ 56 ॥ . तं चाक्षरानन्तभागमपि त्रैलोक्य्व्र्तिन्ः। न शक्नुवन्त्यावरितुं पुद्गलाः कर्मतां गताः ॥ 57 ॥ एषोऽप्यात्रियते चेत्तत् स्याज्जीवाजीवयोर्न भित् । अक्षरं त्विह साकारेतरोपयोगलक्षणम् ॥ 58 ॥ खेर्यथातिसान्द्राभ्रच्छन्नस्यापि भ्वेत्प्र्भा। कियत्यनावृता रात्रिदिनाभेदोऽन्यथा भवेत् ॥ 59 / / इयं चाल्पीयसी ज्ञानमात्राद्यसमये भवेत् । अपर्याप्तनिगोदानां सूक्ष्माणां क्रमतस्ततः ॥ 6 ॥ भने (1) भतिज्ञान (2) श्रुतज्ञान (3) अवधिज्ञान (4) मन:पर्यज्ञान (5) शान* (6) भतिमज्ञान (7) श्रुतमज्ञान (8) विज्ञान (C) अन्य क्षुहशन (10) यक्षुदर्शन (11) अवधिहीन तथा (12)वणशन-मार मारनामेने upayoga'che से ' '. भानु विशेष क्षण. 54-55. त्रणे जगतमां "उपर" विनाने कोई पण जीव नथी. केमके अक्षरने अनन्तम सानिगाह' नावाने पशु व्यत छ. 56. त्रणे लोकमां रहेला कर्मपुगळे (पिताना एकत्र-संयुक्त बळे पण) ए अक्षरना अनन्तमां भागने पण आवरवाने शक्तिमान नथी. 57. धारो के आवरवामां आवे. ते पछी "जीव", "अजीव एवो भेद रहे नहिं. अने आअज् (ज्ञान) तो साहारनिरा2ना - उपयोग' 35 ' sakSa'cha. 58. जेमके (दष्टान्त (यो ): सूर्य अत्यन्त घाटां वादळांओथी छवायो hoya to ye enI kaMIka प्रभा ते अणछवायेली होय ज. नहिं ते रात्री के दिवस परखाय नहिं. 59, आ ज्ञानमात्रा सूक्ष्म "अपर्याप्त " निदोने आद्य क्षणे अत्यन्त अल्प होय छे; * सापांय ज्ञान सभ्यत्वने साश्रयाने या छ. मात्रये (1-7-8) मिथ्यात्व माश्रयी che. Page #78 -------------------------------------------------------------------------- ________________ dravyaloka ] 'जीव ' नुं विशेष लक्षण । (43) शेषैकाक्षद्वित्रिचतुष्पंचाक्षादिषु मात्र्या। वर्धमानेन्द्रिययोगलब्धिवृद्धिव्यपेक्षया ॥ 61 ॥ क्षयोपशमवैचित्र्यान्नानारूपाणि बिभ्र्ती। सर्वज्ञेयग्राहिणी स्याद् घातिकर्मक्षयेण सा ॥ 62 ॥ विशेषकम् ॥ नन्वेवमात्मनो ज्ञानं यदि ल्क्स्स्न्न्मुच्य्ते। अभेदः स्यात्तदनयोः सास्नावृषभयोरिव ॥ 63 ॥ एवं चास्य सदा ज्ञानमिष्यतेऽखिलवस्तुगम् । ज्ञानरूपो न जानातीतेतद्युक्तिसहं न यत् ॥ 64 ॥ कथं च ज्ञानरूपस्यात्मनः स्युः संशयस्तथा । अव्यक्तबोधाबोधौ च किंञ्चिद्बोधविपर्ययाः ॥ 65 ॥ अत्रोच्यते-सत्यप्यस्य चिदात्मत्वे नोपयोगो निरन्तरम् । भवत्यावरणीयानां कर्मणां वशतः खलु ॥ 66 ॥ . . . अने पछी क्रमे क्रमे शेष एकेन्द्रि, बेंद्रि, ग्रंद्रि, चरिन्द्रिय, अने पंचेन्द्रिय जीवोने विषे वृद्धि पामती पामती इन्द्रियोना योगनी प्राप्ति अने वृद्धिनी अपेक्षाए, क्षपशमना विचित्रपणने लईने विविधरूप धारण करती, घातिकर्मनो क्षय थये, सर्वज्ञपणने ग्रहण करावनारी थाय छे. 10-12. अहिं कोई एवी शंका करे के ज्यारे "ज्ञान" ए आत्मानुं लक्षण छे एम कहेशे ते गलकंबळ अने vRSabha"nI जेम आत्मा अने ज्ञाननो " अभेद थशे. आम आत्माने सर्ववस्तुना सदा ज्ञानवाळे" कहे अने ज्ञानरूप ए आत्मा ए जाणे नहिं-e वात युक्तियुकत नथी-"न बने एवी " छे. वळी "ज्ञानरूप आत्मा " कहीए त्यारे पछी एने संशय के अप्रकट ज्ञान के अज्ञान के किंचतुं ज्ञान के विपरीत ज्ञान-केम होय? 63-65. ए शंकानुं निवारण आ रीते:-आत्मा ज्ञानरूप होवा छतां पण ए आवरणीय कर्मोने वश होवाथी एने निरंतर "उपयोग' होतो नथी: जुओ के-e आत्मा तो मध्यना आठ * वृषभ- कोरे पशुओने गजानीये सतो मा म भना' हेवाय छे . * आइ प्रारन मां(1) ज्ञानावरीय (2) 6शना2णीय (3) भानीय सने (4) अन्तराय आ चार "घाति' कहेवाय छे; केमके ए आत्माना ज्ञान-दर्शन आदि गुणोने धात-नाश करनारा che. Page #79 -------------------------------------------------------------------------- ________________ (44) लोकप्रकाश । [ सर्ग 2 तथाहि-आत्मा सर्वप्रदेशेषु त्यक्त्वांशानष्ट मध्यगान् । प्रक्वथ्यमानोदकवत् सदा विपरिवर्तते ॥ 67 ॥ ततः स चिरमेकस्मिन्न वस्तुन्युपयुज्यते । अर्थान्तरोपयुक्तः स्याचपल: कृकलासवत् ॥ 68 ॥ उत्कर्षेणोपयोगस्य कालोप्यान्तमुहूर्तिकः । उपयोगान्तरं याति स्वभावात्तदनन्तरम् ॥ 69 ॥ न सर्वमपि वेत्त्येष प्राणी कर्मावृतो यथा । नाकस्यानाभिभूतस्य प्रसरन्त्यभितः प्रभाः ॥ 70 ॥ संशयाव्यक्तबोधाद्या अप्यस्य कर्मणां वशात् । कुर्वतां ज्ञानवैचित्र्यं क्षयोपशमभेदतः ॥ 71 ॥ किं च-श्राभोगानाभोगोद्भववीर्यवतो यदा क्षयोपशमः ॥ लब्धिकरणानुरूपं तदात्मनो ज्ञानमुद्भवति ॥ 72 ॥ वीर्यापगमे च पुनस्तदेव कर्मावृणोत्यपाकीर्णम् । शैवलजालमिवाम्भो दर्पणमिव विमलितं पंकः ॥ 73 ॥ प्रदेश शिवायना अन्य सर्व प्रदेशने विषे, उकळता जळनी माफक उथल पाथल थया करे छे. अने एथी एने चिरकाळ पर्यन्त एक वस्तुमां "उपयोग" रहेतो नथी, परंतु काकीडानी जेम चपळ थई अन्य अन्य पदार्थोने विषे उपयुत" थाय छे. जो के ए "उपयोग" एटले उपयुकतपणु "ने उत्कृष्ट काळ अन्तर्मुहूर्तन छे अने त्यारपछी तो ए (आत्मा) पुनः अन्य विषयमां "उपयुकत" थाय छे. जेम वादळाथी आच्छादित थयेला सूर्यनी कान्ति सर्वतः फेलाती नथी तेम कर्मोथी आच्छादित थयेल प्राणी सर्व वात जाणी शकतो नथी. 66-70. वळी आत्माने संशय, अप्रकट बेध, अज्ञान, किंचित् ज्ञान वगेरे थाय छे ए पण क्षपशमना भेदथी विचित्र ज्ञान उत्पन्न करता कर्मोने ए (आत्मा) वश छे एथी थाय छे. वळी आग के अनाभोगथी उद्भवेलुं वीर्य ए आत्माने विषे "Ave che ane ene क्षयोपशम थाय छे त्यारे ज एनामां लब्धि (शक्ति) अने करण (कार्य) ने अनुरूप ज्ञान उत्पन्न थाय छे; पण ए वीर्य ज्यारे गयुं त्यारे समजवुं के एज कर्म आत्माने आवरी मूके छे; शेवाळ जेम जळने अने कादव जेम निर्मळ दर्पणने आवरे छे एम. 71-73. (ईति शंकानिवारणम) हवे प्रस्तुत विषय: Page #80 -------------------------------------------------------------------------- ________________ द्रव्यो ] "जीव' ना घर I सिद्ध अने संसारी छे (45) जय गझल- विधा मर्यानित ते नवा सिद्धांतरित सिद्धाः पंचदशविधास्तीतीर्थादिभेदतः ॥ 74 ॥ यदाहुः- जिणजिणतित्थतित्यागिहिअन्नसलिंगथीनरनपुंसा । पत्तेयसयंबुद्धा बुद्धबोहिक्कणिका य ॥ जीवन्तीति स्मृता जीवा जीवनं प्राणधारणम् । ते च प्राणा द्विधा प्रोक्ता द्रव्यभावविभेदतः ॥ 75 ॥ सिद्धानामिन्द्रियोच्छवासादयः प्राणा न यद्यपि । ज्ञानादिभावप्राणानां योगाजीवास्तथाप्यमी ॥ 76 ॥ "jIva'nA बे प्रकार छे: (1) सिद्ध अने (2) संसारी. (1) "सिद्ध" वळी पंदर प्रकारना छे. ते आ प्रमाणे: (1) जिनसिद्ध (2) अने जिनसिद्ध (3) तीर्थसिद्ध (4) अतीर्थसिद्ध (5) गृहिलिंगसिद्ध (6) अन्यलिंगसिद्ध (7) स्वलिंगसिद्ध (8) प्रसिद्ध (9) पुरूषसिद्ध (10) नपुंसकसिद्ध (11) प्रत्येकबुद्वसिद्ध (12) स्वयं बुद्धसिद्ध (13) बंधबेधितसिद्ध (14) एकसिद्ध अने (15) अनेकसिद्ध. 74.4 जीवे छे ए जीव. जीववुं एटले प्राण हरवा-धारण करवा. द्रव्यप्राण अने भावप्राण-एम बे प्रकारना प्राण छे. 75. सिद्धोने जे के ईन्द्रियो अने श्वासोश्वासरूप प्राण नथी अर्थात् द्रव्यप्राण नथी पण एमने ज्ञान आदि भावप्राण छे एटले एओ पण जीव कहेवाय. 76. ( 1 ) तीर्थकर पदवी पामीने मोक्षे जाय ते (2) सामान्य केवळी क्षे जाय ते (3) तीर्थकरने केवळज्ञाननी प्राप्ति पछी मोक्षे गयेला (4) तीर्थकरने केवळज्ञान प्राप्त थया पहेलां मोक्षे गया एवा (5) गृहस्थपणामांथी मोक्षे जाय ए (6) सन्यासी तापस वगेरेमांथी मेले जाय ते (7) साधुपणामांथी मोक्षे जाय ए ( 8 ) स्त्रीवेदवाळा मोक्षे जाय ए (9) पुरूषदवाळा जीव मोक्षे जाय ए (10 ) नपुंसक मोक्षे जाय ए ( 11 ) कोई पदार्थ देखीने प्रतिबंध पामी चारित्र लई मोक्षे जाय ते (12) गुरूना उपदेश विना पितानी मेळे जातिस्मरण आदिथी प्रतिबुद्ध थई मोक्षे जाय ते (13) गुरूना उपदेशथी वैराग्य पामी मोक्षे जाय ए (14) एक समये एकज मोक्षे जाय ए (15) एक समयमां घणुं मोक्षे जाय छे. द्रष्टान्तः (2) पुंडरीक गणधर (3) सामान्य केवळी गणधर (4) मरूदेवी माता (5) भरतचक्री (6) वकलचीरि तापस आदि (8) चंदनबाला-वगेरे (9) गौतम आदि (10 ) गांगेय विगेरे (11) करकंड (12 ) कपिल ( 14 ) श्री महावीर (15) श्री ऋषभनी साथे 108 सिद्ध थया e. Page #81 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [सर्ग 2 अलोकस्खलिताः सिद्धा लोकाग्रे च प्रतिष्ठिताः । इह संत्यज्य देहादि स्थितास्तत्रैव शाश्वताः ॥ 77 ॥ ते ज्ञानावरणीयाद्यैर्मुक्ताः कर्मभिरष्टभिः । ज्ञानदर्शनचारित्रायनन्ताष्टकसंयुताः ॥ 78 ॥ तथोक्तं गुणस्थानक्रमारोहे अनन्तं केवलज्ञानं ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चापि दर्शनावरणक्षयात् ॥ 79 ॥ क्षायिके शुद्धसम्यक्त्वचारित्रे मोहनिग्रहात् । अनन्ते सुखवीर्ये च वेद्यविघ्नक्षयात्क्रमात् ॥ 8 ॥ आयुषः क्षीणभावत्वात् सिद्धानामक्षया स्थितिः । नामगोत्राक्षयादेवामूर्त्तानन्तावगाहना ॥ 81 ॥ इति ॥ रोगमृत्युजराधर्तिहीना अपुनरुद्भवाः । अभावात्कर्महेतूनां दग्धे बीजे हि नांकुरः ॥ 82 ॥ यावन्मानं नरक्षेत्रं तावन्मानं शिवास्पदम् । यो यत्र म्रियते तत्रैवोचं गत्वा स सिद्धयति ॥ 83 ॥ अलेकथी खलित होवाथी अर्थात् अलेकमां गति-गमन न होवाथी एओ लेकने अग्रभागे रहेला छे. शरीरादिने अहिं त्यजीने एओ शाश्वत त्यांज रहेला छे. 77. एए "ज्ञानावरणयआदि आठ कर्मोए रहित छे; अने ज्ञान, दर्शन, चारित्र आदि आठ अनन्त वस्तुए युकत छे. 78 8 गुणस्थान क्रमाह" नामना ग्रंथमां कह्युं छे के-ज्ञानना आवरणना क्षयथी अनंत केवळज्ञान, अने दर्शनना आवरणना क्षयथी अनंत दर्शन थाय छे. मोहना विनाशथी क्षायिक वाद्धसम्यकत्व अने चारित्र प्राप्त थाय छे. "वेदनीय" अने " अंतराय' कर्मोना क्षयथी अनुक्रमे *: अनंत सुख अने अनंत वीर्य प्राप्त थाय छे. आयुकर्म क्षीण थवाथी अक्षय स्थिति प्राप्त थाय छे, तथा नामकर्म अने गोत्रकमना क्षयथी अमूर्त--अनंत अवगाहना थाय छे. कर्मना हेतु एना अभावथी जन्म-जरा-मरण आदिनां दु:ख टळी जाय छे. एटले एमने पुन: जन्म धारण करवो पडतो नथी. केमके बीज बळी जाय एटले अंकुरनी उत्पत्ति रही नहिं. 79-82 जेटला विस्तार आ मनुष्यक्षेत्र छे तेटलुं ज (एटले के पीसतालीश लाख जन) मेक्षना स्थानने छे. जे ज्यां मृत्यु पामे छे ते त्यांथी समश्रेणिए उंचे जई सिद्ध थाय che. Page #82 -------------------------------------------------------------------------- ________________ dravyaloka ] 'siddha ' नुं स्वरूप । (47) उत्पत्यो समश्रेण्या लोकान्तस्तैरलंकृतः । यत्रैकस्तत्र तेऽनन्ता निर्बाधा सुखमासते ॥ 84 ॥ युग्मम् ॥ तथोक्तं तत्वार्थभाष्ये कृत्स्नकर्मक्षयादूर्ध्वं निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निः निरुपादानसन्ततिः ॥ 85 ॥ तदनन्तरमेवोर्ध्वमालोकान्तात्स गच्छति । पूर्वप्रयोगासंगत्वबन्धच्छेदोर्ध्वगौरवैः ॥ 86 ॥ कुलालचक्रे दोलायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेह तथा सिद्धगतिः स्मृता ॥ 87 ॥ मृल्लेपसंगनिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः । कर्मसंगविनिर्मोक्षात्तथा सिद्धगतिः स्मृता ॥ 88 ॥ एरंडयन्त्रपेडासु बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेष्यते ॥ 89 ॥ व्याघ्रपादबीजबन्धनच्छेदात् यन्त्रबन्धनच्छेदात् पेडाबन्धनच्छेदात् च गतिर्दृष्टा मिजाकाष्ठपेडापुटानाम् एवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः इति भाव्ः॥ ए सिद्धोथी ज "ka"no अग्रभाग शोभी रह्यो छे. एटलामां एक रही शके एटलामां ए मनात 50 मायाविना सुमे 2ही श छे. 83-84 तत्वार्थभाष्य " मां कह्युं छे के-ईधन बळी जवाथी, उपादाने कारण गयुं एटले अग्नि जेम निर्वाण पामे छे-ठरी जाय छे तेम कर्म सवे बळी जवाथी-क्षीण थवाथी आत्मा निर्वाण पासनपछी ( सत्मा) (1) पूर्व प्रयोगवडे, (2):मास त्यदेवा वडे, (3) बंधन छेदी नाखवा वडे अने (4) पिताना उर्ध्वगामी स्वभाववडे छेक कान्त सुधी ऊंचे जाय छे. 85-86. (1) पूर्व प्रगवडे कुंभारना चक्रनी, हिंडोळानी अने बाणनी जेवी गति-तेवी ज गति सिद्धोनी समजवी. (2) माटीना लेपने संग मूकावाथी जेवी तुंबडानी पाणी उपर तरी आववा रूप गति-तेवी ज कमेने संग मूकावाथी सिद्धोनी गति समजवी. ( 3 ) एरंडामां, यंत्रमां अने पेडापुटमां बनना छेदावाथी जेवी गति-तेवी ज कर्मबन्धनना छेदावाथी सिद्धनी गति समजवी. एटले के एरंडाना बीजना बधनना छेदथी, यंत्रना बन्धनना Page #83 -------------------------------------------------------------------------- ________________ (48) लोकप्रकाश । [ सर्ग 2 ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्त्मैः। अधोगौरवधर्माणः पुद्गला इति चोदितम् ॥ 90 ॥ ऊर्ध्वगमन एव गौरवं धर्मः स्वभावो जीवानाम् । पुद्गलास्तु अधोगमनधर्माण इति सर्वज्ञवचनम् इति भावः ॥ यथावस्तीर्यगूधं च लोस्स्त्त्वाय्व्ग्निवीत्य्ः। स्वभावतः प्रवर्तन्ते तथोर्ध्वगतिरात्मनः ॥ 91 ॥ अतस्तु गतिवैकृत्यमेषां य्दुप्ल्भ्य्ते। कर्मणः प्रतिघाताच्च प्रयोगाच्च तदिष्यते ॥ 92 ॥ अधस्तिर्यगथोवं च जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् ॥ 93 ॥ तत्रापि गच्छत्तः सिद्धिं संयतस्य महात्मनः । सर्वैरंगैर्विनिर्याति चेतनस्तनुपंजरात् ॥ 94 ॥ तदुक्तं स्थानांगपंचमस्थानके पंचविहे जीवस्त णिज्जाणमग्गे पन्नत्ते । पाएहिं ऊरूहि उरेणं सिरेणं सव्वंगेहिं ॥ पाएहिं निजायमाणे निरयगामी भवति । उरूहिं निज्जावमाणे तिरियगामी भवति । उरेणं निजायमाणे मणुयगामी छेदथी तथा पडाना बन्धनना छेदावाथी, मीज, काष्ट अने पिडापटनी जेवी उछळीने उंचे जवा रूप गति थाय छे तेवी ज कर्मबंधनना छेदथी सिद्धोनी गति समजवी. (4) जिन भगवाननां वचन छे के जीव ऊर्ध्वगति परिणामवाळा छे अने पुदगळ अगति परिणामवाळा छे; अर्थात् ऊर्ध्वगमन करवुं ए ज जीनो स्वभाव छे अने अगमन-e पुगळाने स्वभाव छे एवुं सर्वज्ञनुं वचन छे. पत्थर आदि वजनदार वस्तुओनो स्वभाव अने गमन छे, वायुने स्वभाव तिर्यम् गमन छे अने अग्निनी जवाळाने स्वभाव ऊर्ध्वगमन छे एम आत्माने पण अनादि स्वभाव ऊर्ध्वगमन छे. माटे कदाच कई वखते एना ए स्वभावमां विकार मालम पडे ते ए कर्मना प्रतिघातथी अने प्रयोगथी समज. जीवनी तीछी', ऊर्ध्व के अर्धगति एनां ते ते कर्मोने ज आभारी छे. स्वाभाविक ऊर्ध्व गति ते जेमनां कर्मो क्षीण थयां होय छे एमनी ज थाय छे. 87-93. हवे, सिद्धनी गति प्राप्त करनार संयमी महात्माना प्राण नीकळे छे ते एनां सर्व अगोमांथी नीकळे che, 94. Page #84 -------------------------------------------------------------------------- ________________ dravyaloka ] 'जीव' ने नीकळवाना पांच द्वार । (49) भवति । सिरेणं निजायमाणे देवगामी भवति । सव्वंगेहिं निजायमाणे सिद्धिगतिपजवसाणे पणत्ते ॥ भवोपग्राहिकर्मान्तक्षण एव स सिद्ध्यति । व उद्गच्छन्नस्पृशद्गत्या ह्यचिन्त्या shktiraatmnH॥ अत्र च अस्पृशन्ती सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सः अस्पृ. शद्गतिः । अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिरिष्यते । तत्र च एक एव समयः अतः अन्तराले समयान्तरस्याभावात् अन्तरालप्रदेशानाम् असंस्पर्शनम् इति औपपातिकसूत्रवृत्तौ ॥ अवगाढप्रदेशेभ्यः अपराकाशप्रदेशान् तु अस्पृशन् गच्छति इति महाभाष्यवृत्तो ॥ यावत्सु श्राकाशप्रदेशेषु इह अवगाढः तावतः एव प्रदेशान् ऊर्ध्वमपि अवगाहमानः गच्छति इति पंचसंग्रहवृत्तौ ॥ तत्त्वं तु केवलिगम्यम् । एकस्मिन्समये चोर्ध्वलोके चत्वार एव ते । सिद्धयन्त्युत्कर्षतो दृष्टमधोलोके मतत्रयम् ॥ 95 ॥ स्थानांग सूत्रना पांचमा स्थानमां कह्युं छे के जीवने नीकळवाना पांच द्वार छे. जीव पगेथी, उरूएथी, हदयेथी, मस्तकेथी के सर्व अंगोथी नीकळे che. pagethI nIkaLe to narakagAmI, urUethI nIkaLe to tiryaca, हदयेथी नीकळे तो मनुष्य, मस्तकेथी नीकळे तो देव अने सर्वागेथी नीकळे तो सिद्धिगामी थाय. - संसारमां जकडी राखनारा कर्मोनो जे क्षणे अंत आवे छे ते ज क्षणे ए वच्चे रहेला प्रदेशेआने स्पर्धो विना उंचे चढी सिद्ध थाय छे, केमके आत्मानी अचिन्य शकित छे. . " आ सिद्धिए पहोंचवाना मार्गमां जे प्रदेशे आवे एने स्पर्श कर्या विना चाल्यो जाय ए "अस्पृशगति " कहेवाय. वरचेना प्रदेशने स्पर्श करता जाय ते ए सिद्धिए एक समयमां पहोंचे नहिं. अने अहि ते फक्त एकज समय छे-वच्चे बीजा समयनो अभाव छे. माटेज कह्युं छे के वच्चेना प्रदेशने स्पशे नहि. आ वात उवाथी सूत्रनी वृत्तिमां कही छे. महाभाग्यनी वृत्तिमां "जीव अवगाढ करेला प्रदेश शिवायना बीजा आकाशप्रदेशने स्पर्या विना जाय छे" एवा शब्दो छे. पंचसंग्रहनी वृत्तिमां वळी एम कह्युं छे के "जेटला आकाशप्रदेशने अवगाहीने जीव अहिं रहेल छे तेटला ज आकाशप्रदेशने, ऊर्व जतां अवगाहते जाय छे." तत्व केवीगम्य छे. . एक समयमां, ऊर्वलोकमांथी उत्कृष्ट चार ज सिद्ध थाय छे. अलोक माटे त्रण भिन्नभिन्न Page #85 -------------------------------------------------------------------------- ________________ (50) लोकप्रकाश । [सर्ग 2 विंशतिर्दाविंशतिश्च चत्वारिंशदिति स्फुटम् । उत्तराध्ययने संग्रहण्यां च सिद्धप्राभृते ॥ 96 ॥ वीस अहे तहेव इति उत्तराध्ययने जीवाजीव्विभ्क्त्य्ध्य्य्ने॥ उद्वहोतिरियलोए चउबावीसठ्ठसयं इति संग्रहण्याम् ॥ वीसं पुहुत्तं अहोलोए इति सिद्धप्राभृते । तट्टीकायां विंशतिपृथक्त्वं द्वे विंशती इति ॥ अष्टोत्तरशतं तिर्यग्लोके च द्वौ प्योनिधौ। . नदीनदादिके शेषजले चोत्कर्षतस्त्रयः ॥ 97 ॥ विंशतिश्चैकविजये चत्वारो नन्दने वने । पंडके द्वावष्टशतं प्रत्येकं कर्मभूमिषु ॥ 98 ॥ प्रत्येकं संहरणतो दशाकर्ममहीष्वपि । पंचचापशतोचउ द्रौ चत्वारो द्विकरांगकः ॥ 99 ॥ जघन्योत्कृष्टदेहानां मानमेतन्निरूपितम् । मध्यांगास्त्वेकसमये सिड्यन्त्यष्टोत्तरं शतम् ॥ 10 ॥ मत छे. उत्तराध्ययनसूत्रमां "विश" नी संख्या कही छे, संग्रहण" मां बावीश कह्या छे अने "सिद्धप्राभृत" मां चाळीश कह्या छे. 5-6. वीस अहे तहेव (अधोसाभाथी वाश) सेभ * उत्तराध्ययन ' न yA0विमति' नामना मध्ययनमा 54 छ. उदहोतिरियलोए चउबावीसठसयं ( समांथी यार, अधीसाभाथी मावीश मनतिर्यसमाथी se sone 4) sebha sADI' mA 54 che. वीसं पुहुत्तं अहोलोए (अधाभांथी ये पीश) मेम सिद्धप्रामृत' मां 46 छे. [ वीसं पुहुत्तं-विंशतिपृथक्त्वम्-डे विंशती ( वीश पृथत्व मेंटसे मे वीश-यावीश ) सेम अनी भा छ ]. उत्कृष्ट, तिर्यर्लोकमांथी 108, समुद्रमांथी बे अने नदीनदादिक शेष जळाशयमांथी त्रण सिद्ध थाय. उत्कृष्ट, एक विजयमांथी वीश, नंदनवनमांथी चार, पंडकवनमांथी बे अने प्रत्येक कर्मभूमिमांथी 108 सिद्धि पामे. (देवता आदिना ) संहरणने लीधे दरेक अकर्मभूमिमांथी पण दश सिद्ध थाय. पांचसो धनुष्यनी कायावाळा उत्कृष्ट be ja siddhi pAme. be हाथनी कायावाळा उत्कृष्ट चार सिद्धगतिए जाय. आ बधुं, उत्कृष्ट अने जघन्य शरीरवाळाओ विषे समजवुं. मध्यम शरीरमानवाळाए तो एक समये एकने आठ सिद्धिपद वरे. 97-100. Page #86 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एक 'समय ' मां केटला * सिद्ध ' थाय । (51) उत्सर्पिण्यवसर्पिण्योस्तार्तीयीकतुरीययोः । अरयोरष्टसहितं सिद्ध्यन्त्युत्कर्षत: शतम् ॥ 101 ॥ यत्तु अस्याः अवसर्पिण्याः तृतीयारकप्रान्ते श्रीऋषभदेवेन सहाष्टोत्तरं शतं सिद्धाः तदाश्चर्यमध्ये अन्तर्भवतीति समाधेयम् । विंशतिश्चावसर्पिण्याः सिद्ध्यन्ति प्ण्च्मेऽर्के। उत्सर्पिण्यवसर्पिण्योः शेषेषु दश संहृताः ॥ 102 ॥ पुंवेदेभ्यः सुरादिभ्यश्चयुत्वा जन्मन्यनन्तरे । भवन्ति पुरुषाः केचित् स्त्रियः केचिन्नपुंसकाः ॥ 103 ॥ स्त्रीभ्योऽपि देव्यादिभ्यः स्युरेवं त्रैधा महीस्पृशः । क्लीवेभ्यो नारकादिभ्योऽप्येवं स्युर्मनुजास्त्रिधा ॥ 104 ॥ नवस्वेतेषु भंगेषु पुभ्यः स्युः पुरुषा हि ये। सिद्ध्यन्त्यष्टोत्तरशतं तेऽन्ये दशदशाखिलाः ॥ 105 ॥ दशान्यभिक्षुनेपथ्याश्चत्वारो गृहिवेस्स्काः। सिद्ध्यन्त्यष्टोत्तरशतं मुनिनेपथ्यधारिणः ॥ 106 ॥ उत्सर्पिणीना त्रीजा अने अवसर्पिणीना चोथा आरामां उत्कृष्ट एकसोने आठ सिद्ध थाय. आ अवसर्पिणीना त्रीजा आराने छेडे श्री ऋषभदेवनी संगाथे एकने आठ सिद्धया छे ए बाबत एक आश्चर्यभूत थई छे एम समाधान करवुं. अवसर्पिणुना पांचमा आरामां विश अने बेउना शेष आराओमां दश सिद्ध थाय. 101-102 ( पुरूषदवाळा देव आदिथी एचवीने अन्य जन्म ले एमां केटलाक पुरू थाय, केटलाक स्त्री थाय अने केटलाक वळी नपुंसको पण थाय. स्त्रीवेदवाळी देवी आदिकथी तथा नपुंसक दवाळा नारकी आदिथी पण ए ज प्रमाणे त्रण प्रकारना मनुष्य थाय. 103-104 आम नव भांगा थया-एमां जेओ पुरूषवेदथी पुरू थाय छे एवा एकसेने आठ सिद्ध थाय छे अने शेष सर्व दश दश सिद्धि पामे. 105 एकसेने आठ स्वलिंगे, दश अन्यभिक्षुलिंगे अने चार गृहस्थलिंग, सिद्ध थाय वळी formana सिद्धिपने पामता नथी. Page #87 -------------------------------------------------------------------------- ________________ (52) .. लोकप्रकाश । [ सर्ग 2 विंशतिर्योषितः किं च पुमांसोऽष्टोत्तरं शतम् । एकस्मिन्समये क्लीबाः सिद्ध्यन्ति दश नाधिकाः ॥ 107 ॥ एकसमये अष्टोत्तरशतसिद्धियोग्यतासंग्रहश्चैवम्तिर्यग्लोके क्षपितकलुषाः कर्मभूमिस्थलेषु जाता वैमानिकपुरुषतो मध्यमांगप्रमाणाः । सिद्धयन्त्यष्टाधिकमपि शतं साधुवेषाः पुमांसः तार्तीयीके नियतमरके चिन्त्यतां वा तुरीये ॥ 108 ॥ यत्रैको निर्वृतः सिद्धस्तत्रान्ये प्रिनिर्वृताः। अनन्ता नियमाल्लोकपर्यन्तस्पर्शिनः समे ॥ 109 ॥ अय्म्र्थ्ः-smpuurnnmeksiddhsyaavgaahkssetrmaashritaaH| अनन्ताः पुनरन्ये च तस्यैकैकं प्रदेशकम् ॥ 110 ॥ समाक्रम्यावगाढाः स्युः प्रत्येकं तेऽप्य्न्न्त्काः। एवं परे द्वित्रिचतुःपंचायंशाभिवृद्धितः ॥ 111 ॥ युग्मम् ॥ एक समये स्त्रीलिगे वीश, पुरूषलिंगे एकसो आठ, तथा नपुंसकलिंगे उत्कृष्ट दश सिद्धि पामे. मेथी अघि नहि. 106-107. ' ' ' एक समये एने आठेकण कण सिद्धिने योग्य होय ए बधांनो संग्रह नीचे मुजब: 'तिय लेकमां अने कर्मभूमिमां प्रत्येकमां एकसेने आठ सिद्धिने योग्य हेय. मानिक पुरूषवेदथी उत्पन्न थयेला, मध्यम अंगप्रमाणवाळ तथा साधुवेषधारी-e त्रण्यमांथी पण प्रत्येकमांथी एकसोने आठ सिद्धिने योग्य होय. तथा (उत्सर्पिणीना) त्रीजा आरामां अने (अवसर्पिणीना) चोथा आरामां पण एटली संख्याना सिद्धिने वेग्य हाय. 108 ज्यां एक सिद्ध रहेल छे त्यां (तेटली ज अवगाहनामां) अन्य पण अनंत सिद्ध रहेला छे; अने ए सर्व लोक" ना अग्र भागने स्पशीने रहेला छे. एटले के एक सिद्ध संपूर्ण अवगाढ करेला क्षेत्रने विषे अनंत सिद्धो रही शके छे-रहेला छे; अने उपरांत बीजाओ पण एना ( ओछावत्ता ) एकेक प्रदेशने आश्रयीने रहेला छे एओ पण " अनन्त" छे. एवी ज रीते बीजाओ पण बे, त्रण, चार, पांच आदिक वधता वधता अंशेने आश्रयीने रहेला अनन्ता che. 109-111. Page #88 -------------------------------------------------------------------------- ________________ dravyaloka ] 'siddha ' nI अवगाहना विषे । तथा - सिद्धावगाहक्षेत्रस्य तस्यैकैकं प्रदेशकम् । त्यक्त्वा स्थितास्तेऽप्यनन्ता एवं द्वयादिप्रदेशकान् ॥ 112 ॥ एवं च - प्रदेशवृद्धिहानिभ्यां येऽवगाढा अनन्तकाः । पूर्णक्षेत्रावगाढेभ्यः स्युस्तेऽसंख्यगुणाधिकाः ॥ 113 ॥ ततश्च - एकः सिद्धः प्रदेशैः स्वैः समग्रैरतिनिर्मलैः । सिद्धाननन्तान् स्पृशति व्यवगाढैः परस्परम् ॥ 114 ॥ तेभ्योऽसंख्यगुणान् देशप्रदेशैः स्पृशति ध्रुवम् । क्षेत्रावगाहनाभेदैरन्योऽन्यैः पूर्वदर्शितैः ॥ 115 ॥ तथोक्तं प्रज्ञापनायां श्रपपातिके आवश्यके च फुसइ अणन्ते सिद्धे सव्वपएसेहिं नियमसो सिद्धो । तेवि असंखिज्जगुणा देसपएसेहिं जे पुट्ठा ॥ शरीरा जीवधना ज्ञानदर्शनशालिनः । साकारेण निराकारेणोपयोगेन लक्षिताः 116 ॥ वळी सिद्धना अवगाहक्षेत्रना अकेका प्रदेशने छेडीने जेओ रहेला छे एए पण अनंत ए ज प्रमाणे बे, त्रण विगेरे प्रदेशेआ छेआडीने रहेला छे एए पण अनन्त छे. 112. ( 53 ) एवी रीते प्रदेशे आछा करीने के वधारीने जे अनन्त ( सिद्धो ) अवगाहीने रहेला छेखेगा, पूर्णक्षेत्री भवगार्3ईने रडेला (सिद्धी ) 12तां असण्यगणा ( अधि ) छे. 11.3. आम खामत heAvAthI eka siddha peAtAnA atyanta निर्मळ अने परस्पर अवगाहेला सर्व प्रदेशेआवडे अनंत ' सिद्धोने स्पर्श करी रहे छे. अने ए करतां असंख्यगणाओने, पूर्व दर्शित अन्य अन्य ( एछावत्ता ) क्षेत्रावगाहनाना भेदोने लैने, देशप्रदेशेआवडे spa are che. 114-115. प्रज्ञापनासूत्रमां, उब्लाइसूत्रमां तथा आवश्यकसूत्रमां पण आ वातनुं समर्थन छे:~~~ सिद्धने जीव निश्चये करीने सर्व प्रदेशेआवडे अनंत सिद्धोने स्पर्शी करे छे अने एए पण, देशप्रदेश वडे जेओए स्पर्श कर्यो छे एवा असंख्य सिद्धोने स्पर्शी करे छे. आ सिद्धना जीवा अशरीरी ( शरीर विनाना ) छे; फक्त जीवरूप छे; ज्ञान अने दर्शने युक्त, साक्षर-निशा2* * उपयाग ' वडे लक्षित छे. एए त्रणे जगतने केवळज्ञाने *: सार उपयोग ज्ञान निराहार उपयोग =दर्शन. Page #89 -------------------------------------------------------------------------- ________________ (54) लोकप्रकाश । [ सर्ग 2 ज्ञानेन केवलेनैते कलयन्ति ज्ग्त्र्यीम्॥ ..... दर्शनेन च पश्यन्ति केवलेनैव केवला; ॥ 117 ॥ युग्मम् ॥ पूर्वभवाकारस्यान्यथाव्यवस्थापनाच्छुषिरपूर्त्या । संस्थानमनित्थंस्थं स्यादेषामनियताकारम् ॥ 118 ॥ केनचिदलौकिकेन स्थितं प्रकारेण निगदितुमशक्यम् । अत एव व्यपदेशो नैषां दीर्घादिगुणवचनैः ॥ 119 ॥ तथाः -से न दीहे । से न हस्से । से न वट्टे । इत्यादि । ___ ननु-संस्थानं ह्याकारः स कथममूर्तस्य भवति सिद्धस्य । अत्रोच्यते-परिणामवत्यमूर्तेऽप्यसो भवेत्कुम्भनभसीव ॥ 120 ॥ पूर्वभवभाविदेहाकारमपेक्ष्यैव सिद्धजीवस्य । संस्थानं स्यादौपाधिकमेव न वास्तवं किंचित् ॥ 121 ॥ तथाहुरावश्यकनियुक्तिकृतः-- मोगाहणाइ सिद्धा भवति भागेण हुंति परिहीणा । संठाणमणित्थंत्थं जरामरणविप्पमुक्काणं ॥ करीने जाणे छे अने केवळदर्शनवडे जूए छे. पिकळ भाग पूरवाथी एमनो पूर्वभवने आकार बदलाई, एमनुं भिन्न प्रकारनुं अचोक्कस आकृतिवाळुं "संस्थान" थाय छे. ए * संस्थान" कई एवा अलैकिक प्रकारे रहेलुं छे के ते वाणीवडे वर्णवी शकातुं नथी; अने एथी ज एमनुं दीर्ध-स्व आदि गुणवाचक शब्दो वडे ख्यान आपी शकातुं नथी. 116-119. आगममांये कह्युं छे के--e सिद्धना जीव दीर्घ नथी, ह्रस्व नथी, वृद्धि पण पामता नथी. त्याहि. अहिं कई एवी शंका उपस्थित करे के संस्थान" एटले ते आकार-e आकार अमूर्त--अशरीरी एवा सिद्धना जीवने कयांथी होय ? आ शंकानुं समाधान एम करवुं के - मांना आकाशमां (घटाकाशमां) जेम आकार छे तेम. परिणामी एवा ए अमतमां पण आकार संभवे छे. पूर्वभवना देहाकारने अपेक्षीने ज सिद्धना जीन पाधिक संस्थान थाय, वास्तविक कंई थाय नहि. 120-121 आ संबंधमां आवश्यकसूत्रनी नियुक्ति-टीकामां कह्युं छे के सिद्धना जीवोनी अवगाहना करतां पूर्वभवनी करतां त्रीजेभागे उणु होयाथात् पूर्वभवनी Page #90 -------------------------------------------------------------------------- ________________ सिद्ध' नी अवगाहना । द्रव्यलोक ] (55) उत्ताणओ व पासिल्लो व अहवा निसन्नओ चेव । जो जह करेइ कालं सो तह उववजए सिद्धो ॥ इहभवभिन्नागारो कम्मवताओ भवंतरे होइ। न य तं सिद्धस्स तो तंमीतो से तयागारो ॥ जं संठाणं तु इहं भवं चयंतस्स च्र्म्स्म्य्म्मि। आसीत्र पएसघणं तं संठाणं तहिं तस्स ॥ शतानि त्रीणि धनुषां त्रयस्त्रिंशद्धनूंषि च धनुस्त्रिभागश्च परा सिद्धानामवगाहना ॥ 122 ॥ जघन्याष्टांगुलोपेतहस्तमाना प्र्रूपिता। जघन्योत्कृष्टयोरन्तराले मध्या त्वनेकधा ॥ 123 ॥ षोडशांगुलयुक्ता या मध्या करचतुष्टयी । आगमे गीयते सर्वमध्यानां सोपलक्षणम् ॥ 124 ॥ प्राच्ये जन्मनि जीवानां या भवेदवगाहना । तृतीयभागन्यूना सा सिद्धानामवगाहना ॥ 125 ॥ बे तृतीयांश होय. आवुं जरामृत्युथी मुक्त एवा सिद्धोनुं संस्थान होय. जीव सूतेलो उभेले के बेठेल-जेवी स्थितिए रह्यो काळ करे एवी ज स्थितिए सिद्धपणे उत्पन्न थाय. अहिं पण पुनः कोई एम शंका उठावे के जीवने आ भवमां जे आकार होय तेथी भिन्न आकार भवान्तरमां थाय ए कर्मना विशे थाय, पण सिद्धिने ते कोई कर्मो ज रह्यां नथी ते पछी सिद्धने ते कई आकार ज शानो होय? तेनो उत्तर ए के-A भवमां अवती वखतना चरम समये जे संस्थान होय छे तेवुं प्रदेशघन संस्थान तेमनुं त्यां पण होय छे. सिद्धोना जीवनी उत्कृष्ट अवगाहना 3333 धनुषप्रमाणु होय. जघन्य ( अवगाहना ) एक हाथ अने आठ आंगळ होय. मध्यम एटले "उत्कृष्ट अने जघन्य वच्चेनी" (अवगाहना) अनेक प्रकारनी होय. आगममां मध्यम अवगाहना चार हाथ अने सेळ आंगळनी कहेली छे ते सर्व मध्यमेना उपलक्षणथी एटले के तीर्थकरनी जघन्य अवगाहनाने अपेक्षीने छे. 122-124 छेल्ला मनुष्य भवमां जीवनी जे अवगाहना होय तेनो बे तृतीयांश सिद्धनी अवगाहना होय. पूर्वभवमां ते उत्कृष्ट पांचसो धनुष्यनी होय, मध्यम अनेक प्रकारनी होय अने जधन्य बेहा Page #91 -------------------------------------------------------------------------- ________________ (56) लोकप्रकाश । [सर्ग 2 उत्कृष्टा च भवे प्राच्ये dhnuHpNcshtiimitaa| मध्यमा च बहुविधा जघन्या हस्तयोर्द्वयम् ॥ 126 ॥ जघन्या सप्तहस्तैव जिनेन्द्राणामपेक्षया । व्यंशोनत्वे किलैतासां ताः स्युः सिघावगाहनाः ॥127॥युग्म्म्॥ एतदभिप्रेत्यैव औपपातिकोपांगे उक्तम् जीवाणं भंते सिज्झमाणा कयरंमि उच्चत्ते सिज्झ्न्ति। गोअम जहण्णेणं सत्तरयणीए उक्कोसेणं पंचधणुसइए सिज्झन्ति ॥ मरुदेवा कथं सिद्धा नन्वेवं जननी विभोः । साग्रपंचचापशतोत्तुंगा नाभिसमोच्छ्रया ॥ 128 ॥ संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समम्-इति वचनात् ॥ अत्र उच्यते-खियो [त्तमसंस्थानाः पुंसः कालार्ह्स्ण्स्थितेः। किंचिदूनप्रमाणाः स्युर्नाभेरूनोच्छूयेति सा ॥ 129 ॥ गजस्कन्धाधिरूढत्वान्मनाक्संकुचितेति वा । पंचशापशतोच्चैव सेति किंचिन्न दूषणम् ॥ 130 ॥ अयं च भास्स्य्कृद्भिप्राय्ः॥ स्ण्ग्र्ह्न्नीवृत्य्भिप्राय्स्त्व्य्म्थनी होय के जिनेश्वरोनी अपेक्षाए जघन्य सात हाथनी हाय-e अवगाहनाओनो बे तृतीयांशज ते सिद्धोनी अवगाहना होय. आ अभिप्राय उवाई' उपांगने छे. 125-127. अहि कोई एवी शंका लावे के--जयारे उकष्ट पांचसो धनुषनी कायावाळा सिद्धि प्रांत करे एम कहो छो त्यारे प्रथम तीर्थकरनी माता मारूदेवी जे नाभिराजा जेटला एटले पांच धनुष्य करतां वधारे ऊंचा हता ते केवी रीते सिद्ध थया ? "संहनन, संस्थान तथा उंचाई कुलकर जेटली होय छे.--e शास्त्रवचन प्रमाणे ए चेकस नाभिराजा जेटला उंचा हता. आ शंकाना निवारणमां एम कहेवानुं के-e नाभिराजाथी ओछा उंचा हता. केमके स्त्रीओनी गमे एटला उंचाई होय पण ते पुरूनी वधारेमां वधारे उंचाई करतां ओछी ज होय. अथवा हस्तिना स्कंधपर चढवाथी ते जरा संकोचायेला हता माटे एनुं वधारे मान न हतां पांचसे धनुष्य ज हतुं एम समजवुं. आ अभिप्राय भाग्यकारनो छे. 128-130, ए संबंधमां संग्रहणी नी वृत्ति-टीकामां ते एम कह्युं छे के +पता, नहाया, क्षेत्रा, विन्यो, द्री, श्रेणुइमा, शिप, ती, मांउवासने योनि-माश धाने "संग्रह' जे ग्रंथमां करेल छे अर्थात एमनुं वर्णन-हकीकत जेमां आपेली छे ए ग्रंथनुं नाम संग्रहणी.' एकला जंबुद्वीपमां आवेला ए पर्वतो वगेरेनो संग्रह ए "लघुसंग्रहणी; ' अने अढीद्वीपमां पावसानो संयमत संग्रहा.' Page #92 -------------------------------------------------------------------------- ________________ रो ] एक समयमां कोण कोण सिद्धिपद वरे । (17) यदिदमागमे पंचधनुःशतान्युत्कृष्टं मानमुक्तं तबाहुल्यात् । अन्यथा एतद् धनु:पृथक्त्वैः अधिकमपि स्यात् तच्च पंचविंशत्यधिकपंचधनुःशतरूपं बोद्धव्यम् ॥ सिद्धप्राभृतेऽपि उक्तम्_ओगाहणा जहण्णा रयणिदुगं अह पुणाइ उक्कोसा । पंचेव धणुसयाइं धणुपुहुत्तेण अहियाइंति ॥ तन्हाश्च प्रथक्त्वशब्दः अत्र बहुत्ववाची । बहुत्वं चेह पंचविंशतिरूपं द्रष्टद्युमतिआ. आद्यसंहनना एवं सिद्धयन्ति न पुनः परे । संस्थानानां त्वनियमस्तेषु षट्खपि निर्वृतिः ॥ 131 ॥ पूर्वकोव्यायुरुत्कर्षात् सिद्धयेन्नाधिकजीविनः । जघन्यान्नववर्षायुः सिद्धयेन्न न्यूनजीविनः ॥ 132 ॥ आगममां जे आ पांचसो धनुष्यनुं उत्कृष्ट मान कहेलुं छे ते बहोळे भागे एटले * प्राय: एम हाय" एम कहेलुं छे. एम न होय तो ए मान दाच धनुष्यनां प्रथवपणाने लईने पांचसोथी अधिक एटले दष्टान्त तरीके पांचसोने पचवीश धनुष्य पण थाय. टीकामां वळी एम कहेल छे के पृथकत्व शब्द बहत्ववाची छे, अने ए बहुत्व एटले "पचवीश धनुष्य" एम समजवुं. पहेला संघयणवाळा एटले वात्रषभनाराचसंघयण+ वाळा ज ए रीते सिद्ध छे, बीजा नहि. संस्थानना संबंधमां कंइ नियम नथी. छए संस्थानोमां सिद्धिप्राप्ति छे. 131. आयुष्यना संबंधमां बोलीए ते उत्कृष्ट केडपूर्वना आयुष्यवाळा होय ते सिद्धि पामे छे; अधिक आयुष्यवाळ सिद्धि पामता नथी. जघन्य नव वर्षना आयुष्यवाळे सिद्ध थाय, ओछा आयुष्यवाळे न थाय. 132, + संहनन एटले संधयण एटले शरीरनो बांधा-बंध-कार्ड छ प्रकारनुं छे. ( 1 ) वजीभनाराच (2) अपभनारांच (3) नाराय (4) अर्धनारा, (5) कालिका ( 6 ) सेवार्ता. पहेलुं सर्वथी श्रेष्ठ अने छेलुं सौथी अवकृष्ट छे. संस्थान=शरीरनी आकृति. e, देवताओनी "समचतुरस्त्र" चारे खुणे समान होय. "समचतुरढ " शिवाय बीजी आकृतिओ (1) हुडक (वाघ-मेष), (2) ध्वजा, (3) साय, ( 4 ) परपट, ( 5 ) मसुरनी दाळ अने (6) चंद्रमा जेवी होय छे. देवता शिवाय अन्य सर्व छानी आ छमांथी एक आकृति होय. Page #93 -------------------------------------------------------------------------- ________________ (58) लोकप्रकाश । [ सर्ग 2 द्वात्रिंशदंता एकाद्याश्चेत् सिद्धयन्ति निरन्तरम् । तदाष्टसमयान् यावन्नवमे त्वन्तरं ध्रुवम् ॥ 133 ॥ अष्टचत्वारिंशदन्तास्त्रयस्त्रिंशन्मुखा यदि । सिद्धयन्ति समयान् सप्त ध्रुवमन्तरमष्टमे ॥ 134 ॥ एकोनपंचाशदाद्याः षष्ट्यन्ता यदि देहिनः । सिद्धयन्ति समयान् षट् वै सप्तमे त्वन्तरं भवेत् ॥ 135 ॥ एकषष्टिप्रभृतयो यावद् द्वास्प्त्तिप्र्माः। सिद्धयन्ति समयान् पंच षष्ठे त्ववश्यमन्तरम् ॥ 136 ॥ trispttiprbhRtyshcturshiitisiimkaaH| चतुर: समयान् यावत् सिद्धयन्त्यग्रेतनेऽन्तरम् ॥ 137 ॥ पंचाशीत्याद्याः क्षणांस्त्रीन् यान्त्याषण्णवतिं शिवम् । क्षणौ सप्तनवत्याद्या द्वौ च व्याघशतावधि ॥ 138 / त्रयाधिकशताद्याश्चेत यावदष्टोत्तरं शतम् । सिद्धयन्ति चैकसमयं द्वितीयेऽवश्यमन्तरम् ॥ 139 ॥ एकथी आरंभीने बत्रीश सुधी जे आंतरो पड्या विना सिद्ध थाय तो आठ समय सुधीमां थाय. नवमे समये तो आंतर पडे ज. 133. तेत्रीशथी मांडीने अडताळीश सुधी सिद्ध थाय ते सात समय सुधीमां थाय. आठमे समये आंतरे पडे. 134. ओगणपचासथी साठनी संख्या सुधी सिद्ध थाय तो छ समय सुधीमां थाय. सातमे समये आंतरो पडे. 135. एकसठथी बहेतर सुधी पांच समय सुधीमां सिद्ध थाय. छ समये अवश्य आंतरो 5. 136. तेतेरथी शरू करी चोर्यासी सुधी सिद्ध थाय ए चार समयमां थाय. पछी आंतरो पडे. 137. पंचाशीथी मांडीने छनुं सुधी सिद्ध थाय त्यारे त्रण समयमां, अने सताणुंथी ekane be sudhI be समयमां सिद्ध थाय. 138. एने त्रणथी एक्सो आठ सुधी एक समयमां सिद्ध थाय. बीजे समये अवश्य - t। 5. 138. Page #94 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'सिद्ध 'नुं अवर्णनीय 'अनन्त' सुख । (59) जघन्यमन्तरं त्वेकसमयं परमं पुनः । षण्मासान्नास्ति सिद्धानां च्यवनं शाश्वता हि ते ॥ 140 ॥ सर्वस्तोका क्लीबसिद्धास्तेभ्यः संख्यगुणाधिकाः । स्त्रीसिद्धा पुनरेभ्यः पुंसिद्धाः संख्यगुणाधिकाः ॥ 141 ॥ सर्वस्तोका दक्षिणस्यामुदीच्यां च मिथः स्माः। प्राच्या संख्यगुणा: पश्चिमायां विशेषतोऽधिकाः ॥ 142 ॥ न तत्सुखं मनुष्याणां देवानामपि नैव तत् । यत्सुखं सिद्धजीवानां प्राप्तानां पदमव्ययम् ॥ 143 ॥ त्रैकालिकानुत्तरान्तनिर्जराणां त्रिकालजम् । भुक्तं भोग्यं भुज्यमानमनन्तं नाम यत्सुखम् ॥ 144 ॥ पिण्डीकृतं तदैकत्रानन्तैर्वर्गश्च वर्गितम् । शिवसौख्यस्य समतां लभते न कदाचन ॥ 145 ॥ युग्मम् ॥ सर्वाद्वा पिण्डित: siddhsukhraashirviklptH| अनन्तवर्गभक्तोऽपि न मायाद् भुवनत्रये ॥ 146 ॥ सिद्धना जीवने सिद्धपणे उपजवामां जघन्य अंतर-आंतरो एक समयनो छे. उत्कृष्ट छ मास सुधी होय छे. सिद्धोने अववानुं होतुं नथी. केमके एओ शाश्वत छे. 140 नपुंसकसिद्धो सर्वथी ओछा छे; स्त्रीलिंगे सिद्ध थयेला ए करतां संख्यालगणा छे; अने पुरूषलिंगसिद्धो ए करतां ये संख्यातगणुं छे. 141 - दक्षिण दिशामां सर्वथी अल्पसंख्या सिद्ध थाय छे; उत्तरमां दक्षिण एटला ज सिद्ध थाय छे; पूर्व दिशामां एथी संख्यातगणु, अने पश्चिममां एथी ये विशेष सिद्ध थाय छे. 142 अव्ययपदने पामेला आ सिद्धना जीवोने जे सुख होय छे ते मनुष्योने के देवोने कईने हेतुं नथी. छेक अनुत्तरविमान सुधीना त्रणे काळना देवोनुं भगवेलुं, भेगवातुं अने भवि. बमां भेगववानुं जे त्रिकाळिक अनन्त सुख छे तेने एकस्थळे एकत्र करी अनन्त "वर्ग करीए ते ये ए मेक्षना सुखने तोले आवे नहीं. अथवा-विक9पे सिद्धना सर्वसुखने एकत्र करी अने अनंत वर्गमूळ काढवामां आवे ते पण त्रण्य जगतमां पण समाई शनही. 143-146. Page #95 -------------------------------------------------------------------------- ________________ ( 60 ) वर्गविभागश्चैवम्-- स्युः षोडश चतुर्भक्ताश्चत्वारो वर्गभागतः । द्वावेव परिशिष्येते चत्वारोऽपि द्विभाजिताः ॥ 147 ॥ सुखस्य तस्य माधुर्यं कलयन्नपि केवली । वक्तुं शक्नोति नो जग्धगुडादेर्मूकदेहिवत् ॥ 148 ॥ लोकप्रकाश । तथा चाहु: यथेप्सितान्नपानादिभोजनानन्तरं पुमान् । तृप्तः सन् मन्यते सौख्यं तृप्तास्ते सर्वदा तथा ॥ 149 ॥ एवमापातमात्रेण दर्श्यते तन्निदर्शनम् । वस्तुतस्तु तदाह्लादोपमानं नास्ति विष्ठपे ॥ 150 ॥ औपम्यस्याप्यविषयस्ततः सिद्धसुखं खलु । यथा पुरसुखं जज्ञे म्लेच्छवाचामगोचरः ॥ 151 ॥ म्लेच्छः कोऽपि महारण्ये वसति स्म निराकुलः । अन्यदा तत्र भूपालो दुष्टाश्वेन प्रवेशितः । / 152 ॥ म्लेच्छेनासौ नृपो दृष्टः सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं सोऽपि राज्ञा निजं पुरम् ॥ 153 ॥ [ सर्ग 2 आ सिद्धना सुखनी मीठाश केवळीप्रभु पाते जाणता छतां पण मिष्ट पदार्थ प्राशन करनारा मुंगा मासनी जेम, बीजानी आगळ वर्णवी शकता नथी. मनवांछित भाजनथी तृप्त थयेल पुरूष जे सुख माने छे तेवुं ज सुख सिद्धना वा माने छे. मेआक्षना सुखनुं आ किंचित् मात्र दिग्दर्शन छे. वस्तुत: ते एना आहलादनु अखिल जगतमां कोई उपनाम ज नथी. खरेखर सिद्धनां मुखनु ते, एक नगरनां सुखनुं जेम एक प्राकृत सामान्य माणसथी वर्णन थै शकयु नहेआतु तेम काइथी वर्णन थै शकेज नहि. 148-151. ए दृष्टान्त आ प्रमाणे:-- कोइ प्राकृत ( साधारण ) पुरूष सुखे अरण्यमां रहेता हता. एकदा केआइ राजाने मेने अवळी चालना अश्व ए वनमां लै आव्या. राजाने जोइने पेलाए एना यथेआचित सत्कार कर्या; ane ene pAcho ene nagara पहांचाडया. राजाए पण अने प्रत्युपकारार्थे पोताना नगरमां राख्या, एने पोताना उपकारी समजीने एनुं सन्मान कर्युं अने उत्तम प्रकारना Page #96 -------------------------------------------------------------------------- ________________ द्रव्यलोक] 'सिद्ध ' ना सुखना सम्बन्धमा दृष्टांत । (61) ममायमुपकारीति कृतो राज्ञातिगौरवात् । विशिष्टभोगभूतीनां भाजनं जनपूजितः ॥ 154 ॥ तुंगप्रासादश्रृंगेषु रम्येषु काननेषु c। वृतो विलासिनीवृन्दैर्भुक्ते भोगसुखान्यसौ ॥ 155 ॥ अन्यदा प्रावृषः प्राप्तौ मेघाडम्बरमम्बरे । दृष्ट्वा मृदंगमधुरैर्गर्जितै: केकिनर्तनम् ॥ 156 ॥ जातोत्कंठो दृढं जातोऽरण्यवासगमं प्रति । विसर्जितश्च राज्ञापि प्राप्तोऽरण्यमसौ त्त्ः॥157॥युग्म्म्॥ पृच्छन्त्यरण्यवासास्तं नगरं तात कीदृशम् । परं नगरवस्तूनामुपमाया अभाव्त्ः॥ 158 ॥ न शशाकतमां तेषां गदितुं स कृतोयमः । एवमत्रोपमाभावात् वक्तुं शक्यं न तत्सुखम् ॥ 159 ॥ युग्म्म्॥ सिद्धा बुद्धा गताः पारं परं पारंगता अपि । सर्वामनागतामद्धां तिष्टन्ति सुखलीलया ॥ 160 ॥ भोजन आदि वैभवथी एने संतुष्ट कर्यो. नागरिकोए सुद्धां एने सत्कार कर्यो. त्यां रहीने ए तो आ प्रमाणे राजमहेलनी अटारीओमां अने मनहर उद्यानमां विलासिनी स्त्रीओनी संगाथे सुख भगवतो रहेवा लाग्यो. एकदा वर्षाऋतुना दिवसो आव्या. एमां आकाशने विषे मेघाडम्बर, तथा मृदंगना सरखी मधुर केकारव करता मयूराने नृत्य करता joIne ene पिताना पूर्वना अरण्यमां जवानी द्रढ उत्कंठा थई. एटले राजाए पण एने जवानी रजा आपी. पोताना वनमां गयो त्यां वनवासीओए एने पूछ्युं-भाई, नगर केवुं होय? परन्तु एने नगरनी वस्तुओनुं कई पण उपमान अरण्यमां न देखावाथी, कोई पण रीते नगरनुं वर्णन आपी शक्या नहि. 15र-159. एवी ज रीते उपमानना अभावथी सिद्धनां सुखनुं पण वर्णन करवुं अशक्य छे. बुद्ध एटले ज्ञानी अने पारंगत एवा सिद्धना जे परंपराथी सर्व भविष्यकाळमां पण सुख अने आनंदमां rahe che. 160 Page #97 -------------------------------------------------------------------------- ________________ ( 2) लोकप्रकाश । [सर्ग 2 अरूपा अपि प्राप्तरूपप्रकृष्टा अनंगा स्वयं ये त्वनंगद्गुहोऽपि । अनन्ताक्षराश्चोज्झिताशेषवर्णाः स्तुमस्तान् वचोऽगोचरान् सिद्धजीवान् ॥ 161 ॥ इति सिद्धाः ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्गो निर्गलितार्थसार्थसुभगः पूर्णो द्वितीयः सुखम् ॥ 162 / / 1 अरूपी छतां पण उत्कृष्ट रूपवाळा, अशरीरी छतां अशरीरी-अनंग-ने द्रोह करनारा अने अनन्ताक्षर छतां पण सर्व वर्णथी रहित, एवा, अवर्णनीय सिद्धना जीवोनी अमे स्तुति करीए छीए. 161. (e प्रमाणे सिद्धनुं स्वरूप कह्युं. ) सर्व जगतने आश्चर्यमां गरकाव करनारी कीर्तिवाळा कीर्तिविजय उपाध्यायना अन्तवासी-शिष्य, माता राजबा अने पिता तेजपाळना सुपुत्र विनयविजयजीए A, जगतना तने प्रकाशित करवामां दीपक समान, काव्यग्रंथ रच्यो छे तेने, अंदरथी प्रकट थता अनेक अर्थोने लीधे मन हरण करनारो बीजे सर्ग निर्विने समाप्त थये. 162. ( कारण के सिद्धना जीवोने रूप होय नहीं. * उत्कृष्ट दशा-मोक्षपदवी पामेला. 4 अन-अंत अने a-क्षर छतां, अथवा अनंत अक्षर-ज्ञान वाळा छतां, सर्व वर्ण-अक्षरथी रहित ए विरोध. पण "वर्ण ने अर्थ "रूपरंग" लेवाथी ए विरोध शमे. अहिं बधे विरोधाभास अलंकार che, Page #98 -------------------------------------------------------------------------- ________________ atha tRtIyaH srgH| atha संसारिजीवानां स्वरूपं वर्णयाम्यहम् । द्वारैः सप्तत्रिंशता तान्यमूनि स्युर्यथाक्रमम् ॥ 1 ॥ भेदाः स्थानानि पर्याप्ति: संख्ये योनिकुलाश्रिते । योनीनां संवृतत्वादि स्थिती च भवकाययोः ॥ 2 ॥ देहसंस्थानांगमानसमुद्घाता ग्ताग्ती। अनन्तराप्तिः समये सिद्धिलेश्या दिगाहृतौ ॥ संहननानि कषायाः संज्ञेन्द्रियसंज्ञितास्तथा वेदाः । दृष्टिआनं दर्शनमुपयोगाहारगुणयोगाः ॥ 4 ॥ मानं लघ्वल्पबहुता सैवान्या दिग्पेक्स्स्या। अन्तरं भवसंवेधो महाल्पबहुतापि च ॥ 5 ॥ भेदा इह प्रकाराः स्युर्जीवानां खस्वजातिषु । समुद्घातनिजस्थानोपपातः स्थानकं त्रिधा ॥ 6 ॥ सर्ग त्रीजो हवे हुं संसारी जीवोना स्वरूपनुं साडत्रीश कोर वडे वर्णन करुं छुं. ए साडत्रीश द्वार अनुक्रमे नीचे प्रमाणे - (1) सेह, (2) स्थान, ( 3 ) पर्याप्ति, (4) योनिस ज्या, (5) असभ्य (6) योनिमानु संक्तत्व वगेरे, (7) मपस्थिति, (8) यस्थिति, (8) हेड, (10) संस्थान, (11) मान, (12) सभुधात, (13) गति, (14) मागति, (15) मनन्तराप्ति, (16 ) समयसिद्धि, ( 17 ) वेश्या ( 18) हिमान, ( 18 ) संधया, (20) 4आय, ( 21 ) संज्ञा, ( 22 ) धन्द्रिय, ( 23 ) सशित, ( 24 ) वेद, (25)ष्टि, (26) ज्ञान, (27) र्शन, (28) यया , (28) माडा2, ( 30 ) गुण, ( 31) योग, (32) भान, (33) सधु ममता, (34) हिगाश्री ममता, (35) मन्त2, (38) संविध, ( 37 ) भ्द्द्। माहुता. 1-5. पहेलुं द्वार "भेट". पितापितानी जातिने विषे जीवना जे "प्रकार छे एनुं नाम भेद. भाद्वार 'स्थान'. समुधात, निलस्थिति, मने उत्पत्ति----भत्र प्रारना स्थान उडवाय che. 6. Page #99 -------------------------------------------------------------------------- ________________ ( 64 ) लोकप्रकाश । पर्याप्ता व्यपदिश्यन्ते याभिः पर्याप्तयस्तु ताः । पर्याप्तापर्याप्तभेदादत एव द्विधांगिनः ॥ 7 ॥ पर्याप्तय: स्वयोग्या यैः सकलाः साधिताः सुखम् । पर्याप्सिनामकर्मानुभावात्पर्याप्तकास्तु ते ॥ 8 ॥ द्विधामी लब्धिकरणभेदात्तत्रादिमास्तु ये । समाप्य स्वार्हपर्याप्तम्रियन्ते नान्यथा ध्रुवम् ॥ 9 ॥ करणानि शरीराक्षादीनि निर्वर्त्तितानि यैः । ते स्युःकरणपर्याप्ताः करणानां समर्थनात् ॥ 10 ॥ पर्याप्ता द्विधाः प्रोक्ता लब्ध्या च करणेन च । द्वयोर्विशेषं श्रृणुत भाषितं गणधारिभिः ॥ 11 ॥ समाप्य स्वपर्यातीम्रियन्ते येऽल्पजीविता: / लब्ध्या ते स्रपर्याप्ता यथा निःस्वमनोरथाः ॥ 12 ॥ निर्वर्त्तितानि नाद्यापि प्राणिभिः करणानि यैः । हाक्षादीनि करणा पर्याप्तास्ते प्रकीर्तिताः ॥ 13 ॥ [ सर्ग 3 श्री द्वार 'पर्याप्सि' नेने व 'पर्याप्त ' 'डेवाय, तेनु' नाम पर्याप्सि. आने सीधे प्राणिना 'पर्याप्त ' भने ' अपर्याप्त 'सेवा मे लेह par3e छे. 7. जओए पोतपोताने याग्य सर्व पर्याप्तए साधेली छे एए पर्यासिनामकर्मना अनुभावथी पर्यास ( संपूर्ण पर्यासवाळा ) कहेवाय छे. 8. C पर्यास ' वळी ए प्रकारना छे: लब्धिपर्याप्त अने करणपर्याप्त. पेआताने चाग्य पर्यासिआने संपूर्ण करीने मरे, संपूर्ण कर्या शिवाय नहि, अआ ' लब्धिपर्याप्त '; जेओए पाताना शरीर, इन्द्रिय वगेरे ' करण ' निवृत्त न कर्यो छे अर्थात् संपूर्ण पणे सम कर्या छे एए ' करणपर्याप्त '. 9-10 8 अपर्यास ' पण ए प्रकारना छे: लब्धिअपर्याप्त अने करणापर्याप्त. आ बेना तफावत आ प्रमाणे:-जए अल्पआयुष्यवाळा होइने निर्धनना मनारथानी जेम पोतानी पर्यास पूर्ण कर्या विना मृत्यु पामे एए ' लब्धिअपर्याप्त ' कहेवाय; अने जेए पातानां शरीर तथा इन्द्रिय आदि करण संपूर्ण खीलवा पाम्या शिवाय मृत्यु पामे छे येथे। ' उरशुय्मपर्याप्त ' उडेवाय. 11-13. Page #100 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'पर्याप्ति ' नुं स्वरूप । एना छ प्रकार । (65) म्रियन्तेऽल्पायुषो लब्धपर्याप्ता इह येऽगिन्नः । तेऽपि भूत्वैव करणपर्याप्ता नान्यथा पुन्ः॥ 14 ॥ ___ याहारादिपुद्गलानामादानपरिणामयोः । जन्तोः पर्याप्तिनामोत्था शक्तिः पर्याप्तिरत्र सा ॥ 15 ॥ पुद्गलोपचयादेव भवेत्सा सा च षविधा । आहारांगेन्द्रियश्वासोच्छ्वासभाषामनोऽभिधाः ॥ 16 ॥ तत्रैषाहारपर्याप्तिर्ययादाय निजोचितम् । पृथक्खलरसत्वेनाहारं परिणतिं नयेत् ॥ 17 ॥ वैक्रियाहारकौदारिकांगयोग्यं यथोचितम् । तं रसीभूतमाहारं यया शक्त्या पुनर्भवी ॥ 18 ॥ रसासृग्मांसमेदोऽस्थिमजशुक्रादिधातुताम् । नयेद्यथासम्भवं सा देहपर्याप्तिरुच्यते ॥ 19 ॥ युग्मम् ॥ धातुत्वेन परिणतादाहारादिन्द्रियोचितात् । आदाय पुद्गलास्तानि यथास्थं प्रविधाय च ॥ 20 ॥ लब्धिअपर्याप्त " अल्पायु प्राणीओ मृत्यु पामे छे ए पण करणपर्याप्त" थईने ज (अर्थात् शरीर ईन्द्रियादि संपूर्ण समर्थ थया पछी जो मृत्यु पामे छे. 14. पर्याप्ति एटले शुं? प्राणनी आहारादिक पुळने ग्रहण करवानी--अने ग्रहण करीने पाछी ते परिणुमाववानी-जे शकित-एनुं नाम पर्याप्ति. 15. PAL ' पारित ' पुणगाना सययथी 4 थाय छे. ते 10ई छानी छ:-( 1 ) 24tsA2पर्याप्ति, (2) शरी25र्यास्त, ( 3 ) धन्द्रियपति , (4) श्वासोश्वासपात, (5) भाषापास्ति मने (6) मन:पर्यास्त. 16. प्राणी पोतानी जे शकितवडे उचित आहार ग्रहण करीने पछी एमांथी मळ अने रस बेउ जूदां परिणमी ए "आहारपर्याप्ति." 17. प्राणी पितानी जे शकितवडे पितानां वैक्रिय, आहारक के दारिक शरीरने उचित ए आहार लई, ते आहार रसरूप थये, एमांथी रूधिर, मांस, मजजा, मेद, शुक आदि धातुओ परिणुमावे (परिणामरूपे उत्पन्न करे) ए शकितनुं नाम "शरीरपर्याप्ति." 18-19. आम ईन्द्रियनी उचितता प्रमाणे लेवायेला आहारनी धातु बनी ए धातुमांथी, पुद Page #101 -------------------------------------------------------------------------- ________________ ( 66 ) लोकप्रकाश । ईष्टे तद्विषयज्ञप्तौ यथा शक्त्या शरीरवान् । पर्याप्तिः सेन्द्रियाव्हाना दर्शिता सर्वदर्शिभिः ॥21॥ युग्मम् ॥ इति संगृहणीवृत्यभिप्रायः ॥ प्रज्ञापनाजीवाभिगमप्रवचनसारोद्धारवृत्यादिषु तु यया धातुतया परिणामितमाहारमिन्द्रियतया परिणमयति सा इन्द्रियपर्याप्तिः इति एतावदेव दृश्यते ॥ [ सर्ग 3 ययोच्छ्वासार्हमादाय दलं परिणमय्य च । तत्तयालम्ब्य मुंचेत्सोच्छ्वासपर्याप्तिरुच्यते ॥ 22 ॥ ननु देहोच्छ्वासनामकर्मभ्यामेव सिद्ध्यतः । देहोवासौ किमेताभ्यां पर्याप्तिभ्यां प्रयोजनम् ॥ 23 ॥ श्रत्रोच्यते पुद्गलानां गृहीतानामिहात्मना । साध्या परिणतिर्देहतया तन्नामकर्मणा ॥ 24 ॥ श्रारब्धांगसमाप्तिस्तु तत्पर्यात्या प्रसाध्यते । एवं भेदः साध्यभेदाद्देहपर्याप्तिकर्मणोः ॥ 25 ॥ गळाने लैने, एमने यथास्थित करी, प्राणी पातानी जे शिंकतवडे एमना संबंधी ज्ञान- ब्लगुयागु याभे मे शक्ति 'इन्द्रियपर्याप्ति' 'हेवाय छे. 20-21. ए अभिप्राय कह्यो ए ' संग्रहणीकार ' ना छे. पन्नवणा, जीवाभिगम अने प्रवचनसाराद्धारनी वृत्ति वगेरे ग्रंथामां ते एटला ज शब्दो छे के ' आहारमांथी धातु बन्या पछी एमांथी इन्द्रिया परिणमे एवी प्राणीनी शकितने C * इन्द्रियपर्याप्ति 'डेवाय. ये ऽधातु 'भांथी वणी, प्राणी ने शक्तिवडे उच्छ्वासने उचित सेवां', प्रिगुमावी, एनु आलम्बन लै एने मूके ए * उच्छ्वासपर्याप्ति. ' 22. " अहि एवी शंका उपस्थित थाय छे के देह अने उच्छवास बेउ ज्यारे दैहनामकर्म ' अने 'उच्छ्वासनामकर्म' थी ज सिद्ध थाय छे त्यारे ए ए धर्याप्तिआवु शु प्रयाजन छे? 23. ए शंकानुं समाधान आ प्रमाणे:-~~ आत्माए ग्रहणकरेला पुगळानु ज देहरूप परिणाम छे ए एना 'नामकर्म ' वडे साध्येआ छे. अने आरंभेला अंगनी समाप्ति एनी पर्यासिवर्ड सधाय छे. आम साध्यभेदने Page #102 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] पयोप्तिना प्रकार । (67) एवमुच्छ्वासलब्धि: स्यात्साध्या तन्नामकर्मणः । साध्यमुच्छ्वासपर्याप्तेस्तस्या व्यापारणं पुन: ॥ 26 ॥ सतीमप्युच्छ्वासलब्धिमुच्छ्वासनामकर्मजाम् । व्यापारयितुमीश: स्यात्तत्पर्याप्त्यैव नान्यथा ॥ 27 ॥ सतीमपि शरक्षेपशक्ति नैव भटोऽपि हि । / विना चापादानशक्ति सफलीकर्तुमीश्वरः ॥ 28 ॥ भाषाहं दलमादाय गीस्त्वं नीत्वावलम्ब्य च । यया शक्त्या त्यजेत्प्राणी भाषापर्याप्तिरित्यसौ ॥ 29 ॥ दलं लात्वा मनोयोग्यं तत्तां नीत्वावलम्ब्य च । यया मननशक्तः स्यान्मनःपर्याप्तिरत्र सा ॥ 30 ॥ नियन्ते येऽप्यपर्याप्ताः पर्याप्तित्रयमादिमम् । पूर्णीकृत्यैव न पुनरन्यथा सम्भवेन्मृतिः ॥ 31 ॥ लीधे देहनामकर्म अने पर्यामिनामकर्म (बेउ) भिन्न छे. 24-25. ए ज प्रमाणे उश्वास लब्धि पण "उच्छवासनामकर्म " थी साध्य थाय छे. अने ए लविश्वनो ' व्यापार" उछवासपर्याप्तिथी थाय छे. 26. आम उच्छवासलब्धि जे के " उपरवासनामकर्म थी थयेली ja che to ye ene व्यापृत करवाने ते "उवा पर्याप्ति" ज जोईए, बीजुं नहिं. 27. कारणके ( दष्टान्त तरीके ल्यो के ) एक सुभटमां तीर फेंकवानी शकित ते छे; परन्तु ते छतां, अपादान शक्ति एटले ए तीरने पहेलां ज ग्रहण करवानी शक्ति जोइए ए शक्ति न होय तो ए सुभटनुं ए कार्य सफळ न ज थाय. 28. 'धातु' माथी लापाने योग्य 'ऽसोने चयन 3] परिणभावी मने मी , रेशति प्राए मेन (पा) भू को शठित भाषा5याति' वाय. 28. ( एज आहारमांथी परिणमेली धातुमांथी वळी ) मनने योग्य "दळ" लई एने ए रूपे परिणुमावी, अवलंबी प्राणी मनन करवाने शकितमान थाय छे. आ शकितनुं नाम "मन्:5यापित्.' 30 प्राणी मृत्यु पामे ए हमेशां उपर वर्णवेली "छ" ए पति पूरी करीने ज मृत्यु पामे एम तो न ज कहेवाय. पण एणे पहेली त्रण पर्याति तो पूर्ण करेली ज होय; ते पछी ज मृत्यु संभवे. 31, Page #103 -------------------------------------------------------------------------- ________________ (68) लोकप्रकाश । [सर्ग 3 तथाहि-पर्याप्तित्रययुक्तोऽन्तर्मुहूर्तेनायुरग्रिमम् । बद्धा ततोऽन्तर्मुहूर्तमबाधान्तस्य जीवति ॥ 32 ॥ ततो निवद्धायुर्योग्यां याति तां गतिमन्यथा । अबद्वायुरनापूर्णतदाबाधो व्रजेत्क्व सः ॥ 33 ॥ तथोक्तं प्रज्ञापनावृत्तौ--- __ यस्मादागामिभवायुर्बध्वा म्रियन्ते सर्वदेहिनो नाब्ध्ध्वा। तच्च शरीरेन्द्रियपर्याप्तिभ्यां पर्योतानां बन्धमायाति नापर्याप्तानाम् । / समयेभ्यो नवभ्यः स्यात्प्रभृत्यन्तर्मुहूर्त्तकम् । समयोनमुहूर्तान्तमसंख्यातविधं यतः ॥ 34 ॥ ततः सूक्ष्मक्षमादीनामन्तर्मुहूर्तजीविनाम् । अन्तर्मुहूर्तानेकत्वमिदं संगतिमंगति ॥ 35 ॥ युग्मम् । / उत्पत्तिक्षण एवैता स्वाः स्वा युग्प्दात्म्ना। श्रारभ्यन्ते संविधातुं समाप्यन्ते त्वनुक्रमात् ॥ 36 ॥ तद्यथा-श्रादावाहारपर्याप्तिस्ततः शरीरसंज्ञिता । तत इन्द्रियपर्याप्तिरेवं सर्वा अपि क्रमात् ॥ 37 ॥ कारण के त्रण पर्याप्तिओ पूर्ण करी होय ते ज प्राण (अन्तमुहूर्तमां) आगाम भवनुं आयुष्य बांधे अने अन्तर्मुहूर्त लगी अबाधाकाळ सुधी जीवे. 32. - आम आयुष्य बांधीने ज (मृत्यु पामी) प्राणु ग्य गतिए जाय. आयुष्य बंधाया विना अने अबाधाकाळ पूरो थया सिवाय जाय पण कयां? 33. प्रज्ञापनासूत्र-पन्नवणु-मां पण कह्युं छे के-सर्व प्राणीओ आगामी भवनुं आयुष्य बांधीने ज मृत्यु पामे छे. ते विना नहिं. ए आयुष्यबंध पण शरीर-अने इन्द्रिय-पर्याप्ति पूर्ण करेली होय एने ज प्राप्त थाय छे; अन्यने नहिं. माछामा ch। नव 'समय' मेटले सन्त डूत '. सभा मे 'समय' यांसुधा ओछा होय त्यां सुधीमां ए " अन्तर्मुहूत * असंख्य प्रकारनुं छे. अने तेथी फकत अन्तर्महूर्त सुधी जीवता सूफमपृथ्वीकायनुं अन्तर्मुहूर्तपर्यत अनेकव कहेवाय छे ए योग्य छे. 34-35 आत्मा पोतपोतानी आ सर्व पर्याप्तिओने एकी वखते उत्पत्ति समये ज बनाववा मांडे छे, अने पछी अनुक्रमे समाप्त करे छे-पहेली आहारपर्याप्ति समाप्त करे, पछी शरीरपर्यादित समाप्त करे, पछी वळी इन्द्रियसंज्ञिता एटले इन्द्रियपर्याति समान करे एम मनुभेच्ये यान्तिसमाप्त 42. 38-37, Page #104 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] पर्याप्तिविषे कंइक विशेष । तत्रैकाहारपर्याप्ति: समाप्येतादिमे क्षणे । शेषा असंख्यसमयप्रमाणान्तर्मुहूर्ततः ॥ 38 ॥ अनुक्रमोऽयं विज्ञेय औदारिकशरीरिणाम् । वैक्रियाहारकवतां ज्ञातव्योऽयं पुनः क्रमः ॥ 39 ॥ एका शरीरपर्याप्तिर्जायतेऽन्तर्मुहूर्ततः । एकैकक्षणवृद्धयातः समाप्यन्ते पराः पुनः ॥ 40 ॥ निष्पत्तिकालः सर्वासां पुनरान्तर्मुहर्तिकः । श्रारम्भसमयाद्यान्ति निष्टां ह्यन्तर्मुहूर्त्ततः ॥ 41 / / श्राहारपर्याप्तिस्त्वत्रापि प्राग्वत् ॥ मनोवचःकायबलान्यक्षाणि पंच जीवितम् । श्वासश्चेति दश प्राणा द्वारेऽस्मिन्नेव वक्ष्यते ॥ 42 ॥ इति पर्याप्तिस्वरूपम् ॥ 3 ॥ अथ योनिसंख्यास्वरूपम्-- आहारपर्याप्ति" प्राणी पहेला क्षणमां ज समाप्त करे. शेष पांच रही ए असंख्यातसमयप्रमाण अन्तर्मुहूर्तमां समाप्त करे. 38. आ अनुक्रम दारिक शरीरवाळाओने समज. विक्रिय अने आहारक शरीरवाळाओनी ते फकत शरीरपर्याप्ति अन्न मुहूर्तमां थाय. बाकीनी पांच एकेक क्षण मोडी समाप्त थाय. 39-40 छयेने निष्पत्तिकाळ तो अन्तर्मुहूर्तन ज छे. केमके एओ आरंभना समयथी शरू करीने अंतमुहूर्तमां ज संपूर्ण थाय छे. 41 आहारपर्यामि ते अहिं पण पूर्व प्रमाणे ज समजवी. मनोबळ, कायदळ, वचनबळ, पांच ईन्द्रिय, आयुष्य अने श्वासोश्वास-आम दश प्राण छ, मेनु विवेचन paY मा 62' ना 4264 मां मारीशु. 42 आ प्रमाणे संसारी जीना स्वरूपना साडत्रीश द्वारामांना पर्याप्ति" नामना त्रीजा द्वारनुं स्वरूप समजाव्युं. -वे याथा|2-यानिध्या -विष. Page #105 -------------------------------------------------------------------------- ________________ लोकप्रकाश । तैजसकार्मणवन्तो युज्यन्ते यत्र जन्तवः स्कन्धैः । औदारिकादियोग्यैः स्थानं तद्योनिरित्याहुः ॥ 43 ॥ तथा च-व्यक्तितोऽसंख्यभेदास्ताः संख्या नैव यद्यपि । तथावि समयोविज्ञातिमिर्नयानां गताः ॥ 44 ॥ तथोक्तं प्रज्ञापनावृत्तौ - ( 7 ) केवलमेव विशिष्टवर्णादियुक्ताः संख्यातीताः स्वस्थाने व्यक्तिभेदेन योनयः । जातिं अधिकृत्य एकैव योनिर्गण्यते । लक्षाश्चतुरशीतिश्च सामान्येन भवन्ति ताः । विशेषान्तु यथास्थानं वक्ष्यन्ते स्वामिभावतः ॥ 45 ॥ किं च संवृता विवृता चैव योनिर्विवृतसंवृता । दिव्यशय्यादिवद्वस्त्राद्यावृता तत्र संवृता ॥ 46 ॥ [ सर्च 2 तेजसशरीरवाळा अने काणु शरीरवाळा जन्तुए दारिक आदि शरीरने चेआग्य एवा 'स्कंधो वडे ज्यां जोडाय छे ते स्थानने यानि ' कहे छे. 43 आ चेआनि व्यकितपरत्वे असंख्यात भेदावाळी हाइ, एनी सख्या खंधाइ शके नहि; परतु समान वणुं आदिनी जातिने लैने एनी गणत्री थै शके. 44 प्रज्ञापना सूत्रनी वृत्ति-टीका-मां कह्युं छे के~ विशिष्ट वर्ण आदिथी युकत हावाथी यानिए ' निजस्थान 'मां व्यक्तितभेदने लैने असंख्यात कहेवाय छे, para`tu जातिनी अपेक्षाए एक ज चेआनि गणाय. एकदर चेआनिओ चाराशी लाख छे. ए विषे विशेष विस्तार स्वामिभावथी. यथास्थळे कहेशु. 45 चेआनिना ( 1 ) संवृत, ( 2 ) विद्युत अने ( 3 ) विद्युतस ंवृत-एम त्रण प्रकार पणु पडी शके. दिव्य शय्या वगेरेनी जेम वस्त्रादिथी आच्छादित थयेली हाय ए (1) स ंवृत चेनि. 46 1. कानी कानी केटली केटली yeAnie che e सबंधे. जेमके सात लाख पृथ्वीकायनी, सात लाख अपकायनी, सात लाख तेउकायनी, सात लाख वाउकायनी, दश लाख प्रत्येक वनस्पति कायनी, चौद लाख साधारण वनस्पतिकायती, ए लाख केन्द्रियानी, ए लाख तेन्द्रियानी, ए लाख चौरिन्द्रियानी, चार लाख देवतानी, चार लाख नारकीनी, चार लाखति चपचेन्द्रियानी अने चौद लाख मनुष्योनी मळीने एकदर 84 लाख, Page #106 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] योनि ' नुं स्वरूप । एना विविध प्रकार । तथा विस्पष्टमनुपलक्ष्यमाणापि स्ण्वृता। विवृता तु स्पष्टमुपलक्ष्या जलाशयादिवत् ॥ 47 ॥ उक्तोभयस्वभावा तु योनिर्विवृत्स्ण्वृता। बहिर्टश्याऽदृश्यमध्या नारीगर्भाशयादिवत् ॥ 48 ॥ तृतीययोनिजाः स्तोकास्ततो द्वितीययोनयः । असंख्यघ्नास्ततोऽनन्तगुणिता: स्युरयोनयः ॥ 49 / / तेभ्योऽप्यनन्तगुणिता: ख्याताः प्रथमयोनयः । एवं शीतसचित्तादिष्वप्यल्पबहुतोह्यताम् ॥ 50 ॥ शीता चोष्णा च शीतोष्णा तत्तत्स्पर्शान्वयात् त्रिधा । सचित्ताचित्तमिति भेदतोऽपि त्रिधा भवेत् ॥ 51 ॥ जीवप्रदेशैरन्योऽन्यानुगमेनोररीकृता । जीवदेहादिः सचित्ता शुष्ककाष्टादिवत् परा ॥ 52 ॥ अत एवांगिभिः सूक्ष्मस्त्रैलोक्ये निचितेऽपि हि । न तत्प्रदेशइओनीनामचित्तानां सचित्तता ॥ 53 ॥ स्पष्ट रीते न जणाती होय ए पण आ "संवृत " ना पेटामां आवे. याहिनी पेठे 2545 शय ते ( 2 ) * विवृत योनि' 47. कंईक स्पष्ट जणाती होय अने कंईक अस्पष्ट जणाती होय ए (3) विवृतसंवृता अथात् मिश्र कहेवाय; एनो स्त्रीना गर्भाशयनी पेठे बहारनो भागदेखातो होय, अंदरनो अदश्य होय. 48. त्रीजी योनीथी उत्पन्न थयेला थोडा होय छे. बीजा प्रकारनी चेनीथी उत्पन्न थयेला ए करतां असंख्यगणा होय छे. एनाथी अनन्तगण अनिज एटले "नीथी नहि उत्पन्न थयेला होय छे. एथी पण अनन्तगणा प्रथम प्रकारनी योनीथी उत्पन्न थयेला होय छे. एवी ज रीते "शीत" आदिक तथा "सचित्त" आदिक योनीओने विषे उत्पन्न थयेलाओनी संख्या पण a5-अनौप समजी लेवी. 48-50 | स्पर्श परत्वे जोईए तो ये नीना अमुक त्रण प्रकार थाय छे: शीत, उष्ण अने शीतो ( भित्र). अविल् सथित्त, अस्थित्त मने भित्र-मेम 57 सेना वा ले थाय छे. 51. परस्पर अनुगमन करीने जीवप्रदेशोए स्वीकारेली अने जीवतां शरीर वगेरे जेनां होय एवी नि " सचित्त" कहेवाय. सुद्धां काष्ट जेवी " अचित्त" कहेवाय che. para. Ama che mATe ja (सुद्धां काष्ट जेवी होवाने लीधे) त्रणे लोकोमां सूक्ष्म जंतुओ भरेला छे छतां एना प्रदेशोए करीने, अचित्त योनि सचित्त थती नथी. 53. Page #107 -------------------------------------------------------------------------- ________________ (72) लोकप्रकाश । [ सर्ग 3 सचित्ताचित्तरूपा तु मिश्रा योनिः प्र्कीर्तिता। नृतिरश्चां यथा योनौ शुक्रशोणितपुद्गलाः ॥ 54 ॥ आत्मसाद्विहिता येऽस्युस्ते सचित्ताः परेऽन्यथा । सचित्ताचित्तयोगे तयोनेमिश्रत्वमाहितम् ॥ 55 ॥ युग्मम् । / योषितां किल नाभेरधस्तात् शिराद्वयं पुस्स्प्मालावैक्क्स्स्काकार्म्स्ति। तस्याधस्तात् अधोमुखसंस्थितकोशाकारा योनिः। तस्याश्चवहिः चूतकलिकाकृतयो मांसमंजर्यो जायन्ते । ता; किल अस्मृक्स्यन्दि. त्वात् ऋतौ स्त्रवन्ति । तत्र केचित् असृजः लवाः कोशाकारकां योनि अनुप्रविश्य सन्तिष्टन्ते पश्चात् शुक्रसमिश्रान् तान् श्राहारयन् जीवः तत्र उत्पद्यते । तत्र ये योन्या आत्मसात् कृताः ते सचित्ताः कदा. चित् मिश्रा इति । ये तु न स्वरूपतामापादिताः ते अचित्ताः। अपरे वर्णयन्ति असृक् सचेतनं शुक्रमचेतनं इति । अन्ये ब्रुवते शुक्रशोणितम् अचित्तं योनिप्रदेशाः सचित्ताः इत्यतः योनिः mishraa। इति तु तत्वार्थवृत्तौ द्वितीये अध्याये ॥ सचित्ताचित्तरूप होय ए नि "मिश्र योनि" कहेवाय. दष्टान्त तरीके, मनुष्य अने तिर्यंचनी निमां शक तथा रूधिरना पुगळे होय छे तेमांथी जे पुदगळ आमा साथे जोडायेला छे ते "सचित्त छे अने बीजा " अचित्त" छे-A सचित्ताचित्तनो चे जेमां होय एवी नि 'मिनि " कहेवाय. pa4-55 रीओने नाभिनी नीचे विकस्वर पुपिनी माळा जेवी बे नाडी होय छे, एनी हेठळ अधोमुख रहेला कोश एटले डाडाना आकारनी योनि होय छे. एनी आसपास, आंबानी भरी होय एवी मांसनी मांजर थाय छे. ते मांजरोमांथी स्वाभाविकपणे ऋतुकाळे रूधिर झरे छे. ए रूधिरना कोई कोई कण चोनिमां दाखल थाय छे, अने एमां ज्यारे पुरुषनुं वीर्य भळे छे त्यारे ए मिश्रणमांथी जीव उत्पन्न थाय छे जे ए काने आहार ले छे. ए कणेमांथी जे निमां योनिरूप थई जाय छे ए "सचित्त" छे अथवा सचित्त अचित्त-मिश्र छे, अने जेओ निमां रहेला छतां निरूप थता नथी एओ अचित्त छे. आ विषय परत्वे केटलाकनो मत ए छे के रूधिर सचित्त छे अने वीर्य अचित्त छे, केटलाकना मते बेउ अचित्त छे, पण एनिना प्रदेश सचित्त हाई, एमां दाखल थवाथी मिश्रभावने पाम्या कहेवाय छे. आ प्रमाणे ऽतत्त्वार्थवृत्ति" ना बीजा अध्यायमां कह्युं che Page #108 -------------------------------------------------------------------------- ________________ dravyaloka ] मनुष्ययोनिना विविध प्रकार । (73) योनिस्त्रिधा मनुष्याणां shNkhaavrttaadibhedtH| यस्यां शंख इवावतः शंखावर्त्ता तु तत्र सा ॥ 56 ॥ कूर्मोन्नता भवेद्योनिः कूर्म्पृस्स्त्त्मिवोन्न्ता। वंशीपत्रा तु संयुक्तवंशीपत्रद्वयाकृतिः ॥ 57 ॥ __ स्त्रीरत्नस्य भवेच्छंखावर्त्ता सा ग्र्भ्व्र्जिता। व्युत्क्रामन्ति तत्र गर्भा निष्पद्यन्ते न ते यतः ॥ 58 ॥ अतिप्रबलकामाग्नेविलीयन्ते हि ते यथा । कुरुमत्या करस्पृष्टोऽप्यद्रवल्लोहपुत्रकः ॥ 59 ॥ तथा च प्रज्ञापनायाम् । संखावत्ताणं जोणी इत्थिरयणस्त ॥ अर्हचक्रिविष्णुबलदेवाम्बानां द्वितीयिका। तृतीया पुनरन्यासां स्त्रीणां योनि: प्रकीर्तिता ॥ 60 ॥ इदं च योनीनां त्रिधा त्रैविध्यं स्थानांगतृतीयस्थाने ॥ श्राचारांगवृत्तौ तु शुभाशुभभेदेन योनीनामनेकत्वमेवं गाथाभिःप्रदर्शितम् मनुष्यनी योनि त्रण प्रकारनी छे. जेमां शंखनी पेठे "आवर्त' होय ए (1) शंखावर्त, जे कूर्म-काचबानी पीठनी जेम उन्नत-उंची होय ए (2) कुर्मोन्नत; अने जेनी वांसना बे संयुकत पत्रो जेवी आकृति होय ए (3) वंशीपत्रा. 56-57. स्त्रीरत्ननी योनि "शंखावर्त" होय. अने ए गर्भवर्जित होय एटले के एमां गर्भ रहेज नहिं, नष्ट थई जाय. केमके एवा स्त्रीरत्ननो कामाग्नि अत्यंत प्रबळ होय छे एटले गर्भ भस्मसात् थई जाय. कहे छे के कुरुमति जे एक "स्त्रीरत्न" हती-एना हाथने स्पर्श थतांज कई ले नुं पुतळुं हशे ए पण द्रववा लाग्युं हतुं. 58-59. प्रज्ञापना सूत्र पण साक्षी पूरे छे के स्त्रीरत्ननी शंखाव नि होय. अरिहंत चक्रवती, वासुदेव तथा बळदेव--एटलानी माताओनी नि बीजा प्रकारनी एटले कूर्मोन्नत हाय शेष सर्व स्त्रीओनी त्रीजा प्रकारनी अर्थात् वंशीपत्रा (नि) हाय. 60. आवी, ये निना त्रण प्रकारनी अने अकेक प्रकारना पाछा त्रण त्रण होदनी वात स्थानांग सूत्रना श्रीअन् 'थान' मा 4DI छे. आचारांग सूत्रनी वृत्तिमां ते योनीओनुं शुभाशुभ भेदे करीने अनेकत्व बताव्युं छ. से 241 प्रभा: 10 Page #109 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [सर्ग 3 सीआदीजोणीओ चौरासीती अ सयसहस्सेहिं । असुहाओ य सुहायो तत्थ सुहाओ इमा जाण ॥ 61 ॥ अस्संखाउ मणुस्सा राइसर संखमादिआऊणं । तित्थयरनामगोअं सव्वसुहं होइ नायव्यं ॥ 62 ॥ तत्थवि य जाइसंपन्नयाइ सेसाओ होंति असुहायो । देवेसु किव्विसाइ सेसाप्रो होंति उ सुहाओ ॥ 63 ॥ पंचेंदियतिरिएसु हयगयरयणा हवंति उ सुहाओ। सेसामो असुहाओ सुहवन्नेगिंदियादीया ॥ 64 / / देविंदचक्कवहित्तणाई मोत्तुं च तित्थयरभावं । अणगारभावियाविय सेसाओ अणंतसो पत्ता ॥ 65 ॥ इति योनिस्वरूपम् ॥ 4 ॥ ____ कुलानि योनिप्रभवान्याहुस्तानि बहून्यपि । भवन्ति योनावेकस्यां नानाजातीयदेहिनाम् ॥ 66 ॥ कृमिवृश्चिककीटादिनानाक्षुद्रांगिनां यथा । एकगोमयपिंडान्तः कुलानि स्युरनेकशः ॥ 67 ॥ चोराशीलाख "शीत' आदि शुभ अशुभ योनिओ छे. एमां असंख्यातआयुष्यवाळा मनुष्यनी अने संख्यातआदिआयुष्यवाळा चक्रवतीनी तथा तीर्थकरनामगोत्रबागानी 'शुम' (योनि) वी. समां 55 'जतिस पन्न' नी शुभमने भीनमानी 'अशुभ' समावी. वोमा हिमष' माहिनी अशुभ' मने श्रीनायोनी शुश' जाणवी. पंचेन्द्रिय तिर्यमां अश्वरत्ननी तथा गजरत्ननी " शुभ , अने बीजाओनी 'मशुम' छ. उत्तम मान्द्रियो-2त्न वगैरेनी zubha'cha. 61-64 देवेन्द्र, चक्रवती, तथा तीर्थकर अने अणगार-आटला सिवाय बाकीना-बीजाओ अनन्तवार संसारनिमां पतित थया छे. से प्रभारी योनि' वर्णन यु. 65. हुवे पायाद्वारे ऽशु सध्या 'विष:-- निमां उत्पन्न थाय ए "कुळ'. एक योनिने विषे नानाप्रकारनी जातिवाळा प्राणीना अनेक कुळ होय छे. दष्टान्त तरीके-छाणना पिंडमां कृमि, वींछी, कीडा आदि अनेक प्रकारना Page #110 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] भवस्थिति : सोपक्रम अने निरुपक्रम आयुष्य । (75) कोट्येका सप्तनवतिर्लक्षाः सार्धा भवन्ति हि । सामान्यात्कुलकोटीनां विशेषो वक्ष्यतेऽग्रतः ॥ 68 ॥ इति योनिकुलस्य रूपं तत्संवृतत्वादि च ॥ 5 ॥ 6 ॥ भवस्थितिस्तदभवायुर्द्विविधं तच्च कीर्तितम् । सोपक्रमं स्यात्तत्रायं द्वितीयं निरुपक्रमम् ॥ 69 ॥ कालेन बहुना वेद्यमप्यायुर्यत्तु भुज्यते । अल्पेनाध्यवसानाद्यैरागमोक्तैरुपक्रमैः ॥ 70 ॥ श्रायु: सोपक्रमं तत्स्यादन्यद्वा कर्म तादृशम् ॥ यबंधसमये बद्धं श्लथं शक्यापवर्तनम् ॥ 71 ॥ युग्मम् ॥ दत्ताग्निरेकतो रज्जुर्यथा दीर्घाकृता क्रमात् । दह्यते संपिण्डिता तु सा झटित्येकहेलया ॥ 72 ॥ यत्पुनर्बन्धसमये बद्धं गाढनिकाचनात् । क्रमवेद्यफलं तद्धि न शक्यमपतितुम् ॥ 73 ॥ क्षुद्र प्राणीओना अनेक कुळ होय छे. एकंदर एवां कुळ एक कोटी ने साडीसत्ताणुं लाख डाय छे. मासभा या विशेष शु.11-18. माम 'गुण' विषे सभ045 माथी. छ वा योनि संक्तत्व माहि' ने विषे 55 वा आयु. वे सातभा द्वार स्थिति' विष. भवस्थिति एटले "ते भवनुं आयुष्य'. ते बे प्रकारनुं छे:-(1) सेपक्रम अने (2) ni35भ. 18. घणे काळे वेदाय एवुं छतां पण, शास्त्रोक्त अध्यवसायादि उपक्रमे वडे a9पकाळमां लोगवा 14-मे आयुष्य ते सोपभ मायुष्य'. 70. अथवा, ढीलुं अने निवर्तन थई शके एवुं बांधेलुं जे "कम ? ते पण "सापक्रम" कहेवाय. जेम छूटी मूकेली-लांबी करेली दोरी एक छेडेथी सळगावतां अनुक्रमे बळे छे, पण तेज दोरीनुं गुंछळुं वाळी अग्निमां नाखतां, "एकदम-एकीवखते " बळी जाय छ. 71-72. पण जे कर्म गाढ निकाचित बांध्युं होय एनुं फळ अनुक्रमे भेगववुं पडे छे अने एनुं अपवर्तन करी शकातुं नथी. 73. Page #111 -------------------------------------------------------------------------- ________________ (76) लोकप्रकाश । [ सर्ग 3 क्षीयतेऽध्यवसानाद्यैर्यैः स्वोत्थैः स्वस्य जीवितम् । परैश्च विषशस्त्राद्यैस्ते स्युः सर्वेऽप्युपक्रमाः ॥ 74 ॥ यदाहुः-अज्झवसाणनिमित्ते आहारे वेयणापराघाए । फासे आणापाणू सत्तविहं जिज्झए बाउं ॥ 75 ॥ त्रिधा तत्राध्यवसानं रागस्नेहभयोद्भवम् । व्यापादयन्ति रोगाद्या अप्यत्यन्तविकल्पिताः ॥ 76 ॥ यथा प्रपालिकाया युवानमनुरागतः । पश्यन्त्याः क्षीणमायुर्यकामस्यान्त्या दशा मृतिः ॥ 77 ॥ यतः-चिंते दडुमिच्छइ दीहं नीलप्तै तह जरे दाहे । भत्तरोयण मुच्छा उम्माय न याणई मरणं ॥ 78 ॥ कस्याश्चित् सार्थवाह्याश्च विदेशादागते प्रिये । मित्रैः स्नेहपरीक्षार्थ विपन्ने कथितेऽथ सा ॥ 79 ॥ उपक्रम एटले शुं? आपणा पिताथी उत्पन्न थयेला अध्यवसाये वगेरे, तथा बीजा ए प्रेरेला विष शस्त्र वगेरे जे आयुष्यनो नाश करनारा छे ते सर्व "उपक्रम" कहेवाय. 74. कह्युं छे के अध्यवसाय, निमित्त, आहार, वेदना, पराघात, स्पर्श अने श्वासोश्वासए सात प्रकारे आयुष्य नष्ट थाय छे. 75. मध्यवसाय 3 42 4aa छ: (1) म्थी थयेटी, (2) स्नेहथी थ्ये। मन (3) भयथी थयेल. अत्यन्त संकल्पविकल्पयुक्त राग वगेरे पण मृत्युना कारण बने छे, 76. दृष्टान्त तरिके -एक युवान पुरूषने विषे "रागने लीधे आसकत थयेली एक स्त्री मृत्यु पामे छे. केमके कामनी दश दशा गणावी छे एमां छेल्ली दशा मृत्यु छे. 77. (1) यिन्तवन 29, (2) स्नेहुना मानिने नवा 27, (3) नि:श्वास भूयो, (4) 412 यढवा, (5) हाड थयो, (6) लोशन52 23थि थवी, (7) भू मावी, (8) उन्माद थयो, () मानतुं 2, (10) भृत्यु--24॥ 4 ॥ भनी 4शा छ 78. कई सार्थवाह परदेशथी घेर आवतो हते. ए अवसरे एना मित्रोए, एना घेर पांचा पहेलां एनी स्त्रीना प्रेमनी परीक्षा करवा माटे तेणीने जईने खबर आप्या के एने स्वामी मृत्यु पामे छे. ए सांभळतां ज ए स्त्री पति प्रेमने लीधे मृत्यु पामी. सार्थवा Page #112 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] सात प्रकारे आयुष्य त्रुटे ते विषे । (77) सार्थवाही विपन्नैव सार्थवाहोऽपि तां मृताम् । श्रुत्वा तत्संगमायेव तूर्णं स्नेहाव्यपद्यत ॥ 8 ॥ युग्मम् । भयाद्यथा वासुदेवदर्शनात् सोमिलो द्विजः । हत्वा गजसुकुमारं नगरीमाविशन् मृतः ॥ 81 ॥ निमित्ताद्विषशस्त्रादेराहाराबहुतोऽल्पतः । स्निग्धतश्चास्निग्धतश्च विकृतादहितावहात् ॥ 82 ॥ शूलादेर्वेदनायाश्च गर्ताप्रपतनादिकात् । / पराघातात्स्पर्शतश्च त्वग्विषादिसमुद्भवात् ॥ 83 / / श्वासोच्छ्वासाच्च विकृतत्वेनात्यन्तं सर्पतः । निरुद्धाद्वा म्रियेतांगी तस्मादेते उप्क्र्मा:॥4॥vishesskm॥ स्युः केषांचिद्यदप्येतेऽनुपक्रमायुषामपि । स्कंदकाचार्यशिष्याणामिव यंत्रनिपीलना ॥ 85 ॥ तथापि कष्टदास्तेषां न त्वायुःक्षयहेतवः । सोपक्रमायुष इव भासन्ते तेऽपि तैर्मृताः ॥ 86 ॥ युग्मम् । / पण घेर आवी एवुं जई "स्नेहने लीधे " पोते जाणे एने मळवा जतो हेयनी एम प्राणत्यास् ध्या. 76-80. गजसुकुमारनो घात करी नगरमां आवतो सोमिल ब्राह्मण श्रीकृष्णने जोईने, "भयने सीधे ' मृत्यु पाभ्य्|. 81. (म 2', स्नेऽने 'laya'thI मृत्यु पामेताना मनु मे से त्र सान्त सभा ). निमित्तथी एटले विषपानथी के शस्त्रघातथी मृत्यु थाय छे; "आहारथी एटले अति अल्प, अति घणा, बहु भारे, छेक लुखा, विकारी के अहितकारी भेजनथी मृत्यु थाय छे, वेदनाथी एटले शळि वगेरेथी मृत्यु थाय छे; "पराघातथी एटले केईनुं कंई अनिष्ट कर्युं होय एना आघातथी मृत्यु थाय छे; "स्पर्शथी एटले त्वचा आदिने कोई आकरा विषने स्पर्श थवाथी मृत्यु थाय छे; श्वासे zvAsa"thI एटले कोई एवा व्याधिने लईने जेसबंध श्वासोश्वास चालवा लागे एथी मृत्यु थाय छे, अथवा श्वासोश्वास रोकवाथी पण मृत्यु थाय छ:-सासर्व 75 बगुवा. 82-84. ए उपक्रम केटलाक अनुपकमी आयुष्यवाळाने पण जे के लागे छे, (जेमके सकंधका चार्यना शिष्योने यंत्रमां पीलावुं पड्युं हतुं ) तो पण ए (उपक्रम) एमने फक्त कण A Page #113 -------------------------------------------------------------------------- ________________ (78) lokprkaash| [ sarga 3 atha प्रकृतम्- सोपक्रमायुषः केऽप्यनुपक्रमायुषः परे । इति स्युद्विविधा जीवास्तत्र सोपक्रमायुषः ॥ 87 ॥ तृतीये नवमे सप्तविंशे भागे निजायुषः । बध्नन्ति परजन्मायुरन्त्ये वान्तर्मुहूर्तके ॥ 88 ॥ युग्मम् ॥ यदाहुः श्यामाचार्याः । सियतिभागे सियतिभागतिभागे सियतिभागतिभागतिभागे इति ॥ केचित्तु सप्तविंशादप्यूर्ध्वं विकल्पयन्ति वै । विभागकल्पनां यावदन्त्यमन्तर्मुहूर्तकम् । / 89 ॥ असंख्यायुर्नुतिर्यंचश्चरमागांश्च नार्काः। सुराः शलाकापुमांसोऽनुपक्रमायुषः स्मृताः ॥ 90 ॥ अपरे वर्णयन्ति । तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः । शेषाणामुभयथा । इति तत्वार्थवृत्तौ । कर्मप्रकृतिवृत्तावपि अद्धाजोगुकसं इति गाथाव्याख्यानेऽभोगभूमिजेषु तिर्यक्षु मनुष्येषु च त्रिपल्योपमस्थितिषूत्पन्न; पश्चादाशु साल्पजीवितमन्तर्मुहूर्त विहाय शेषमायुः त्रिपल्योपमस्थितिकं अपवर्त्तयन्ति अन्तर्महर्बोनम् इति ॥ पनारा ज हाय, नहि के आयुष्यनो अंत लावनारा. तेथी सोपकमी आयुष्यवाळाओनी पेठे ए पण ए उपक्रमोने लीधे मृत्यु पाम्या छे एवो भास थाय छे. 85-86. हवे पाछी प्रस्तुत बाबत:- केटलाक जीनुं आयुष्य सेपक मी', अने केटलाकनुं "निरूपकमी" होय. एमां सोपकमी आयुष्यवाळा पिताना आयुष्यना त्रीजे, नवमे के सत्यावीशमे भागे अथवा छेवटने अन्तर्मुहूर्त परभवनुं आयुष्य बांधे छे. [श्यामाचार्यजी पण एम ज कहे छे). केटलाक वळी सत्यावीशथी पण आगळ छेक छेल्ला अन्तर्मुहूर्त सुधी ए त्रिभागनी कलपना करे छे. 87-89. असंख्यात आयुष्यवाळा मनुष्यो अने तिर्य, चरमशरीरवाळाओ, नारकीना छे, देवो तथा (त्रेसठ) "शलाकापुरूषो" कहेवाय छे एओ-सर्व निरूपकमी आयुष्यवाळा सभरावा.80. केटलाकने एवो मत छे के तीर्थकरोनुं तथा देवताओनुं मृत्यु " upakrama"thI थतुं Page #114 -------------------------------------------------------------------------- ________________ द्रव्यलोक] जीव परभवनुं आयुष्य क्यारे बांधे । (72) सुरनैरयिकाऽसंख्यजीवितिर्यग्मनुष्यकाः । बध्नन्ति षण्मासशेषायुषोऽयभवजीवितम् ॥ 91 ॥ मतान्तरेण उत्कर्षतः षण्मासावशेषे जघन्यतश्च अन्तर्मुहूर्त्तशेषे नारकाः परभवायुर्बध्नन्ति इति भगवतीसूत्रे ( शतक 14 उद्देश 1) ॥ निजायुषस्तृतीयेशे शेषेऽनुपक्रमायुषः । नियमादन्यजन्मायुर्निबध्नन्ति परे पुनः ॥ 92 ॥ यावत्यायुष्यवशिष्टे parajanmAyuraya'te / कालस्तावानबाधाख्यस्ततः परमुदेति तत् ॥ 93 ॥ इति भवस्थितिः ॥ 7 ॥ नथी. ते सिवायना बीजाओनुं मृत्यु उभय प्रकारनुं एटले सोपकमी अने निरूपक्रमी होय छेएम "तत्त्वार्थवृत्ति" ना कर्ता कहे छे. "कर्म प्रकृति" नी वृत्ति-टीकामां वळी "अद्धागुक्कसं" ए गाथाना व्याख्यानमां कह्युं छे के "अकर्मभूमि " मां थयेला तिर्यंचे तथा मनुष्योने विषे त्रण पल्योपम ना आयुष्यवाळो जीव, पाछळथी तुरत, अस्पिष्ट अन्तर्मुहूर्तना आयुष्यने छोडीने, बाकीनुं अत्तमुहूर्तन्यून एवुं त्रण "पपम" नी स्थितिवाळुं आयुष्य संक्षेपी शके छे. देवता, नारकीना छ तथा असंख्यात आयुष्यवाळा तिर्या अने मनुष्यो, ज्यारे छे मास आयु बाकी रहे त्यारे आगामी भवनुं आयु बांधे छे. 91. बीजो मत एवो छे के - उत्कृष्ट छ मास बाकी रहे त्यारे, अने जघन्य अन्तर्मुहूर्त बाकी रहे त्यारे, नारकीना छे, परभवनुं आयुष्य बांधे छे-एम भगवतीसूत्रना चादमां 'शतक " ना पहेला "उद्देश" मां कह्युं छे. वळी बाकीना निरूपकमी आयुष्यवाळाओ पोताना आयुष्यने त्रीजो भाग शेष रहे त्यारे निश्चये परभवायु बांधे छे. 92. जेटलुं आयुष्य बाकी रह्युं परभवायुष्य बांधवामां आवे तेटला काळने "अबाधकाळ" कहे छे; अने त्यारपछी ते "उदय" मां आवे छे. 93. आ प्रमाणे सातमा द्वार-भवस्थिति-नुं स्वरूप कह्युं. Page #115 -------------------------------------------------------------------------- ________________ (80) लोकप्रकाश । [ सर्ग 3 कायस्थितिस्तु पृथिवीकायिकादिशरीरिणाम् । तत्रैव कायेऽवस्थानं विपद्योत्पद्य चासकृत् ॥ 94 ॥ इति कायस्थितिस्वरूपम् ॥ 8 ॥ औदारिकं वैक्रियं च देहमाहारकं तथा । तेजसं कार्मणं चेति देहा: पचोदिता जिनैः ॥ 95 ॥ उदारैः पुद्गलैर्जातं जिनदेहाद्यपेक्षया । / उदारं सर्वतस्तुंगमिति चौदारिकं भवेत् ॥ 96 ॥ क्रिया विशिष्टा नाना वा विक्रिया तत्रसंभवम् । स्वाभाविकं लब्धिजं च द्विविधं वैक्रिय भवेत् ॥ 97 ॥ यत्तदेकमनेकं वा दीर्घ हूस्वं म्ह्ल्ल्घु। भवेत् दृश्यमदृश्यं वा भूचरं वापि खेचरम् ॥ 98 ॥ श्राकाशस्फटिकस्वच्छं श्रुतकेवलिना कृतम् । अनुत्तरामरेभ्योऽपि कान्तमाहारकं भवेत् । / 99 ॥ पृथ्वीकाय आदि जीवा, मृत्यु पामीने तथा पुनः उत्पन्न थईने, एक साथे ज ए ज 'आय' मा 29-sAyasthiti'uDavAya.84. एटलुं आठमा द्वारा " कायस्थिति' विषे. हुनवादा2-'ड' अथवा 'शश' विषे: जिनेश्वशाय पाय प्रश्न zI2 OM : (1) महा2i4, (2) वैश्यि, (3) मा 24, (4) tai049 अने. (5) . 65. जिनेश्वरना शरीर आदिनी अपेक्षाए मनहर युगलनुं बनेलुं सर्वोत्तम शरीर "dA24' शरीर उपाय (1).86. नानाविध विशिष्ट क्रिया एनुं नाम विकियाएथी थयेलुं ते क्रिय. (2). आना बे प्रकार छे. स्वभाविक अने "लब्धि" थी थयेलुं. आ वैकिय शरीर एकनां अनेक थई शके, हस्वदीध थई शके, न्हानां हेटा थई शके, दश्य अद्रश्य थई शके, तेम भूमि परथी आकाशमां के आकाशमांथी भूमिपर संचार करी शके. 97-98, त्रीजुं आहारक शरीर:-आकाश अने अफटिकरनना समान रव-निर्मळ तथा अनुत्तर विमाननी देवाथी पण आधक कान्तिवाळुं श्रुतकेवळकृत शरीर आहारक कहेवाय. (3). Page #116 -------------------------------------------------------------------------- ________________ द्रव्यलोक] पांच प्रकारनां शरीर । (81) श्रुतावगाहाप्तामर्षोषध्यावृद्धिः करोत्यदः । मनोज्ञानी चारणो वोत्पन्नाहारकलब्धिकः ॥ 10 ॥ तैजसं चोष्णतालिंगं तेजोलेश्यादिसाधनम् । कार्मणानुगमाहारपरिपाकसमर्थकम् ॥ 101 ॥ अस्मात्तपोविशेषोत्थलब्धियुक्तस्य भूस्पृशः । तेजोलेश्यानिर्गमः स्यादुत्पन्ने हि प्रयोजने ॥ 102 ॥ तथोक्तं जीवाभिगमवृत्तौ सव्वस्स उन्हसिद्धं रसाइआहारपागजणगं च । तेअगलद्धिनिमित्तं च तेअगं होइ नायव्वम् । / 103 ॥ अस्मादेव भवत्येवं shiitleshyaavinirgmH| स्यातां च रोषतोषाभ्यां निग्रहानुग्रहावितः ॥ 104 ॥ तथोक्तं तत्त्वार्थवृतौ यदा उत्तरगुणप्रत्यया लब्धिः उत्पन्ना भवति तदा परं प्रति दाहाय विसृजति रोषविषाध्मातो गोशालादिवत् । प्रसन्नस्तु शीतते. जसा अनुगृह्णाति इति ॥ शास्त्रोना अभ्यासथी आमर्षओषधि आदिनी ऋद्धि प्राप्त थवाथी, अथवा आहारक लधि प्राप्त थवाथी, मन:पर्यवज्ञानी अथवा चारणमुनि एवुं आहारक शरीर करी शके छे. 9-100 याथु । तेस' शरीर : तेस' मेटले. तापा-554. थे, वेश्या माहिने साधनारूं छे अने "काम" शरीरना अनुगामी आहारने पचाववामां समर्थ छे. जे प्राणीने केई विशिष्ट तपश्चर्याथी लब्धि प्राप्त थई होय एने, कार्य पडये, एना तेजस शरीरमांथी ते लेश्या नीकळीने एनुं एवा प्रकारनुं कार्य साधी आपे छे. 101-102. vAligamasUtra'nI वृत्ति-रीमा थुछ-ताथी सिद्धथयेसु, 2साहि माहारने पचावनारूं अने ते लेश्यानी लब्धिना निमित्तरूप आ तेजसशरीर' सर्वने छे समसभा. 103. वळी एवी रीते तेजस शरीरमांथी शीतलेश्या पण नीकळे छे. ए शीतलेश्याने लीधे प्राणी, तुष्टमान थया होय ते, अनुग्रह करी शके छे, ज्यारे उपर कही ए तेजेश्यावडे, रोषे भरायले प्राणी निग्रह करी zake che. 104. 11 Page #117 -------------------------------------------------------------------------- ________________ ( 2) jovaMArA ! [ 2 क्षीरनीरेवदन्योऽन्यं श्लिष्टा जीवप्रदेशकैः । कर्मप्रदेशा येऽनन्ता: कार्मणं स्यात्तदात्मकम् ॥ 105 ॥ सर्वेषामपि देहानां हेतुभूतमिदं भवेत् । भवान्तरगतौ जीवसहायं च सतैजसम् ॥ 106 / / नन्वताभ्यां शरीराभ्यां सहात्मायाति याति चेत् । प्रविशन्निरयन्वापि कुतोऽसौ तर्हि नेक्ष्यते ॥ 107 / / अत्रोच्यते-न चक्षुर्गोचरः सूक्ष्मतया तैजसकामणे । ततो नोत्पद्यमानोऽपि म्रियमाणोऽप्यसौ स्फुटः ॥ 108 ॥ परैरप्युक्तम्-अन्तराभवदेहोऽपि सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन्प्रविशन्वापि नाऽभावोऽनीक्षणादपि ॥ 109 ॥ स्वरूपमेवं पंचानां देहानां प्रतिपादितम् । कारणादिकृतांस्तेषां विशेषान् दर्शयाम्यथ ॥ 110 ॥ तत्त्वार्थवृत्ति" मां कह्युं छे के ज्यारे उत्तरगुणनी प्रतीतिवाळी लब्धि उत्पन्न थाय छे त्यारे रोषरूपी विषथी धमधमायमान थयेल माणस "गशाळा नी जेम शत्रुने बाळी नाखवाने माटे तेजलेश्या मूके छे अथवा तो प्रसन्तुष्टमान थयो होय ते शीतलेश्या-शीतळतेज-थी anugraha kare che. have पांचमुं अने छेल्ले कामण शरीर: जीवप्रदेशोनी साथे क्षीरनीरनी पिठे परस्पर भळी गयेला कर्मप्रदेशरूप "कामण शरीर होय. आ कामण शरीर सर्व शरीरनुं हेतुभूत छे; अने तेजस तथा कामण-बेउ साथे मळीने, जीवने भवान्तरमां जवा माटे सहायर्ता थई पडे छे. 105-106. अहिं एवी शंका उपस्थित थाय के-ज्यारे आत्मा आ बेउ शरीर सहित आवजा करे छे त्यारे आवतो-प्रवेश करतो अने जता-नीकळतो केम देखातो नथी? ए शंकानुं निवारण आम करवुं:-आत्मा सूक्षम छे तेथी दष्टिगोचर थाय नहिं, तेथी ए उत्पन्न थतो के मृत्यु पामतो (आवतो जतो) पण फुट देखाय नहिं. 107-108 अन्य दर्शनमां पण कह्युं छे के--अंतरंग आत्मशरीर सूकम होवाथी नीकळतुं के प्रवेश करतुं जणातुं नथी. पण ए परथी "एनी हयाति नथी" एम न जाणवुं. 109 आ प्रमाणे पांच प्रकारना शरीरनुं स्वरूप समजाव्युं. हवे ए शरीर संबंधी कारण आदि कृत "विशेष" (तफावत ) कहुं छुं:-110 Page #118 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] शरीरना विशिष्ट कारण, प्रदेश वगेरे । (83) संजातं पुद्गलैः स्थूलैहमौदारिकं भवेत् । सूक्ष्मपुद्गलजातानि ततोऽन्यानि यथोत्तरम् ॥ 111 ॥ इति कारण कृतो विशेषः ॥ ___ यथोत्तरं प्रदेशैः स्युरसंख्येयगुणानि च । आतृतीयं ततोऽनन्तगुणे तैजसकार्मणे ॥ 112 ॥ इति प्रदेशसंख्याकृतो vishessH॥ श्राद्यं तिर्यग्मनुष्याणां देवनारकयोः परम् । केषांचिल्लब्धिमद्वायुसज्ञितिर्यग्नृणामपि ॥ 113 ॥ आहारकं सलब्धीनां स्याच्चतुदर्शपूर्विणाम् । सर्वसंसारिजीवानां ध्रुवे तैजसकामणे ॥ 114 ॥ तत्वार्थभाष्ये तु उक्तम् एके तु आचार्याः नयवादापेक्षं व्याचक्षते कार्मणमेवैकमनादिसम्बन्धम् । तेनैवैकेन जीवस्य अनादिः सम्बन्धः भवति इति । तैजसं तु लब्ध्यपेक्षं भवति । सा च तैजसलब्धिः न सर्वस्य भवति कस्यचिदेव भवति । एतट्टीकालेशः अपि-एवं एकीयमतेन प्रत्याख्यातमेव तैजसं शरीरं अनादिसम्बन्धतया सर्वस्य च इति । या पुनः अभ्यवहृताहार प्रति पाचकशक्तिः विनाऽपि लब्ध्या सा तुकार्मणस्यैव भविष्यति कर्मोष्णत्वात् । कार्मणं हि इदं शरीरं अनेकशक्ति दारिक शरीर स्थळ पुद्गलेनुं बनेलुं होय, एनी पछीना बीजां उत्तरोत्तर सूम पुलनां बनेलां हाय. (e कारणकृत विशेषतफावत) 111 पहेला शरीरथी लईने त्रीजा शरीर सुधीना उत्तरोत्तर असंख्यप्रदेशवाळा होय, अने चोथुं अने पांचमुं एथी अनन्तगणा प्रदेशवाळा होय. (e प्रदेशसंख्याकृत विशेष- तशत) 112. पहेलुं एटले दारिक शरीर तिर्यने अने मनुष्यने हाय. बीजुं एटले क्रिय" शरीर देवने अने नारकीना छने, केटलाक लब्धिवानोने, वायुने, संसि तिर्यंचाने अने मनुष्याने डाय. जी -माहा24' शरीर सन्धित शाह पूर्व' घारीमान डाय; अने शुं पांचमुं सर्व संसारीओने हाय. 113-114. Page #119 -------------------------------------------------------------------------- ________________ lokprkaash| (84) [ a 2 गर्भत्वात् अनुकरोति विश्वकर्मणः । तदेव हि तथासमासादितपरिणतिः व्यपदिश्यते यदि तैजसशरीरतया ततो न कश्चिद्दोष इति ॥ अत्र भूयान् विस्तरोऽस्ति । स तु तत्वार्थवृत्तेः अवसेयः ॥ युगपञ्चैकजीवस्य द्वयं त्रयं चतुष्टयम् । स्यादेहानां न तु पंच नाप्येकं भववर्तिनः ॥ 115 ॥ वैक्रियस्याहारकस्याऽसत्त्वादेकस्य चैकदा । न पंच स्युः सदा सत्त्वादन्त्ययो.कमप्यदः ॥ 116 ॥ स्यादेकमपि पूर्वोक्तमतान्तरव्यपेक्षया । भवान्तरं गच्छतस्तन्मते स्यात्कार्मणं परम् ॥ 117 ॥ इति स्वामिकृतो विशेषः ॥ श्राद्यस्य तिर्यगुत्कृष्टा गतिरारुचकाचलम् । जंघाचारणनिग्रंथानाश्रित्य कलयन्तु ताम् ॥ 118 ॥ तत्त्वार्थभाष्यमां तो एम कह्युं छे के केटलाक आचार्यो "नयवाद" नी अपेक्षाओ एम कहे छे के "एक "कार्पण" शरीरनेज (जीवसारी) अनादि संबंध छे, "तेजस" शरीर तो लब्धिने अपेक्षीने थाय छे. ए लब्धि कंई सौ कोईने होती नथी." आ टीकानो भावार्थ आ प्रमाणे--केटलाकने मते तेजस शरीरने ने जीवने अनादि संबंध नथी. लब्धि विना पण आहारने पाचन करवानी जे शकित देखाय छे ते कामणु शरीरने लईने ज छे; केमके शरीर कमीने लीधे उष्ण छे. वळी कामण शरीरमां अनेक शक्तिओ छे तेथी ए विश्वकर्मानुं अनुकरण करे छे. अने एवी रीते परिणति प्राप्त करी होवाने लीधे जे काश्मण शरीरने तेजस शरीर कहेवामां Ave to kaMI दूषण नथी. ( अहिं टीकामां घणो विस्तार छे ते "तत्त्वार्थ " नी वृत्ति-टीका-मां जोई ले.) एक संसारी जीवने एकसाथे बे, त्रण अथवा चार "शरीर होय; पांच न होय, तेम एक न होय. केमके 'वैक्रिय' अने ' आहारक' बेउ एकसाथे एक जीवने न होय तेथी पांचेपांच शरीर न होय; तेम "तेजस" तथा "कार्मण' बने हंमेशां हवाथी एक (शरीर) पण न होय. पण पूर्वे जे मन्तातर कह्यो एनी अपेक्षाए एक (ते एकलुं कार्मण) होय केमके भवान्तरमां जता जीवने "तेजस" तथा "कामणु" बेउ न होतां एक फकत कार्पण होय. (A प्रमाणे स्वामिकृत विशेष छे). 115-117. पहेला-दारिक शरीरनी उत्कृष्ट "ती छी' गति छेक रूचक पर्वत सुधी होय; अने ए Page #120 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] शरीरनां विशिष्ट प्रयोजन । (85) आनन्दीश्वरमाश्रित्य विद्याचारणखेचरान् । ऊर्ध्वं चापंडकवनं तत्रयापेक्षया भवेत् ॥ 119 ॥ विषयो वैक्रियांगस्याऽसंख्येया द्वीपवार्धयः । महाविदेहा विषयो ज्ञेय पाहारकस्य च ॥ 120 ॥ लोकः सर्वोऽपि विषयस्तुर्यपंचमयोर्भवेत् । भवाद्भवान्तरं येन गच्छतामनुगे इमे ॥ 121 ॥ इति विषयकृतो भेदः ॥ ___ धर्माधर्मार्जनं सौख्यदुःखानुभव एव च । केवलज्ञानमुक्त्यादिप्राप्तिराद्यप्रयोजनम् ॥ 122 ॥ एकानेकत्वसूक्ष्मत्वस्थूलत्वादि न्भोग्तिः। संघसाहाय्यमित्यादि वैक्रियस्य प्रयोजनम् ॥ 123 ॥ सूक्ष्मार्थसंशयच्छेदो जिनेन्द्रद्धिविलोकनम् । ज्ञेयमाहारकस्यापि प्रयोजनमनेकधा ॥ 124 ॥ यदाहुः-तित्थयररिद्धिदंसणसुहुमपयत्थावगाहहेडं वा । संसयवोच्छेअत्थं गमणं जिणपायमूलंमि ॥ 125 ॥ घाचारण" मुनिओने होय. विद्याचारण तथा विद्याधरोनी ए गति छेक "नंदीश्वर द्वीप सुधी डाय, सीधी 'तितोत्रणेनी 54' वन सुधा डाय. 118-118. वैठिय' शरीरवाणानी गति असन्यात द्वीप समुद्री सुधी ती. 'माडा24' ना 'भविटेड' क्षेत्री सुधी. याथा मने पायमा-'तेस' मने 'आम' शरीरवाणानी गति सर्व लोकमां होय; केमके एक भवमांथी बीजा भवमां जता सर्व प्राणीओने ए बेउ " शरीरे डाय छे. ( 240 प्रमाणे विषयत विशेष-लेह छे). 120-121. पडसा-'सोहा2i4' शरीरनु प्रयोन धमाधान, सुमहानुभव, ज्ञानप्रात, मोक्षप्रालित-से छे. वैठिय' शरीरनुप्रयोरान सरप, मनेप, सूक्ष्भाव, स्थूलत्व आदि, आकाशगमन अने संघने सहाय इत्यादि छे. "आहारक' शरीरनुं प्रयोजन सूफमाथे शंकाओनुं निवारण, जिनेन्द्रऋद्विदर्शन, ईत्यादि छे. 122-124. शास्त्रना वचन छे के तीर्थंकरप्रभुनी समृद्धि अवलकवा माटे, सूमपदोना अर्थना बेधने माटे अने संशयना उदने माटे जिनेश्वरप्रभुना चरण पासे गमन करवुं. 125. Page #121 -------------------------------------------------------------------------- ________________ [ सर्ग 3 लोकप्रकाश । शापानुग्रहयोः शक्तिर्भुक्तिपाकः प्रयोजनम् । तैजसस्य कार्मणस्य पुनरन्यभवे गतिः ॥ 126 ॥ इति प्रयोजनकृतो विशेषः ॥ उत्कर्षतः सातिरेकसहस्रयोजनप्रमम् । औदारिकं वैक्रियं साधिकैकलक्षयोजनम् ॥ 127 / / आहारकं हस्तमानं लोकाकाशमिते उभे । समुद्घाते केवलिनः स्यातां तैजसकार्मणे ॥ 128 ॥ अवगाढं प्रदेशेषु स्वल्पेष्वाहारकं किल । ततः संख्यगुणांशस्थमुत्कृष्टौदारिकं स्मृतम् ॥ 129 ॥ ततोऽपि संख्यगुणितदेशस्थं गुरु वैक्रियम् । समुद्घातेऽहंतोऽन्त्ये द्वे सर्वलोकावगाहके ॥ 130 ॥ दीर्घ मृत्युसमुद्घाते तूत्पत्तिस्थानकावधि । अन्यदा तु यथास्थानं स्वस्वदेहावगाहिनी ॥ 131 ॥ मरणान्तसमुद्घातं गतानां देहिनां भवेत् । यावत्येकेन्द्रियादीनां तैजसस्यावगाहना ॥ 132 ॥ तेस' शरीरनु प्रयो- A5' बने 'अनुर' नीति , तथासान यु होय एने पचाववानी शकित प्राप्त करवी ए छे. " कामण' शरीरनुं प्रयोजन अन्य भवमां आभन 421 / भाटे छ. ( से प्रमाणु प्रयोगनत - विशेष' छे.) 121. दारिक" शरीरनुं उत्कृष्ट प्रमाण एक सहस्त्र नथी कंईक अधिक छे, "क्रियानुं एकलक्षी योजनथी सहेज वधारे छे. " आहारक' नुं एक हाथनुं प्रमाण छे. "तेजस" तथा 'भ' शरी2. वणीप्रभुनासभुधात वणते ' स श ' डाय छे. 127-128. आहारक" शरीर सर्वथी अप प्रदेशोमां अवगाहेलुं होय छे. दारिक उत्कृष्ट एथी संख्यातगणु प्रदेशोमां अवगाहेलुं होय छे. 129. तेथी पण उत्कृष्ट संख्यातगणु प्रदेशोमां वैकिय" शरीर अवगाहेलुं होय छे अने अहप्रभुना समुघात वखते तो छेल्लां बेउ शरीरे सर्व लोकने अवगहेला होय छे. 130. मृत्युसमुदघात वखते तो बेउ शरीर छेक उत्पत्तिस्थान सुधी लांबा होय छे, अन्यदा Page #122 -------------------------------------------------------------------------- ________________ द्रव्यलोक शरीरनी विशिष्ट अवगाहना । (87) ब्रवीमि तो जिनप्रोक्तस्वरूपां सोपपत्तिकम् । भाव्यैवं कार्मणस्यापि सोभयोः साहचर्यतः ॥ 133 ॥ युग्मम् ॥ स्वस्वदेहमिता व्यासस्थौल्याभ्यां सर्वदेहिनाम् । मरणान्तसमुद्घाते स्यात्तैजसावगाहना ॥ 134 / / पायामतो विशिष्येत तत्रैकेन्द्रियदेहिनाम् । अंगुलासंख्येयभागप्रमाणा सा जघन्यतः ॥ 135 ॥ उत्कर्षतश्च लोकान्ताल्लोकान्तं यावदाहिता । एकेन्द्रियाणां जीवानामेवमुत्पत्तिसंभवात् ॥ 136 ॥ युग्मम् ॥ सामान्यतोऽपि जीवानां विभाव्यैत्द्पेक्स्स्या। लोकान्तावधि लोकान्तातैजसस्यावगाहना ॥ 137 ॥ अंगुलासंख्यभागेन प्रमिताथ jghnytH। निर्दिष्टा विकलाक्षाणां तेजसस्यावगाहना ॥ 138 ॥ तिर्यग्लोकाच्च लोकान्तावधि तेषां ग्रीय्सी। संभवो विकलाक्षाणां यत्तिर्यग्लोक एव हि ॥ 139 ॥ यथास्थाने पितपोतानां शरीर जेवडां होय छे. वळी मरणान्तसमये, समुदघातने प्राप्त थयेला एकेन्द्रियादि प्राणीओना तेजस शरीरनी जेवडी अवगाहना होय छे-तेवडी ज " काम" शरीरनी पण होय छे. केमके जिनवचन प्रमाणे ए बेउ शरीर सहचारी छे. 131-133. मरणांत समुघात वखते सर्व प्राणीओनी तेजस शरीरनी अवगाहना पिओतपोताना शरीरनी जाडाई पहोळाई प्रमाणे होय छे. 134. एमां, एकेन्द्रिय प्राणीओनी अवगाहनानी लंबाईमां फेर छे. केमके ते जघन्यपणे अंगुलना असंख्यात भाग जेवडी छे, अने उत्कृष्टपणे कलेक " ना एक छेडाथी बीजा छेडा सुधी छे. केमके एकेन्द्रिय जीवोने एवाज प्रकारने उत्पत्तिसंभव छे. 135-136. वळी आ अपेक्षाने लईने सामान्यपणे पण जीवनी तेजस शरीरनी अवगाहना "लेक ना एक छेडाथी बीजा छेडा सुधी छे. 137 विकलेन्द्रिय जीवोना तेजस शरीरनी अवगाहना जघन्यपणे अंगुलना असंख्य भाग जेटली कहेली छे, अने उत्कृष्टपणे तिर्यचकी लेकांत सुधीनी छे. केमके विकसेन्द्रियोनो संभव फक्त तिर्यश्लोकमां ja che. 138-139 Page #123 -------------------------------------------------------------------------- ________________ (88) लोकप्रकाश । [ सर्ग 3 अधोलोकेऽप्यधोलोकग्रामेषु दीर्घिकादिषु । ऊर्ध्वं च पांडकवनवर्तिवापीहृदादिषु ॥ 14 ॥ सम्भवो विकलाक्षाणां यद्यप्यस्ति तथापि हि । सूत्रे स्वस्थानमाश्रित्य तिर्यग्लोको निरूपितः ॥ 141 ॥ युग्मम् । / तत उक्तातिरिक्तापि विकलानां भ्व्त्य्सौ। अधोग्रामात्यांडकाच्च लोकाग्रान्ता गरीयसी ॥ 142 ॥ सातिरेकं योजनानां सहस्रं स्थाज्घ्न्य्त्ः। नारकाणां तैजसावगाहना साथ भाव्यते ॥ 143 ॥ सन्ति पातालकलशाश्चत्वारोऽब्धौ चतुर्दिशम् । अधो लक्षं योजनानामवगाढा इह क्षितौ ॥ 144 ॥ सहस्रयोजनस्थूलकुडयास्तेषां च nishcite। अधस्तने तृतीयांशे वायुर्ववर्ति केवलम् ॥ 145 ॥ मध्यमे च तृतीयांशे मिश्रितौ सलिलानिलौ । तथोपरितने भागे तृतीये केवलं जलम् ॥ 146 ॥ जे के अलेकमां पण अधोलेकझानी वावडीओने विषे, तथा ऊर्ध्वकमां पांडकवनमध्ये आवेली वावो तथा कह वगेरेमां विकलेन्द्रियोनो संभव छे ते पण सूत्रमां स्वस्थानने माश्रीने तिर्यो 4ह्यो छ 140-141. तेथी. ए कही एथी अधिक पण अवगाहना विकलेन्द्रियानी होय छे. एटले के उत्कृष्ट, अधोग्राम अने पांडकवनथी ते लोकाग्रना अंत सुधीनी होय छे. 142. नारकीना जीवोनी जघन्य तेजस अवगाहना एक सहस्र एजनथी कंईक वधारे होय. 143 ए विषे नीचे मुजब:- समुद्रनी अंदर दिश चार पाताळकळश छे. ए कळश पृथ्वीनी अंदर एक लाख जन अवगाहीने रहेला छे. एक हजार जन जाडां तळीयाने लीधे निश्चळ रहेला ए कळ शमां एकदम नीचला त्रीजा भागमां फक्त वायु ज छे, वचला त्रीजा भागमां जळ अने वायु मिश्र रहेला छे अने छेक उपला त्रीजा भागमां फक्त जळ ज रहेलुं che. 144-146 Page #124 -------------------------------------------------------------------------- ________________ dravyaloka ] tejasa शरीरनी अवगाहना । (89) ततश्च-सीमन्तकादिनरकवर्ती कश्चन नारकः । पातालकलशासन्नो म्र्न्नान्त्स्मुद्ध्त्ः॥ 147 ॥ कुडयं पातालकुम्भानां vibhidyotpadyate ytH| matsyatvena तृतीयांशे मध्यमे चरमेऽपि वा ॥ 148 ॥ युग्मम् ॥ तस्मादर्वाक् तु नैवास्ति तिर्यग्मनुजसम्भवः । उत्पत्ति रकाणां च न तिर्यग्मनुजौ विना ॥ 149 ॥ उत्कर्षतस्त्वधो यावत्सप्तमी नरकावनीम् । नारकाणामेतदन्तं स्वस्थानस्थितिसम्भवात् ॥ 150 ॥ तिर्यक् स्वयम्भूरमणसमुद्रावधि सा भवेत् । नारकाणां तत्र मत्स्यादित्वेनोत्पत्तिसम्भवात् ॥ 151 ॥ ऊध्वं च पंडकवनस्थायितोयाश्रयावधि । / अत ऊर्ध्वं तु कुत्रापि नृतिर्यक्सम्भवोऽस्ति न ॥ 152 ॥ __ पंचेन्द्रियतिरश्चां च जघन्या परमापि च । विकलेन्द्रियवत् ज्ञेया तेजसस्थावगाहना ॥ 153 ॥ तेथी, सीमंतक आदि नरकमां रहेलो कई पण नारकी एक पाताळकळशनी नजीकमां मरणांत समुघात kare to e pAtALakaLazanA taLIAne भेदीने ( ए नारकीने जीव ) कळशना वचला अथवा छेक उपरना भागमां संस्य ( उत्पन्न ) थाय. केमके एथी आगळ तिर्यंच के मनुष्यनो संभव ज नथी अने नारकीओनी उत्पत्ति तिर्यंच अथवा मनुष्य शिवायनी छे नडिं. 147-146. वनाहीन वानी * अष्ट' तेसमाना विष. ए अवगाहना "नीचे" छेक सातमी नरक सुधी होय केमके एने पोताना स्थानने विषे रहेवानो संभव छे अने ए स्थानेने त्यांज छेडो Ave che; "tIchIM cheka स्वयंभूरमण समुद्र सुधी हाय केमके त्यां तेओने मस्यादिकपणे उत्पन्न थवानो संभव छे; अने "u" छेक पांडकवनना जळाशयो सुधी हाय केमके एथी उपर तिर्यंच के मनुष्यनी ध्यातिनो क्यांय संभव नथी. 150-15र पंचेन्द्रिय तिर्यंचना तेजस शरीरनी अवगाहना जघन्यपणे अने उत्कृष्टपणे पण विक लेन्द्रिय समान जाणवी. 12 Page #125 -------------------------------------------------------------------------- ________________ लोकप्रकाश । (90) [ सर्ग 3 अंगुलासंख्येयभागमात्रा नृणां जघन्यतः । उत्कर्षतश्च नृक्षेत्राल्लोकान्तावधि कीर्तिता ॥ 154 ॥ भवनव्यन्तरज्योतिष्काद्यद्विसर्गनाकिनाम् । अंगुलासंख्येयभागमाना ज्ञेया जघन्यतः ॥ 155 ॥ ममत्वाभिनिविष्टानां स्वरत्नाभरणादिषु । पृथिव्यादितया तेषां तत्रैवोत्पत्तिसम्भवात् ॥ 156 ॥ युग्मम् । / उत्कर्षतस्त्वधः शैलानरकक्ष्मातलावधि । गतानां तत्र केषांचित्तेषां मरणसम्भवात् ॥ 157 ॥ तिर्यक् स्वयंभूरमणापरान्तवेदिकावधि । ऊर्ध्व तथेषत्प्राग्भारापृथिव्यूर्ध्वतलावधि ॥ 158 / / एतावदन्तं पृथिवीकायत्वेन समुद्भवात् । ततः परं च पृथिवीकायादीनामसम्भवात् ॥ 159 ॥ सनत्कुमारकल्पादिदेवानां स्याजघन्यतः । अंगुलासंख्येयभागमाना सैवं विभाव्यते ॥ 160 ॥ मनुष्यना तेजस शरीरनी अवगाहना जघन्यपणे अंगुलना असंख्यातमां भाग जेटली अने उत्कृष्टपणे छेक मनुष्यक्षेत्रथी लेकांत सुधीनी जाणवी. 153-54. भवनपति, व्यन्तर, ज्योतिष्क अने पहेला बे देवलोकना देवनी तेजस अवगाहना जघन्यपणे अंगुलना असंख्यातमा भाग जेटली जाणवी; केमके एमनां रत्नाभरणे वगेरेमां मारापणुं समजता देने एएमां ज पृथ्वीकायादिकपणे उपजवानो संभव छे. वळी ए 4पणे ऽनीयेऽछ 'शक्षा' na24ना तजीयां सुधानी तरावी; भो त्यां ग्येआ-मेम्|मांना केटलाकनुं त्यां मरण नीपजवा संभव रहे छे. "तीछीं " छेक "स्वयंभूरमणु" समुद्रनी अतिम छेडानी वेदिका सुधी जाणवी; अने ऊर्ध्व छेक सिद्धशिलानी पृथ्वीना उर्ध्व तळीआ सुधी जाणवी; केमके तेटले सुधी एओ पृथ्वीकायपणे उपजे छे, त्यांथी आ पृथ्वीकायादिकनी उत्पत्तिने संभव नथी. 155-159. सनत्कुमार आदि देवलोकना देवेनी जघन्य तेजस अवगाहना अंगुलना असंख्यातमां भाग लेवडी होय. 160 Page #126 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] तेमस शरीरनी विशिष्ट अवगाहना । (91) देवा सनत्कुमाराद्या उत्पद्यन्ते स्व्भाव्त्ः। गर्भजेषु नृतिर्यक्षु ध्रुवं नैकेन्द्रियादिषु ॥ 161 ॥ यदा सनत्कुमारादिसुधाभुग्मन्दरादिषु । दीर्घिकादो जलक्रीडां कुर्वाणः स्वायुषः क्षयात् ॥ 162 ॥ उत्पद्यते मत्स्यतया स्वात्यासन्नप्रदेशके । तदा जघन्या स्यादस्य यद्वैवं सम्भवत्यसौ ॥ 163 ॥ युग्मम् ॥ पूर्वसम्बन्धिनी नारीमुपभुक्तां महीस्पृशा । कश्चित्सनत्कुमारादिर्देवः प्रेमवशीकृतः ॥ 164 ॥ तदवाच्यप्रदेशे स्वमवाच्यांशं विनिक्षिपन् । परिष्वज्य मृतस्तस्या एव गर्भे समुद्भवेत् ॥ 165 ॥ युग्मम् ॥ उत्कर्षतस्त्वधो यावत्यातालकलशाश्रितम् । मध्यमीयं तृतीयांशं तत्र मत्स्यादिसम्भवात् ॥ 166 ॥ तिर्यक् स्वयंभूरमणपर्यन्तावधि सा भवेत् । अच्युतस्वर्गपर्यन्तमूल सा चेति भाव्यते ॥ 167 ॥ ए आ प्रमाणे -सनकुमार आदि देव स्वाभाविक रीते गर्भज मनुष्य अने तिर्यमां उत्पन्न थाय छे. एकेन्द्रिय आदिमां तेओ उपजताज नथी. 161. एवो एक देव ज्यारे "मन्दराचळ पर्वत वगेरेमां वावडीओ, द्रो ईत्यादिने विषे जळक्रीडा करतो छेवट, आयुष्यना क्षयथी पिताथी अति नजीकना प्रदेशमां मत्स्यपणे उत्पन्न थाय त्यारे तेनी जघन्य तेजस अवगाहना थाय. 162-163. अथवा ते नीचे प्रमाणे संभवे छे-उत्पन्न थाय छे कोईक सनकुमारादिक देव, पितानी पूर्व संबंधवाळी, मनुष्य भोगवेली, री प्रत्ये प्रेमातुर थई, एना अवाच्य प्रदेशमां पिताना अवाय अंशने नाखी, आलिंगन देतां मृत्यु पामी एना ज गर्भमां उत्पन्न थाय. 164-145. - हवे एएनी उत्कृष्टी अवगाहना " नीचे" पाताळ कळशना वचला त्रीजा भाग सुधी होय; केमके त्यां मस्यादिनो संभव छे. "तीछ" वळी "स्वयंभूरमण" समुद्रना छेडा सुधा होय, अने ऊर्ध्व' छेक अचुत देवलोक सुधी होय अने एनी भावना नीचे प्रमाणे:-16-17 Page #127 -------------------------------------------------------------------------- ________________ (92) लोकप्रकाश । [ सर्ग 3 कश्चिदच्युतनाकस्थसुहृद्देवस्य निश्रया । देवः सनत्कुमारादिर्गतस्तत्र म्रियेत यत् ॥ 168 ॥ सहस्रारान्तदेवानां भावनीयानया दिशा । कनिष्टा च गरिष्टा च तैजसस्यावगाहना ॥ 169 ॥ आनताद्यच्युतान्तानां देवानां स्याजघन्यतः । अंगुलासंख्येयभागपरिमाणावगाहना ॥ 170 / / उत्पद्यन्ते नरेष्वेव देवा नन्वानतादयः । नराश्च नृक्षेत्र एव तदियं घटते कथम् ॥ 171 / / अत्रोच्यते-उपभुक्तां मनुष्येण मानुषीं पूर्ववल्लभाम् । उपलभ्यावधिज्ञानात्प्रेमपाशनियन्त्रितः ॥ 172 ॥ इहागत्यासन्नमृत्युतया बुद्धिविपर्ययात् । मलिनत्वाच्च कामानां वैचित्र्यात्कर्ममर्मणाम् ॥ 173 ॥ गाढानुरागादालिंग्य तदवाच्यप्रदेशके । परिक्षिप्य निजावाच्यं म्रियतेस्वायुषः क्स्स्यात्॥17॥ vishesskm|| कोईक सनकुमारादिक देव, अम्युत देवलोकमां रहेला कोई मित्र-देवनी निश्राथी त्यां गयेल होय त्यां मृत्यु पामे. 168. सहसार" देवलेक सुधीना देवनी जन्य अने उत्कृष्ट तैजस अवगाहना आवी रीते भावी वी. 166. आनत " देवकथी ते "अम्रुतदेवलोक सुधीना देवेनी जघन्य तैजस अवगाहना एक अंगुलना असंख्यातमा भाग जेवडी होय, 170 अहिं कोई एवी शंका उठावे che ke "Anata" devaloka vagerenA deva to अवीने मनुगेलेकने विषे ज उत्पन्न थाय छे अने मनुष्य ते मनुष्यक्षेत्रने विषेज होय. एम हाईने आ जघन्य अवगाहना शी रीते घटे ? 171 आ आशंकानुं निवारण आ रीते -मनुष्य भोगवेली पितानी पूर्वभवना नेहवाळी मनुष्यने अवधिज्ञानथी जाणुने, कई "आनत" आदिने देव नेहाकृष्ट थई, अहिं आवीने, मृत्यु नजदीक होवाने सबबे बुद्धिमां विपर्यय थवाथी, कामनी दुष्ट वासनाथी, कर्मोनी विचित्रताथी, गाढ आलिंगन दईने ए स्त्रीना अवाच्य प्रदेशमां पिताना अवाच्य अंशने शे Page #128 -------------------------------------------------------------------------- ________________ तैजस शरीरनी विशिष्ट अव्गाह्ना। द्रव्यलोक] गर्भेऽस्या एव मृत्वायं यद्युत्पद्येत निर्ज्र्ः। आनतादिक्रतुभुजस्तदेयमुपद्यते ॥ 175 ॥ ___ आनतादिक्रतुभुजां मनोविषयसेविनाम् । कायेनास्पृशतां देवीमपि क्षीणमनोभुवाम् ॥ 176 ॥ मनुष्यस्त्रियमाश्रित्य यद्येवं स्याद्विडम्बना । तर्हि को नाम दुर्वारं कन्दर्प जेतुमीश्वरः ॥ 177 ॥ युग्मम् । ___ अधो यावदधोग्रामास्तिर्यग् नृक्षेत्रमेव च । ततः परं मनुष्याणामुत्पत्तिस्थित्यसम्भवात् ॥ 178 ॥ ऊर्ध्वमच्युतनाकान्तं गतानां mitrnishryaa। अआनतादिक्रतुभुजामच्युते मृत्युसम्भवात् ॥ 179 ॥ ऊर्ध्वमच्युतजानां तु स्वविमानशिरोऽवधि । स्वैरं तत्र गतानां यत् केषांचित् सम्भवेन्मृतिः ॥ 180 ॥ प्रैवेयकानुत्तरस्थसुराणां सावगाहना । यावद्विद्याधरश्रेणीमावस्थानाजघन्यतः ॥ 181 ॥ पीने, पिताना आयुष्यना क्षयने लीधे मृत्यु पामे छे. एवी रीते मृत्यु पामेल ए देव जे एज स्त्रीना गर्भमां उपजे ते एनी ए जघन्य तेजस अवगाहना (सुखेथी) घटी शके छे. 172-175 फकत मनवडेज विषय सेवनारा, देवीनो पण शरीरस्पर्श नहि करनारा अने वळी क्षीण कामी, एवा, "आनत" आदि देवलोकना देवनी, मनुष्यणीने आश्रीने आवी विडंबना थाय छे त्यारे एवा दुर्धार कामदेवने अन्य कोण जीती शके ? 176-177 - एमनी (आनतादिकना देवेन) नीची अवगाहना अधोग्राम सुधीनी होय छे, अने तिर्यंग अवगाहना मनुष्यक्षेत्र सुधी ज होय छे केमके एथी आगळ मनुष्यनी उत्पत्ति-स्थितिनो असंभव छे. 178 एमनी उर्ध्व अवगाहना अश्रुत" देवलोक सुधी होय छे केमके मित्रनी निश्राथी त्यां गयेलानुं त्यां मरण संभवे छे. अम्रुत" देवलोकना देवोनी उर्ध्व अवगाहना पिताना विमानना शिखर पर्यन्त होय छे. केमके स्वछंदपणे त्यां गयेला घणानुं मृत्यु संभवे छे. 180 यक" अने "अनुत्तर " विमानना देवनी तेजस अवगाहना जघन्यपणे पिताना Page #129 -------------------------------------------------------------------------- ________________ लोकप्रकाश । खेचरश्रेणिपरतो मनुष्याणामसम्भवात् । ग्रैवेयकादिदेवानामप्यत्रागत्यसम्भवात् ॥ 182 ॥ अओ यावदधोग्रामानूर्ध्वं च स्वाभयावधि । तिर्यक् पुनर्नर क्षेत्रपर्यन्तं सा प्रकीर्तिता ॥ 183 ॥ यावन्नंदीश्वरं खेटाः सस्त्रीका यान्ति यद्यपि । सभोगमपि कुर्वन्ति तत्र कामेषुनिर्जिताः ॥ 184 ॥ परं नोत्पद्यते गर्भे नरो नृक्षेत्रतो बहिः । ततः उत्कर्षतस्तिर्यग् नृक्षेत्रावधि सोदिता ॥ 185 ॥ इत्यर्थतः प्रज्ञापनसूत्रैकविंशतितमपदे ॥ इति प्रमाणावगाहकृतः विशेषः ॥ ( 94 ) स्थितिरौदारिकस्यान्तर्मुहूर्तं स्याज्जघन्यतः । उत्कृष्टा त्रीणि पल्यानि सा तु युग्मिव्यपेचया ॥ / 186 ॥ दशवर्षसहस्राणि जघन्याजन्म वैक्रिये । त्रयस्त्रिंशत्सागराणि स्थितिरुत्कर्षतः पुनः ॥ 187 ॥ [ सर्ग 3 स्थानथी ते विद्याधरानी श्रेणिपर्यंत हाय छे. केमके विद्याधरानी श्रेणिथी आगळ मनुष्येआना असंभव छे अने त्रैवेयक आदिकना देवाने पण अहीं आववाना असंभव छे. 181-182. एमनी ' नीची ' अवगाहना अधेआग्राम सुधीनी छे, ' उर्ध्व ' पोताना स्थान सुधीनी छेने ' तिर्य' मनुष्यक्षेत्र सुधीनी छे. 183. अगर जो के विद्याधरा स्त्रीसहवर्तमान नन्दीश्वरद्वीप सुधी आवे छे अने कामना खाणुथी पराजीत थै त्यां संभोग पण करे छे; परन्तु मनुष्यक्षेत्रथी बहार, गर्भ मां मनुष्य उत्पन्न थता नथी माटे एमनो तिर्थं फूं अवगाहना उत्कृष्टपणे मनुष्य क्षेत्र सुधी कही छे. 184-185. आम ' पन्नवणा ' सूत्रना एकवीशमा पदमां अर्थ कह्या छे. आम प्रमाणावगाहष्कृत 'विशेष ' भाब्य ) * आदारिक ' शरीरनी जघन्य स्थिति अन्तर्मुहूर्तनी हाय छे, अने ' उत्कृष्ट ' त्रण पड्येआपमनी हाय छे अने ए युगलीयाएनी अपेक्षाए छे. 186. * वैक्रिय " शरीरनी जघन्य स्थिति जन्मथी मांडीने दशहजार वर्षोनी हाय छे अने उत्कृष्ट तेत्रीश सागरोपमनी हाय che. 187 Page #130 -------------------------------------------------------------------------- ________________ dravyaloka ] vividha शरीरनी विशिष्ट स्थिति । (95) वैक्रियस्य कृतस्यापि जघन्यान्तर्मुहर्तिकी । ज्येष्टा तु जीवाभिगमे गदिता गाथयानया ॥ 188 ॥ अंतमुहुत्तं नरएसु होइ चत्तारि tiriymnnuesu। devesu अद्धमासो उक्कोस विउवणाकालो ॥ 189 ॥ पंचमांगे तु वायूनां संज्ञितिर्यग्नृणामपि । ज्येष्टाप्येकान्तर्मुहूर्ता प्रोक्ता वैकुर्विकस्थितिः ॥ 190 ॥ श्रीसूत्रकृतांगे तु वेयालिए नाम महभियावे एगायए पव्वतमंतरिख्खे । हम्मति तत्था बहुकूरकम्मा परं सहस्सा उ मुहुत्तयाणं ॥ 191 ॥ [ नामेति संभावने । एतन्नरकेषु यथान्तरिक्षे महाभितापे महादुःखे एकशिलाघटितः दीर्घ: वेयालिएति वैक्रियः परमाधार्मिकनिष्पादित प्र्व्त्ः। तत्र हस्तस्पर्शिकया समारुहन्तो नारका बहुक्रूरकर्माणो हन्यन्ते पीड्यन्ते । सहस्रसंख्यानां मुहूर्तानां परं प्रकृष्टं प्रभूतं कालं हन्यन्ते । इत्यर्थः] 'त्रिभ' वैयि शरीरनी धन्य स्थिति सन्त इतनी छे. 'ट' स्थिति 'लिगम' सूत्रमा नाये प्रमाणे मतावी छ:-188. कृत्रिम क्रियनो उत्कृष्ट काळ नारकीओमां अन्तर्मुहुर्तन, तिर्यंच अने मनमां चार अन्तर्मुहूर्तन अने देवोमां अर्धमासनो होय छे. 189. पांचमा अंगमां तो वायुनी तथा संसि तिर्यंच अने मनुष्यनी पण कृत्रिम वैक्रिय स्थिति उत्कृष्टपणे एक अन्तर्मुहूर्तनी कही छे. 190 श्री सूत्रकृतांग (सूयगडांग) सूत्रमां तो कह्युं छे के- आकाशमां शिलाने घडेलो जे वैक्रिय पर्वत छे त्यां बहु क्ररताथी, नारकीओने हजारो मुहूर्तोना घणा काळ सुधी हणवामां आवे छे. 191 अडिनाम' 24 'समाना' अर्थ मा छे. 2मा नभां, सन्तरिक्षनीम, महा दुःखदायक एक शिलान घडेले, लांबे, वैकिय एटले धार्यारूप करावी शकीए एवोपरमाधामीने बनावेल पर्वत छे. तेनी उपर हाथ टेकवी टेकवीने चढता नारकीना हजारे जेने बहु करता पूर्वक हणवामां Ave che.] Page #131 -------------------------------------------------------------------------- ________________ (96) लोकप्रकाश । [सर्ग 3 (अत्र परमाधार्मिकदेवविकुर्वितस्य पर्वतस्य अर्धमासाधिकापि स्थितिरुक्ता इति ज्ञेयम् । तत्वं तु जिनो जानीते|) अन्तर्मुहूर्त द्वेधापि स्थितिराहारकस्य च । अनादिके प्रवाहेण सर्वतैजसकार्मणे ॥ 192 ॥ सावसाने तु भव्यानां सिद्धत्वे तदभावतः । अभव्यानां निरन्ते च पंगूनां मुक्तिवर्त्मनि ॥ 193 ॥ इति स्थितिकृतः vishessH। आहारकं सर्वतोऽल्पं यत्कदाचिद्भवेदिदम् । भवेद्यदि तदाप्येतदेकं द्वे वा जघन्यतः ॥ 194 ॥ सहस्राणि नवोत्कर्षादसत्तास्य jghnytH। eka समयमुत्कृष्टा षण्मासावधि विष्टपे ॥ 195 ॥ युग्मम् ॥ उक्त चाहारगाइं लोगे छम्मासा जा न होति विकयाइ । उक्कोसेणं नियमा एकं समयं जहन्नेणं ॥ 196 ॥ आहारकादसंख्येयगुणानि वैक्रियाणि च । तत्स्वामिनामसंख्यत्वान्नारकांगिसुपर्वणाम् ॥ 197 ॥ ( अहि परमाधामीओए विकला पर्वतनी अर्थमासथी अधिक स्थिति पण कही छ. 3 ते 52मात्मा and. ) माह24' शनी मे स्थिति (धन्य भने उत्कृष्ट ) अन्त तनी छे. तेस कामण शरीरनी वळी प्रवाहे करीने अनादि छे. भव्य जनोने ते सिद्धपणामां ए बेउनो अभाव होवाथी "sAnta'nAzavaMta छे. ज्यारे मोक्षमार्गे जवाने अशकत एवा अभव्य याने ये मे 'अनन्त' . (40 प्रभारी स्थितिसमधी विशेष' 4व्यो .) 182-183. आहारक शरीर सर्वथी अप छे. केमके ए कदाचित ज थाय छे. अने ज्यारे थाय छे त्यारे पण जघन्यथी एक अथवा बे थाय छे अने उत्कृष्ट नव हजार थाय छे. एनी जगतने विषे 8 असत्ता" जघन्य एक समय पर्यन्तनी छे, अने उत्कृष्ट छ मास पर्यन्तनी छे. 194-195. कह्युं छे के-A लोकमां निश्चये आहारक शरीर उत्कृष्ट छमास पर्यन्त विकुवय नहिं, अने जघन्यथी एक समय सुधी एने अभाव रहे 19. आहारक शरीरथी असंख्यातगणुं वैक्रिय शरीरे होय छे, केमके वैक्रिय शरीरना करनारा नारकीना जीव, मनुष्य अने देवो असंख्य che. 17, Page #132 -------------------------------------------------------------------------- ________________ dravyaloka ] vividha * शरीर' ना विशिष्ट अन्तर । (97) अप्यौदारिकदेहाः स्युस्तदसंख्यगुणाधिकाः । आनन्त्येऽपि तदीशानामसंख्या एव ते यतः ॥ 198 ॥ प्रत्यंगं प्राणिनो यत्स्युः साधार्न्न्व्न्स्प्तौ। अनन्तास्तानि चासंख्यान्येवांगानि भवन्ति हि ॥ 199 ॥ तेभ्योऽनन्तगुणास्तुल्या मिथ्स्तैज्स्कार्म्न्नाः। यत्प्रत्येकमिमे स्यातां द्वे देहे सर्वदेहिनाम् ॥ 200 ॥ इति अल्पबहुत्वकृतो विशेषः ॥ ___ एकजीवापेक्षया स्याज्ज्येष्टमौदारिकान्तरम् । अन्तर्मुहूर्ताभ्यधिकास्त्रयस्त्रिंशत्पयोधयः ॥ 201 ॥ तथोक्तं जीवाभिगमवृत्तौउत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहर्ताभ्यधिकानि तानि चैवम् । कश्चिच्चारित्री वैक्रियशरीरं कृत्वान्तर्मुहूर्त जीवित्वा स्थितिक्षयादविग्रहेणानुत्तरसुरेषु जायत इति ॥ वैक्रियस्यान्तरं कायस्थितिकालो वनस्पतेः । अधस्य पुद्गलपरावर्त श्राहारकान्तरम् ॥ 202 ॥ दारिक शरीरे पण वैक्रिय थी असंख्यातगणी छे. ( वळी, दारिक शरीरवाळा जीव " अनन्त" छे तेपणुं शरीरो तो असंख्यात छे, केमके दष्टान्त तरिके "साधारण" वनस्पतिमां दरेक अंगे जीवे अनन्त छे पण शरीरे असंख्यात ज होय छे. "दारिक" थी अनन्तगण तैजस" अने " कामण' शरीर होय छे. ए बेउनी संख्या समान छे. केमके बेउ दरेक प्राणने होय छे. (A प्रमाणे अल्पबदुत्व कृत "विशेष" जणाव्युं) 198-200 एक जीवनी अपेक्षाए दारिक शरीरनो आंतरे उत्कृष्ट तेत्रीश सागरोपम ने एक अन्तमुहूर्तन होय. 201. जीवाभिगम" सूत्रनी वृत्तिमां कह्युं छे के दारिक शरीरनी आंतरो उत्कृष्ट तेत्रीश सागरोपम ने एक अन्तर्मुहूर्तनो छे. एवी रीते के-केईक चारित्रवंत जीव वैक्रिय शरीर करी, स्थितिक्षयने लीधे फकत अन्तर्मुहूर्ण जीवी, (त्यांथी ) वगर शरीरे अनुत्तर विमानना देवमां उत्पन्न थाय छे. वैक्रियशरीरनो उत्कृष्ट आंतर वनस्पतिकायना स्थीतिकाळ जेटलो छे, अने आहारक शरीर र मनपरावर्तनमा cha. 202. Page #133 -------------------------------------------------------------------------- ________________ (98) lokprkaash| [ sarga 3 laghu चाद्यस्य समयोऽन्तर्मुहूर्तं तदन्ययोः । न सम्भवत्यन्तरं च देहयोरुक्तशेषयोः ॥ 203 ॥ इत्यन्तरकृतो विशेषः । इति देहस्वरूपम् ॥ 9 ॥ सदसल्लक्षणोपेतप्रतीकसन्निवेशजम् । शुभाशुभाकाररूपं षोढा संस्थानमांगनाम् ॥ 204 ॥ समचतुरस्र न्यग्रोधसादिवामनककुब्जहुंडानि । संस्थानान्यंगे स्युःप्राकर्मविपाकतोऽसुमताम् ॥ 205 ॥ तत्र चायं चतुरस्रं संस्थानं सर्वतः शुभम् । न्यग्रोधमूल नाभेः सत् सादि नाभेरधः शुभम् ॥ 206 ॥ इदं साचीति केऽप्याहुः साचीति शाल्मलीतरुः । मूले स्याद्वृत्तपुष्टोऽसौ न च शाखासु तादृशः ॥ 207 ॥ तथोक्तं पंचसंग्रहवृत्तौ पहेला एटले दारिक शरीरनो आंतर जघन्यथी "eka samayana" che. pachInA be (vaiyi bhane माहा24) ने। धन्य साण्त्। 'मन्त दूत 'नो छ. शेष मे- ' अने "तेजस"--ने आंतरो संभवतो नथी. ( आम अख्तर एटले आंतरा संबंधी सेलेह-तापत समनव्या. 203. आ प्रमाणे "देह" नामना नवमा द्वारनुं स्वरूप संपूर्ण शुभाशुभलक्षणोवाळुं, सारी नरसी आकृतिरूप प्राणीनुं "संस्थान", एना अवयना सन्निवेशने सने prA2नु डाय छे. 204. पूर्व कर्मना विपाकथी प्राणुने समचतुरस, न्याय, सादि, वामन, मुज अने हुंडक से तना, शरी2ना 'सस्थान 'डाय छे. 205. पहेलुं समचतुरस्त्र संस्थान सर्व प्रकारे शुभ होय छे. बीजुं एटले वधसंस्थान नाभिथी उपरना भागमां शुभ होय छे अने त्रीजुं (सादि ) संस्थान नाभिथी नीचेना सागमा शुलहाय छे. 206. साऽसाहिसस्थानने 4 'साथि' छ. 'सायि' शटले भी नामर्नु वृक्ष; जे मूळमां गेळ अने पुष्ट होय छे पण जेनी शाखाओ एवी नथी. 207. यसाड' नी वृत्ति- भां धुंछ Page #134 -------------------------------------------------------------------------- ________________ प्राणीना छ प्रकारना स्ण्स्थान्'| द्रव्यलोक ] (99) __अपरे तु साचीति पठन्ति तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते । ततः साचीव यत्संस्थानं तत्साचीति । एवं च न्य. ग्रोधसाचिनोरन्वितार्थता भवतीति ज्ञेयम् ॥ मौलिग्रीवापाणिपादे कमनीयं च वामनम् । लक्षितं लक्षणैर्दुष्टैः शेषेष्ववयवेषु च ॥ 208 ॥ रम्यं शेषप्रतीकेषु कुब्ज स्ण्स्थान्मिस्स्य्ते। दुष्टं किन्तु शिरोग्रीवापाणिपादे भवेदिदम् । / 209 / / हुंडं तु सर्वतो दुष्टं केचिद्वामनकुब्जयोः । विपर्यासमामनन्ति लक्षणे कृतलक्षणाः ॥ 210 ॥ इति संस्थानस्वरूपम् ॥ 10 ॥ अंगमानं तु तुंगत्वमानमंगस्य देहिनाम् । स्थूलतापृथुताद्यं तु ज्ञेयमौचित्यतः स्वयम् ॥ 211 ॥ इति अंगमानस्वरूपम् ॥ 11 ॥ स्मित्येकीभाव्योगाद्वेद्नादिभिरात्म्न्ः। उत्प्राबल्येन काशघातो यः स तथोच्यते ॥ 212 ॥ भोजमा 'sAhi'nI सन्यास 'साथि' छ. सिद्धान्तना ज्ञानवार saathi'n। शामलीवृक्ष" ए अर्थ कहे छे. माटे साचि वृक्ष जेवुं संस्थान ते साचिसंस्थान. आम साचि अने न्यग्रोधनुं अर्थनुं मळतापणुं कहेवाय. भरत, श्रीवा, हुस्त सने ya24-माखै पानां su12-मन 2 डाय, अने शेष अवययोना हु स्क्स्स्न्न्। डाय-सेवा saMsthAna'ne वामन संस्थान छ. 208. मस्तक, ग्रीवा, हस्त अने चरण-आटलां चार दुष्टलक्षणवाळां होय अने शेष अवए सुंदर होय-एवा संस्थानने कुज संस्थान कहे छे. 209. अवयवमात्र दुष्ट होय एवुं संस्थान "हुंडक संस्थान कहेवाय. केटलाक लक्षणशास्त्रीओ वामन" अने "कुज' संस्थाना उपर जणाव्या ते करतां विपरीत लक्षणो कहे छे. 210. आ प्रमाणे दशमा द्वार "saMsthAna'nuM स्वरूप संपूर्ण. अंगमान एटले प्राणीना शरीरनी उंचाईनुं प्रमाण. एनी जाडाई अने पहोळाई आदि ते एने उचितपणे स्वयमेव समजी लेवी. 212. आ प्रमाणे अगीयारमां द्वार "अंगमान "नुं स्वरूप कह्युं. Page #135 -------------------------------------------------------------------------- ________________ लोकप्रकाश । (100) [ सर्ग 3 यतः- समुद्घातगतो जीव: प्रसह्य कर्मपुद्गलान् । कालान्तरानुभवानिपि क्षपयति द्रुतम् ॥ 213 ॥ तच्चैवम् । कालान्तरवेद्यानयमाकृष्योदीरणेन कर्माशान् । उदयावलिकायां च प्रवेश्य परिभुज्य शातयति ॥ 214 / / ते चैवम् । वेदनोत्थः कषायोत्थो मरणान्तिकवैक्रियौ । श्राहारकस्तैजसश्च छद्मस्थानां षडप्यमी ॥ 215 ॥ स्यात्केवलिसमुद्घातः सप्तमः सर्ववेदिनाम् । अष्टसामायिकश्चायमान्तर्मुहूर्तिकाः परे ॥ 216 ॥ तथा हि ___ करालितो वेदनाभिरात्मा स्वीयप्रदेशकान् । विक्षिप्यानन्तपरमाणुवेष्टितान् देहतो बहिः ॥ 217 ॥ आपूर्यासाद्यन्तराणि मुखादि शुषिराणि च । विस्तारायामतः क्षेत्रं व्याप्य देहप्रमाणकम् ॥ 218 ॥ रजु एटले एकीभाव. एना योगथी, वेदना आदि भगवाईने, आत्माना कर्मोने उद्घात (प्रथम सहा2 ) थाय-मेनु नाम समुद्घात. 212. कारणके समुद्धातगत जीव, घणा काळ पछी भेगववानां होय एवां कर्मपुगळने पण 'तुरत' वापरीने भावी नामे छ. 213. ते आ प्रमाणे. आत्मा काळांतरे वेदवालायक कर्मना पुणळाने उदीरणावडे आकषीने उध्यमांदावी, सोगवी, रवी नांछ.214. सातमाथी छ प्रधान सभुधात (1 ) वेहनाथी थयेट, ( 2 ) 4पायथा थयेस, ( 3 ) bha24आन्ति, (4) वैङिय, (5) मा 24 अने (6) तेसो cha525' वाने हाय छे. 215. सातमे "केवळि" समुघात सर्वज्ञाने होय छे अने ए आठ समय सुधी होय छे. ज्यारे पहेला छ एक अन्तर्मुहूना होय छे. 216. ते मा प्रभाव:- (1). वेदनाथी दुःखित थयेल आत्मा, अनन्तकमपरमाणुओ वडे वींटायेला एवा पोताना आत्मप्रदेशने, शरीरथी बहार काढी, खभा वगेरेना अन्तरोने तथा मुख वगेरे पाकी भागने पूरीने, लंबाईहोळाईए शरीरप्रमाण क्षेत्रमां व्यापी, अन्तर्महत सुधी रहे; अने Page #136 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] जीवना सात प्रकारना 'समुद्घात' / (101) तिष्टेदन्तर्मुहूर्तं च तत्र चान्तर्मुहूर्त्तके । असातवेदनीयांशान् शातयत्येव bhuurishH॥219॥ विशेषकम् ॥ इति वेद्नास्मुद्घात्ः। समाकुल: कषायेन जीवः स्वीयप्रदेशकैः । मुखादिरंध्राण्यापूर्य तान् विक्षिप्य च पूर्ववत् ॥ 220 / / विस्तारायामतः क्षेत्रं व्याप्य देहप्रमाणकम् । कषायमोहनीयाख्यकर्माशान् शातयेहहून् ॥ 221 ॥ युग्म्म्॥ शातयंश्चापरान् भूरीन् समादत्ते स्वहेतुभिः । ज्ञेयं सर्वत्र नैवं चेदस्मात् मुक्तिः प्रसज्यते ॥ 222 ॥ कषायस्य समुद्घातश्चतुर्कीयं प्र्कीर्तित्ः। क्रोधमानमायालोभैर्हेतुभिः परमार्थतः ॥ 223 ॥ इति कषायसमुद्घातः । अन्तर्मुहूर्तशेषायुर्मरणान्तकरालितः । मुखादिरन्ध्राण्यापूर्य शरीरी स्वप्रदेशकैः ॥ 224 ॥ स्वांगविष्कम्भबाहल्यं svshriiraatirektH| जघन्यतोऽगुलासंख्येयांशमुत्कर्षत: पुनः ॥ 225 ॥ ए अन्तमुहूर्तमां ए (आत्मा) अशाता वेदनीय कर्मना घणा अंशेने खेरवी नांखे छे. ( सानु नाम वहनासमुधात ) 217-218. (2). कषायव्याकुळ प्राणी आत्मप्रदेशवडे मुख विगेरे पिकळ भाग पूरीने, अने तेमने पूर्ववत् विक्षेपीने लांबाहळा, शरीरप्रमाणुक्षेत्रमां व्यापी "कषायमहनीय " नामना कर्मना घणा अंशने खेरवे छे, अने खेरवतां खेरवतां, हेतुपूर्वक अन्य अनेक अंशोने ग्रहण करे छे (एम सर्वत्र समजवुं ). (जो एम न होय तो पछी एने मोक्षप्राप्तिनो प्रसंग आवी जाय छे. आ कषायसमुघात कोध, मान, माया अने लाभ-रूप हेतुओवडे करीने यार prA2ने 4ह्यो छे. यानु नाम 4आयसभुधात ). 220-223. (3) मरणांतथी दुःखित थयेला जीवनुं ज्यारे अन्तर्मुहूत आयुष्य बाकी रह्युं होय त्यारे ए जीव आत्मप्रदेशवडे मुखादि छिद्रभागने पूरी, जाडाई पहोळाईमां पोताना शरीर जेटले, तथा लंबाइमां जघन्यपणे अंगुळना असंख्यात भाग जेटले अने उत्कृष्टपणे Page #137 -------------------------------------------------------------------------- ________________ ( 102 ) लोकप्रकाश । असंख्य योजनान्येकदिश्युत्पत्तिस्थलावधि । श्रयामतोऽपि व्याप्यान्तर्मुहूर्त्ताम्रियते ततः ॥ 226 ॥ विशेषकम् ॥ मरणान्तसमुद्घातं गतो जीवश्च शातयेत् । श्रायुषः पुद्गलान् भूरीनादत्ते च नवान्न तान् ॥ 227 ॥ अत्रायं विशेषः । कश्चिज्जीवः एकेनैव मरणान्तिकसमुद्घातेन नरकादिषूत्पद्यते तत्राहारं करोति शरीरं च बध्नाति । कश्चित्तु समुद्घातान्निवृत्य स्वशरीरमागत्य पुनः समुद्घातं कृत्वा तत्रोपपद्यते । अयमर्थो भगवतीषष्टशतकषष्टोदेशके नरकादिषु श्रनुत्तरान्तेषु सर्वस्थानेषु भावितोऽस्तीति ज्ञेयम् ॥ इति मरणान्तिकसमुद्घातः । वैकुर्विकसमुद्घातं प्राप्तो वैक्रियशक्तिमान् । कर्मावृतानामात्मीय प्रदेशानां तनोर्बहिः ॥ 228 ॥ निस्सृज्य दंडं विष्कम्भबाहल्याभ्यां तनुप्रमम् । श्रायामतस्तु संख्यातयोजनप्रमितं ततः ॥ 229 ॥ [ सर्ग 3 एकदिशामां छेक उत्पत्तिस्थान सुधी अस ंख्यात याजन जेटला, व्यापीने अन्तर्मुहूत मां मृत्यु पामे छे. आ जीव घणा आयुपुगलाने खेरवी नाखे छे, पण नवांने ग्रहण करता नथी. 224-227. आ मामतमां नीचे प्रमाणे विशिष्टता छे:-- कोइक जीव एक ज मरणान्तिक समुद्धाते करीने नकादिमां उत्पन्न थाय छे, त्यां आहार करे छे अने शरीर पण खांधे छे. वळी काइक तेआ समुद्घातथी निवृत्त थै पाछो पाताना शरीरमां आवी पुन: समुद्दात करी त्यां उत्पन्न थाय छे. ( आ अर्थ भगवतासूत्र' ना छठ्ठा शतकना छठ्ठा उद्देशमां, 'narakAdei'thI अनुत्तरना अन्तभाग सुधीना सर्व स्थानामां कहेले छे. आ प्रमाणे ( 3 ) भान्तिः समुद्घात. ( 4 ). वैक्रिय समुध्धातने प्राप्त थयेला वैक्रियशक्तिवाळा जीव कर्मोथी वींटायला आत्मप्रदेशाने शरीरथी बहार काढीने, जाडाइ पहेआलाइमां पोताना शरीर प्रमाणे तथा लंबाईमां सख्यात याजन जेवडा दंड बनावीने, पछी पूर्वपार्जित वैक्रियशरीरनामकर्मना शाने Page #138 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] e. समुद्घातोनुं स्वरूप । वैकियांगाभिघनामकमांशान् पूर्वमर्जितान् । शातयन् वैकियांगार्हान् स्कन्धात्वा करोति तत् ॥ 230 ॥ [ विशेषकम् ॥ इति वैक्रियसमुद्घातः । समुद्धतस्तैजसेन तेजोलेश्याख्यशक्तिमान् । कर्मावृतात्मप्रदेशराशेर्वैक्रियवद्बहिः । / 231 ॥ देहविस्तारबाहल्यं संख्येययोजनायतम् । निस्सृज्य दंडं प्राग्बद्धान् शातयेतैजसाणुकान् ॥ 232 ॥ युग्मम् ॥ अन्यानादाय तद्योग्यान् तेजोलेश्यां विमुंचति । तैजसोऽयं समुद्घातः प्रज्ञप्तस्तत्वपारगैः ॥ 233 ॥ इति तैजससमुद्घातः । चतुर्दशानां पूर्वाणां धर्त्ताहारकलब्धिमान् । जिनद्धिदर्शनादीनां मध्ये केनापि हेतुना ॥ 234 ॥ श्राहारकसमुद्घातं कुर्वन्नात्मप्रदेशकैः । दंडं स्वांगप्रथुस्थूलं संख्येययोजनायतम् ॥ 235 ॥ ( 103 ) निस्सृज्य पुद्गलानाहारकनाम्नः पुरातनान् । विकीर्यादाय तद्योग्यान् देहमाहारकं सृजेत् ॥ 236 ॥ विशेषकम् ॥ खेरवता अने वैक्रियशरीरने चेआग्य स्कन्धाने लेता समुद्दात करे छे. आनु नाम वैक्रियसमु घात. 228-230. ( 5 ) तेजससमुद्दघातने प्राप्त थयेला * तेजोलेश्या ' नामनी शकित-वाळा जीव, vaikriya'nI पेठे, कर्मोथी वींटायला आत्मप्रदेशाने बहार काढीने तेमना, स्वशरीरप्रमाण jADApaheALA ane सख्यात याजन लांबे दंड करीने पूद्ध तेजस अशाने खेरवे छे; अने अन्य येआग्य अशाने लेइने तेजोलेश्या मूके छे. आनु नाम तेजससमुह्यात. 231-233. ( 6 ). आहारकलब्धिवाळा चौदपूर्व धारी, जिनप्रभुनी समृद्धि नीरखवा वगेरेना काइक हेतुथी, आत्मप्रदेशेआवडे शरीरप्रमाण जाडा पहेआळे अने संख्यातयेआजन लांबे ईंड करीने पुरातन आहारकपुदगळाने विखेरीने तथा तेने याग्य पुगळाने ग्रहण करीने आहा 24 शरीर सर-मेनु नाम आहारौसमुहघात. 234-236. Page #139 -------------------------------------------------------------------------- ________________ (104) लोकप्रकाश । सर्ग 3 ] इति आहार्क्स्मुद्घात्ः। यस्यायुषोऽतिरिक्तानि कर्माणि सर्ववेदिनः । वेद्याख्यनामगोत्राणि समुद्घातं करोति सः ॥ 237 ॥ श्रान्तर्मुहूर्तिकं पूर्वमावर्जीकरणं सृजेत् । अन्तर्मुहूर्त्तशेषायुः समुद्घातं ततो व्रजेत् ॥ 238 ॥ आवर्जीकरणं शस्तयोगव्यापारणं मतम् । इदं त्ववश्यं कर्तव्यं सर्वेषां मुक्तिगामिनाम् ॥ 239 ॥ ___ आत्मप्रदेशैर्लोकान्तस्पृशमूर्ध्वमधोऽपि च । कुर्यादाद्यक्षणे दंडं स्वदेहस्थूलविस्तृतम् ॥ 240 ॥ द्वितीये समये तस्य कुर्यात्पूर्वापरायतम् । कपाटं पाटवोपेतः समयेऽथ तृतीयके ॥ 241 / / ततो विस्तार्य प्रदेशानुदीचीदक्षिणायतम् । मंथानं कुरुते तुर्ये ततोऽन्तराणि पूरयेत् ॥ 242 ॥ युग्मम् ॥ स्वप्रदेशैस्तदा सर्वान् लोकाकाशप्रदेशकान् । स व्याप्नोति समा ह्येते लोकाकाशैकजीवयोः ॥ 243 ॥ (7). वे सातमा भने छेदा उपसिसमुधात ' विष. जे सर्वज्ञ केवळीने आयुथी वधारे, वेदनीय-नाम-अने गोत्र-कर्मो होय छे, ते केवळी समुघात करे छे. 237. प्रथम अन्तमुहूर्त पर्यन्त "आवेजीकरण करे, अने पछी ज्यारे आयुष्य अन्तर्मुहूर्त शेष 29 त्यारे सभुधात 42. 238. " आवाजीकरण" एटले शुभागोने व्यापार. ते सर्व मोक्षगामीओने अवश्य करे पडेछ. 234. पहेला क्षणमां ए केवळी, आत्मप्रदेशवडे, स्वशरीरप्रमाण जड पहोळो, उंचे अने नीचे सुद्धां लोकान्तने स्पर्श करनार दंड सरजे. 240. बीजे क्षणे ए केवळी चातुर्यपूर्वक ए दंडनो पूर्व पश्चिम लांबो कपाट करे. पछी त्रीजी क्षणे एमांथी प्रदेशने उत्तरदक्षिण लांबा विस्तारीने मंथान करे; अने एथे क्षणे एना स्न्त्। पूरे. 241-242. ते समये ते आत्मप्रदेशवडे काकाशना सर्व प्रदेशमां व्यापी जाय छे. केमके लेकाकाश bhane 04nA smaan|| che. 243. Page #140 -------------------------------------------------------------------------- ________________ dravyaloka ] ___ केवळी समुद्घात ' नुं स्वरूप । (105) संहरेत् पंचमे चासौ समयेऽन्तरपूरणम् । षष्टे संहृत्य मन्थानं संहरेत्सप्तमेऽररिम् ॥ 244 ॥ संहरेदष्टमे दंड शरीरस्थस्ततो भवेत् । अन्तर्मुहूर्त जीवित्वा योगरोधाच्छिवं व्रजेत् ॥ 245 ॥ यदाहुः- यस्य पुनः केवलिनः कर्म भ्व्त्यायुस्सोऽतिरिक्त्त्र्म्। स समुद्घातं भगवानुपगच्छति तत्समीकर्तुम् ॥ 246 ॥ दंडं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये विश्वव्यापी चतुर्थे तु ॥ 247 ॥ संहरति पंचमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दंडम् ॥ 248 ॥ औदारिकप्रयोक्ता प्र्थ्मास्स्त्त्म्स्म्योर्साविस्स्त्त्ः। मिश्रौदारिकयोक्ता सप्तमषष्टद्वितीयेषु ॥ 249 ॥ पछी पांचमे समये ते आंतरा संहरी ले, छ समये मंथान संहरे अने सातमे समये पाटने सहशो .244. आठमे समये दंडने संहरी ले अने शरीरस्थ थाय. पछी अन्तमुहूर्त जीवीने गधन करी मोक्षे जाय. 245. आयुष्य करतां अधिक कर्म जे केवळी महाराजने हेआय छे ते बेउने समान करवाने ऽसभुधात ' 42वानु नाम से छे. 246. ( अने ए माटे) पहेले समये दंड करे, बीजे समये कपाट करे, त्रीजे समये मंथान 42, यो समय विश्वव्यापी थाय. 247. पांचमे समये अन्तर संहरे, छद्दे समये मन्थान संहरे, सातमे कपाट संहरे अने पछी मामे सभयेसडरे. 248. पहेला अने आठमा समयमां एने दारिक शरीर होय छे. ज्यारे सातमा, छठ्ठा अने बीजा समयमां मिश्रदारिककायने vega hoya che. 249. 14 Page #141 -------------------------------------------------------------------------- ________________ (106) लोकप्रकाश । [ सर्ग 3) कार्मणशरीरयोक्ता चतुर्थके पंचमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ 250 / / किण्च्। समुद्घातानिवृत्यासौ त्रिधा योगान् युनक्त्यपि । सत्यासत्यामृषाभिख्यौ योगौ मानसवाचिकौ ॥ 251 ॥ पृष्टेषु मनसार्थेषु तत्रानुत्तरनाकिभिः । दातुं तदुत्तरं चेतोयोगयुग्मं युनक्ति सः ॥ 252 ॥ तथा मनुष्यादिना च पृष्टोऽपृष्टोऽपि स प्रभुः । प्रयोजनविशेषेण युनक्त्येतौ च वाचिकौ ॥ 253 ॥ काययोगं प्रयुंजानो गमनागमनादिषु । चेष्टेत पीठपट्टाद्यमर्पयेत्प्रातिहारिकम् ॥ 254 ॥ एवं च-कैश्चिदित्युच्यते यत्तु शेषषण्मासजीवितः । जिनः कुर्यात्समुद्घातं तदसद्यत्तथासति ॥ 255 ॥ प्रातिहारिकपीठादेरादानमपि सम्भवेत् । श्रुते तु केवलं प्रोक्तं तत्प्रत्यर्पणमेव हि ॥ 256 ॥ युग्मम् ॥ था, पांचमां अने त्रीजा समयमां एनुं कार्मण शरीर होय छे. आ त्रण समयमां वळी ए निश्चये अनाहारक होय छे. 250. qNI, समुघातथी निवृत्त थईने आ केवळी भगवान त्रण प्रकारना योगने पण जोडे छे. एमां, (1) सत्य अने (2) नहिं सत्य के नहिं असत्य अथओण्त् व्यवहार-e नामना बे पेग ते ऽमनाया1' अने 'वयनयोग'. 251. अनुत्तरविमानना देव मन वडे कंई पण प्रश्न करे अने एमने केवली मन वडे ज उत्तर आपे-e (1) मनेयोग. वळी मनुष्य आदिना पृष्टपृष्ट संशय टाळवा माटे केवलीने, विशिष्ट प्रयोजन होवाथी, बलवुं ज पडे ए (2) वचन योग. अने गमनागमनादि करवामां तथा पीठपट्ट आदि पाछुं मेंपवुं होय त्यारे (3) कायाग थाय. 252-254. एम होवाथी छ मास शेष आय रहे छे त्यारे केवळीभगवाने समदघात kare che ema ja keTalAka kahe che-e asatya che, kemake je tema hoya to (सेपेला) पीठपट्टनुं पुनःग्रहण पण संभवे. परन्तु सिद्धान्तमां तो केवळ एमने ओण्पवानी ज वात करी che. ra55-256. Page #142 -------------------------------------------------------------------------- ________________ dravyaloka ] केवळी समुद्घात ' नुं स्वरूप । ( 107) इत्याद्यधिक प्रज्ञापनान्तिमपदवृत्तितोऽवसेयम् ॥ ततश्च-पर्याप्तसंज्ञिपंचाक्षमनोयोगाजघन्यतः । असंख्यगुणहीनं तं निरंधानः क्षणे क्षणे ॥ 257 ॥ असंख्येयैः क्षणैरेवं साकल्येन रुणद्धि तम् । ततः पर्याप्तकद्वयक्षवचोयोगाजघन्यतः ॥ 258 ॥ असंख्यगुणहीनं तं निरंधानः क्षणे क्षणे । एवं क्षणैरसंख्येयैः साकल्येन रुणद्धि सः ॥ 259 ॥ विशेषकम् । / ततः पर्याप्तसूक्ष्मस्य काययोगाजघन्यतः असंख्यगुणहीनं तं निरंधानः क्षणे क्षणे ॥ 260 ॥ असंख्यैः समयैरेवं साकल्येन रुणद्धि सः । योगान् रुधंश्च स ध्यायेत् शुक्लध्यानतृतीयकम् ॥ 261 ॥ युग्मम् ॥ एतेन स उपायेन सर्वयोगनिरोधतः । श्रयोगतां समासाद्य शैलेशी प्रतिपद्यते ॥ 262 ॥ पंचानां ह्रस्ववर्णानामुच्चारप्रमितां च ताम् । प्राप्तः शैलेशनिष्कम्पः स्वीकृतोत्कृष्टसंवरः ॥ 263 ॥ आ कह्युं एथी विशेष विस्तार जेवो होय तो पन्नवणा " सूत्रना केटलां पदनी टीकामां छे त्यांथी जाणी लेवो. पछी, पर्याप्त-संज्ञी-पंचेन्द्रियना मनोयोगथी असंख्यगण हीन-ओछा एवा ए मनोगने क्षणे क्षणे रूंधता रूंधता असंख्यात क्षणमां सर्व मने ने रूंधे छे. पछी जघन्यथी पर्याप्त बेइन्द्रिना वचनगथी असंख्यगण ओछा एवा ए वचनगने क्षणे क्षणे रूंधता रूंधता, असंख्यात क्षणमां सर्ववचनगने रूंधे छे. 257-259 पछी सूक्षमपर्याना कायोगथी जघन्यत: असंख्यगणुं ओछा एवा ते काययेगने क्षणेक्षणे रूंधता थका, असंख्यात क्षणमां सर्वकाययेगने रूंधे छे. आवी रीते योगोने रूंधता शुकलध्यानना त्रीजा पायाने ध्यावता होय छे. 260-261 आवी रीतना उपायथी सर्वने रूंधी अयोगीपणुं पामी शैलेशी" अवस्था प्रात 42 छ. 212. पांच हृस्व अक्षरोनो उच्चार जेटला वखतमां थई शके एटले काळ रहेनारी ए शेलेशी Page #143 -------------------------------------------------------------------------- ________________ ( 206) लोकप्रकाश । शुक्लध्यानं चतुर्थं च ध्यायन् युगपदंजसा । वेद्यायुर्नामगोत्राणि क्षपयित्वा स सिद्धयति ॥ 264 ॥ युग्मम् ॥ अगत्वापि समुद्घातमनन्ता निर्वृता जिना: / वाप्यापि समुद्घातमनन्ता निर्वृता जिना: ॥ 265 ॥ अत्रायं विशेषः । यः परमासाधिकायुको लभते केवलोद्गमम् । करोत्यसो समुद्घातमन्ये कुर्वन्ति वा न वा ॥ इति गुणस्थानक्रमारोहे ॥ छम्मासाऊसेसे उप्पणं जेसि केवलं नाणम् । ते नियमा समुधाइय सेसा समुघाय भइयव्वा ॥ इत्यस्य वृत्तौ ॥ इति केवलिसमुद्घातः ॥ श्राद्याः पंच समुद्घाताः सर्वेषामपि देहिनाम् । अनुभूता श्रनन्ताः स्युर्यथास्वं सर्वजातिषु ॥ 266 ॥ [ सर्वोक् अवस्था पामीने मेरूपर्वत समान निष्कप रही, उत्कृष्ट संवरतत्व स्वीकारी शुकल ध्यानना चाथा पायाने ध्यावता एकदम वेदनीय, आयु, नाम अने गात्र--कमां खपावीने ते सिद्ध थाय छे. 263-264. अनन्त केळिए समुद्दात विना पण मेक्षे गयेला छे अने अनन्त समुद्धातवडे माक्षे गया छे. 265. अहि' विशेष एटलुं के:-- छ मास शेष आयुष्य रह्यु हाय त्यारे जे केवळज्ञान पामे छे ते समुद्दात करे छे. खीजाओ करे अथवा न पण करे. एवी रीते * गुणस्थान कमारेआह 6 ग्रंथमां कह्युं छे. वळी ए ग्रंथनी वृत्तिमां आम शब्दो छे:--छमास आयुष्य खाकी रहे ते वखते जेओने केवळज्ञान उत्पन्न थाय छे एआ निश्र्चये समुधात करे छे. बाकीनाओना समुद्घातनी 'भजना' जाणवी-अर्थात् एए ' समुद्दात ' करे या न करे. ए प्रमाणे सातमा * केवलीसमुद्दात ' विषे कह्युं. पहेला पांच एटले के (1) वेदनाथी नीपजेलेआ (2) कषायथी नीपजेला (3) मरणान्तिक (4) वैक्रिय अने (5) आहारक-A समुद्धाता सर्व प्राणीओए सर्व जातिओमां अनन्तवार अनुभव्या हाय che. 266, Page #144 -------------------------------------------------------------------------- ________________ dravyaloka ] समुदघातविषये कंइक विशेष । (109) भाषिनस्तु न सन्त्येव केषांचिल्लघुकर्मणाम् । केषांचित्त्वंगिनामेकद्वयादयः स्युरनेकशः ॥ 267 ॥ यावद् गण्या अगण्या वा स्युः केषांचिदनन्तकाः । यथास्वं सर्वजातित्वे विज्ञेया बहुकर्मणाम् ॥ 268 ॥ नवरस्- सूक्ष्मानादिनिगोदैस्तु निगोदे त्रय एव ते। अनुभूता अनन्ताः स्यु विनस्ते तु सर्ववत् ॥ 269 ॥ आहारका नरान्येषां केषांचिन्नृभवे त्र्य्ः। अतीताः स्यु विनस्तु ते चत्वारो न चाधिकाः ॥ 270 ॥ सम्भवेयुश्चत्वारोऽनुभूता नृभवे नृणाम् । भविष्यन्तोऽपि विज्ञेया स्तावन्तो नृभवे नृणाम् ॥ 271 ॥ चत्वारोऽपि व्यतीतास्तु नान्येषां नृन् विना ytH। आहारकं तुर्यवारं कृत्वा सिध्यति तद्भवे ॥ 272 / / तथोक्तं प्रज्ञापनावृत्तौइह यश्चतुर्थवेलमाहारकं करोति स नियमात्तद्भव एव मुक्तिमासादयति न गत्यन्तरमिति । केटलाक लघुकमी जीवोने ए समुद्यात थनारा हता ज नथी. ज्यारे केटलाकने ए एक मे-सम अने थाय छे. 297. वळी केटलाक बहुकमी जीवोने संख्यात समुघात थाय छे, केटलाक बहुकमीने असंख्यात थाय छे अने केटलाकने तो अनन्त थाय छे. 268 फेरमां एटलुं के-सूक्षमानादिक निगोदना ए निगोदमां भूतकाळमां बे त्रण ज सभुधात मनन्ता2 मनुमा डाय छे. भविष्याणां तो सबनी पेठे. 268. मनुष्य शिवाय केटलाक अन्य प्राणीओने मनुष्यभवमां त्रण आहारक समुघात थयेला हाय छे अने थवानां चार ज होय छे. अधिक नहिं. ra70. मनुष्यने मनुष्यभवमां अनुभवेला आहारक समुद्दघातो चार ज संभवे छे. मनुष्य भवमां थवाना पण तेटला ज होय. ra71. केमके मनुष्य शिवाय बीजाओने चारे आहारक समृघातो व्यतीत थयेला न होय, कारण ए के एओ आहारक समुदघात करीने ते ज भवमां सिद्ध थाय छे. ra72. 'प्रज्ञाप्तसूत्र' mA 54] 4thucha Page #145 -------------------------------------------------------------------------- ________________ lokprkaash| [ sarga 3 saptamastu na कस्यापि स्यादतीतो नरं विना। भाव्यप्येकोऽन्यजन्तूनां केषांचिन्नृत्व एव सः ॥ 273 ॥ समुद्घातोत्तीर्णजिनं प्रतीत्यैको निषेवितः । मनुष्यस्य मनुष्यत्वेऽनागतोऽप्येक एव सः ॥ 274 ॥ असद्वेद्यादिश्रितश्चाद्यो मोहनीयाश्रितः प्र्ः॥ शेषा,संतिः चातीय 27प छे तुर्यपंचमषष्टाश्च नामकर्मसमाश्रिताः । नामगोत्रवेद्यकर्मसंश्रितः सप्तमो भवेत् ॥ 276 ॥ इति जीवसमुद्घाताः ॥ योऽप्यचित्तमहास्कन्धः स्मुद्घातोऽस्त्य्जीव्ज्ः। अष्टसामयिकः सोऽपि ज्ञेयः सप्तमवत्सदा ॥ 277 ॥ पुद्गलानां परीणामाद्विश्रसोत्थात्स जायते । मक्कम सर्जातत्तमारो लिनतत्ववत् 278 अहिं जे चेथीवार आहारक समुघात करे छे ते तेज भवमां मोक्ष पामे छे. बीजी गतिमां एने जवानुं होय नहिं. सातमो समुद्रघात मनुष्यभव शिवाय अतीत थयेलो होतो नथी. जे कोई प्राणीने ए समुदघात थवानो होय ते मनुष्यभवमां ज, अने ते ये वळी एक ज थाय छे. ra73. समुद्यातथी उत्तीर्ण थयेला केवळीए तो एक सातमे ज सवेलो होय छे, अने मनुष्य पणमां मनुष्यने, अनागत ए ते समुद्दघात पण एक ज होय छे. 274. पहेला समदघात "असाता vedanIya'karmanA आश्रयवाळे छे; बीजे "मोहनीय कर्मना आश्रयवाळो अने त्रीजो "अन्तरमुहूर्तशेष आयुकर्मना " आश्रयवाळे छे. 275. चोथ, पांचम अने छो--e त्रण समुद्यात नामकर्मना आश्रयवाळा छे अने सातमो नामकर्म, नेत्रकर्म अने वेदनीयकर्म ए त्रणेना आश्रयवाळे छे. 276. एवी रीते जीवोना समुद्यातना संबंधमां जाणवुं. वळी अचित्त महा स्कंधरूप, अजीवथी थयेल जे समुदघात छे तेने काळ सातमा समुदृघातनी पेठे आठ समयनो छे. ra77. स्वभावथी उत्पन्न थयेला पुद्गळोना परिणामथी, ते, केवळिसमुद्यातनी पेठे आठ समयमां समाप्त थाय che. 278. Page #146 -------------------------------------------------------------------------- ________________ dravyaloka ] 'gati ', ' Agati ' vagere * द्वारो' नां स्वरूप । इति समुद्घातः ॥ 12 ॥ विवक्षितभवादन्यभवे ग्म्न्योग्य्ता। या भवेदेहिनां सात्र गतिर्गतं च कथ्यते ॥ 279 ॥ इति गतिस्वरूपम् ॥ 13 ॥ विविक्षिते भवेऽन्येभ्यो भवेभ्यो या च देहिनाम् । उत्पत्तौ योग्यता सात्रागतिरित्युपदर्शिता ॥ 280 ॥ एकसामयिकीसंख्या मृत्यूत्पत्त्योस्तथान्तरम् । द्वारेऽस्मिन्नेव वक्ष्यन्ते तद्द्वाराणि पृथग् न तत् ॥ 281 ॥ इति प्रागतिस्वरूपम् ॥ 14 ॥ विवक्षितभवान्मृत्वोत्पद्य चानन्तरे भवे । यत्सम्यक्त्वाद्यश्नुतेऽगी सानन्तराप्तिरुच्यते ॥ 282 / / इति अनन्तराप्तिस्वरूपम् ॥ 15 ॥ लब्ध्वा नृत्वादिसामग्री यावन्तोऽधिकृतांगिनः । सिद्धयन्त्येकक्षणे सैकसमयेसिद्धिरुच्यते ॥ 283 ॥ मा प्रमाणे 'सभुधात' नामना मारमा dvA2' nus135 स पूर्ण. विवक्षित भवथी अन्य भवमां "जवानी योग्यता प्राणीओमां आवे ए गति के गत वाय. 278. ए "गति " नामना तेरमा द्वारनुं स्वरूप. अन्य भवोथी विवक्षित भवमां " आववानी योग्यता प्राणीओमां आवे ए "आगति वाय. 280. एकसमयवाळी संख्या तथा मृत्यु अने उत्पत्तिनुं अन्तर-e सर्व आ ज " द्वार" मां कहेशुं. एनां जूदां जुदां द्वार नथी कयो. 281. ए प्रमाणे "आगति " नामना चोदमा द्वार नुं स्वरूप. विवक्षित भवथी मृत्यु पामीने अने बीजा भवमां उत्पन्न थईने प्राणी समकित आदिने 32से छे थेने 'मनन्तशति' 49 छे. 282. से प्रभाव से हरभु द्वार' सभ00युः मनुष्यपणुं-आदिनी सामग्री पामीने लायकातवाळां थयेलां प्राणीओ जेटलां एक समयमां सिद्धि पामे che ene "ekasamayesiddhi" kahe che. 283. Page #147 -------------------------------------------------------------------------- ________________ लोकप्रकाश । ( 112) [ सर्ग 3 इति एकसमयसिद्धिस्वरूपम् ॥ 16 ॥ कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्त्तते ॥ 284 ॥ द्रव्याण्येतानि योगान्तर्गतानीति विचिन्त्यताम् । सयोगत्वेन लेश्यानामन्वयव्यतिरेकतः ॥ 285 ॥ यावत्कषायसद्भावस्तावत्तेषामपि स्फुटम् । अमून्युपबृंहकाणि स्युः साहायककृत्तया ॥ 286 ॥ दृष्टं योगान्तर्गतेषु द्रव्येषु च परेष्वपि । उपबृंहणसामर्थ्य कषायोदयगोचरम् ॥ 287 ॥ यथा योगान्तर्गतस्प पित्तद्रव्यस्य लक्ष्यते । क्रोधोदयोद्दीपकत्वं स्याद्यच्चंडोऽतिपित्तकः ॥ 288 ॥ द्रव्येषु बाह्येष्वप्येवं कर्मणामुदयादिषु । सामर्थ्य दृश्यते तम्कि न योगान्तर्गतेषु तत् ॥ 289 ॥ ए सेळयुं द्वार डवे वेश्या' नामना सत्तरमा 'द्वा2' nu2535 नाथे प्रमाण: कृष्ण आदिक द्रव्यना संयोगथी सस्फटिकरत्ननुं जेम बीजुं नवुं परिणाम थाय छे तेम कर्मोना संगथी आत्मानुं परिणाम थाय छे तेने "लेश्या " कहे छे. 284. अन्वय' अने व्यति24' थी वेश्या' नासयोगाने सीधे या द्रव्या योगने विषे अन्तर्गत छे एम समजवुं. 285. जेटला प्रमाणमां कषायने सद्भाव होय तेटला प्रमाणमां ए कषायोने, आ द्रव्य, सहायडा24 थछ, 48 42 छ. 286. केमके गान्तर्गत अन्य द्रव्योमां पण, कषायना उदयमां जे प्रकटनसामर्थ्य छे ते सामर्थ्य देखाई आवे छे. 287 जेमके चोगान्तर्गत पित्तद्रव्यमां क्रोधना उदयने उद्दीपन करवाना गुण देखाय छे. केमके क्रोधातुर माणसनी अति पित्त प्रकृति होय छे. 288. एवी रीते कर्मना उदयादिकरूप "बाह्य" द्रव्योमां पण ज्यारे एवुं सामर्थ्य दष्टिशाशर थाय छे त्यारे रोगना "अन्तर्गत' द्रव्यमां ए सामर्थ्य केम न होय ? 19. Page #148 -------------------------------------------------------------------------- ________________ एवं c। द्रव्यलोक ] * लेश्या ' नुं स्वरूप । (113) सुरादध्यादिकं ज्ञानदर्शनावरणोदये । तत्क्षयोपशमे हेतुर्भवेद्ब्राह्मीवचादिकम् ॥ 290 ॥ कषायोद्दीपकत्वेऽपि लेश्यानां न तदात्मता । तथात्वे ह्यकषायाणां लेश्याभावः प्रसज्यते ॥ 291 ॥ लेश्याः स्युः कर्मनिष्यन्द इति यत्कैश्चिदुच्यते । तदप्यसारं निष्यन्दो यदि तत्कस्य कर्मणः ॥ 292 ॥ चेद्यथायोगमष्टानामप्यसौ कर्मणामिति । तचतु:कर्मणामेताः प्रसज्यन्तेऽप्ययोगिनाम् ॥ 293 ॥ न यद्ययोगिनामेता घातिकर्मक्षयान्मता । 'तत एव तदा न स्युर्योगिकेवलिनामपि ॥ 294 ॥ ननु c। योगस्य परिणामत्वे लेश्यानां हेतुता भवेत् । प्रदेशबन्धं प्रत्येव न पुनः कर्मणां स्थितौ ॥ 295 ॥ "जोगा पयडिपएसं । ठीआणुभागं कसायओ कुणै" इति व्च्नात्। प्रदशबन् जेमके, मदिरा, दहीं आदिक ज्ञानावरण अने दर्शनावरणीना उदयना हेतुरूप छे अने ब्राह्मी, वज आदिक एओना क्षेपशमना हेतुरूप छे. 290. वळी एवी रीते कषानी उद्दीपकता थया छतां पण लेश्याओनी तदात्मकता थती नथी. केमके जे एम थाय एम कहीए ते अकषाने लेस्याना अभावने प्रसंग आवे. 21. वळी लेश्या-e कर्म निणंद छे एम केटलाक कहे छे ते पण योग्य नथी, केमके निध्य साया तो या भने निष्या डाय ? ( 4 ). 282. जे एम कहेता हो के ए आठे कर्मोने निणंद che, to चार कर्मोवाळा अगीओने पण तेओने प्रसंग आवे. पण घातकर्मोने क्षय थयेलो हाईने, ए वेश्याओ अओगीओने न होय अने तेथी ज सगी केवळीने पण न होय. ra4-ra94. - अहिं केइ एवो पक्ष मांडे के "गनुं परिणामपणे कबुल करीए तो लेश्याओ प्रदेशबंधनी ज हेतुभूत थाय, पण कर्मनी स्थितिनी हेतुभूत न थाय; केमके एम कह्युं छे केचेगे प्रकृतिप्रदेशबंधने अने कषाये स्थिति अनुभागबंधने kare che." 295. 15 Page #149 -------------------------------------------------------------------------- ________________ (114) लोकप्रकाश । [ सर्ग 3 भ्त्रोच्य्ते। न कर्मस्थितिहेतुत्वं लेश्यानां कोऽपि मन्यते । कषाया एव निर्दिष्टा यत्कर्मस्थितिहेतवः ॥ 296 ॥ लेश्याः पुनः कषायान्तर्गतास्तत्पुष्टिकृत्तया । तत्खरूपा एव सत्योऽनुभागं प्रति हेतवः ॥ 297 ॥ एतेन । यत्क्वचिल्लेश्यानामनुभागहेतुत्वमुच्यते शिवशर्माचार्यकृत. शतकग्रन्थे च कषायाणामनुभागहेतुत्वमुक्तम् तदुभयमपि उपपन्नम् । कषायोदयोपबृंहिकाणां लेश्यानामपि उपचारनयेन कषायस्वरूपत्वात् ॥ इत्यायधिकं प्रज्ञापनालेश्यापदवृत्तितः अवसेयम् ॥ सा च षोढा कृष्णनीलकापोतसंज्ञितास्तथा । तेजोलेश्यापद्मलेश्याशुक्ललेश्येति नामतः ॥ 298 ॥ ख्ण्ज्ञाण्ज्ञ्जीमूत्भ्र्म्भ्र्म्र्स्न्निभा। कोकिलाकलभीकल्पा कृष्णलेश्या स्ववर्णतः ॥ 299 ॥ पिच्छतः शुकचापानां केकिकापोतकंठतः । नीलाब्जवनतो नीला नीललेश्या स्ववर्णतः ॥ 300 ॥ ते एनुं समाधान एम करवुं के लेण्याकर्मस्थितिनुं कारण छे एम कोई पण मानतुं नथी. कर्मस्थितिना कारणभूत तो कषा ज छे. लेश्याओ तो ए कषायमां अन्तर्गत थईने एनी पुष्टि करनारी होईने तस्वरूप थई अनुभागबंधनी हेतुभूत थाय छे. ra6-297. आम होवाथी ज, कवचित लेश्याओ "अनुभाग" नी हेतुरूप कही छे ए वात, अने शिवशर्मा आचार्यो पिताना "शतक' ग्रंथमां कषायोने अनुभागहेतु ठराव्या छे ए वात- बेउ ग्य ज छे. केमके कषायाना उदयने सहाय करनारी वेश्याओ उपचारना कषायस्वरूप ज कहेवाय. आथी अधिक खुलासे, प्रज्ञापना सूत्रमां "लेश्यापद" उपर वृत्ति-टीका आपी छे ते परथी मेळववो. वेश्या 7 prA2नी छ: (1) वेश्या (2) नासोश्या (3) अपातवेश्या (4) ते वेश्या (5) 5श्या अने (6) शुसासेश्या. 288. (1) पशुवेश्या मनपक्षी, मन ( भसी ), मेघ, श्रभर, दि भने हायाना गनी छ. 288 (2) नीललेस्या पिपट अने चाष पक्षीना पिच्छ, मयुर अने कपोतना कंठ, तथा निल भजन बननानी che. 300. Page #150 -------------------------------------------------------------------------- ________________ dravyaloka ] cha प्रकारनी लेश्याओ । जैत्रा खदिरसाराणामतसीपुष्पसोदरा । कापोतलेश्या वर्णेन वृन्ताककुसुमौघजित् ॥ 301 ॥ पद्मरागनवादित्य संध्यागुंजार्धतोऽधिका । तेजोलेश्या स्ववर्णेन विद्रुमांकुरजित्वरी ॥ 302 ॥ सुवर्णयूथिका स्वर्णकर्णिका रौधचम्पकान् । पराभवन्ती वर्णेन पद्मलेश्या प्रकीर्तिता ॥ 303 ॥ गोक्षीरदधिडिंडीरपिंडादधिकपांडुरा । वर्णतः शरदभ्राणां शुक्ललेश्याभिभाविनी ॥ 304 ॥ किराततिक्तत्र पुषी कटुतुम्बीफलानि च । त्वचः फलानि निम्बानां कृष्णलेश्या रसैर्जयेत् ॥ 305 ॥ पिप्पलीशृंगवेराणि मरीचानि च राजिकाम् । हस्तिपिप्पलिकां जेतुं नीललेश्या रसैः प्रभुः ॥ 306 ॥ श्रमानि मातुलिंगानि कपित्थबदराणि च । फणसा मलकानीष्टे रसैर्जेतुं तृतीयिका ॥ 307 ॥ ( 115 ) (3) कापातलेश्या खदिरवृक्षना सार, शणना पुष्प अने वृन्ताकना पुष्पना रंगनी छे. 301. ( 4 ) तेजलेश्या पद्मरागमणि, उगता सूर्य, संध्या, चर्णेआडीना अभाग अने परवाजाना रंगनी छे. 302. ( 4 ) पद्मश्या सुवर्श, युथि पुष्प, रेशुना पुष्प अने सभ्याना पुष्पना रंगनी छे. 303 ( 6 ) शुकललेश्या गायना दुध, दहिं, समुद्रीणु अने शरदऋतुना वादळाना वर्षानी छे. 304. हवे ए लेश्याए ' रस " परत्वे केवी छे ते कहे छे ( 1 ) कृष्णुलेस्या रसमां, लीबडा, कडवी त्रपुषी, कडवी तु खडी अने लींबडानी छाल तथा लीखाळी जेवी छे. 305 ( 2 ) नीलेश्या रसभां थी पर, आहु, भरयां, शनि तथा गनपीयर लेवी छे. 306 ( 3 ) अपोसेश्या रसभां जीरां, अपित्थ, और, इस मने सामगा देवी che. 307 Page #151 -------------------------------------------------------------------------- ________________ (116 ) लोकप्रकाश । . वर्णगन्धरसापन्नपक्वाम्रादिसमुद्भवान् । ... रसानधिकमाधुर्या तुर्या धिक्कुरुते रसैः ॥ 308 ॥ द्राक्षाखर्जूरमाध्वीकवारुणीनामनेकधा । चन्द्रप्रभादिसीधूनां जयिनी पंचमी रसैः ॥ 309 ॥ शर्करागुडमत्स्यन्डीखन्डाखन्डादिकानि च । माधुर्यधुर्यवस्तूनि शुक्ला विजयते रसैः ॥ 310 ॥ __ आद्यास्तिस्रोऽतिदुर्गन्धा अप्रशस्ता म्लीम्साः। स्पर्शत: शीतरुक्षाश्च संक्लिष्टा दुर्गतिप्रदाः ॥ 311 ॥ अन्त्यास्तिस्रोऽतिसौगन्ध्याः प्रशस्ता अतिनिर्मला । स्निग्धोष्णाः स्पर्शगुणतोऽसंक्लिष्टाः सुगतिप्रदाः ॥ 312 ॥ ____ परस्परमिमाः प्राप्य यान्ति तद्रूपतामपि । वैदूर्यरक्तपटयोझेंये तत्र निदर्शने ॥ 313 ॥ तत्रापि देवनारकलेश्यासु वैदूर्यस्य निदर्शनम् । तिर्यग्मनुजलेश्यासु रक्तवस्त्रनिदर्शनम् ॥ 314 ॥ (4) ते लेश्या रसमां वर्णगन्धरसयुकत आम्रफळ जेवी छे. 308 (5) पद्मश्या रसमां दाक्ष, खजुर, महुडा वगेरेना आसव अने चन्द्रप्रभा आदि महिरावी छ. 306 1. (1) शुस सेश्या 2सभा sA42, go, is, 22 re mati madhura vstume| jevI che. 310 - have e छएनुं गन्ध अने स्पर्श परत्वे वर्णन- पहेली त्रण लेश्याओ अति दुर्गाथी भरेली, अप्रशस्त अने मलिन छे. एमने स्पर्श शत अने त्राक्ष छे. एओ वळी कलेश करावनारी अने दुर्गतिमां लई जनारी छे. 311. छेल्ली त्रण अत्यन्त सुवासित, प्रशस्त अने निर्मळ छे. एमने स्पर्श स्निग्धाण छे. ए वळी शान्ति पमाडनारी अने सदगतिए लई जनारी छे. 312 आ वेश्याए वळी परस्पर मळी जाय छे त्यारे तद्रुप पण थई जाय छे. ए उपर वैर्य मणिनुं अने रक्तवस्त्रनुं--एम बे दष्टांत कह्यां छे. 313 एमां पण देवेनी अने नारकीओनी लेफ्सा परत्वे वैर्यमणिनुं तथा मनुष्य अने तिर्यंनी लेग्या परत्वे 2क्तवस्त्रनुं दष्टांत che. 314. Page #152 -------------------------------------------------------------------------- ________________ dravyaloka ] तथाहि । श्याओना विशिष्ट वर्ण-रस- गन्ध । भवान्तभवस्थिताः । देवनारकयोर्लेश्या नानाकृतिं यान्ति किन्तु द्रव्यान्तरोपधानतः ॥ 315 ॥ न तु सर्वात्मना स्वीयं स्वरूपं संत्यजन्ति ताः । सद्वैदूर्यमणिर्यद्वन्नानासूत्रप्रयोगतः । / 316 ॥ जपापुष्पादिसानिध्याद्यथा वादर्शमंडलम् । नानावर्णान् दधदपि स्वरूपं नोज्झति स्वकम् ॥ 317 ॥ अत एव भावपरावृत्त्या नारकनाकिनोः । भवन्ति लेश्याः षडपि तदुक्तं पूर्वसूरिभिः ॥ 318 ॥ सुरनारयाण ताओ दव्वलेसा श्रवद्विया भणिया । भावपरावतीए पुण एसु हुन्ति छल्लेसा ॥ 319 ॥ ( 117 ) दुष्टश्यावतां नारकाणामप्यत एव च । सम्यक्त्वलाभो घटते तेजोलेश्यादिसम्भवी ॥ 320 ॥ ते आ प्रमाणे-- देवता अने नारकीना जीवेआनी लेश्या छेक भवान्त सुधी अवस्थित रहे छे; फ्क्त अन्य द्रव्येआना उपधान-संसर्गथी नाना प्रकारनी आकृति धारण करे छे. 315. जेम उत्तम स्फटिकरत्न विविध सूत्रना संसग थी पण पेआतानु स्वरूप बदलतुं नथी तेम ए बेउ जीवानी लेश्याए पेआतानु स्वरूप बदलती नथी. 316. जेम जपा पुष्प वगेरेना सान्निध्यथी दर्पण विविध वर्षने धारण करतुं छतां पण पोताना स्वरूपने त्यजतु नथी तेम ए लेश्याए पण निज स्वरूप त्यजती नथी, 317. आम छे . माटे ज भावना परावर्तनने लीधे देवताओ अने नारकीना जीवेआने छ ए सेश्याम छे. पूर्वाचार्या कही गया छे के-- देवता अने नारकीआने द्रव्य लेश्याए ज कहेली छे. पण भावना परावर्त्त नथी छ लेश्या थाय छे. 318. आम हावाथी ज दुष्ट लेस्यावाळा नारकीना जीवेआने, तेओलेश्या आदिथी उत्पन्न थता समतिनी प्राप्ति घटी शडे che. 320. Page #153 -------------------------------------------------------------------------- ________________ (118) लोकप्रकाश । [ सर्ग पदाहुः । सम्मत्तस्स य तिसु उवरिमासु पडिवजमाणओ होइ । पुव्वपडिवन्नमो पुण अन्नयरीए उ लेसाए ॥ तथैव तेजोलेश्याढथे घटते संगमामरे । वीरोपसर्गकर्तृत्वं कृष्णलेश्यादिसम्भव ॥ 321 ॥ __ स्वरूपत्यागतः सर्वात्मना तिर्यग्मनुष्ययोः । लेश्यास्तद्रूपतां यान्ति रागक्षिप्तपटादिवत् ॥ 322 ॥ अत एवोत्कर्षतोऽप्यन्तर्मुहूर्तमवस्थिताः । तिर्यग्नृणां परावर्त्त यान्ति लेश्यास्तत: परम् ॥ 323 ॥ बहुधासां परीणामस्त्रिधा वा नवधा भवेत् । सप्तविंशतिधा चैकाशीतिधा त्रिगुणस्तथा ॥ 324 ॥ जघन्यमध्यमोत्कृष्टभेदतस्त्रिविधो भवेत् । प्रत्येकमेषां स्वस्थानतारतम्यविचिन्तया ॥ 325 ॥ भवेन्नवविधस्तेषामपि भेदविवक्षया । / सप्तविंशतिधामुख्योऽप्येवं भेदैस्त्रिभिस्त्रिभिः ॥ 326 ॥ युग्म्म्॥ 4युं छे - उपली एटले पहेला त्रण वेश्याओमां सम्यकत्वनी प्रतिपत्ति थाय छे. अने पूर्वे जेने ए सम्यकृत्वनी प्रतिपत्ति थयेली होय छे ए बाकीनी त्रण वेश्याओमां होय छे. एज रीते ते लेफ्सावाळा संगमदेवे वीरप्रभुने उपसर्ग कर्या ते कृष्णद लेस्याना संभवने लईने समजवा. 321. मनुष्य अने तिर्यंचनी वेश्याओ स्वरूपना सर्वत: त्यागथी रंगमां झबळेलां वस्त्रनी 8 तदू5 थ य छे. 322. आथी करीने ज तिर्यंच अने मनुष्यनी लेश्याओ उत्कृष्टपणे अन्तर्मुह सुधी रहे छे, अने पछी एकदम बदलाई जाय छे. 323. आ वेश्याओने परिणाम बहुधा त्रण प्रकारे. नव प्रकारे, सत्यावीश प्रकारे, एकाशी प्रकारे-एम त्रण त्रण गणो होय छे. 324. जघन्य, मध्यम अने उत्कृष्टएम त्रण प्रकार; ए प्रत्येकना निजस्थानना तारतम्यनी अपेक्षाए नव प्रकारः Page #154 -------------------------------------------------------------------------- ________________ द्रव्यो ] लेश्याओनो उत्कृष्ट स्थितिकाळ । ( 11 ) तथाहुः प्रज्ञापनायाम् कण्हलेसाणं भंते कतिविहं परिणामं परिणमति । गोतम तिविहं वा णवविहं वा सत्ताविसतिविहं वा एक्कासीतिविहं वा तेपालदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमति ॥ लेश्यापरिणामस्यादिमान्त्ययोनांगिनां मृतिः क्षणयोः । अन्तर्मुहूर्त्तकेऽन्त्ये शेषे वाये गते सा स्यात् ॥ तत्राप्यन्तर्मुहूर्तेन्त्ये शेषे नारकनाकिनः । म्रियन्ते नरतियंचश्चाद्येऽतीत इति स्थितिः ॥ कृष्णायाः स्थितिरुत्कृष्टा trystriNshtpyodhyH| pravyAmavataqdAntarmuhUrta rU27 पल्यासंख्येयभागाढ्या नीलायाः सा dshaabdhyH। पल्यासंख्यांशसंयुक्ता कापोत्यास्तु त्रयोऽब्धयः ॥ 328 ॥ अने एमना पण त्रण त्रण गणा करतां जतां सत्यावीश, काशी, बसो ने तेंताळीश इत्यादि भेदा थाय. 325-326. ए संबंधी प्रज्ञापना सूत्रमां कह्युं छे के - गतम प्रश्न करे छे हे भगवान, कृष्णलेश्या केटला प्रकारे परिणमे? एनो प्रभु उत्तर आपे छे-हे गौतम, कृष्णलेश्या त्रण प्रकारे परिणमे, नव प्रकारे परिणमे, सत्यावीश प्रकारे परिणमे, एकाशी प्रकारे परिणमे, बा ने ते ताळीश प्रकारे परिणामे, एम त्रण त्रण गणुं करतां घणुं घणे प्रकारे परिणमे. लेश्या परिणामना पहेला अने छेल्ला क्षणमां प्राणीनुं मृत्यु थतुं नथी. छेल्लुं अन्त मुहुर्त शेष रह्युं होय त्यारे अथवा पहेलुं अन्तमुहूर्त व्यतीत थयुं होय त्यारे थाय छे. एमां पण छेलुं अन्तमुहूर्त शेष रह्युं होय त्यारे नारकी अने देवताओनुं मृत्यु थाय अने पहेलुं वीत्ये मनुष्य अने तिर्यंचनुं मृत्यु थाय. - कृष्णलेश्यानी उत्कृष्ट स्थिति तेत्रीश सागरोपम अने बे अन्तर्मुहूर्तनी छे. ( एक . अन्तर्मुहूर्त पूर्वना भव संबंधीनुं, अने एक अन्तर्मुहूर्त आगळना भाव संबंधीनुंएम बे). 3ra7. नीललेश्यानी उत्कृष्ट स्थिति दश सागरोपम अने उपर एक पोपमने असंख्यात भाग-एटली छे. कापत लेस्यानी उत्कृष्ट स्थिति त्रण सागरेपम अने उपर एक पोपमनो असंख्यामां भाग एटली che. 3ra8. Page #155 -------------------------------------------------------------------------- ________________ होकाश । [ a. 2 (220 ) प्राच्याय्यभवसत्कान्तर्मुहूर्तद्वयमेतयो । पल्यासंख्यांश एवान्तर्भूतं नेत्युच्यते पृथक् ॥ 329 ॥ एवं तैजस्यामपि भाव्यम् । तैजस्या द्रौ पयोराशी पल्यासंख्यलवाधिको । द्वयन्तर्मुहूर्त्ताभ्यधिकाः पद्माया दश वार्धयः ॥ 330 ॥ द्वयन्तर्मुहूर्ताः शुक्लायास्त्रयस्त्रिंशत्पयोधयः । अन्तर्मुहूर्त सर्वासां जघन्यत: स्थितिर्भवेत् ॥ 331 ॥ श्राद्यात्र सप्तममहीगरिष्ठस्थित्यपेक्षया । धूमप्रभाद्यप्रतरोत्कृष्टायुश्चिन्तया परा ॥ 332 ॥ शैलाद्यप्रतरे ज्येष्ठमपेक्ष्यायुस्तृतीयिका । तुर्या चैशानदेवानामुत्कृष्टस्थित्यपेक्षया ॥ 333 ॥ पंचमी ब्र्ह्म्लोक्स्थ्ग्रिस्स्त्थायुर्पेक्स्स्या। षष्ठी चानुत्तरसुरपरमायुरपेक्षया ॥ 334 ॥ उपरनी बेउ (नील अने कापत) लेश्याओना, पूर्वना अने आगळना भावसंबंधी बने अन्तर्मुहूर्तो पल्योपमना असंख्यातमा भागमां अन्तर्गत थई जता होवाथी, जुदा नथी कह्या. 3ra9. एवी रीते तेजस लेफ्सामां पण समजवुं. तेजस लेफ्सानी उत्कृष्ट स्थिति बे सागरेपम अने पल्योपमनो असंख्यातम भागएटली जाणवी अने पलेश्यानी उत्कृष्ट स्थिति दश सागरोपम अने बे अन्तर्मुहूर्तनी समजवी. 330. शुकलेश्यानी उत्कृष्ट स्थिति तेत्रीश सागरोपम अने बे अन्तमुहूर्तनी जाणवी. सघळी छे ए लेश्याओनी जघन्य स्थिति अत्तमुहूर्तनी समजवी. 331. पहेली लेस्थानी स्थिति सातमी नरकनी उत्कृष्ट स्थितिनी अपेक्षाओ छे; अने बीजी लेश्यानी स्थिति "धूमप्रभा" नारकीना पहेला प्रस्तरना उत्कृष्ट आयुष्यनी अपेक्षाए छे. 33र. त्रीजी लेश्यानी स्थिति "शैला" ना पहेला प्रस्तरना उत्कृष्ट आयुष्यनी अपेक्षाओ छे; अने चोथी लेस्थानी स्थिति ईशानदेवलोकना देवोना उत्कृष्ट आयुष्यनी अपेक्षाए छे. 333. पांचमी लेश्यानी स्थिति ब्रादेवलोकना उत्कृष्ट आयुष्यनी अपेक्षाए अने छठ्ठीनी स्थिति अनुत्तरविमानना देवाना उत्कृष्ट आयुष्यनी अपेक्षा che. 334. Page #156 -------------------------------------------------------------------------- ________________ dravyaloka ] नारकोनी लेश्याओना स्थितिकाळ विषे । (121) अत्र यद्यपि पंकप्रभाशैलाद्यप्रस्तटयोः पूर्वोक्तादधिकापि स्थितिरस्ति परं प्रस्तुतलेश्यावतामियमेवोत्कृष्टा स्थितिरिति ज्ञेयम् । यत्तु प्रज्ञापनो. त्तराध्ययनसूत्रादौ कृष्णादीनामन्तर्मुहुर्ताभ्यधिकत्वमुच्यते तत् प्राच्या ग्र्यभवसत्कान्तर्मुहूर्तयोरेकस्मिन्नन्तमुहूर्ते समावेशात् । इत्थं च एतत् अन्तर्मुहूर्तस्य असंख्यातभेदत्वात् उपपद्यते इत्यादिप्रज्ञापनावृत्तौ ॥ इति सामान्यतः लेश्यास्थितिः ॥ स्थितिं वक्ष्येऽथ लेश्यानां नारकस्वर्गिणोर्नृणाम् । तिरश्चां च जघन्येनोत्कर्षेण च यथागमम् ॥ 335 ॥ दशवर्षसहस्राणि कापोत्याः स्याल्लघुः स्थितिः । उत्कृष्टा त्रीण्यतराणि पल्यासंख्यलवस्तथा ॥ 336 ॥ जघन्या तत्र धर्माद्यप्रस्तटापेक्षया भवेत् । / उत्कृष्टा च तृतीयाद्यप्रस्तटापेक्षयोदिता ॥ 337 ॥ पंकप्रभा" अने "शैला" ना पहेला पहेला प्रस्तरोनी, पूर्वोक्त करतां अधिक पण स्थिति छे ते पण A-प्रस्तुत लेश्यावाळाओनी तो आटली ज उत्कृष्ट स्थिति समजवी. पन्नवणा-अने उत्तराध्ययन-सूत्रोमां कृष्णलेश्या वगेरेनुं एक अन्तर्मुहूर्त जेटलुं अधिकपणुं कह्युं छे ते, पूर्वना तथा आगळना भवना-एम बन्ने अन्तर्मुहर्ताने एक ज अन्तर्मुहूर्तमां समावेश करवाथी कह्युं छे. वळी अन्तमुहूर्तना असंख्य भेदो होवाथी आ घटी शके छे. आम पन्नवणासूत्रनी वृत्तिमां कह्युं छे. ... ( मा प्रभारी वेश्यामानी सामान्यत: स्थिति 0. ) ( स्थिति=स्थिति.) हवे नारकी, देवता, मनुष्य अने तिर्धानी लेक्शाओनी आगममां कहेली जघन्य अने उत्कृष्ट स्थिति विशे कंई कहीए. 335. (1) नानी वेश्यानी स्थिति विधे. कातिलेश्यानी जघन्य स्थिति दशहजार वर्षोनी, अने उत्कृष्ट त्रण सागरोपम ने पपमना असंख्यातमां भाग जेटली छे. 336. - एमां पण जघन्य स्थिति पहेली नारकीना पहेला प्रस्तरनी अपेक्षाए, अने उत्कृष्ट त्रीजी नारीना प्रथम प्रस्तरनी अपेक्षाए समजवी. 337, Page #157 -------------------------------------------------------------------------- ________________ (122) लोकप्रकाश । [सर्ग 3 नीलाया लघुरेषैवोत्कृष्टा च दश वार्धयः । पल्यासंख्येयभागाढयाः कृष्णायाः स्यादसौ लघुः ॥ 338 ॥ स्थितिजघन्या नीलायाः शैलाद्यप्रस्तटे भवेत् । रिष्टाद्यप्रस्तटे त्वस्या ज्येष्टा कृष्णास्थितिर्लघुः ॥ 339 / / कृष्णायाः पुनरुत्कृष्टा त्रयस्त्रिंशत्पयोधयः । इयं माधवतीवर्तिज्येष्टायुष्कव्यपेक्षया ॥ 340 ॥ इत्थं नारकलेश्यानां स्थितिः प्रकटिता मया । अथ निर्जरलेश्यानां स्थिति वक्ष्ये यथाश्रुतम् ॥ 341 ॥ दशवर्षसहस्राणि कृष्णायाः स्याल्लघुः स्थितिः । एतस्याः पुनरुत्कृष्टा पल्यासंख्यांशसंमिता ॥ 342 ॥ इयमेवैकसमयाधिका नीलास्थितिलघुः । पल्यासंख्येयभागश्च नीलोत्कृष्टस्थितिर्भवेत् ॥ 343 ॥ पल्यासंख्येयभागोऽयं पूर्वोक्तासंख्यभागतः । बृहत्तरो भवेदेवं ज्ञेयमग्रेऽपि धीधनैः ॥ 344 ॥ नीललेश्यानी जघन्य स्थिति उपर कही एटली ज होय; अने उत्कृष्ट दश सागरपम अने पापमना असंख्यातमा भाग जेटली होय. एटली ज कृष्णलेश्यानी जघन्य स्थिति डाय. 338. नीलेश्यानी जघन्य स्थिति शैला नारकीना प्रथम स्तरमां होय अने उत्कृष्ट "रिष्टा नारकीना प्रथम प्रस्तरमां हाय. अहि ज क्ले श्यानी जघन्य स्थिति होय. 339. कलेश्यानी उत्कृष्ट स्थिति तेत्रीश सागरोपमनी होय अने ए स्थिति "माघवती" ना नारकेना उत्कृष्ट आयुनी अपेक्षाए होय. 340, (2)वानीखेश्यानी स्थिति विष. u41. कृष्णलेश्यानी स्थिति ओछामां ओछी दशसहस्र वर्षोनी होय, अने वधारेमां वधारे पल्योपमना असंख्यातमा भाग जेटली होय. 342. नीललेस्थानी स्थिति, ओछामां ओछी, उपरनी करतां एक समय अधिक होय, अने उत्कृष्टपणे पापमना असंख्यातमा भाग जेटली होय. 343. पल्योपमने आ असंख्यातमो भाग पूर्वोक्त असंख्यातमा भागथी माटे होय. एवी शते आपण 5y any. 344. Page #158 -------------------------------------------------------------------------- ________________ dravyaloka ] देवोनी लेश्याओना स्थितिकाळ विषे । (123) या नीलायाः स्थितिज्येष्टा समयाभ्यधिका च सा । कापोत्या लघुरस्थाः स्यात्पल्यासंख्यलवो गुरुः ॥ 345 ॥ लेश्यानां तिसृणामासां स्थितिर्याऽदर्शि सा भवेत् । भवनेशव्यन्तरेषु नान्येषु तदसम्भवात् ॥ 346 ॥ एवं वक्ष्यमाणतेजोलेश्याया अप्यसौ स्थितिः। भवनव्यन्तरज्योतिराद्यकल्पद्वयावधि ॥ 347 ॥ पद्मायाश्च स्थितिब्रह्मावधीशानादनन्तरम् । लान्तकात्परतः शुक्ललेश्याया भाव्यतामिति ॥ 348 ॥ अथ प्रकृतम् । दशवर्षसहस्राणि तेजोलेश्यालघुस्थितिः । भवनेशव्यन्तराणां प्रज्ञप्ता ज्ञानभानुभिः ॥ 349 ॥ उत्कृष्टा भवनेशानां साधिकं सागरोपमम् । व्यन्तराणां समुत्कृष्टा पल्योपममुदीरिता ॥ 350 ॥ स्यात्पल्यस्याष्टमो भागो ज्योतिषां सा ल्घीय्सी। उत्कृष्टा वर्षलक्षणाधिकं पल्योपमं भवेत् ॥ 351 ॥ नीललेश्यानी उत्कृष्ट स्थिति करतां एक समय वधारे, कापतलेश्यानी जघन्य स्थिति होय अने उत्कृष्ट स्थिति पल्योपमना असंख्यातमा भाग जेटली होय. 345. त्रण लेफ्साओनी आ स्थिति कही ए "भवनपति" अने " व्यख्तर" ना संबंधमां समजवी. बीजा देवामां ए लेस्याओनो संभव ज नथी एटले पछी स्थिति ज कोनी ? 346. जेना विषे हवे कहेवामां आवशे एवी तेजलेश्यानी स्थिति भवनपति, व्यन्तर, तिषी तथा पहेला बे देवलोक संबंधी ज समजवी. 347. पद्रलेश्यानी स्थिति इशान देवलोकथी ते ब्रह्मदेवल सुधीनी जाणवी. अने "लान्तक" पता4थी मानन्तर शुसासेश्यानी स्थिति पी. 348. हवे पाछा प्रस्तुत बाबत पर आवीए. भुवनपति अने व्यन्तरदेवनी तेजोलेस्थानी स्थिति ओछामां ओछी दशसहस्त्र वर्षनी कही छे. भुवनपतिनी वधारेमां वधारे एक सागरोपमथी कंईक अधिक छे. व्यन्तरनी वळी ? उत्कृष्टपणे एक पोपमनी होय. 349-350. तिषीदेवनी तेजोलेस्थानी स्थिति, जघन्य, पोपमना अष्टमांश जेटली होय, अने उत्कृष्टत: एक पपम उपर एक लक्ष वर्षनी hoya. 351. Page #159 -------------------------------------------------------------------------- ________________ (124) lokprkaash| [sarga 3 sA लघुर्वैमानिकानामेकं पल्योपमं म्ता। उत्कृष्टा द्वौ पयोराशी पल्यासंख्यलवाधिकौ ॥ 352 ॥ समयाभ्यधिकैषैव पद्माया: स्याल्लघुः स्थितिः। उत्कृष्टा पुनरेतस्या स्थितिर्दशपयोधयः ॥ 353 ॥ इयमेव च शुक्लायाः स्थितिर्लध्वी क्षणाधिका । उत्कृष्टा पुनरेतस्यास्त्रयस्त्रिंशत्पयोधयः ॥ 354 ॥ __इत्थं नारकदेवानां लेश्यास्थितिरुदीरिता । अथ तिर्यग्मनुष्याणां लेश्यास्थितिरुदीर्यते ॥ 355 / / या या लेश्या येषु येषु नृषु तिर्यक्षु वक्ष्यते । प्रान्तर्मुहूर्तिकी सा सा शुक्ललेश्यां विना नृषु ॥ 356 ॥ शुक्ललेश्यास्थितिर्नृणां जघन्यान्तर्मुहूर्तिकी । उत्कृष्टा नववर्षाना पूर्वकोटी प्रकीर्तिता ॥ 357 ॥ यद्यप्यष्टवर्षवयाः कश्चिदीक्षामवाप्नुयात् । तथापि तादृग्वयसः पर्यायं वार्षिकं विना ॥ 358 ॥ वैमानिक देवनी तेजोलेस्थानी स्थिति जघन्यपणे पल्योपमनी कहेली छे, अने उत्कृष्टत: बे सागरोपम उपर पल्योपमने असंख्यातमे भाग हेय. 35र. पद्रलेश्यानी जघन्य स्थिति, उपर कहेला करतां एक समय अदकी होय; अने उत्कृष्ट दश सागरोपमनी हाय. 3pa3. एनां करतां एक क्षण अदकी, शुक्ललेश्यानी जघन्य स्थिति होय; अने उत्कृष्ट तेत्रीश सागरोपमनी हेय. 354. आ प्रमाणे (1) नारको अने (2) देव संबंधी लेश्याओनी स्थिति विषे कह्युं.. हुवे (3) मनुष्यनी अने (4)तिय यनी सेश्यागोनी स्थिति विष शु. 355. मनुष्योने विषे रहेली शुकलेश्या सिवायना, जे जे, मनुष्यनी के तियचनी, लेस्थानी वात करशुं ते सर्व लेश्या अन्तर्मुहूर्तनी समजवी. 356. मनुष्यनी शुकलेश्यानी जघन्य स्थिति अन्तर्मुहूर्तनी जाणवी; अने उत्कृष्ट क्रोडपूर्व (वर्ष ) थी नव वर्ष माछी 4 छ. u57 आठवर्षनी वयनो कोई माणस दीक्षा ले ते पण दिक्षा लीधाने एक वर्ष न थयुं होय Page #160 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] मनुप्यनी लेश्याओना स्थितिकाळ विषे । (125) नोदेति केवलज्ञानमतो युक्तमुदीरिता । पूर्वकोटी नवाब्दोना शुक्ललेश्यागुरुस्थितिः ॥ 359 ॥ युग्मम् ॥ इति उत्तराध्ययनसूत्रवृत्तिप्रज्ञापनावृत्त्यभिप्रायः । / तथैव संग्रहण्यामपि उक्तम्--चरमा नराण पुण नववासूणा पुव्वकोडीवि इति ॥ संग्रहणीवृत्तौ प्रवचनसारोद्धारवृत्तौ च नराणां पुनश्चरमा शुक्ललेश्या उत्कर्षतः किंचिन्न्यूननववर्षोनपूर्वकोटीप्रमाणापि ॥ इयं च पूर्वकोटेरूवं संयमावाप्तेरभावात्पूर्वकोट्यायुषः किंचित्समधिकवर्षाष्टकादूर्ध्वमुत्पादितकेवलज्ञानस्य केवलिनोऽवसेया इत्युक्तम् ॥ अत्र च पूर्वकोट्या नववर्षोनत्वं किंचिन्न्यूननववर्षोनत्वं किंचित्समधिकाष्टव. र्षानत्वं इति त्रयं मिथो यथा न विरुध्यते तथा बहुश्रुतेभ्यो भावनीयम् ॥ प्रत्येकं सर्वलेश्यानामनन्ता वर्गणाः स्मृताः । प्रत्येकं निखिला लेश्यास्तथानन्तप्रदेशिकाः ॥ 360 ॥ असंख्यातप्रदेशावगाढाः सर्वा उदाहृताः। स्थानान्यध्यवसायस्य तासां संख्यातिगानि च ॥ 361 ॥ त्यां सुधी एटला न्हानाने केवळज्ञान प्राप्त थतुं नथी. माटे शुकलेश्यानी स्थिति उत्कृष्टपणे कोडपूर्वथी नव वर्ष ओछी कही छे ए युक्त ज छे. 358-359 ए प्रमाणे उत्तराध्ययनसूत्रनी वृत्तिने तथा पन्नवणा-प्रज्ञापना सूत्रनी वृत्तिने अभिप्राय् छे. संग्रहणी " मां पण कह्युं छे के चरमशरीरी मनुष्यनी शुकलेश्यानी स्थिति कोड पूर्व वर्षमांथी नव वर्ष ओछा-एटली छे. " संग्रहणी' नी वृत्तिमां अने प्रवचन सारोद्धार" नी वृत्तिमां कह्युं छे के मनुष्यनी छेल्ली शुकलेश्या उत्कर्षत: पूर्व कोटि वर्षथी लगभग नववर्ष ओछानी छे. आ प्रमाण पूर्वकाटि पछी संयमप्राप्ति न होवाथी पूर्व कोटिना आयुष्यवाळा, अने आठवर्षथी कंइक अधिक काळ वीत्या पछी केवळज्ञान उपार्जन कर्युं होय एवा, केवळीसंबंधी छे. वळी अहि, पूर्वकोडमां ( 1 ) नव वर्ष ओछां, ( 2 ) लगभग नव वर्ष ओछां तथा ( 3 ) आठ उपरांत वर्ष ओछां--एम त्रण वात जणावी ए पर, परस्पर विरोध न आवे एमबहुश्रुत-शास्त्रज्ञ पासे समजी लेवुं. वे, सर्व वेश्यासमा प्रत्ये:नी मनन्त 'वर्गा ' छ, अने व मनन्त प्रदेश' 4हा छ. 60. "ई सर्व वेश्यामाने. 2माडवाना 'मनन्त' प्रदेश 4aa छ तेभ ओभनां मयपसाय' मसन्य ' स्थान्। 4aa छ. 361... .. .. .............. - Page #161 -------------------------------------------------------------------------- ________________ ( 126 ) नोकप्रकाश । [ सर्ग 3 क्षेत्रतस्तान्यसंख्येयलोकाभ्रांशसमानि वै। कालतोऽसंख्येयकालचक्रक्षणमितानि च ॥ 362 ॥ पदुक्तम् असंखेजाण उस्सप्पिणीण ओसप्पिणीण जे समया । संखाइया लोगा लेस्साणं हुंति ठाणाई ॥ 1 ॥ अभिप्रायो यादृशः स्यात् सतीष्वेतासु देहिनाम् । स मया समयोक्ताभ्यां दृष्टान्ताभ्यां प्रदर्श्यते ॥ 363 ॥ यथा पथःपरिभ्रष्टाः पुरुषाः षण्महाटवीम् । प्राप्ताः समन्तादैक्षन्त भक्ष्यं दिक्षु बुभुक्षिताः ॥ 364 ॥ जम्बूवृक्षं क्वचित्तत्र ददृशुः फलभंगुरम् । श्राह्वयन्तमिवाध्वन्यान् मरुञ्चपलपल्लवैः ॥ 365 ॥ एकस्तत्राह वृक्षोऽयं मूलादुन्मूल्यते ततः । सुखासीनाः फलास्वादं कुर्मः श्रमविवर्जिताः ॥ 366 ॥ अन्यः प्राह किमेतावान् पात्यते प्रौढपादपः । शाखा महत्यश्छिद्यन्ते सन्ति तासु फलानि यत् ॥ 367 ॥ ए स्थान, "क्षेत्र" पर असंख्यात लोकाकाशना प्रदेशो जेटला छे, अने "काळ" परत्वेभसय ज्य्द्दीनार्स्। 'स्म्य्|' थाय मेरा छ. 362. असंख्य उत्सर्पिणुं अने अवसर्पिणीना जेटला "समये " थाय तेटला, अने असंभ्यात् शन 20 प्रश' थाय मेटा, श्यामानां स्थान 'छ. 1. प्राणीओमां आ वेश्याओना सर्भावथी केवी केवी जातने अभिप्राय थाय छे ए हुं सिद्धान्तमां आपेला बे रन्ताथी समजावुं छुं. 363. (1) टान्त पडेयु-भूवृक्ष -40 प्रमाणे - केई छ माणसो मार्ग भूल्या एटले केई अटवीमां जई चढ्या, त्यां एमने क्षुधा लागवाथी चदिश खावानुं शोधवा लाग्या. एवामां एक स्थळे कई रूप6प जंबूवृक्ष हतुं ए एमनी दष्टिए पडयुं. ए जाणे पवनथी हालमां पल्लवडे एमने पिता तरफ आववानुं कहेतुं होयनी एम जणातुं हतुं. ए वृक्ष जोईने छमांथी एक माणस कहेवा लाग्या-A वृक्षने उमूलन करीए अने सुखे विनाश्रमे एनां फळ-तंबुडां खाईए. वळी बीजे बोल्या-आवुं प्रढ वृक्ष शा माटे पाडी नाखवुं ? एनी मोटी शाखाओ छे ए कापीए-एमां ज फळे che. Page #162 -------------------------------------------------------------------------- ________________ dravyaloka ] लेश्याविषये जम्बूवृक्ष वगेरेनां दृष्टान्त । (127) तृतीयोऽथावदत् शाखा भविष्यन्ति kdeshH। प्रशाखा एव पात्यन्ते यत एता: फलैर्भूताः । / 368 ॥ उवाच वाचं तुर्योऽथ तिष्टन्त्वेता वराकिकाः । यथेच्छं गुच्छसंदोहं छिद्मो येषु फलोद्गमः ॥ 369 ॥ न नः प्रयोजनं गुच्छैः फलैः किन्तु प्रयोजनम् । तान्येव भुवि कीर्यन्ते पंचमः प्रोचिवानिति ॥ 370 ॥ षष्टेन शिष्टमतिना समादिष्टमिदं त्त्ः। पतितानि फलान्यो माभूत्पातनपातकम् ॥ 371 / भाव्याः षणामप्यमीषां लेश्याः कृष्णादिकाः क्रमात् । दर्श्यतेऽन्योऽपि दृष्टान्तो दृष्टः श्रीश्रुतसागरे ॥ 372 ॥ / केचन ग्रामघाताय चौराः क्रूरपराक्रमाः । क्रामन्तो मार्गमन्योऽन्यं विचारमिति चक्रिरे ॥ 373 ॥ एकस्तत्राह दुष्टात्मा यः कश्चिदृष्टिमेति नः । हन्तव्यः सोऽद्य सर्वोऽपि द्विपदो वा चतुष्पदः ॥ 374 ॥ एटले वळी त्रीजे कहेवा लाग्य-आवी मोटी डाळीओ फरी नहिं थाय माटे नानी नानी छे तेज नीचे पाडीए. फळे एमां छे. वळी चोथाए सूचव्युं के बधी शाखाओनुं आपणे शुं काम छे ? आपणे एनां गुच्छा-लंब छे ए ज तोडीए. एमां फळ भरेलां छे. ते वखते पांचमाए पोतानो विचार जणाव्य--आपणे गुच्छानी शी आवश्यक्ता छे ? फळाने ज हेठां पाडीए. छेवट सुबुद्धि छो कहेवा लाग्य--आपणे आ भूमिपर पड्यां छे ए ज चालेने पाय. पाडवानुपा5 मापणे शा भाटे वडार पडे. u64-371. आ दष्टान्तमां छ माणसो कह्यां एमां छएनी "जूदी जूदी लेश्या" हती. पहेलानी 'g', यानी 'नील'-अम मनूभे 4आनी शुबलेश्या' समावी. u72. हुवे (2) मा टान्त-यारी 421 / नीता छ यार - कोइक दष्ट चार लेक एकदा केआइ गाम भांगवाने मनसु करता करता जता हता. एमनामांथी एक दष्ट चार आजे तो जे कोई प्राणी नजरे पडे एने मारवुं- भले बे पड्युं होय के चारपणुं होय ( मनुष्य होय के ढोर होय छे, बीजो बाल्या-पगांओए आपणे शे अपराध कर्यो छे? कंई नहिं-माटे आपणे ते जे मनुष्य हाथ आवे अने मार. त्रीजाए कह्युं-एम ठीक न कहेवाय. मनुष्य सर्वमांथी आपणे स्त्रीओने बातल करवी; केमके श्रीहत्या निन्द्रित छे. चोथा विशेष catura hato e be --jemanI pAse zastro ne Page #163 -------------------------------------------------------------------------- ________________ (128) लोकप्रकाश । सर्ग 3 अन्यः प्राह चतुष्पाद्भिरपराद्धं न किण्च्न्। मनुष्या एव हन्तव्या विरोधो यैः सहात्मनाम् ॥ 375 ॥ तृतीयः प्राह न स्त्रीणां हत्या कार्यातिनिन्दिता । पुरुषा एव हन्तव्या यतस्ते करचेतसः ॥ 376 ॥ निरायुधैर्वराकैस्तैहतैः किं नः प्रयोजनम् । घात्याः सशस्त्रा एवेति तुर्यश्चातुर्यवान् जगौ ॥ 377 ॥ सशस्त्रैरपि नश्यद्भिहतैः किं नः फलं भ्वेत्। सायुधो युध्यते यः स वध्य इत्याह पंचमः । / 378 ॥ परद्रव्यापहरणमेकं पापमिदं महत् । प्राणापहरणं चान्यच्चत्कुर्मस्तर्हि का गतिः ॥ 379 ॥ धनमेव तदादेयं मारणीयो न कश्चन । षष्टः स्पष्टमभाषिष्ट प्राग्वदत्रापि भावना ॥ 380 ॥ सर्वस्तोकाः शुक्ललेश्या जीवास्तेभ्यो यथोत्तरम् । पद्मलेश्यास्तेजोलेश्या असंख्येयगुणाः क्रमात् ॥ 381 ॥ अनन्तघ्नास्ततो लेश्याः कापोत्याद्यास्ततस्तथा । तेभ्यो नीलकृष्णलेश्याः क्रमाद्विशेषतोऽधिकाः ॥ 382 ॥ होय एवा बिचारा रांकने मारवा नहिं. शस्त्रवाळा होय एमने ज मारवा. एटले पांचमाए पिताने मत आ शस्त्रसजज होय पण जे एओ नासी जता होय ते मारवा नहि. आपणी सामे युद्धमां उतरे एमने ज मारवा. छेवटे बुद्धिमान छठ्ठो बे -आपणे पारकुं द्रव्य उठावी लईए छीए ए एक पाप ते सदा कर्या करीए छीए. त्यां वळी परना प्राण शा माटे लेवानो विचार सरखाए मनमां लाव ? एम करवा जईए तो आपणी पछी शी अति थाय ? मोटे मापाणे 34त धन से ना सेवा नडि 373-380. - जंबवृक्षना दष्टान्तमां जेम छ जणनी कृष्णलेश्याथी मांडीने छेक शुकलेश्या सुधीनी लेश्या बतावी तेम आ दष्टांतमां पण ए चिरनी छ जातिनी चढती चढती वेश्या रामजवी. शुकलेश्यावाळा प्राणीओ सर्वथी ओछां छे. एमनाथी उत्तरोत्तर असंख्यगण अनुक्रमे पलेश्यावाळा अने तेलेश्यावाळा ज छे. एथी अनन्तगणुं कापतलेश्यावाळा ज छे अने आमनाथी पण विशेषतः अधिक अनुक्रमे नीललेश्यावाळा अने कृष्णलेश्यावाळा वा . 381-382. Page #164 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'आहारदिक् ' नामना द्वारनुं स्वरूप । (129) इति लेश्यास्वरूपम् ॥ 17 ॥ निर्व्याघातं प्रतीत्य स्यादाहारः षड्दिगुद्भवः । व्याघाते त्वेष जीवानां त्रिचतुष्पंचदिग्भवः ॥ 383 ॥ अलोकवियताहारद्रव्याणां स्खलनं हि य्त्॥ स व्याघातस्तदभावो निर्व्याघातमिहोच्यते ॥ 384 ॥ भावनात्वेवम् सर्वाधस्तादधोलोकनिष्कूटस्याग्निकोणके । स्थितो भवेद्यदैकाक्षस्तदासौ त्रिदिगुद्भवः ॥ 385 ॥ पूर्वस्यां च दक्षिणस्यामधस्तादिति दिक्त्रये । संस्थितत्वादलोकस्य ततो नाहारसम्भवः ॥ 386 ॥ अपरस्या उत्तरस्या ऊर्ध्वतश्चेति दिक्त्रयात् । पुद्गलानाहरत्येवं सूक्ष्माः पंचानिलोऽनणुः ॥ 387 ॥ तथोक्तम् आ प्रमाणे "लेश्या" नामना सत्तरमा द्वारनुं स्वरूप संपूर्ण. हवे अढारमा द्वार "आहारादि" एटले आहारनी दिशा विषे. कोईपण प्रकारने व्याघात न थाय तो (सर्व) छेने छ दिशाने आहार होय. अने व्याघात थाय ते त्रण, चार के पांच दिशाने आहार होय. 383. अलकाकारो करीने आहारना द्रव्यो-वस्तुओनी स्कूलना थाय एनुं नाम व्याघात " एवी कई खेलनाने अभाव होय ए निर्चाघात-व्याघातनुं न होवापणुं. 384. एनी भावना नीचे प्रमाणे - सर्वथी नीचे आवेला अधलकना निकूटना अग्निखुणामां जे कोई एकेन्द्रिय जीव रहेल होय ए त्रण दिशाएथी आहार ले. 385. - केमके पूर्व दिशामां, दक्षिण दिशामां अने अधः एटले नीचे-एम त्रण दिशाओमां अलक होवाथी, त्यांथी एने आहारनो संभव होतो नथी. 386. एटले पश्चिम दिशामांथी, उत्तर दिशामांथी अने उर्ध्व एटले उंचेथी, सूम पांच एकेन्द्रिय अने बादर वायु पुगळाने Are che. 387. 17 Page #165 -------------------------------------------------------------------------- ________________ ( 130) लोकप्रकाश । [सर्ग 3 इहलोकचरमान्ते बादरपृथिवीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति । सूक्ष्मास्तु पंचापि सन्ति बादरा वायुकायिकाश्चेति । पर्याप्तापर्याप्तकभेदेन द्वादशस्थानान्यनुसर्तव्यानीति भगवतीसूत्र शतक 34 उद्देश 1 वृत्तौ। द्वयोर्दिशोस्तथैकस्या अलोकव्याहतौ बुधैः । चतुःपंचदिगुत्पन्नोऽप्येषामेव विभाव्यताम् ॥ 388 / / तथाहि- सर्वाधस्तादधोलोक एव चेत्पश्चिमां दिशम् । स्थितोऽनुसृत्यैकाक्ष: स्यात् प्राच्यां न व्याहतिस्तदा ॥ 389 ॥ अधस्तनी दक्षिणा च द्वे एव व्याहते इति । दिग्भ्योऽन्याभ्यश्चतस्मृभ्यः पुद्गलानाहरत्यसौ ॥390॥युग्म्म्॥ द्वितीयादिप्रतरेषु यदोर्ध्वं पश्चिमां दिशम् । स्थितोऽनुस्मृत्यैकाक्षः स्यान्न व्याहतिरधोऽपि तत् ॥ 391 ॥ व्याहता दक्षिणेवैका ततः पंच दिगागतान् । पुद्गलानाहरत्येष एवं सर्वत्र भावना ॥ 392 ॥ युग्मम् ॥ कह्युं छे के आ लोकना चरम एटले छेल्ला अतभागमां बादर पृथ्वीकाय--अपकाय-तेजस्काय अने वनस्पतिकाय होतां नथी, सूक्षम अस्तिका पांचे छे, अने बार वायकाय छे. ए छना पाछा पर्याय अने अपर्याप्त एम बे भेद करतां बार स्थानको थया. (भगवती सूत्र शत: 34-7देश 1). वळी एमने पण, जे बे दिशाओमां अलकनो व्याघात होय तो (बाकीनी) चार दिशाएथी, अने एक दिशामां अलोकने व्याघात होय तो (बाकीनी) पांच दिशाएथी आहार डाय. 388. ते आ रीते -जे एकेन्द्रिय जीव एकदम नीचे अधेलोकमांज पश्चिम दिशाने अनुसरीने रह्यो होय तो पछी एने पूर्व दिशामां व्याघात न थाय, तेथी फक्त अदिशा अने दक्षिण दिशा-बे दिशाथी ज व्याघात थवो रह्यो. एटले बाकीनी चारे दिशाएथी एने (पुगणाना)आहार भणे. 288-80 वळी ज्यारे एकेन्द्रिय जीव बीजा त्रीजा वगेरे प्रस्तरमां ऊर्ध्वदिशा के पश्चिम दिशाने अनुसरीने रह्यो होय त्यारे एने अदिशाएथी पण व्याघात न होय; एटले फक्त दक्षिण दिशाने ज व्याघात रह्यो. तेथी बाकीनी पांच दिशाओमांथी आवेला युगलोनो आहार अन डाय. सेवीशत सर्वसभर.381-82. Page #166 -------------------------------------------------------------------------- ________________ द्रव्यलोक] संहनन-संघयण-नुं स्वरूप । ( 131) द्रव्यतश्च स आहारः स्यादनन्तप्रदेशकः । संख्यासंख्यप्रदेशो हि नात्म्ग्र्ह्न्न्गोच्र्ः॥ 393 ॥ असंख्याध्रप्रदेशानां क्षेत्रतः सोऽवगाहकः । जघन्यमध्यमोत्कृष्टस्थितिकः कालतः पुनः ॥ 394 ॥ भावतः पंचधा वर्णरसैर्गन्धैर्द्विधाष्टधा । स्पर्शरेकगुणत्वादिभेदैः पुनरनेकधा ॥ 395 ॥ किंच- अनन्तरावगाढानि स्वगोचरगतानि च । द्रव्याण्यभ्यवहार्याण्यानि वा बादराणि च ॥ 396 ॥ श्राहरन्ति वर्णगन्धरसस्पर्शान्पुरातनान् । विनाश्यान्यांस्तथोत्पाद्यापूर्वान् जीवा: स्व्भाव्त्ः॥397॥युग्म्म्॥ इत्याहारदिक् । प्रसंगात् किंचिदाहारस्वरूपं च ॥ 18 ॥ ___ अस्थिसम्बन्धरूपाणि तत्र संहननानि तु । षोढा खलु विभिद्यन्ते दाढादितारतम्यतः ॥ 398 ॥ ए आहारना, द्रव्यनी अपेक्षाए, अनन्त प्रदेश होय. कारणके आत्माने संख्य-असंख्य प्रदेश प्रहणगोचर नथी. 39. क्षेत्रनी अपेक्षाए वळी, ए (आहार) असंख्य आकाशप्रदेशने अवगाहनारो छे. अने काळनी अपेक्षाए, एनी स्थिति जघन्य, मध्यम अने उत्कृष्ट छे. 394. (छेवी ) मानी अपेक्षा, स ( माडा2 ) न पाय पाय वर्ण मने 2स छे, मे XxtranA गंध छे अने आठ प्रकारना स्पर्श छे. वळी एकगण, बमणुं, त्रणगणो एम भेद पाडीए तो एना अनेक भेद पडे. 395. वळी ए जीवो लेश पण अन्तर विना अवगाही रहेला, आहारने ग्य, सूकम के ल-स्वगोचर पदार्थोने, एमना "पुरातन " वर्ण-रस-गंध अने स्पर्श दूर करीने एनी जग्याए अपूर्व (बीजा)वर्ण-रस-स्पर्श अने गंध उत्पन्न करीने, आहार करे छे. 396-97. आ प्रमाणे अढारमा द्वार-आहारनी दिशाओनुं स्वरूप संपूर्ण हुवे सोशमा द्वार सहनन' विस्स्:संहनन (संघयण) एटले अस्थिओना संबंधथी संयुक्त एवुं शरीर-अंग. न्यूनाधिक दढता आदि विशिष्टताने लईने, "संहनन" ना छ प्रकार कहेवाय che. 398, Page #167 -------------------------------------------------------------------------- ________________ ( 132) लोकप्रकाश । [सर्ग 3 त्थाहुः। वजरिसहनारायं पढमं बीयं च रिसहनारायं । नारायमद्धनारायकीलिया तहय छेवढं ॥ 1 ॥ कीलिका वज्रमृषभ: प्त्त्त्तोऽस्थिद्व्य्वेस्स्त्त्क्ः। अस्थ्नोमर्कटबन्धो यः स नाराच इति स्मृतः ॥ 399 ॥ ततश्च- बद्धे मर्कटबन्धेन सन्धौ सन्धौ यदस्थिनी । अस्थ्ना च पट्टाकृतिना भवतः परिवेष्टिते ॥ 400 / / तदस्थित्रयमाविद्ध्य स्थितेनास्थ्ना दृढीकृतम् । कीलिकाकृतिना वज्रर्षभनाराचकं स्मृतम् ॥ 401 ॥ युग्मम् ॥ अन्यदृषभनाराचं कीलिकारहितं हि तत् । केचित्तु वज्रनाराचं पट्टोज्झितमिदं ज्गुः॥ 402 ॥ अस्थनोर्मर्कटबन्धेन केवलेन दृढीकृतम् । बाहः संहननं पूज्या नाराचाख्यं तृतीयकम् ॥ 403 ॥ बद्धं मर्कटबन्धेन यद्भवेदेकपार्श्वतः । अन्यत: कीलिकानद्धमर्धनाराचकं हि तत् ॥ 404 ॥ (1) 48षनाराय, (2) ऋषमनाराय, (3) नाराय, (4) अनाराय, (5) अलि अने (है) सेवात. on'geTasamAvI; 'pa'maTaveasthi-DAu52 सपेटेसोपाटी 'नाराय' ओटो समस्थिसानो भईटमध.366. को 52थी, (1) सांधे सांधे मर्कटबंधे बांधेला हाडका पर एक त्रीजुं पट्टाना आकारनुं हाडकुं वींटायेलुं होय अने ए त्रणे हाडका एक खीलीना आकारवाळा हाडका वडे वींधाई दढ थयेला डाय-मा सङनन-शरी2-2 पमनाराय' वाय. 400-401. (2) 52 4थु तेभाथी lal'nAya ते 4 .' मा मा उल्ल प्रहारमा ' स' नडिं, पण नाराय' 4 छ. 'त्यो वशनाराय सट 52 व्याभाथी पट्टो' मेछ्। थ्य्। डायसवु. 402. - (3) मे 4 52252 मईटमधे 48 42 डाय ( भाबी' 'पट्टो' न य) मे सहनन' 'नाराय' उपाय. 403. Page #168 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'संघया ' ना छ वार ! ( 12 ) तत्कीलिताख्यं यत्रास्थ्नां केवलं कीलिकाबलम् । अस्थ्ना पर्यन्तसम्बन्धरूपं सेवार्त्तमुच्यते ॥ 405 ॥ सेवयाभ्यंगाद्यया वा रुतं व्याप्तं ततस्तथा । छेदैः खंडैमिथःस्पृष्टं छेदस्पृष्टमतोऽथवा ॥ 406 ॥ यद्यपि स्युरनस्थीनामेतान्यस्थ्यात्मकानि न । तद्गतः शक्तिविशेषस्तथाप्येषूपचर्यते ॥ 407 ॥ एकेन्द्रियाणां सेवा तमपेक्ष्यैव क्थ्य्ते। जीवाभिगमानुसृतैः कैश्चिच्चाद्यं सुधाभुजाम् ॥ 408 ॥ संग्रणीकारैस्तु छ गभ्भतिरिनराणं समुच्छिमपणिदिविगलछेवठ्ठम् । सुरनेरइया एगिन्दियाय सव्वे असंघयणा ॥ 1 / / रूति संदनानि 22 छे (4) एक तरफ "मर्कटबंध" हाय ने बीजी बाजुए "खीली "हाय एवी रीते रहेलां हाडकांवाळुं संहनन "अर्धनाराच" कहेवाय. 404. (5) जे संहननमां फक्त खीलीओथी हाडकानुं जोडाण होय ए "kIlikA"saMhanana. (6) जेमां हाडकाओना छेडे छेडा फक्त मेळवेला होय एने "सेवार्त' संहनन कहे छे. 405. सेवा एटले जेडाण, लेप आदि वडे हाडकानुं जोडाण. आ एटले व्यास. तेथी, सेवार्त" एटले जेमां हाडकां फक्त खाली जोडायेलां होय एवुं. "सेवा ने बदले छेदपृष्ट" पण कहे छे. ए वखते एनो अर्थ, छेद एटले खंड एक बीजा परस्पर स्पर्श करीने-खाली वळगीने जेमां रह्या होय एवुं (संहनन). 406. ' अस्थिरहित छने संहनन-शरीर-अंगमां अस्थि नथी होतां-हाय ज नहि. तोये एमनामां रहेली अमुक विशिष्ट शक्तिने लीधे, उपचारने खातर हाडकां छे एम कहेवाय. अने ए अपेक्षाए ज एकेन्द्रि जीवेनुं संहनन सेवार्ता कहेवाय. केटलाकए जीवाभिगमसूत्रने आधारे, देवोने पण पहेला प्रकारनुं "संहनन" कह्युं छे ए पण ए ज अपेक्षाने लईने. 407-8 संग्रहणी ग्रंथ" ना कर्ता to vaLI ema kahe che ke garbhaja तिर्यंच-अने-मनुष्यने छये संहनो होय छे; संमुष्ठिम पंचेन्द्रि अने विकलेन्द्रियोने "सेवा संहनो होय छे; अने देवता, नारकीना छे अने एकेन्द्रियो-A त्रणे-ने "संहनन" होतुं ज नथी. 1. आ प्रमाणे ओगणीशमा द्वार-संहनन-संघयणनुं स्वरूप संपूर्ण. Page #169 -------------------------------------------------------------------------- ________________ (134) लोकप्रकाश । सर्ग 3 कषं संसारकान्तारमयन्ते यान्ति यैर्ज्ञाः। . ते कषायाः क्रोधमानमायालोमा इति श्रुताः ॥ 409 ॥ तत्र च क्रोधोऽप्रीत्यात्मको मानोन्येऽस्विओत्कर्षलक्षणः । मायान्यवंचनारूपा लोभस्तृष्णाभिगृध्नुता ॥ 410 ॥ चत्वारोऽन्तर्भवन्त्येते उभ्योझैस्स्राग्योः। आदिमौ द्वौ भवेद्द्वेषो रागः स्यादन्तिमौ च तौ ॥ 411 / / केचिच्च स्वपक्षपातरूपत्वान्मानोऽपि राग एव यत् । ततस्त्रयात्मको रागो द्वेषः क्रोधस्तु केवलम् ॥ 412 ॥ चत्वारोऽपि चतुर्भेदाः स्युस्तेऽनन्तानुबन्धिनः । अप्रत्याख्यानकाः प्रत्याख्याना: संज्वलना इति ॥ 413 ॥ एतलक्षणानि च श्रीहेमचन्द्रसूरिभिरित्थमूचिरे पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धिकः ॥ 411 ॥ हवे वीशमा 2-4षाय' विषे. नवीधे, मनुष्यने 45' saTosisAzavI'mA 'माय' भेटले 'वागमन' करवुं पडे-भटकवुं पडे-जन्ममरणना फेरा खावा पडे, एनुं नाम कषय, कषाय. एवा पाय यार छ-(1) डोध, (2) भान, (3) माया भने (4) सोला. 408. एमां क्रोध निहात्मक छे. एटले के कोध थाय एटले नेह-प्रेम जतो रहे छे. अन्यनी ईर्ष्या करवी अने पोतानो उत्कर्ष बताववो ए माननुं लक्षण छे. अन्यजनोने छेतरवा एनुं नाम माया. अने तृष्णानी अतिशयता ए लेभ. 410. ए चारे कषायोने वळी, द्वेष अने राग-e बे कषामां समावेश कराय: पहेला बेने Sa'bho भने छहाना zaga'i.411. seli.qii, पाताने विष पक्षपात मे भान, mahAbhAna'ne 55 'राग' मां अस्तगत करे छे. अने ते परथी मान-माया-अने-लेरानी त्रिपुटीने "राग" कहे छे. अने tajodha'ne 'द्वेष' मागणे छे. 412. सयारे 4आयोनी जी यार यार से छे:-(1) अनन्तानुसन्धी, (2) अप्रत्याध्यानी, (3) प्रत्याध्यानी मने (4) सपसन. 413. एमनां लक्षण श्री हेमचंद्र आचार्यो आ प्रमाणे कह्यां छे-संज्वलन कषाय) एक पक्ष Page #170 -------------------------------------------------------------------------- ________________ द्रव्यो ] "vAya'nuM स्वहृप ! ( 21 ) वीतरागयतिश्राद्धसम्यग्दृष्टित्वघातकाः । ते देवत्वमनुष्यत्वतिर्यक्त्वनरकप्रदाः ॥ 415 ॥ प्रज्ञापनावृत्तौ च अनन्तान्यनुबध्नन्ति यतो जन्मानि भूत्रये । तेनानन्तानुबन्ध्याख्या क्रोधायेषु नियोजिता ॥ 416 ॥ एषां संयोजना इति द्वितीयमपि नाम ॥ संयोजयन्ति यन्नरमनन्तसंख्यैर्भवैः कषायास्ते । संयोजनतानन्तानुबन्धिता वाप्यतस्तेषाम् ॥ 417 ॥ नाल्पमप्युल्लसेदेषां प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञातो द्वितीयेषु नियोजिता ॥ 418 ॥ सर्वसावद्यविरतिः प्रत्याख्यानमिहोदितम् । तदावरणतः संज्ञा सा तृतीयेषु योजिता ॥ 419 ॥ पखवाडीया सुधी रहे; प्रत्याख्यानी चार मास पर्यन्त रहे; अप्रत्याख्यानी एक वर्ष सुधी टके अने अनन्तानुबन्धि यावाजीव टके. 414. पहेले वीतरागपणने, बीजे साधुपणाने, त्रीजे श्रावकपणानो अने चोथो सम्यकत्वने नाश करे छे. वळी ए चारे अनुक्रमे देवत्व, मनुष्यत्व, तिर्यचपणुं, अने नरकवास-ने आपनारा छे. 415. (1) प्रज्ञापना-पन्नवणा सूत्रनी वृत्तिमां एम कह्युं छे के क्रोध वगेरे चारे कषायो प्राणीने * अनन्त "जन्म " एक पछी एक बंधावे छे माटे अनन्त-अनुबधि, अनन्तानुबधि नाम पडयुं. "अनन्तानुबन्धि" ने बदले "संयेजन" एवुं बीजुं नाम पण छे; कारणके ए माणसने "अनन्त जन्म-भवो साथे संयोजे छे-जेडे छे. माटे एमने संयेजनता छे अथवा अनन्तानुबन्धिता पण छे. 416-417. (2) बीजो प्रकार "अप्रत्याख्यानी."e नाम एटला परथी पडयुं के एमना उदयथी आ जगतमां लेश पण प्रत्याख्यान उल्लसतुं नथी. 418 (3) सर्व प्रकारना अनिष्ट-सिंध-पापमय कार्योथी विरमवुं-अटकी जवुं-एनुं नाम प्रत्याख्यान." एवुं "प्रत्याख्यान' करावे ए त्रीजो प्रकार-प्रत्याख्यानी. 419. + विराम-निरादर. Page #171 -------------------------------------------------------------------------- ________________ ( 136) lokprkaash| [sarga 3 sam jvalayanti यतिं यत्संविग्नं सर्वपापविरतमपि । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥ 420 ॥ अन्यत्रापि उक्तम् शब्दादीन् विषयान्प्राप्य संज्वलन्ति यतो मुहुः । तत: संज्वलनाह्वानं चतुर्थानामिहोच्यते ॥ 421 ॥ स्युः प्रत्येकं चतुर्भेदा भेदाः स्ण्ज्व्ल्नाद्य्ः। एवं षोडशधैकैकश्चतुःषष्टिविधा इति ॥ 422 ॥ यथा कदाचिच्छिष्टोऽपि क्रोधादेर्याति दुष्टताम् । एवं संज्वलनोऽप्येति क्वाप्यनन्तानुबन्धिताम् ॥ 423 ॥ एवं सर्वेष्वपि भाव्यं ॥ तत एवोपपद्येतानन्तानुबन्धिभाविनी । कृष्णादेर्दुगतिर्नूनं क्षीणानन्तानुबन्धिनः ॥ 424 ॥ एवं च वर्षावस्थायिमानस्य श्रीबाहुबलिनो मुने । कैवल्यहेतुश्चारित्रं ज्ञेयं संज्वलनोचितम् ॥ 425 ॥ (4) केटलाक कषाय वळी सर्व पापकर्योथी विरकत संविग्न मुनिने पण सम" एटले सारी रीते "जळावे छे"--उत्तेजित करे छे. एवा कषायोने प्रकार ते "संजवलन" वाय छे. 420. अन्यत्र पण कह्युं छे के शब्द" वगेरे विषयोने लईने जे वारंवार संजवलित-उद्दीप्त थाय छे एवा चोथा प्रधान पायाने ' वसन' छ.421. ए चारे प्रकारमांना प्रत्येक प्रकारने वळी चार चार उपप्रकार छे. एटले चार प्रकारना से (75) 42 था. मने वणी पाय 'यार', मेटले सना (4आयना ) 42 यास प्रहार थया. 422. जेवी रीते कोई शिष्ट माणस पण कदाचित क्रोधने लईने अशिष्ट-दुष्ट थई जाय छे तेवी रीते संज्वलन कषाय) पण कोई वखते अनन्तानुबन्धि थई पडे छे. 4ra3. (सेप्रमाणे सर्व पाये। विषे सभा.) अने एम होवाथी ज, अनन्तानुबन्धि क्षीण थई गयेलां छे जेनां एवा कृष्ण वगेरेनी अनन्तानुबधिथी थनारी दुर्गति घटी zake che. 424. Page #172 -------------------------------------------------------------------------- ________________ dravyaloka ] vividha प्रकारना कषायोनी दृष्टान्तपूर्वक समज । ( 137 ) कर्मग्रन्थकारैश्च सदृष्टान्ता एवमेते जगदिरे जलरेणुपुढवीपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकठ्ठठियसेलत्थंभोवमो माणो ॥ 426 ॥ माया वलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा । लोहो हलिदखंजणकद्दमकिमिरागसारित्थो ॥ 427 ॥ तथा प्रज्ञापनायां प्रज्ञप्ताः स्वान्योभयप्रतिष्ठिताः । प्रतिष्ठितवं वरवारोड चतुर्विवाद छे ka28 छे तथाहि । स्वदश्चेष्ठिततः कश्चित् प्रत्यपायमवेक्ष्य यत । कुर्यादात्मोपरि क्रोधं स एषः स्वप्रतिष्ठितः ॥ 429 ॥ उदीरयेद्यदा क्रोधं परः सन्तर्जनादिभिः । तदा तद्विषयक्रोधो भवेदन्यप्रतिष्ठितः ॥ 430 ॥ बाहुबलि मुनिने बारबार मास पर्यन्त "मान रह्युं तोये छेवटे एने केवळज्ञान प्राप्त थयुं-e पण "संज्वलन" नी एवी उचितताने लईने समजवुं. रप. कर्मग्रंथ ना कर्ताए आ कषायने दष्टान्तो आपीने समजाव्या छे ते आ प्रमाणे: क्रोध चार प्रकारना होय छे (प्रत्येक प्रकार पूर्वापर विशेष विशेष टकाउ छे. )-(1) जळनी उपर पडेली रेखा सरखा (2) धूळपर रेखा पडी होय एवो. (3) माटपर रेखा पडी होय ए अने (4) पत्थरपर रेखा पडी होय एवो मान (1) नेतरनी शलाका समान ( 2 ) काष्टस्तंभ समान ( 3 ) अस्थितंभ समान अने (4) पत्थरना स्तंभ जेवा (एम उत्तरोत्तर विशेष विशेष दढ ) छे. मायाने पण पूर्वापर विशेष विशेष वक्र एवी चार वस्तुओ साथे सरखावी छे-(1) वांसनी छोई, (2) गोमूत्र (3) घेटाना शृंग-शींगडा अने (4) वांसना मूळ. लोभ पण (1) हळदर, (2) सरावळाने मेल (3) गाडाना पैडानो मेल अने (4) करमजए चार वस्तुना रंगनी जेवो छे एटले के पूर्वापर विशेष विशेष पाको-दढतावाळो छे. 4ra6-4ra7. प्रज्ञापना सूत्रमां वळी ए चारे कषायोना एक बीजी रीते चार प्रकार कह्या छे (1) स्वप्रतिष्ठित, (2) अन्य प्रतिष्ठित, (3) उभयप्रतिष्ठित अने (4) अप्रतिष्ठित. 428. चार कषायमांथी एक "क्रोध" नी वात करीए. तो (1) एक माणस पोताने दोष जाणी दुःख पामी पोतानी जात पर क्रोध करे ए स्वप्रतिष्ठित कोइ. 429. (2) कोई अन्य माणस आपणो तिरस्कार आदि करे तेथी आपणने जे कोध चढे ते " अन्यप्रतिष्ठित" के. 430. 18 Page #173 -------------------------------------------------------------------------- ________________ (138) लोकप्रकाश । [ सर्ग 3 एतच्च नैगमनयदर्शनं चिन्त्यतां यतः । स तद्विषयतामात्रान्मन्यते तत्प्रतिष्ठितम् ॥ 431 ॥ यश्चात्मपरयोस्तादृगपराधकृतो भवेत् । क्रोधः परस्मिन् स्वस्मिंश्च स स्यादुभयसंश्रितः ॥ 432 ॥ विना पराक्रोशनादि विना च स्वकुचेष्टितम् । निरालम्बन एव स्यात् केवलं क्रोधमोहतः ॥ 433 ॥ स चाप्रतिष्टितः क्रोधो दृश्यतेऽयं च कस्यचित् । / क्रोधमोहोदयात्क्रोध: कर्हिचित्कारणं विना ॥ 434 ॥ युग्मम् ॥ अत एवोक्तं पूर्वमहर्षिभिःसापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रमं च दृष्टं यथायुष्कम् ॥ 435 ॥ इत्यादि अर्थतः प्रज्ञापनातृतीयपदे ॥ एवमन्येऽपि त्रयः कषाया भाव्याः ॥ चतुर्भिः कारणैरेते प्रायः प्रादुर्भवन्ति च । क्षेत्रं वास्तु शरीरं च प्रतीत्योपधिमंगिनाम् ॥ 436 ॥ (A विचार "नैगमनय" नी अपेक्षाए छे. कारण के क्रोध तो आपणने थये छे पण एनुं कारण "अन्य जन छे तेथी मात्र अन्यविषयताने लईने एने "अन्यप्रतिष्ठित कह्यो छे.)431 (3) एवाज दोषना संबंधमां, माणसने परप्रत्ये तेमज पिता प्रत्ये क्रोध उत्पन्न थाय मे भयप्रतिष्ठित 'डोध. 432. (4) अन्यजनना आकोश विना तेमज पितानो पण कंइ देष न होवा छतां--एम आलंबन विना ज, कोईने कोध चढे ते 8 अप्रतिष्ठित ' फोध, एवो कोइ कोइने "को भाहनीय' हयथा भने नाणे थाय छ.433-34. आम होवाथीज पूर्वाचार्योए प्रज्ञापनासूत्रमां त्रीजा पदमां कह्युं छे के आयुष्य जेम "सोपकमी" अने "निरूपकमी छे तेम कर्मफळविपाक पण "सापेक्ष, तेभ निरपेक्ष' छ. 435. आ "क्रोध विषयक चार प्रकार समजाव्या तेवी ज रीते बीजा त्रण कषायेना संबंधमां एवा ज चार प्रकार समजी लेवा. माणसने आ चार कषायो प्रायः क्षेत्र, इमारत, शरीर अने मालेकीनी वस्तु-e चार राने सध्ने उत्पन्न थाय छ. 436. Page #174 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] नव नोकषाय ' नी समज । (139) सर्वस्तोका निष्कषाया मानिनोऽनन्तकास्ततः । क्रुद्धमायाविलुब्धाश्च स्युर्विशेषाधिकाः क्रमात् ॥ 437 ॥ एकेन्द्रियाणां चत्वारोऽप्यनाभोगाद्भवन्त्यमी । अदर्शितबहिर्देहविकारा अस्फुटात्मकाः ॥ 438 ॥ सर्वदा सहचारित्वात्कषायाऽव्यभिचारिणः । नोकषाया नव प्रोक्ताः स्तवनीयक्रमाम्बुजैः ॥ 439 ॥ तदुक्तं प्रज्ञापनावृत्ती कषायसहवर्तित्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता ॥ 440 ॥ हासो रत्यरती भीतिर्जुगुप्सा शोक एव च । पुंस्त्रीक्लीबाभिधा वेदा: नोकषाया अमी मताः ॥ 441 ॥ इति कषायाः ॥ 20 ॥ संज्ञा स्यात् ज्ञानरूपैका द्वितीयानुभवात्मिका । तत्राद्या पंचधाज्ञानमन्या च स्यात् स्वरूपतः ॥ 442 ॥ सर्वथी ओछा कषायविनाना प्राणीओ छे. एथी अनन्त गणा "मानी छे. एथी घणा वधारे क्रोधी, एथी विशेष मायाकपटी, अने एथी ये विशेष लेभी छे. 437. एकेन्द्रिय जीवोने ए चारे कषाये वगरगे थाय छे. अने तेथी बहारथी एमना शरीरनो विकार न देखातां अप्रकट रहे छे. 438. कषायोनी साथे सर्वदा अव्यभिचारपणे (जाथुकना अनुकुळ संबंधथी) रहेनारा नव नाषाया छ. 436. मे संघमा प्रज्ञापनावृत्ति' माधुंछ कषायनुं सहचारित्व तेमज एनी प्रेरणाने लीधे, हास्य वगेरे. "नव" ने "नोकपाय्' युनाम मापे छ. 440 _ (1) हास्य, (2) 2ति, (3) A2ति, (4) मय, (5) गुस्सा, (6) 13, (7) युव4, (8) श्रीवे माने (8) नपुसवे-मानव नोपायोछे. 441. आ प्रमाणे वशमा द्वार-कषाय-नुं स्वरूप संपूर्ण. हवे एकवाशमां द्वार-संज्ञा विषे. (1) शान35 सने (2) मनुम135-सम मे प्रानी सा छे. पडसी ज्ञान35-से Page #175 -------------------------------------------------------------------------- ________________ (140) लोकप्रकाश । [ सर्ग 3 असातवेदनीयादिकर्मोदयसमुद्भवा । आहारादिपरीणामभेदात्सा च चतुर्विधा ॥ 443 ॥ युग्मम् ॥ त्थाहुः। चत्तारि सप्लायो पत्ते । आहारसमा भइयसमा मेहुसमा परिग्गहसाला । इति स्थानांगे ॥ श्राहारे योभिलाष: स्याजन्तोः क्षुद्वेदनीयतः । श्राहारसंज्ञा सा ज्ञेया शेषाः स्युर्मोहनीयजाः ॥ 444 ॥ भयसंज्ञा भयं त्रासरूपं यदनुभूयते । मैथुनेच्छात्मिका वेदोदयजा मैथुनाभिधा ॥ 445 / / स्यात्परिग्रहसंज्ञा च लोभोदयसमुद्भवा । अनाभोगाव्यक्तरूपा एताश्चैकेन्द्रियांगिनाम् ॥ 446 ॥ भगवतीसप्तमशतकाष्टमोद्देशके तु आहारभयपरिग्गहमेहुण तह कोह माण माया च । लोभो लोगो ओहो सन्ना दस सव्वजीवाणं ॥ 447 ॥ इति ॥ एताश्च वृक्षोपलक्षणेन सर्वेकेन्द्रियाणां साक्षादेवं drshitaaH। त्द्य्थापांच प्रकारना ज्ञानरूप छे. बीजी अनुभवरूप- "असातवेदनीय " आदि कर्मोना उदयथी उत्पन्न थयेली छे अने आहार वगेरे भिन्नभिन्नरूपे परिणमवाने लीधे एना चार प्रकार थाय छे. 442-443. स्थानांग-ठाणांग सूत्रमां कह्युं छे के (1) आहारसंज्ञा, (2) भय नसंज्ञा मने (4) परियडसशा-म (प्राणीमात्रने ) yA2 संज्ञासा छे. (1) क्षुधा लागवाथी जीवने आहारनी अभिलाषा थाय ए आहार संज्ञा. शेष संज्ञाओ 'मोहनीय' (भ) नेसने थाय छे. 444. (2) त्रास35 लाय्न्। अनुभव थाय-समयसा . (3) * behoya'ne सीधे (7मात्रने स्वाभाविक ए जे हवस-एने लईने) मिथुननी ईच्छा थाय ए मैथुन संज्ञा. 445. (4) लेभना उदयथी उत्पन्न थाय ए परिग्रहसंज्ञा. आ संज्ञा एकेन्द्रिय प्राणीओमां षोगडितपणे अने ma483पे डाय छे. 446. लावती सूत्रमा सातमा शतना उभा देशमा, सर्ववान (1) माडा2, (2)लाय, (3) परियड, (4) भैथुन, (5)ओध, (6) मान, (7) माया, (8) बम, (8) सो भने (10) साध-सभ देश सज्ञासाडसी .447. Page #176 -------------------------------------------------------------------------- ________________ द्रव्यो ] "संज्ञा ' | ना प्रश्नर । शाश्वर्या रातो । (24) रुक्खाण जलाहारो संकोअणिश्रा भयेण संकुइयं । निजतत्त्वर्दि वेढ वट्टी वे रिट्ट 48 इत्थिपरिरंभणेणं कुरुबगतरुणो फलति मेहुणे । तह कोनदस्स कंटे हुंकारे मुबै कोहेणं ॥ 449 ॥ माणे झरै रुअंती छायै वल्ली फलाई मायाए । लोभे विल्लपलासा खिवंति मूले निहाणुवरिं ॥ 450 ॥ रयणीए संकोश्रो कमलाणं होइ लोगसन्नाए । अओहे चैत्तु मग्गं चडंति रुख्खेसु वल्लीश्रो ॥ 451 ॥ अन्यैरपि वृक्षाणां मैथुनसंज्ञाभिधीयते । तथोक्तं शृंगारतिलके । सुभग कुरुबकस्त्वं नो किमालिंगनोत्कः किमु मुखमदिरेच्छुः केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पादघात: प्रियमितिपरिहासात्पेशलं काचिदूचे ॥ 452 ॥ अने एकेन्द्रिय जीवोमां पण ए होय छे एम, वृक्षनां दष्टान्ड आपीने, ए सिद्ध कर्युं छे. आ प्रमाणे - 1) वृक्षोने जलाहार होय छे. (2) वृक्षोने भय होय छे केमके एओ पण संकोच पामे छे ए भयविना होय नहिं. (3) लताओ-वेलाओ तंतुओ वडे वृक्षोने वीटी वळे छे ए परिग्रहसंज्ञा नहिं तो बीजुं शुं? (4) वळी स्त्री आलिंगन दे छे एटले कुरबकवृक्ष फळे छे. एटले वृक्षमां थनसंज्ञा पण सिद्ध थाय छे. (5) कोकनद एटले 2क्त जळकमळ हुंकार शब्द करे छे ए एनामां क्रोधसंज्ञा छे एम पूरवार करे छे. (6) रूदती नामनी वेली झरे छे ए मान सूचवे छे. (7) लता पितानां कुळ ढांकी राखे छे-e माया ज. (8) पृथ्वीमां कोई स्थळे निधि होय छे एनी उपर बिलपलाश वृक्ष पितानां मूळ घाले छे ए एनामां लाभ प्रकृति छे एम देखाडी आपे छे. (9) रात्री पडे छे त्यारे सकळ कमळपु संकेचाई जाय छे एनुं कारण लोकसंज्ञानो सदूभाव. अने (10) वेलाए सर्व मार्ग शोधतां वृक्ष पर चढे छे ए एमनामां घसंज्ञा पुरवार करे छे. 448-451. नीचेना "शुंगारतिलक ग्रंथ " ना फकरा उपरथी वृक्षोमां मैथुनसंज्ञा छे एम अन्यजनो पण कहे छे - कोई स्त्री पोताना पतिने हास्ययुक्त वचने कहे छे के--हे सुंदर, तुं तो मारो "कुरबक' छे, छतां मने केम आलिंगन करतो नथी? तुं मारो हदयस्थ केसर (वृक्ष) छे छतां मारा Page #177 -------------------------------------------------------------------------- ________________ (142) लोकप्रकाश । ... [सर्ग 3 तथा पारदोऽपि स्फारशृंगारया स्त्रियावलोकितः कूपादुल्ललतीति लोके श्रूयते । इति ॥ ___ स्तोका मैथुनसंज्ञोपयुक्ता नैरयिका; क्रमात् । संख्येयघ्ना जग्धिपरिग्रहत्रासोपयुक्तकाः ॥ 453 ॥ स्युः परिग्रहसंज्ञाढ्यास्तिर्यंचोऽल्पास्तत: क्रमात् । ते मैथुनभयाहारसंज्ञाः संख्यगुणाधिकाः ॥ 454 ॥ भयसंज्ञान्विताः स्तोका मनुष्या स्युर्यथाक्रमम् । संख्येयध्ना भुक्तिपरिग्रहमैथुनसंज्ञकाः ॥ 455 ॥ श्राहारसंज्ञाः स्युः स्तोका देवा: संख्यगुणाधिकाः । संत्रासमैथुनपरिग्रहसंज्ञा यथाक्रमम् ॥ 456 ॥ प्रवचनसारोद्धारवृत्तौ तु एवं लिखितम् । तथा मतिज्ञानावरणकर्मक्षयोपशमात् शब्दार्थगोचरा सामान्यावबोधक्रिया ओघसंज्ञा । तद्विशेषावबोधक्रिया लोकसंज्ञा । एवं चेदमापतितम्-दर्शनोपयोगः ओघसंज्ञा मुखमदिरानी ईच्छा केम करतो नथी? तुं मारे मन अशोकवृक्ष che to tane to हुं पादप्रहार 4रीश 1. 412. वळी सुंदरगारमां सजज थयेली स्त्री दष्टि करे तो कुवामांथी पार उछाळा मारे छे एम पण लोकोक्ति छे. नारकीना जीवोमां मैथुनसंज्ञावाळा सवथी ओछा छे; एथी आहार संज्ञावाळा, परि ग्रहसंज्ञावाळा अने भयसंज्ञावाळा अनुक्रमे पूर्वापर संख्यात संख्यातगणु छे. 453. तिर्यमां परिग्रहसंज्ञावाळा सर्वथी ओछा छे; एथी मिथुन संज्ञावाळा, भयसंज्ञावाळा अने आहारसंज्ञावाळा अनुक्रमे पूवापर संख्यात संख्यालगण छे. 454. * मनुष्यमां भयसंज्ञावाळा सर्वथी ओछा छे; एथी आहार संज्ञावाळा, परिग्रहसंज्ञावाळा अने मैथुनसंज्ञावाळा अनुक्रमे पूर्वापर संख्यात संख्यातगणा छे. 455. देवताओमां आहार संज्ञावाळा सर्वथी ओछा छे; एथी भयसंज्ञावाळा, मैथुन संज्ञावाळा अने परिग्रहसंज्ञावाळा अनुक्रमे पूर्वापर संख्यात संख्यातगणु छे. 456. प्रवचनसारे द्वार ग्रंथ " मां एम लख्युं छे के मतिज्ञानने आवरनारा कमेना क्षय पशमथी शब्दने अने अर्थने गेचर एवी सामान्य अवधक्रिया-एनुं नाम घसंज्ञा'. ए करतां सविशेष अवध थाय एवी क्रिया-ते "लेकसंज्ञा'. आ परथी ए सार नीकळे Page #178 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] संज्ञाना अनेकविध भेद । ( 143 ) ज्ञानोपयोगः लोकसंज्ञा । एषः स्थानाण्ग्त्तीकाभिप्राय्ः॥ आचारांगटीकायां पुनरभिहितं-अओघसंज्ञा तु अव्यक्तोपयोगरूपा वल्लीवितानारोहणादिसंज्ञा । लोकसंज्ञा स्वच्छन्दघटितविकल्परूपा लोकोप्च्रिता। यथा न सन्ति अनपत्यस्य लोकाः श्वानो यक्षाः विप्राः देवाः काकाः पितामहाः बर्हिणां पक्षवातेन गर्भ इत्यादिका । इति ॥ आचारांगे तु मोहधर्मसुखदुःखजुगुप्साशोकनामभिः । दश ता षड्भिरेताभिः सह षोडश वर्णिताः ॥ 457 ॥ ___ अथवा त्रिविधाः संज्ञा: प्रथमा दीर्घ्कालिकी। द्वितीया हेतुवादाख्या दृष्टिवादाभिधा परा ॥ 458 ॥ सुदीर्घमप्यतीतार्थं स्मरत्यथ विचिन्तयेत् । कथं नु नाम कर्त्तव्यमित्यागामिनमाद्यया ॥ 459 ॥ तथा विचिन्त्येष्टानिष्टच्छायातपादिवस्तुषु । द्वितीयया स्वसौख्यार्थं स्यात्प्रवृत्तिनिवृत्तिमान् ॥ 460 ॥ के दर्शननो उपयोग-e "घसंज्ञा', अने ज्ञाननो उपग-e "लोकसंज्ञा. आवो ज स्थानांग सूत्रपरनी टीकाने अभिप्राय छे. आचारांगसूत्रनी टीकामां वळी एम छे के लताओनी आरोहणादि संज्ञानी जेम जेनो उपग अव्यक्त-अप्रकट होय एवी जातनी संज्ञा-ते घसंज्ञा अने लोकोए पोतपोताना छंद प्रमाणे विक9प घड्या होय एना जेवी ते लोकसंज्ञा. अपुत्रवाननी सद्गति नथी थती, धानो यक्षरूप छे, विप्रो सर्वे देवसमान छे, काक से pitRo छे, मयुरोमां पांखना वायुथा गर्म 29 छ-मागधा 'सोसज्ञा' नहटान्त छ. आचारांगसूत्रमां, अहिं आपणे गणावेली दश संज्ञामां अन्य छ उमेरीने एकंदर सो संज्ञा छ. ये 'अन्य छ' मा प्रमाणे:-(1) भाड, (2) धर्म, (3) सुप, (4) हुम, (5) 4 अने (1) नुसा . 457. आथा ( 1 ) हालिई (2) तुपाहा भने ( 3 )ष्टिपाहा-5, संज्ञाना त्र] prA2 छ. 458. (1) "दीर्घकालिकी संज्ञाथी माणसने बहुबहु समय पहेला बनी गयेला बनावे स्मरणमां ताजा थाय छे, अने भविष्यमां शुं करवानुं छे ए वातनुं चिन्तवन थाय छे. 459. (2) ए प्रमाणे चिन्तवन कर्या पछी, बीजी " हेतुवादा' संज्ञाथी, माणस पोताना Page #179 -------------------------------------------------------------------------- ________________ (144) लोकप्रकाश । [ सर्ग 3 भवेत्सम्यग्दृशामेव दृष्टिवादोपदेशिकी । एतामपेक्ष्य सर्वेऽपि मिथ्यादृशो ह्यसंज्ञिनः ॥ 461 ॥ सुरनारकगर्भोत्थजीवानां दीर्घकालिकी । संमूच्छिमान्तद्वयक्षादिजीवानां हेतुवादिकी ॥ 462 ॥ छद्मस्थसम्यग्दृष्टीनां श्रुतज्ञानात्मिकान्तिमा । मतिव्यापारनिर्मुक्ता: संज्ञातीता जिनाः समे ॥ 463 / / इति संज्ञाः ॥ 21 ॥ ___ इंदुः स्यात् परमैश्वर्ये धातोरस्य प्रयोगतः । इन्दनात्परमैश्वर्यादिन्द्र श्रात्माभिधीयते ॥ 464 ॥ तस्य लिगं तेन स्पृष्टमितीन्द्रियमुदीर्यते । श्रोत्रादि पंचधा तच्च तथाआवाच भाष्यकृत् ॥ 465 ॥ ईदो जीवो स्व्वोव्ल्द्धिण्भोग्प्र्मेस्र्त्त्न्नो। सोत्ताइभेयमिदियमिह तल्लिंगाइ भावाश्रो ॥ 466 ॥ सुखने अर्थे, छाया तडके आदि पदार्थोमांथी पिताने ईष्ट होय एमां प्रवृत्त थाय छे अने अनिष्ट डाय अनाथी निवृत्त 2 छे. 460. (3) उपदेश देनारी "दष्टिवादा" संज्ञा सम्यष्टी जीवोने ज होय छे. आ संज्ञाने सन , सर्व मिथ्याष्टिय मसज्ञि'-उपाय. 461. देवता, nA2श्रीना वो भने योनेही सिटी' सा छे. अने 'मेन्द्रि' थी भासने संभूछिभ' सुधीना याने ऽतुवाः|' संज्ञा छ. 462. छद्म सम्यक्रष्टि जीवोने श्रुतज्ञानरूप (त्रीजी "दष्टिवादा" संज्ञा छे. मतिज्ञानना व्यापारथी छुटी आगळ गयेला होवाथी सर्वे जिनेश्वर तो "संज्ञातीत" छे. आ प्रमाणे एकवीशमां द्वार-संज्ञा-विषयक स्वरूप संपूर्ण. 'इन्द्' धातु 'मैश्वर्यवान् DA' से अर्थभा 152शय छे. से धातुनी प्रयोग 42दि इन्दन मेले मैश्वर्य' खेतै ' मैश्वर्यवान्' भाट 'इन्द्र' 156 15राय. मात्मा ये मैश्वर्यवान् छ भोट 'मात्मा' 5 'इन्द्र' उडवाय. 464. ते परथी, आत्माए बनावेलुं पोतानुं लिंग-चिन्ह "इन्द्रिय" कहेवाय. आ इन्द्रिय श्रोत्र वगेरे (श्रोत्र, मक्षि, प्राण, 2सना, स्पर्शन) ने पांय छे. 465. भाष्यकारे कह्युं छे के "ईन्द्र" एटले "जीव ", (केमके एने सर्व प्रकारनी उपलब्धि अनमोगा भैश्वर्य छ ). अने श्रोत्र माहित होवाणी थन्द्रियो' ' 'भावसिगा-थिन्डा छ. 496. Page #180 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'इन्द्रिय ' नुं स्वरूप । (145) श्रोत्राक्षिघ्राणरसनस्पर्शनानीति पंचधा । तान्येकैकं द्विभेदं तद् द्रव्यभावविभेदतः ॥ 467 ॥ तत्र निवृत्तिरूपं स्यात्तथोपकरणात्मकम् । द्रव्येन्द्रियमिति द्वेधा तत्र निर्वृत्तिराकृतिः ॥ 468 ॥ सापि बाह्यान्तरंगा च बाह्या तु स्फुटमीक्ष्यते । प्रतिजाति पृथग्रूपा श्रोत्रपर्पटिकादिका ॥ 469 ॥ नानात्वान्नोपदेष्टुं सा शक्या नियतरूपतः । नानाकृतीनीन्द्रियाणि यतो वाजिनरादिषु ॥ 470 ॥ अभ्यन्तरा तु निर्वृत्तिः समाना स्र्व्जातिस्सु। उक्तं संस्थाननैयत्यमेनामेवाधिकृत्य च ॥ 471 ॥ तथाहि । श्रोत्रं कदम्बपुष्पाभमांसैकगोलकात्मकम् । मसूरधान्यतूल्या स्याञ्चक्षुषोऽन्तर्गताकृतिः ॥ 472 ॥ अतिमुक्तकपुष्पाभ घ्राणं च काहलाकृति । जिव्हा तुरप्राकारा स्यात् स्पर्शनं विविधाकृति ॥ 473 ॥ पाये धन्द्रियामा प्र्त्येछ्न्। (1) द्रव्य अने. (2) माव-भोले छे. सभा qua 'द्रव्येन्द्रिय' ना पाछ्। (1) निवृत्ति35 अने (2) प्रवृत्ति35-सेभ मे 2 . 497-468. निवृत्ति भेटलेऽमाति' समवी. मी आकृति 594 (1) पाह्य, मने (2) अन्त्रंग-एम बे प्रकारनी छे. बाह्य आकृतिनां तो प्रत्येक जातिए (कर्णादिक) भिन्नभिन्न रूप फुटपणे जणाय छे. पण एम होवाथी, अर्थात् विविधरूप होवाथी, एनुं एक चेकस रूप कही शकातुं नथी. दष्टान्त तरीके जोशो तो मालम पडशे के मनुष्यनी अने अश्विनी इन्द्रियोना mA2 हा हा छ. 498-470. (2) अन्तरंग आकृति तो सर्व जातिओनी सरखी ज होय छे. आ अन्तरंग आकृत्तिपरथी ज, एमनां "संस्थान" नीचे प्रमाणे निश्चयपूर्वक कहीए छीए: कणेन्द्रिय कदम्बना पुष्प जेवा मांसना एक गोळारूप छे. चक्षुरिन्द्रिय मसुर नामना धान्य जेवी छे. नासिका अतिमुक्तक पुष्प जेवी अने काल नामना वाजित्रना आकारनी छे. जीहा क्षर-अब्राना आकारनी छे. अने स्पर्शेन्द्रिय अनेक आकारनी che. 471-73. 19 Page #181 -------------------------------------------------------------------------- ________________ (146) लोकप्रकाश । [सर्ग 3 स्पर्शनेन्द्रियनिवृत्तौ बाह्याभ्यन्तरयोर्न भित् । तथैव प्रतिपत्तव्यमुक्तत्वात्पूर्वसूरिभिः ॥ 474 ॥ बाह्यनिर्वृत्तीन्द्रियस्य खड्गेनोपमितस्य या। धारोपमान्तर्निवृत्तिरत्यच्छपुद्गलात्मिका ॥ 475 ॥ तस्याः शक्तिविशेषो यः स्वीय्स्वीयार्थ्बोध्क्ः। उक्तं तदेवोपकरणेन्द्रियं तीर्थपार्थिवैः ॥ 476 ॥ युग्मम् । / तदुक्तं प्रज्ञापनावृत्ती उपकरणम् । खड्गस्थानीयायाः बाह्यनिर्वृत्तेः या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिः तस्याः शक्तिविशेष इति ॥ आचारांगवृत्तौ तु नित्यते इति निर्वृत्तिः केन नित्यते । कर्मणा । तत्र उत्सेधांगुलासंख्येयभागप्रमितानां शुद्धानां आत्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थाने नावस्थितानां या वृत्तिः अभ्यन्तरा निर्वृत्तिः ॥ तेष्वेवास्मप्रदेशेष्विन्द्रियव्यपदेशभाग यः प्रतिनियतसंस्थानः निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकीसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः स्पर्शेन्द्रियना बाह्य अने अभ्यन्तर आकारमां कंई तफावत नथी. पूर्वाचार्योए पण ओम 4थु छ भोट 4 2 42. 474. ईन्द्रियनी बाहा आकृत्तिने पगनी उपमा अपाय, अने अंदरनी आकृत्तिने खर्शनी धारनी उपमा अपाय. ए अभ्यन्तर आकृति अत्यन्त निर्मळ मुद्दगळरूप छे. 475. एनी, निज निज कार्यक्षेत्रने जणावनारी जे विशिष्ट शक्ति-एने ज तीर्थकरदेए 65424-न्द्रिय' 49सी छे. 476. 854294 ' नमर्थ प्रज्ञापनासूत्रमा म प्रभारी डेस छ:-- खज्ञसमान बाह्य आकृत्तिवाळी ईन्द्रियनी, खधारासमान-अने-अत्यन्त निर्मळ पुगळसमूहरूप-अभ्यन्तर आकृति-नी विशिष्ट शक्तिने उपकरणेन्द्रिय कहे छे. आचारांगसूत्रनी वृत्तिमां वळी एम कहेवुं छे के- ईन्द्रियनी आकृति कर्म बनावे छे. एमां उत्सधांगुलना असंख्यमां भाग जेवडा, Page #182 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ( 147 ) अंगोपांगनाम्ना तु निष्पादितः इति बाह्यनिर्वृत्तिः ॥ तस्या एव निर्वृत्तेः द्विरूपायाः येनोपकारः क्रियते तद् उपकरणम् ॥ तच्च इन्द्रियकार्य सत्यामपि निर्वृत्तौ अनुपहतायामपि मसूराद्याकृतिरूपायां निर्वृत्तौ तस्योपघातात् न पश्यति ॥ तदपि निर्वृत्तिवत् द्विधा इति ॥ एवं च प्रज्ञापनावृत्त्यभिप्रायेण स्वच्छतरपुदगलात्मिका अभ्यन्तरनिर्वृत्तिः । प्रथमांगवृत्त्यभिप्रायेण तु शुद्धात्मप्रदेशरूपा अभ्यन्तरनिर्वृत्तिः । इति ध्येयम् ॥ 6 ' द्रव्येन्द्रिय ' नी आकृति अने प्रवृत्ति । इदमान्तरनिर्वृत्तेर्न तूपकरणेन्द्रियम् । अर्थान्तरं शक्तिशक्तिमतोर्भेदात् कथंचन ॥ 477 ॥ कथंचित् भेदश्व - तस्यामान्तरनिर्वृत्तौ सत्यामपि पराहते । द्रव्यादिनोपकरणेन्द्रियेऽर्थाज्ञानदर्शनात् ॥ 478 ॥ इति द्रव्येन्द्रियम् ॥ 6 चाक्कस आकृतिवाळी चक्षुआदीन्द्रियारूप रहेला, शुद्ध आत्मप्रदेशेआनी वृत्ति--e * अभ्यन्तर निर्वृत्ति' छे से आत्मप्रदेशमां, 'इन्द्रिय ' सेवा नाभालिघानवाजा, युगजविपाडी अन्नुछिद्र वगेरे चाक्कस आकार रचायला छे ए सूत्रधार सरखा निर्माणुनामकर्म वडे रचायला समन्न्वा भने संगोपांगनाभर्भवडे स्यायसा आहार - भारृति, ते ऽमाह्य निवृत्ति ' सभ नवी प्रमाणे 'माह्य' भने ' अभ्यन्तर 'ओम मे प्राश्नी निर्वृत्ति-35 उपहारने करनार ते उपकरण कहेवाय. ए इन्द्रियानु कार्य, मथुरादिकरूपवाळी निवृत्तीन्द्रिय, पाते अनुपहत छतां पणु, एना उपघातने लैने, जोइ शकती नथी. ए ( इन्द्रियनु कार्य ) पण निवृत्तिनी पेठे ए प्रकारनु छे. आ प्रमाणे अन्तरंग आकृति, पन्नवणा-प्रज्ञापना-सूत्रना अभिप्राये, अत्यन्त स्वच्छ पुगळरूप छे; अने आचारांगसूत्रनी वृत्तिना अभिप्राये शुद्ध आत्मप्रदेशरूप छे. आ * उपकरणेन्द्रिय ' अन्तर गत्तिथी कोई रीते जूदी नथी. शक्ति अने शक्तिमान भूहां होतां नथी सेभ 477. कंइक भेद छे खरो: अभ्यन्तर निवृत्तिना सद्भाव हाय छे ते पणु, उपकरणेन्द्रिय द्रव्याहि वडे पराघात पाछे तो, 'अर्थ' नुं ज्ञान थतुं नथी. 478. ए प्रमाणे द्रव्येन्द्रियनुं स्वरूप कह्यु, हवे भावेन्द्रिय विषेः- Page #183 -------------------------------------------------------------------------- ________________ (148) lokprkaash| [ sarga 3 द्विधा भावेन्द्रियमपि lbdhitshcopyogtH| यथाश्रुतमथो वच्मि स्वरूपमुभयोरपि ॥ 479 ॥ जन्तोः श्रोत्रादिविषयस्तत्तदावरणस्य यः । स्यात् क्षयोपशमो लब्धिरूपं भावेन्द्रियं हि तत् ॥ 480 ॥ स्वस्वलब्ध्यनुसारेण विषयेषु य आत्मनः । व्यापार उपयोगाख्यं भवेद्भावेन्द्रियं च तत् ॥ 481 ॥ उपयोगेन्द्रियं चैकमेकदा नाधिकं भवेत् । एकदा झुपयोगः स्यादेक एव यदंगिनाम् ॥ 482 ॥ तथाहि । इन्द्रियेणेह येनैव मनः संयुज्यतेऽगिनः । तदेवैकं स्वविषयग्रहणाय प्रवर्त्तते ॥ 483 ॥ सशब्दां सुरभिं मृद्वी खादतो दीर्घशष्कुलीम् । पंचानामुपयोगानां योगपद्यस्य यो भ्रमः ॥ 484 ॥ स चेन्द्रियेषु सर्वेषु मनसः shiighryogtH। संम्भवेयुगपत्पत्रशतवेधाभिमानवत् ॥ 485 ॥ युग्मम् ॥ (1) 35 मने (2) उप्यो॥35-सेभ्, मावेन्द्रिय मे prA2नी छ. ये मे प्रार सिद्धान्तमां कह्या छे एम हुं कहुं छुं - 479. प्राणीने कर्णदिविषयवाळे, ते ते आवरणनो जे क्षपशम थाय, ते लब्धिरूप भावेन्द्रिय कहेवाय. अने पितापितानी लब्धिने अनुसार, विषयने विषे जे आत्मानो व्यापार-ते उपयोग भावेन्द्रिय कहेवाय. 480-481. उपयोगैन्द्रिय एकीवखते एक ज होय, अधिक न होय; केमके प्राणीओने एकीवखते उपयोग डाय छे. 482. केमके प्राणीनुं मन जे ईन्द्रिय वडे जोडाय छे ते ज एक ईन्द्रिय पितानो विषय ग्रहण 42वा अवतमान थाय छे. 483. शब्दायमान, सुगंधी, मृदु अने दीर्ध एवी चोळाफळी खाती वखते एक साथे पांचे ईन्द्रियो पितापिताने विषय ग्रहण kare che ema lAge che, पण ते, सर्व ईन्द्रियोने विषे मनने शीध्र एग होवाथी माणस एकसामटा सो पत्र वींधी आपवानुं अभिमान करे छे तेना गयो, 4 भ्रम छ. 484-485, Page #184 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'भावेन्द्रिय 'नी लब्धि अने उपयोग । अन्यथा तूपयोगौ द्वौ युगपन्नार्हतोऽपि चेत् । छद्मस्थानां पंच तर्हि सम्भवेयुः कथं सह ॥ 486 ॥ तदुक्तं प्रथमांगवृत्तौ -- किंच यदुक्तम् श्रात्मा सहति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योग्योऽयमेव मनसः किमगम्यमस्ति यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ एकाक्षादिव्यवहारो भवेत् द्रव्येन्द्रियैः किल । अन्यथा बकुलः पंचाक्षः स्यात् पंचोपयोगतः ॥ 487 ॥ | पंचिन्दि उ बौलो नरोव्व सव्वोवलद्धिभावाओ । तहवि न भाइ पंचिन्दिसोत्ति दव्विन्दियाभावा ॥ 488 ॥ रणन्नूपुरशृंगारचारुलोलेक्षणा मुखात् । निर्यत्सुगन्धिमदिरागंडुषादेष पुष्यति । / 489 ॥ ततः पंचाप्युपयोगा भाव्या इति ॥ ( 149 ) एकीसाथे ए उपयेआगे श्रीअरिहंतप्रभुने पण नथी हाता तेआ छद्मस्थ एवा मनुष्यने एक ज वखते पांच उपयेआगा केवी रीते थै शके ? 486, प्रथम अंग-आचारांग-नी वृत्तिमां कह्युं छे के-- आत्मा मनसाथे जाय छे, मन इन्द्रिय साथे जाय छे अने इन्द्रिय पोताना a--वि षय साथे जाय छे--आम शीघ्र क्रम छे. अने एज क्रम येआग्य छे, केमके मनने कै अगम्य नथी. ज्यां मन जाय छे त्यां आत्मा पण जाय छे. वळी ' एकेन्द्रिय ' आफ्रि व्यवहार पण द्रव्येन्द्रियेआवडे ज थाय छे. अन्यथा, खकुलवृक्ष पशु पांय उपयोगोने सीधे, यथेन्द्रिय लय. 487. कह्युं छे के:----अकुलवृक्ष पण मनुष्यनी पेठे सर्व उपयागाने लैने पंचेन्द्रि जेवा वरताय छे पण एने द्रव्येन्द्रियने अभाव छे एथी पंचेन्द्रिय कहेवाय नहि. 488, ए बकुलवृक्ष रणकार करता भृपुरवाळी चपळनयना सुंदरीना मुखना--सुगंधी मदिराना कागळाथी पुष्पित थाय छे. 489. ए प्रमाणे पांचे उपयागा भावी लेवा. Page #185 -------------------------------------------------------------------------- ________________ (150) लोकप्रकाश । [ सर्ग 3 अंगुलासंख्येयभागबाहल्यानि जिनेश्वराः । ऊचुः पंचापीन्द्रियाणि बाहल्यं स्थूलता किल ॥ 490 ॥ नन्वंगुलासंख्यभागबहले स्पर्शनेन्द्रिये । खड्गादिघाते देहान्तर्वेदनानुभवः कथम् ॥ 491 ॥ अत्रोच्यते-त्वगिन्द्रियस्य विषयः स्पर्शाः शीतादयो यथा । चक्षुषो रूपमेवं तु विषयो नास्य वेदना ॥ 492 ॥ दुःखानुभवरूपा सा तां त्वात्मानुभवत्ययम् । सकलेनापि देहेन ज्वरादिवेदनामिव ॥ 493 ॥ अथ शीतलपानीयपानेऽन्तर्वेद्यते कथम् । शीतस्पोऽन्तरा कौतस्कुतं स्यात्स्पर्शनेन्द्रियम् ॥ 494 ॥ अनोच्यते सर्वत्रांगप्रदेशान्तर्वर्ति स्वगिन्द्रियं किल । भवेदेवेति मन्तव्यं पूर्वर्षिसम्प्रदायतः ॥ 495 ॥ यदाह प्रज्ञापनामूलटीकाकार: सर्वप्रदेशपर्यन्तवर्तित्वात्ततोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यतेऽन्तरपि शीतस्पर्शवेदनानुभव इति ॥ पांचे ईन्द्रियो एक आंगळना असंख्यातमा भाग जेटली बहुल-स्थल छे एम श्री जीनेश्वरेनुं वचन छे. अहिं कई एम शंका उपस्थित करे के जे एक आंगळना असंख्यातमां भाग जेटली इन्द्रियनी स्थूलता होय तो स्पर्शेन्द्रिय पर खर्श के कई एवी वस्तुनो प्रहार थाय छे ते वखते शरीरमां वेदनानो अनुभव कयांथी थई शके ? आ शंकानुं समाधान एम कराय के-जेम चक्षुनविषय रूप छे तेम स्पर्शेन्द्रियनो विषय शीत, उष्ण vagere sparze che. eno विषय वेदना नथी. वेदना तो दुःखना अनुभवरूप छे. अने ए वेदनाने आ आत्मा जवर आदि व्याधिनी वहनानी पेठे, मजिस्व35मा यनुलवे छ. 480-483. वळी कई एवी पण शंका उठावे के शीतळ जळ पीती वखते अंदर शीतळ स्पर्श कयांथी थाय छे ? त्यां शुं वच्चे स्पर्शेन्द्रिय आवीने उभी रहे छे ? ए शंकानुं समाधान पूवचार्यो एम कहीने करी गया छे के शरीरप्रदेशनी अंदर सर्वत्र स्पर्शेन्द्रिय रहेली छे-तेथी शीतनो भनुभव थाय छे. 484-485. प्रज्ञापनासूत्रना मूळ टीकाकार ए संबंधमां कहे छे के स्पर्शेन्द्रिय सर्वप्रदेशना पर्यन्त सुधी रहेती होवाथी, शरीरनी अंदरना पोकळभागमां पण एनो सद्दभाव छे. एटले अंदर पण शीत स्पर्शनो अनुभव थवो ज जोईए. Page #186 -------------------------------------------------------------------------- ________________ दन्यलोक ] पांचे इन्द्रियोना पृथुत्व विषे । (151) ततोऽन्तरेऽपि शुषिरपर्यन्तेऽस्ति त्वगिन्द्रियम् । अतः संवेद्यते शैत्यं कर्णादिशुषिरेष्विव ॥ 496 ॥ प्रथुत्वमंगुलासंख्यभागोऽतीन्द्रियवेदिभिः । त्रयाणामपि निर्दिष्टः श्रवणघ्राणचक्षुषाम् ॥ 497 ॥ अंगुलानां पृथक्त्वं च पृथुत्वं रसनेन्द्रिये । स्वस्वदेहप्रमाणं च भवति स्पर्शनेन्द्रियम् ॥ 498 ॥ स्वगिन्द्रियं विनाऽन्येषां चतुर्णा पृथुता भवेत् । श्रात्मांगुलेन सोत्सेधांगुलेन स्पर्शनस्य तु ॥ 499 ॥ __ ननूत्सेधांगुलेनैव मितो देहो भवेत्ततः । मातुं तेनैव युज्यन्ते तद्गतानीन्द्रियाण्यपि ॥ 500 ॥ आत्मांगुलेन चत्वार्योंत्सेधिकेनैकमिन्द्रियम् । तानीत्थं मीयमानानि कथमौचित्यमियति ॥ 501 / / युग्मम् ॥ अत्रोच्यते-जिव्हादीनां पृथुलत्वे औत्सेधेनोर्रीकृते। त्रिगव्यूतनरादीनां न स्याद्विषयवेदिता ॥ 502 ॥ अने ज्यारे अंदर पण पिओकळ भागमां सर्वत: स्पर्शेन्द्रिय छे त्यारे कान वगेरे पोकळ वस्तुओमां जणाय छे तेम त्यां पण शैत्य जणाय छे. 496. हवे पांच इन्द्रियो पैकी कर्ण, नासिका अने चक्षु-e त्रणनी पहेळाई एक आगळना असंख्यातमा भागनी कही छे; जी हानी पहोळाई पृथर्व अंगुळनी ( एटले बेथी नव ःइनी ) ही छ; च्यारे 25शेन्द्रिय पातपाताना देवी छ. 487-488. एक स्पर्शेन्द्रियने मूकीने शेष चारेनी पहोळाईनुं आत्मागुलवडे मान करवुं अने स्पर्शेन्द्रियनुं उत्सधोगुण वडे करवुं. 49 अहिं एवी शंका उठावाय के ज्यारे शरीरनुं मान उत्सधांगुल वडे थाय छे त्यारे ए ज शरीरमां रहेली इन्द्रिओनुं मान पण एज अंगुलवडे करवुं जोईए तेने बदले, चारने आमांगुल वडे, अने एकने उत्सधांगुल वडे मापवी ए कया प्रकारनी समजण? 500-501. ए विवादना खंडनमां एम कहेवानुं के जे जिल्लादिकनी पहोळाइनुं मान तमे कहो छे एम, उत्स-अंगुलवडे काढीए तो त्रण गाउना मनुष्यने विषयज्ञान थाय नहिं. 502. Page #187 -------------------------------------------------------------------------- ________________ ( 152 ) लोकप्रकाश । तथाहि - त्रिगव्यूतादिमनुजाः षट्गव्यूतादिकुंजराः । स्वस्वदेहानुसारात्स्युः विस्तीर्णरसनेन्द्रियाः ॥ 503 ॥ तेषामान्तरनिर्वृत्तिरूपं चेद्रसनेन्द्रियम् । उत्सेधांगुलपृथक्त्वमितं स्यादल्पकं हि तत् ॥ 504 ॥ न व्याप्नुयात्सर्वजिव्हां ततोऽतिविदितोऽनया । सर्वात्मना रसज्ञानव्यवहारो न सिद्ध्यति ॥ 505 ॥ गन्धादिव्यवहारोऽपि भावनीयो दिशानया । तत श्रात्मगुलेनैव पृथुत्वं रसनादिषु ॥ 506 ॥ जघन्यतोऽक्षिवर्जाण्यंगुला संख्येयभागतः । गृह्णन्ति विषयं चक्षुस्त्वंगुल संख्यभागतः ॥ 507 ॥ श्रयं भावः - प्राप्यार्थावच्छेदकत्वात् श्रवणादीनि जानते । अंगुला संख्येयभागादपि शब्दादिमागतम् ॥ 508 ॥ केमके त्रण गाउना मनुष्या अने छ गाउना हस्तीआ, जेमने पातपाताना शरीरना विस्तारना प्रमाणमां जीव्हाइन्द्रिय हाय छे--तेमनी 'अन्तरंग निवृत्ति' रूप जीव्हाइन्द्रियनी paheALAinu मान उत्सेध-a गुलप्रमाणे काढवामां Ave te te ( paheALAi ) घणी अप यावे. 503 - 504. सर्ग 3 ] माटे आवी रीतना रसज्ञानव्यवहार सर्व ( प्राणीनी ) भाने लागु पडे नहि अने एटले ज ए सर्वाशे सिद्ध थता नथी. 505. गंध आदिना ज्ञानना व्यवहार पण आज रीतिए भाववाना छे. माटे सिद्ध थाय che ke jInhA vagere indriyAnI paheALAi आत्मांशुल शिवाय अन्य कोइ मापथी हाय नहिं. 506. चक्षु शिवायनी शेष इन्द्रिया जधन्यत: अगुलना अस ंख्यातमा भाग जेटले छेटेथी पोतपोताना विषयने ग्रहण करे छे. चक्षु पाते अंगुलना संख्यातमा भाग जेटले छेटेथी पेआताना विषय ग्रहण करे छे. 507, भावार्थ आ प्रमाणे:-- श्रवण आदि इन्द्रिया, पोताने ' प्राप्य ' अनु जाणपणुं हावाथी, अंगुलना असं ख्यातमा भाग जेटले छेटेथी पण आवेला शब्द आदि जाणी जाय che. 508, Page #188 -------------------------------------------------------------------------- ________________ dravyaloka ] एओनी पदार्थग्रहणशक्ति विषे । (153) चतुर्णामत एवैषां व्यंजनावग्रहो भवेत् । दृष्टान्तान्नव्यमृत्पात्रशयितोत्बोधनात्मकात् ॥ 509 ॥ यथा शरावकं नव्यं नैवेकेनोद्बिन्दुना। क्लिद्यते किन्तु भूयोभिः पतद्भिस्तैर्निरन्तरम् ॥ 510 ॥ एवं सुप्तोऽपि नैकेन शब्देन प्रतिबुध्यते । किन्तु तैः पंचषैः कर्णे शब्दद्रव्यैर्भूते सति ॥ 511 ॥ एवं व्यंजनावग्रहभावना नन्दीसूत्रे ॥ चक्षुस्त्वप्राप्यकारित्वादंगुलसंख्यभागतः । अर्थ जघन्याद्गृह्णाति ततोऽप्यक्तिरं न तु ॥ 512 ॥ तत एवातिपार्श्वस्थं नैवांजनमलादिकम् । चक्षुः परिच्छिनत्तीति प्रतीतं सर्वदेहिनाम् ॥ 513 ॥ तथा श्रुतिर्द्वादशयोजन्याः शृणोति शब्दमागतम् । रूपं पश्यति चक्षुः साधिकयोजनलक्षतः ॥ 514 ॥ एटले ज ए चारे ईन्द्रियोने व्यंग्यार्थनुं ज्ञान थाय che. A upara be daSTAnta che: (1) नवा केरा मृत्तिकापात्रनुं, (2) नितिने जागृत करवानुं. ( जेनाथी ए वातनी सत्यताने निश्चय थशे ). 508. जेवी रीते मृत्तिकानुं एक नवुं करूं पात्र होय ते जळना एक बिंदुथी भींजवी शकाय नहिं, पण एना पर पुष्कळ जळ रेडवाथी ज भींजवी शकाय; अने वळी जेम उंघता माणसने जागृत करवाने एक शब्द बस नथी, पण एना कर्णने विषे पांच छ अर्थात् घणुं शब्द पहां थापाथीभ से छे. 510-511. व्यंग्यार्थीनुं एवी ज रीते ज्ञान थाय छे एम नन्दीसूत्रमां पण कह्युं छे. हवे चक्षुईन्द्रियना संबंधमां एटलुं कहेवानुं छे के, एने "अप्राप्य " पदार्थनुं जाण पणुं छे एथी ए जघन्यतः अंगुलना संख्याता भाग जेटलुं छेटेथी पदार्थने ग्रहण करे छे, ए करतां वधारे नजीकना केई पदार्थने ग्रहण करी शकती नथी. दष्टान्त: जुओ के अत्यंत नजीक रहेला-एने विषे ज रहेला-अंजन के मेल वगेरेने ए (चक्षु ) जोई शकती नथी ए आपणे सर्व जाणीए छीए. 512-513. वळी उत्कृष्टपणे, श्रोत्रईन्द्रिय बार एजन जेटलुं छेटेथी आवेला zabdane sAMbhaLe 2. Page #189 -------------------------------------------------------------------------- ________________ (154) लोकप्रकाश । [ सर्ग 3 श्रागतं नवयोजन्या: शेषाणि त्रीणि गृह्न्न्ते। गन्धं रसमथ स्पर्शमुत्कृष्टो विषयो ह्ययम् ॥ 515 ॥ ननु च प्राप्यकारीणि श्रोत्रादीनीन्द्रियाणि चेत् । परतोऽप्यागतान् शब्दादीन् गृह्णन्ति कथं न तत् ॥ 516 ॥ द्वादशयोजनादिर्यो नियमः सोऽपि निष्फलः । गृह्णाति प्राप्तसम्बन्धं सर्वमित्येव यौक्तिकम् ॥ 517 ॥ अत्रोच्यते-शब्दादीनां पुद्गला ये परतः स्युः समागताः । तथा मन्दपरीणामास्ते जायन्ते स्वभावतः ॥ 518 ॥ यथा स्वविषयं ज्ञानं नोत्पादयितुमीशते । स्वभावान्नास्ति शक्तिश्चेन्द्रियाणामपि तद्महे ॥ 519 ॥ युग्म्म्॥ ततो विषयनियमो युक्तोऽयं दर्शितः shrute। प्राप्यकारित्वे चतुर्णामिन्द्रियाणां स्थितेऽपि हि ॥ 520 ॥ किण्च्। नास्ति शक्तिश्चक्षुषोऽपि विषयात्परतः स्थितम् । परिच्छेतुं द्रव्यजातं युक्तस्तस्याप्यसौ ततः ॥ 521 ॥ छे, ज्यारे चक्षु तो एक लक्ष एजनथी कंईक अधिक छेटे रहेला पदार्थनुं स्वरूप जोई श: छ. 514. - शेष त्रण ईन्द्रिय एटले नासिका, जील्डा अने स्पर्शेन्द्रिय उत्कृष्टतः नव योजन जेटले छेटेथी आवेला गंध, रस अने स्पर्श जे एमना विषय che--ene grahaNa kare che. 515. अहिं कई एवी शंका उपस्थित करे के ज्यारे कर्ण आदि ईन्द्रिये "प्राप" पदार्थने ग्रहण करनारी छे त्यारे ए रंगथी पण दूरथी आवेला एमना शब्द आदि विषयोने शा माटे न ग्रहण करे ? एमने माटे उपर " बार ejana"ne नियम कहो ए पण निष्फळ-वृथा che. emane mATe to ema kahevuM mukata che ke eo to, emane jene jeno संबंध प्राप्त थाय छे ए सर्व ग्रहण करे छे. pa16-517. ए शंकाना निवारणाथे एम कहेवानुं छे के-शब्द वगेरेना मुद्दगळो जे छेटेथी आवे एमनुं स्वाभाविकपणे पण म एटलुं मंद थई जाय छे के ए एमना एमना विषयनुं ज्ञान उत्पन्न करी शकता नथी, स्वभावतः ईन्द्रियोमां पण जे एमने ग्रहण करवानी शकित होय नहिं ते. माटे आ चारे ईनिकोमां "प्राप्य पदार्थने ग्रहण करवानो गुण हतां छतां पण, एमना एमना विषय परत्वे जे आ नियम शास्त्रमां दर्शाव्यो che e yukata ja che. 518-para0. Page #190 -------------------------------------------------------------------------- ________________ dravyo ] "e" ane " vada-E=' पार्यो (21) जिव्हाघ्राणस्पर्शनानि त्रीण्यप्येतानि गृह्न्न्ते। बद्धस्पृष्टं द्रव्यजातं स्पृष्टमेव परं श्रुतिः ॥ 522 ॥ यदक्तम्- पुढे सुणेइ सई रुवं पुण पासइ अपुठं तु । गंधं रसं च फासं च बद्धपुठं वियागरे ॥ 523 ॥ बद्धं तत्रात्मप्रदेशैरात्मीकृतमिहोच्यते । स्पृष्टमालिंगितमात्रं ज्ञेयं वपुषि रेणुवत् ॥ 524 ॥ षद्धमप्पीकयं पएसेहिं । पुठं रेणुं व तणुंमि । इति वचनात् ॥ समेऽपि प्राप्यकारित्वे चतुर्णामपि नन्वयम् । को विशेषः स्पृष्टवद्धस्पृष्टार्थग्रहणात्मकः ॥ 525 / / अश्रोच्यते- स्पर्शगन्धरसद्रव्यौघानां शब्दव्यपेक्षया । अल्पत्वात् बादरत्वाच्चाभावकत्वाच्च सत्वरम् ॥ 526 ॥ वळी चक्षुमां पण, पिताना विषयथी पर एवा एक पण पदार्थने जाणवानी शकित नथी, माटे एना परत्वेने नियम पण युक्त ज छे. पर1. हवे जीहा, घाण अने स्पर्श--e त्रणे इन्द्रिय "बद्धपृष्ट" पदार्थने ग्रहण करे छे. कणुं फकत "पृष्ट' पदार्थने ग्रहण करे छे. पर2. कह्युं छे के शब्द संभळाय ए स्पर्श थयेथी; रूप देखाय ए वगरस्पर्शे अने गंध, रस तथा स्पर्शनो अनुभव थाय ए "बद्धपृष्टता "ने लीधे. पर3. बद्ध" एटले शुं ? आत्मप्रदेशोए आत्मरूप करेलुं-e "बद्ध'. "छ" कयुं? शरीरपर फकत रजनी पेठे चांटेलुं होय छे. pa24. शास्त्रमां पण कहेलुं छे ए एज अर्थनुं कहेलुं छे? आत्मप्रदेशरूप थई गयेलुं ए "बद्ध'. शरीरपर रज होय एवुं "पृष्ट". अहिं कोई एम शंका उठावे के-ज्यारे प्राप्य अर्थने ग्रहण करवानी लायकात चारे ईन्द्रिमां सरखी छे त्यारे "अमुक ईन्द्रिये "पृष्ट" पदार्थने ग्रहण kare che ane amuka baddhapRSTa"ne grahaNa kare che " e bheda शाने ? pa25. एनुं समाधान आ रीते- स्पर्धात्मक, गंधात्मक अने रसात्मक पदार्थो, शब्दात्मक पदार्थो करतां, अल्प छे, बादर छे, अने वहेला अभावक थाय छे; वळी स्पर्शेन्द्रिय, ध्राणेन्द्रिय अने रसेन्द्रिय-त्रणेनी, Page #191 -------------------------------------------------------------------------- ________________ (156) लोकप्रकाश । [ सर्ग 3 स्पर्शनघ्राणजिह्वानां मन्दशक्तितयापि च । बद्धस्पृष्टं वस्तुजातं गृह्णन्त्येतानि निश्चितम् ॥ 527 / / युग्मम् ॥ स्पर्शादिद्रव्यसंघातापेक्षया शब्दसंहतिः । बह्वी सूक्ष्मासन्नशब्दयोग्यद्रव्याभिवासिका ॥ 528 ॥ तन्निवृत्तीन्द्रियस्यान्तर्गत्वोपकरणेन्द्रियम् । स्पृष्ट्रापि सद्यः कुरुतेऽभिव्यक्ति सा स्वगोचराम् ॥ 529 ॥ अन्येन्द्रियापेक्षया च श्रवणं पटुशक्तिकम् । ततः स्पृष्टानेव शब्दान् गृह्णातीत्युचितं जगुः ॥ 530 ॥ श्रुतेर्यत्प्राप्यकारित्वे बौधोक्तं स्पर्शदूषणम् । चंडालशब्दश्रवणादिष्वयौक्तिकमेव तत् ॥ 1 ॥ स्पृश्यास्पृश्यविचारो हि स्याल्लोकव्यवहारतः । नेन्द्रियाणां च विषयेष्वसौ कस्यापि सम्मतः ॥ 2 ॥ .. स्पृष्टार्थग्राहकत्वं यत् परैरक्ष्णोऽपि कथ्यते । तदयुक्तं तथात्वे हि दाहः स्याद्वन्ह्यवेक्षणात् ॥ 531 ॥ कणेन्द्रिय करतां, मंद शकित छे. माटे ए "बद्धपृष्ट" पदार्थोने ज ग्रहण करे छे. 526-527. वळी स्पर्धादिद्रव्यसमूहनी अपेक्षाए, शब्दसमूह बहु सूक्षम छे अने आसन्न शब्दयोग्य पदार्थोने ज अभिवासित करे छे, माटे e, निवृत्तिईयिनी अंदर पेसी उपकरण छन्द्रियने ( मात्र ) 25शीन 5 सय स्वाय ज्ञान 42 छ. 528-528. तेम वळी अन्य ईन्द्रियोनी अपेक्षाए, कणेन्द्रियमां विशेष पटुत्व एटले सामर्थ्य रहेलुं छे. माटे एक शब्दने स्पर्श थतां ज एने (शब्दने) ग्रहण करी le che ema कह्युं ए युत 4 4युं छे. 530. [ श्रोन्द्रियनु "प्राकारित्व" स्थापवामां, बैद्ध लोको "चंडाळ" शब्द श्रवणे पडतां स्पर्शने दोष आवे छे एम गणावे छे ते केवळ अयोग्य छे. कारण के "स्पशास्पर्श " नो विचार लोकव्यवहारने लईने छे. ईन्द्रियोना विषयोमां ए विचारने कोईपण वजनदार गणुतुं नथी. 1-2.]. के अन्यमतवाळाओ चक्षैन्द्रियने पण " स्पष्ट " पदार्थने ग्रहण करी लेनारी कहे छे-- अयुक्त छे. केमके एम होय तो वल्डि एटले अग्निने जोतांज चक्षु दग्ध थई जवां जोईए, Page #192 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] इन्द्रिगोचर विषयोना -- मान ' ना प्रकार । (157) तथा काचपात्राद्यन्तरस्थं दूरादेवेक्ष्यते जलम् । तद्भित्वान्तःप्रवेशे तु जलश्राव: प्रसज्यते ॥ 532 ॥ इत्यायधिकं रत्नावतारिकादिभ्योऽवसेयम् । विस्तारभयान्नेह प्रतन्यते ॥ ___ यच्च सिद्धान्ते चख्खुफासं हव्वमागच्छइ इति श्रूयते तत्र स्पर्शशब्देन इन्द्रियार्थसन्निकर्ष उच्यते । तथाहुः । सूरिए चख्खुफासं हव्वमागच्छइ इत्येतज्जम्बूद्वीपप्रज्ञप्तिप्रतीकवृत्तौ । अत्र च स्पर्शशब्द इन्द्रियार्थसन्निकर्षपरश्चक्षुषोऽप्राप्यकारित्वेन तदसम्भवादिति ॥ ___ मेया श्रात्मांगुलैरेव प्रागुक्तेन्द्रिय्गोच्राः। प्रमाणांगुलमाने स्युर्महीयांसोऽधुना हि ते ॥ 533 ॥ उत्सेधांगुलमाने तु कथं भरतचक्रिणः । पुर्यादौ स्वांगुलमितनवद्वादशयोजने ॥ 534 ॥ एकत्र वादिता भम्भा सर्वत्र श्रूयते जनैः । तस्मादात्मांगुलोन्मेया विषया इति युक्तिम्त्॥ 535 ॥ युग्म्म्॥ वळी काचना पात्रमां रहेलुं जळ आपणे जोई शकीए छीए ते पण दूरथी ज देखाय छे. ए कांई पात्रने भेदीने बहार आवीने चक्षुमां प्रवेश करतुं नथी. जे एम बनतुं होय ते तो से ढाणा ओय. 531-532. आ बाबतमां अधिक विस्तारथी "रत्नावतारिका " मां जणावेलुं छे, त्यांथी जाणी लेवुं. सिद्धान्तमा 'चख्खुफासं हव्वं आगच्छइ ' सो पा छे. त्यां फास-मेटले sprshe शब्द इनिद्रय अने पदार्थना "सन्निकर्ष" नो वाचक छे. "जबूद्वीपप्रज्ञप्ति" नी "प्रतीकवृत्ति'- मा ' सूरिप चख्खुफासं हव्वमागमछइ' मेम सा छे. त्या पाशु 'फासं' एटले "स्पर्श' शब्दनो उपर जणाव्यो ए ज अर्थ छे. (पशे एटले सन्निकर्ष अर्थात् ना ). भडे यक्षुने 250 ' ने सभव छ; PAL"yaritva छ माटे. हवे पूर्वोकत ईन्द्रियगोचर विषने कई जातना "मान वडे मापवा ए विषे कहे छे - एमने " आत्मांगुल' वडे ज मापवा. केमके बीजी रीते, धारो के " प्रमाणगुल' वडे माप लईए तो ते अत्यारे हालने समये बहु बहु व्होटां थई पडे. वळी त्रीजी रीते एटले 8 उत्सांगल' थी माप लईए तो एमां पण वांधो आवे छे. ए रीतने के एम माप लेवाथी, भरतचक्रवतीना पिताना ( उसेज ) आगळ वडे मापतां नव जन पहोळी अने बार एजन Page #193 -------------------------------------------------------------------------- ________________ (158) लोकप्रकाश । [ सर्ग 3. आह । प्रमाणांगुलजानेकल क्स्स्योज्ञ्स्म्मिते। स्वर्विमाने कथं घंटा सर्वतः श्रूयते सुरैः ॥ 536 ॥ धैरप्यंगुलैर्नेष विषयो घटते श्रुतेः । द्वितीयोपांगटीकायामस्योत्तरमवेक्ष्यताम् ॥ 537 / / तथाहि । तस्यां मेघौधरसितगम्भीरमधुरशब्दायां योजनपरिमंडलायां सुस्वराभिधानायां घंटायां त्रिस्ताडितायां सत्यां यत्सूर्याभं विमानं तत्प्रासादनिष्कुटेषु ये आपतिताः शब्दवर्गणाः पुद्गलास्तेभ्यः समुच्छलितानि यानि घंटाप्रतिश्रुतिशतसहस्त्राणि घंटाप्रतिशब्दलक्षास्तैः संकुलमपि जातमभूत् ॥किमुक्त्ण् भवति । घंटायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघाततः सर्वासु दिक्षु विदितु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजन. लक्षमानमपि बधिरितमुपजायते इति ॥ एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्द श्रोत्रग्राह्यो भवति न परतः । ततः कथमेकत्र ताडितायां लांबी थाय एवी नगरी आदिमां एक स्थळे वगाडेली भंभाने सर्व स्थळनां लोको शी रीते सांभळी शके? माटे ए विषयोने आत्मागुलने मापे मापवा एज युक्तिमत् छे. pa33-535. प्रमाणगुल" ने मापे मापतां अनेक लाख जन थाय एवा देवविमानमां घटानाद करवामां आवे छे ए नाद देव सर्वत्र केवी रीते सांभळे छे? pa36. प्रमाण आंगळ, उत्सध आंगळ अने आत्मागुल-e त्रणे जातिना आंगळने मापे माप लेतां, आ कर्णने विषय कोई रीते घ एनो उत्तर बीजा उपांगनी नीचे प्रमाणेनी टीका परथी समजाशे. अनेक मेघनी गर्जना समान मधुर ध्वनि करता, एक योजन विस्तृत "सुस्वर' नामनी घंटाने त्रण वखत वगाडतां, सूर्याभ नामना विमानमां आवी रहेला महेलोना शिखरोपर पडेला शब्दवर्गणाना पुदगळामांथी उछळी रहेला लक्षबद्ध प्रतिध्वनि-पडछंदाओथी ए विमान पूराई जाय छे. आने भावार्थ ए के-घंटाने बह जोसथी वगाडीए तो एमांथी जे शब्दपुगळ नीकळे एना प्रतिध्वनिथी, सर्व दिशाओ अने विदिशाओमां, दिव्य प्रभाववडे ए अनेक लक्षजनना मानवाळुं विमान आखुं बधिर-बहेरुं थई जाय छे. आ उल्लेख परथी "बार योजन छेटेथी आवेल शब्द काने संभळाय छे परंतु विशेष दरनां संभळातो नथी. तेथी एक स्थळे वगाडेली घंटाने शब्द सर्वत्र केम संभळाय " एवी शंका हती एनुं समाधान थई गयुं. सर्वत्र दिव्य प्रभावने लईने तथा प्रकारना प्रतिध्वनि- Page #194 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओना ' अवगाह ' अने ' prdesh। ( 159) घंटायां सर्वत्र तच्छब्दश्रुतिरुपजायते इति यदुच्यते तदपाकृतमवसेयम् । सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने य्थोक्त्दोस्सास्म्भ्वात्॥ अपरं च । इगवीसं खलु लखा चउत्तीसं एव तह सहस्साई । तह पंचसया भणिया सत्तत्तीसाय ऐरित्ता ॥ इति नयणविसयमाणं पुखरदीवडवासिमणुप्राणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं ॥ 538 ॥ स प्रागुक्तोऽतिविषयो न विसंवदते कथम् । अत्रैतत्सूत्रतात्पर्य व्याचचक्षे बुधैरिदम् ॥ 539 ॥ लक्षयोजनमानो दृग्विषयः परमस्तु यः । अभास्वरं पर्वतादिवस्त्वपेक्ष्य स निश्चित: ॥ 540 ॥ स्याद्भास्वरं तु सूर्यादिवस्त्वपेक्ष्याधिकोऽपि य्ः। व्याख्यानतो विशेषार्थप्रतिपत्तिरियं किल ॥ 541 ॥ इदं विशेषावश्यकेऽर्थतः ॥ अनन्ताणूद्भवान्येतानीन्द्रियाण्यखिलान्यपि । असंख्येयप्रदेशावगाढानि निखिलानि च ॥ 542 / / एवं च पडछंदाओ उछळवाने लीधे एमां पूर्वोक्त दोषने संभव रह्यो नहि. वळी चक्षुरिन्द्रियना विषयना "मन" परत्वे विसंवादिपणा विषे. पुष्परावर्तद्वीपमां रहेनारा मनुष्योनी दष्टिना विषयनुं मान 2134pa37 योजन छे. एथी आगळ आगळना द्वीपमां पूर्व पूर्वना द्वीप करतां अधिक छे. पण आ कथन पूर्वे कही गया एनी साथे मळतुं आवतुं नथी एटले ज्ञानी पुरुषे एवो विसंवाद दूर करवाने नीचे प्रमाणे सूत्रनो भावार्थ समजावे छे - pa39. चक्षुना उत्कृष्ट विषयनुं माप अगाउ एक लक्ष जननुं कह्युं छे ए पर्वत आदि तेजरहित वस्तुने अपेक्षीने कह्युं छे. परंतु सूर्य आदि तेजस्वी वस्तुनी अपेक्षाए ते ए विषयनुं मान अधिक पण होय. विशेषावश्यक सूत्रमां पण आ भावार्थनुं कथन छे. 540-541 आ सर्व ईन्द्रिये अनन्त परमाणुओनी बनेली छे, तेम वळी असंख्यात प्रदेशने भाहीही che. 542. Page #195 -------------------------------------------------------------------------- ________________ (160) लोकप्रकाश । [ सर्ग 3 स्तोकावगाहा दक् श्रोत्रघाणे संख्यगुणे क्रमात् । ततोऽसंख्यगुणा जिव्हा संख्यघ्नं स्पर्शनं ततः ॥ 543 ॥ स्तोकप्रदेशं नयनं श्रोत्रं संख्यगुणाधिकम् । ततोऽसंख्यगुणं घाणं जिव्हाऽसंख्यगुणा ततः ॥ 544 ॥ ततोऽप्यसंख्यगुणितप्रदेशं स्पर्शनेन्द्रियम् । इत्यल्पबहुतैषां स्यादवगाहप्रदेशयोः ॥ 545 ॥ तुर्योपांगे तु श्रोत्राक्षिनासिकं द्वे द्वे जिव्हैका स्पर्शनं तथा । एवं द्रव्येन्द्रियाण्यष्टौ भावेन्द्रियाणि पंच च ॥ 546 ॥ सर्वेषां सर्वजातित्वे द्रव्यतो भावतोऽपि च । / अतीतानीन्द्रियाणि स्युरनन्तान्येव देहिनाम् ॥ 547 ॥ विनानादिनिगोदिभ्यो ज्ञेयमेतत्तु कोविदैः । स्वजातावेव तेषां तु तान्यतीतान्यनन्तशः ॥ 548 ॥ चक्षुईन्द्रिय, सर्वमां, ओछा अवगाहवाळी छे. अने कर्ण तथा नासिका अनुक्रमे एनाथी संख्यातसंख्यातगणुं अवगाहुवाळी छे. 543. प्रदेश पण चक्षुना सर्व थी ओछा छे. कर्ण इन्द्रियना एथी संख्यगणुं छे. नासिकाना वळी एथी असंख्यगण छे. नासिका करतां जील्लाना असंख्यातगणा, अने जीहा करतां स्पर्शैन्द्रियना असंख्य गणे छे. pa44. 2मावी रीते सर्व धन्द्रियान माई' मने 'प्रश' मेछापत्तो छ. 545, चोथा उपांगमां तो एम कहेवुं che ke be karNa, be चक्षु, बे नासिका (ना रंध), एक जीहाइन्द्रिय, अने एक स्पर्श ईन्द्रिय एम आठ द्रव्यईन्द्रियो छे. भावथी जे के इन्द्रिये पांच छे. pa46. सर्व प्राणीओने सर्वजातिओमां अनन्त द्रव्यईनिद्रा अने भावईन्द्रिय अतीत थयेकी छे. 547 पण एमां अनादि निगोदजाति अपवादरूपे गणवी. केमके एना जीनी अनन्त इन्द्रिए अतीत थयेली होय ए पोतानी ज जातिमां, सर्व जातिमां नहिं. 548, Page #196 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] चारे गतिना जीवोनी इन्द्रियोनी अल्पबहुता । (161) किण्च्। येषामनन्तः कालोऽभून्निर्गतानां निगोदतः । तेषामपेक्षया ज्ञेयमेतच्छ्रतविशारदैः ॥ 549 ॥ एवमन्यत्रापि यथासम्भवं भाव्यम् । / एकादीनि सन्ति पंचान्तानि भावेन्द्रियाणि च । एकद्वित्रिचतु:पंचेन्द्रियाणां स्यु: यथाक्रमम् ॥ 550 / / भावीनि नैव केषांचिद्वर्त्तन्ते मुक्तियायिनाम् । केषांचित् पंच षट् सप्त संख्यासंख्यान्यनन्तशः ॥ 551 ॥ सिद्ध्यतां भाविनि भवे नरनारकनाकिनाम् । पंचाक्षतिर्यक्पृथ्व्यम्बुद्रूणां पंच जघन्यतः ॥ 552 ॥ पृथ्व्यादिजन्मान्तरितमुक्तीनां तु मनीषिभिः । षट्सप्तप्रमुखाण्येवं भाव्यानि प्रोक्तदेहिनाम् ॥ 553 ॥ संख्येयानि च तानि स्युः स्ण्ख्यात्भ्व्कारिन्नाम्। असंख्येयान्यनन्तान्यसंख्येयानन्तजन्मनाम् ॥ 554 ॥ वळी ए पण जे जीवोने निगोदमांथी नीकळ्याने अनन्त काळ थये होय छे एमना ज विषे समजवुं. 549. एवी रीते अन्यत्र पण यथायोग्य समजी लेवुं. वळी भावईन्द्रिय एकेन्द्रियजीवने एक, बेईन्द्रियने बे, एम अनुक्रमे पंचेन्द्रियजीवने पांच डाय छे. 550. केटलाक मोक्षगामी जीने ए इन्द्रियो भविष्यकाळमां थवानी होती नथी; ज्यारे केटलाकने तो पांच, छ, सात, संख्य, असंख्य अने अनन्त पण थवानी होय छे. 551. भविष्यमां थनारा भव-जन्म-मां मोक्ष जवाना होय एवा मनुष्य, नारकीना जी, देव, पंचेन्द्रि तिर्यच, पृथ्वीकाय, अकाय तथा वनस्पतिकायने जघन्यत: पांच इन्द्रि याय. 552. आ गणाव्या एमांथी जेओ "पृथ्वीकाय आदिमां जन्म लीधा पछी ज "मुक्त" थवाना होय छे एमने जघन्यतः छ, सात आदि इन्द्रिय थाय छे एम समजवुं. 553. संख्यात भव करनाराओने ए इन्द्रिय संग्यात थाय छे. तेमज असंख्य भकरनारा एने असंख्यात, अने अनन्त भव करनाराओने अनन्त ( इन्द्रियो ) थाय che. 554, For Private & Personal use only Page #197 -------------------------------------------------------------------------- ________________ (162) लोकप्रकाश । [ सर्ग 3 रिष्टामघामाघवतीनारकाणां च युग्मिनाम् । नृणां तिरश्चां भावीनि दश तानि जघन्यत: ॥ 555 ॥ पंचाक्षेभ्योऽन्यत्र नैषामुत्पत्ति प्यनन्तरे । भवे मुक्तिस्तत एषां दशोक्तानि जघन्यतः ॥ 556 ॥ वाय्वग्निविकलाक्षाणां जघन्यतो भवन्ति षट् । क्ष्मादिजन्मान्तरितैषां मुक्तिर्नानन्तरं ytH॥ 557 ॥ ___ एकद्वित्रिचतुःपंचेन्द्रियाणां स्युरनुक्रमात् । द्रव्येन्द्रियाणि सन्त्येकं द्वे चत्वारि षडष्ट च ॥ 558 ॥ भविष्यन्ति न केषांचित्केषांचिदष्ट वा नव । / दश षोडश केषांचित्संख्यासंख्यान्यनन्तश: ॥ 559 ॥ भावना प्राग्वत् ॥ नारकस्य नारकत्वे भावतो द्रव्यतोऽपि च । तान्यतीतान्यनन्तानि सन्ति पंचाष्ट च स्फुटम् ॥ 560 / / रिष्टा, मघा, तथा माघवती नारकीना जीने, युगल जन्मेलाने, मनुष्यने, अने तियाने जान्यत: दश इन्द्रियो थवानी होय छे. 555. ए सर्व ने वळी, पंचेन्द्रिय विना अन्य गतिमां उत्पन्न थवापणुं होतुं नथी. तेम एमने अनन्तर भवमां मोक्षप्राप्त पण नथी. तेथी एमनी जघन्य दश ईन्द्रि 4ईछे. 556. वायुकाय, अग्निकाय अने बेईन्द्रिय, तेईन्द्रिय, रेन्द्रिय तथा पंचेन्द्रिय जीवोने जघन्य छ इन्द्रिय थाय छे. केमके एमनी पृथ्वीकाय आदिमां जन्म लीधा पछी ज, मेक्षप्राति कहेली छे. आंतरा विना एमने मुक्ति प्राप्त थती नथी. पप7. एकेन्द्रियथी मांडीने पंचेन्द्रिय सुधीमां पांच प्रकारना छाने अनुक्रमे एक, बे, चार, छ अने आठ द्रव्येन्द्रिये होय छे. pa58. वळी केटलाकने तो ए (ईन्द्रिय) थवानी होती ज नथी. ज्यारे केटलाकने आठ नव, दश के सेळ अने घणने वळी संख्यात, असंख्यात के अनन्त पण थवानी होय छे. 559. आमां भावना पूर्वनी पेठे समजवी. नारकीना जाने नारकीपणामां पांच भावेन्द्रिओ अने आठ द्रव्येन्द्रिये अनन्तवार अनीत थयेली होय छे, ज्यारे एकवार नरकमां जनारा केटलाक प्राणीओने ए ईन्द्रिय थवानी Page #198 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] जीवोनी अतीत-अनागत-वर्तमान इन्द्रियो । (163) भविष्यन्ति न केषांचित्केषांचित्पंच चाष्ट च । शेयानि तान्येकवारं नरकं यास्यतोंगिनः ॥ 561 ॥ संख्ययान्येतानि संख्यवारं नरकयायिनः । असंख्येयान्यप्यनन्तान्येवं भाव्यानि धीध्नैः॥ 562 / / अतिक्रान्तान्यनन्तानि सुरत्वे नारकस्य च । वर्तमानानि नैव स्युर्भावीनि पुनरुक्तवत् ॥ 563 ॥ विजयादिविमानित्वे यदि स्युः नारकांगिनाम् । नातीतानि भविष्यन्ति पंचाष्ट दश षोडश ॥ 564 ॥ एवं सर्वगतित्वेन सर्वेषामपि देहिनाम् । भावनीयान्यतीतानि सन्ति भावीनि च स्वयम् ॥ 565 ॥ नृत्वे नृणामतीतान्यनन्तान्यष्ट च पंच च । सन्ति तद्भवमुक्तीनां तानि भावीनि नैव च ॥ 566 ॥ अन्येषां तु मनुष्यत्वे भावीनि पंच चाष्ट च । जघन्यतोऽपि स्युः मुक्तिर्यन्न मानुष्यमन्तरा ॥ 567 ॥ डाती नथी, अनेटाने (साथी) पाय भने (व्यथा ) मा थवानी खाय छे. 560-561. नरकमां संख्यातवार जनाराओने ए संख्यात थवानी होय छे, असंख्यातवार जनाराओने असंख्य, अने अनन्तवार जनाराओने अनन्त थवानी होय छे एम समजवुं. pa62. वळी नरकना जीवने देवना भवमां अनन्त ईन्द्रियो अतीत थयेली होय छे, वर्तमान डातील नथी, (भविष्यमा ) अनन्त थवानी डाय छे. 513. विजयविमान वगेरेना देवताना भवमां, नारकीना जीवोने, ईन्द्रिय, अतीत थयेली न डाय; भविष्यमा पांय, मा, शसण थाय. 564. एम सर्व जीवोनी सर्व भवनी अतीत, वर्तमान अने भविष्यत् ( भावी ) ईन्द्रियो स्वयमेव भाववी. पप. मनुष्योने मनुष्यभवमां, अतीत थई गयेली ईन्द्रिये अनन्त होय छे, वर्तमान आठने पांच होय छे अने तद्दभवगामी (मनुष्य)ने भावी (भविष्यमां) थवानी नथी होती. 566. अन्य प्राणीओने मनुष्यभवमा जघन्यत: पण पांच अने आठ ईन्द्रिय थवानी होय छे, केमके मनुष्यभवमां आव्या विना एमने मोक्ष नथी थतुं. pa67 Page #199 -------------------------------------------------------------------------- ________________ lokprkaash| (164) lokprkaash| [ sarga 3 अनुत्तरामराणां च स्वत्वे सन्त्यष्ट पंच c। यदि स्युर्भूतभावीनि तावन्त्येव तदा खलु ॥ 568 ॥ विजयादिविमानेषु द्विरुत्पन्नो ह्यनन्तरे । भवे विमुक्तिमाप्नोति ततो युक्तं यथोदितम् ॥ 569 ॥ अन्यजातित्वे त्वनन्तान्यतीतान्यथ सन्ति न । भावीनि संख्यान्यवैषां नृत्ववैमानिकत्वयोः ॥ 570 ॥ तथोक्तं प्रज्ञापनावृत्तौ इह विजयादिषु चतुर्यु गतो जीवो नियमात् तत: उध्धृतो न जातुचिदपि नैरयिकादिषु पंचेन्द्रितिर्यपर्यवसानेषु तथा व्यन्तरेषु ज्योतिष्के षु च मध्ये समागमिष्यति । मनुष्येषु सौधर्मादिषु वा ग्मिस्स्य्ति|इति ॥ सर्वार्थसिद्धदेवत्वे सर्वार्थसिद्धनाकिनाम् । न स्युः भूतभविष्यन्ति सन्ति पंचाष्ट च स्फुटम् ॥ 571 ॥ तेषामन्यगतित्वे चातीतानि स्युरनन्तशः । नैव सन्ति भविष्यन्ति नृगतावष्ट पंच च ॥ 572 ॥ वळी अनुत्तर विमानना देवने पोताना भवमां "वर्तमान' आठ अने पांच इन्द्रिय होय छे. अने "अतीत" अने "भावि" जे होय तो ए पण एटली ज हाय केमके विजय आदि विमानमां बे वार जन्म लीधो होय एवो प्राण पछीना भवमांज मेक्ष पामे छे. pa68-पद9. ए अनुत्तर विमानना देने वळी, अन्यभवमां "अतीत" ईन्द्रिये अनन्त" होय छे; 8 वर्तमान बीलकल होती नथी; अने, मनुष्यभव तथा विमानिक देवना भवमां "भावी" (मविष्यमा थवानी)'ज्याती' हाय छे. 570. प्रज्ञापना-पन्नवणा-सूत्रनी वृत्तिमां एम कह्युं छे के - विजय आदि चार अनुत्तर विमानमां रहेलो जीव त्यांथी नीकळ्या पछी निश्चये कई पण वखते नारकी वगेरेमां के पंचेन्द्रि तिर्यच--सुधीमां, के व्यंतर के ज्योतिषीओमां पण आवतो नथी. कां ते मनुष्य भव पामे छे, कां तो सधर्म आदि देवलोकमां जाय छे. साथ सिद्ध' नावाने सर्वार्थ सिद्धनासभा छन्द्रियो ऽमतीत 'खाता नथी, तम 'सावी' थवानी नहि. 34त पाय ने 18 वर्तमान' साय छे. 571. एओ अन्य भव करे त्यारे अनन्ती इन्द्रियो "अतीत थई गई होय छे; "वर्तमान" भासस सोती नथी; 34त 'वी' भनुष्यप्रतिभा, 18 ने पांच थवानी. 572. Page #200 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] नोइन्द्रिय' / द्रव्यमन अने भावमन । (165) संज्ञिपंचेन्द्रियाणां यत् स्मृत्यादिज्ञानसाधनम् । मनो नोइद्रियं तच्च द्विविधं द्रव्यभावतः ॥ 573 ॥ तत्र च मनःपर्याप्त्यभिधाननामकर्मोदयादिह । मनोयोग्यवर्गणानामादाय दलिकान्यलम् ॥ 574 / / मनस्त्वेनापादितानि जन्तुना द्रव्यमानसम् । जिनरुचे तथा चाह नन्यध्ययनचूर्णिकृत् ॥ 575 ॥ युग्मम् । / मणपज्जत्तिनामकर्मोदयतो जोग्गे मणोदवे घेत्तुं मणत्तेण परिणामिया दवा दवमणो भन्नै । इति ॥ . मनोद्रव्यावलम्बेन मन:परिणतिस्तु या॥ जन्तो; भावमनस्तत्स्यात्तथोक्तं पूर्वसूरिभिः ॥ 576 ॥ जीवो पुण मणपरिणाम किरियावंतो भाव्म्न्नो॥ किं भणियं होइ.| मणदव्वालंबणो जीवस्स मणणवावारो भावमणो भन्नै । इति नन्द्यध्ययनचूर्णौ ॥ अत एव च द्रव्यचित्तं विना भावचित्तं न स्यादसंज्ञिवत । विनापि भावचित्तं तु द्रव्यतो जिनवद्भवेत् ॥ 577 / / संज्ञी पंचेन्द्रिय प्राणीओने, स्मृति आदि ज्ञाननुं साधनरूप एवुं जे-मन-ते "नोईन्द्रिय्' वाय छे. से. (1) द्रव्यथी अने (2) माथी, सभ मे prA2नु छ:- 573. मनपति नामना नामकर्मना उदय थकी मनोग्य वर्गणाना दळो लईने परिणुमावेलुं मन ते द्रव्यमना अने मने द्रव्यना अवलंबन वडे मननी परिणति के परिणाम थाय ते 'भापमन' वाय. नंदीसूत्रनी चणि-टीका-मां कह्युं छे के मनपर्यामिनामकर्मना उदयथी, योग्य मनद्रव्य लईने जे परिणुमाव्युं ते द्रव्यमन" कहेवाय; अने जीवने कियावंत मनपरिणाम-ते "भावमन. एने अर्थ ए के जीवने मनद्रव्यना अवलंबनवाळे मननव्यापार ते भावमन. 574-176. एटला माटे ज असंसीनी जेम द्रव्यचित्त विना भावचित्त न होय; पण जिनभगवाननी जेम भावचित्त विना dravyacitta to hoya. pa77. Page #201 -------------------------------------------------------------------------- ________________ lokaica (166) लोकप्रकाश । [सर्ग 3 तथोक्तं प्रज्ञापनावृत्तौ-भावमनो विनापि च द्रव्यमनो भ्व्ति। यथा भवस्थकेवलिन: / इति ॥ ___ स्तोका मनस्विनोऽसंख्यगुणाः श्रोत्रान्वितास्ततः । चक्षुर्घाणरसज्ञाढ्याः स्युः क्रमेणाधिकाधिकाः ॥ 578 ॥ अनिन्द्रियाश्च निर्दिष्टा एभ्योऽनन्तगुणाधिकाः । स्पर्शनेन्द्रियवन्तस्तु तेभ्योऽनन्तगुणाधिकाः ॥ 579 ॥ चतुःश्रोत्रघ्राणरसनत्वक्मनोवाक्पाणिपादपायूपस्थलषणानि एकादश इन्द्रियाणि सुश्रुतादौ उक्तानि । / नाममालायामपि बुद्धीन्द्रियं स्पर्शनादि पाण्यादि तु क्रियेन्द्रियम् । इति अभिहित्म्। इति इन्द्रियाणि ॥ 22 ॥ __संज्ञा येषां सन्ति ते स्युः संज्ञिनोऽन्ये त्व्स्ण्ज्ञ्यिन्ः। संज्ञिनस्ते च पंचाक्षा मन:पर्याप्तिशालिनः ॥ 580 ॥ पन्नवणुसूत्रनी वृत्तिमां पण कह्युं छे के भवस्थ केवळीनी पेठे भावमन विना पण द्रव्य हवे ते ते ईन्द्रियोवाळानी संख्या केटकेटली छे ते कहे छे:-मनईन्द्रियवाळा सर्वथी a5 छे. तेथी असंख्यगणा कर्ण इन्द्रियवाळा छे. एथी चक्षैन्द्रियवाळा, ध्राईन्द्रियवाळा, अने रसेन्द्रियवाळा अनुक्रमे अधिक अधिक छे. एथी पण अनन्तगणी अनिंद्रिय-ईन्द्रियरहित मेवा-सिद्धना वा छ, भने मेथी अनन्त स्पशेन्द्रिआ ( 1) छ. 578-578. वळी लोकोए ते य, 4, नासित्, Crol, स्पया, मन, वाणी, रत, pA4, शुहा अने लिंग-से प्रमाणे अग्यार ईन्द्रियो "सुकृत" वगेरेमां गणावी छे. 'नाममाणा' भ प धुंछ, स्पर्श ईन्द्रिय वगेरे बुद्धिईन्द्रियो छे; अने हस्त, पाद वगेरे क्रियाईन्द्रिय छे. आ प्रमाणे बावीशमुं द्वार जे "ईन्द्रिय -तेनुं संपूर्ण स्वरूप कह्युं. हवे "संज्ञित" नामना त्रेवीसमा द्वार विषे. जेमने संज्ञा छे ते संक्षित-संज्ञी (संज्ञावाळा) कहेवाय. शेष सवे असंसी कहेवाय. मनपर्याप्ति अने पांच ईन्द्रिए छ वानांने सदभाव-एनुं नाम संज्ञा. माटे ए छ वानोभनाभा खाय याज्ञी ' वाय. 580. मन थाय. Page #202 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'संज्ञी' नुं स्वरूप । (167) ननु संमूछिमपंचाक्षान्तेष्वेकेन्द्रियादिषु । आहाराद्याः संन्ति संज्ञास्ततस्ते किं न संज्ञिनः ॥ 581 ॥ पत्रोच्यते-मोघरूपा दशाप्यतास्तीव्रमोहोदयेन च । अशोभना अव्यक्ताश्च तन्नाभि: संज्ञिता मताः ॥ 582 ॥ निद्राव्याप्तोऽसुमान् कंड्रयनादि कुरुते यथा । मोहाच्छादितचैतन्यास्तथाहाराद्यमी अपि ॥ 583 ॥ ततश्च संज्ञासम्बन्धमात्रेण न संज्ञित्वमुरीकृतम् । न टेकेनैव निष्केण धनवानुच्यते जनैः ॥ 584 ॥ अतादृग्रूपयुक्तोऽपि रूपवान्नाभिधीयते । धनी किन्तु बहुद्रव्यरूपवान् रम्यरूपतः ॥ 585 ॥ महत्या व्यक्तया कर्मक्षयोपशमजातया । संज्ञया शस्तयैवांग लभते संज्ञितां तथा ॥ 586 ॥ विशेषकर ॥ इदमर्थतो vishessaavshyke| अहिं कोई ए प्रश्न उठावे के, एकेन्द्रिय आदिथी ते संमूर्णिम पंचेन्द्रिय सुधीना छाने "आहार' आदि संज्ञा ते छे, त्यारे एओ पण "संसी" कहेवावा जोईए, छतां केम नथी कहेवाता ? 581. आ शंकानुं समाधान एटलुं के, एओने आ दशे संज्ञाओ एघरूप छे अने तीव्र महिना उदयने लीधे अशोभन अने अव्यक्त छे माटे एवी संज्ञाओने संज्ञा मानी नथी. एटले एमने "संसी" मां नथी गया. 582. जेवी रीते माणस निद्रावश अवस्थामां kharaja vagere kare che तेवी रीते ए प्राणुओ मेह वश अने अप्रकट चैतन्यावस्थामां आहारादि करे छे. आम एमने संज्ञानो सम्बन्ध मात्र छे. एटलेथीज एमने संक्षिपणुं न कहेवाय. जेम एकज सेनामहोरवाळो धनवान नथी कहे वात अने उत्तम रूपविनाने रूपवान नथी कहेवात, पण पुष्कळ सेनामहोरवाळाज धनव अने उत्तम सुंदर रूपवाळा ज रूपवान-रूपाळा कहेवाय छे एम माटी, व्यक्त अने कर्मोना क्षय-उपशमथी थयेली-आम सर्व वाते प्रशस्त होय एवी संज्ञा वडे ज जीव संज्ञावानसंज्ञी कहेवाय. एम विशेषावश्यक सूत्रमां कहेलुं che. 583-586. Page #203 -------------------------------------------------------------------------- ________________ ( 268) jowwAsa [ 2 ततश्च येषामाहारादिसंज्ञा व्यक्तचैतन्यलक्षणाः । वर्मज्ञोपशनना: संज्ञनो परेडन्यथा pa87 दीर्घकालिक्यादिका वा संज्ञा येषां भवन्ति ते। . - संज्ञिनः स्पर्यथायोगमसंक्सिनतकुशिता . 588 . रूति रंज्ञितार ररू वेदस्त्रिधा स्यात्पुंवेदः स्त्रीवेदश्च तथा परः । क्लीबवेदश्च तेषां स्युर्लक्षणानि यथाक्रमम् ॥ 589 ॥ पुंसां यतो योषिदिच्छा स पुंवेदोऽभिधीयते । पुरुषेच्छा यतः स्त्रीणां स स्त्रीवेद इति स्मृतः ॥ 590 ॥ यतो द्वयाभिलाषः स्यात् क्लीबवेदः स उच्यते । तृणफुफमकद्रंगज्वलनोपमिता इमे ॥ 591 ॥ पुरुषादिलक्षणानि चैवं प्रज्ञापनावृत्तौ स्थानांगवृत्तौ च । एटले ए परथी एम समजवानुं के "प्रकटचैतन्यलक्षणवाळी अने कर्मोना क्षपशमथी थयेली आहार वगेरे संज्ञाओ जे प्राणीओने होय ए ज संज्ञी कहेवाय, शेष सर्वे असंज्ञी कहेवाय." 587. अथवा, जेमने "दीर्घकालिकी" आदि संज्ञाओ होय एज खरी रीते "संसी कहेवाय. अवर सर्व "असंसी" समजवा. 588. आ प्रमाणे वशमा द्वार 'संक्षित-संज्ञी' नुं स्वरूप समजाव्युं. हवे चोवीशमां द्वार "वेद" विषे. पुरूषवेद, स्त्रीवेद अने नपुंसकवेद एम "वेद" ना त्रण प्रकार छे. pa89 एमनां लक्षण आ प्रमाणे : जेने लईने पुरूषने स्त्रीनी ईच्छा थाय ए (1) पुरूषद; जेने लईने स्त्रीने पुरुषनी ईच्छा थाय ए (2) स्त्रीवेद; जेने लईने पुरूष अने स्त्री-बेउनी ईच्छा थाय ए (3) नपुंसक वेद कहेवाय. 50-591. पुरूषद तृणना अग्निसमान, स्त्रीवेद छाणाना अग्नि समान, अने नपुंसकवेद नगरदाहना अग्निसमान कहेवाय छे. पन्नवणास्त्रनी अने स्थानांगसूत्रनी वृत्तिओमां पुरूष, स्त्री अने नपुंसकना आ प्रमाणे लक्षणा कदमां che:---- Page #204 -------------------------------------------------------------------------- ________________ त्रण ' वेद ' / एनां लक्षणो इत्यादि । योनिमृदुत्वमस्थैर्यं मुग्धता क्लीवता स्तनौ । पुंस्कामितेति लिंगानि सप्त स्त्रीत्वे प्रचक्षते ॥ 592 ॥ मेहनं खरता दाढर्थं शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीकमिति लिंगानि सप्त पुंस्त्वे प्रचक्षते ॥ 593 ॥ स्तनादिश्मधुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ 594 ॥ अभिलाषात्मकं देहाकारात्मकमथापरम् । नेपथ्यात्मकमेकैकमिति लिंगं त्रिधा विदुः ॥ 595 ॥ द्रव्यलोक ] पुमांसोऽल्पाः स्त्रियः संख्यगुणाः क्रमादनन्तकाः । वेदाः क्लीववेदाश्च सवेदा अधिकास्ततः ॥ 596 ॥ पुंस्त्वसंज्ञित्वयोः कार्यस्थितिरान्तर्मुहूर्तिकी । लघ्वी गुर्वी चाब्धिशतपृथक्त्वं किंचनाधिकम् ॥ 1 ॥ स्त्रीत्वकायस्थिति: प्रज्ञापनायां समयो लघुः । उक्ताथास्यां गरीयस्यामादेशाः पंच दर्शिताः ॥ 2 ॥ ( 169 ) योनी, अभणता, अस्थिरता, भुग्धता, अयरता, स्तन भने 3षनी छामे सात स्त्रीत्वनां लक्षण 58-2. भेडुन ( yu3ष थिन्डु ), उठोरता, दृढता, पशुम्भ, घृष्टता, श्मश्रु भने स्त्रीनी रिछासात pu3षत्वनां दक्ष pa8-3. स्तन आदिना सद्भाव हाय, मच्छु आदिना अभाव हाय तथा मेहाग्निना प्रदिपणे सद्भाव हाय-e नपुंसकत्वनां लक्षणे. 594. वजी प्रत्येक सिंग ( 1 ) अलिसाष3य, ( 2 ) हेहाअ235 भने ( 3 ) ( 34 ) वेशैय-भत्राशुत्र are che. पक्ष्य सख्या परत्वे; पुरूषा सर्वथी घेआडा छे, स्त्रीओ पुरूषाथी संख्यातगणी छे, एथी अनन्त्ग्न्ना ' भवेही ' सिद्धूना लवो, मेथी पशु अनन्तगणा सीमवेही नपुंसो, भने नपुंस डोना करतां याशु अधि ' सवेही 'छे. pa86. [ पुरूषषणानी अने संज्ञीपणानी कायस्थिति जघन्यत: अन्तर्मुहूर्तनी छे अने उत्कृष्टपणे खसा सागरापमथी लैने नवसे। उपरांत सुधीनी छे. स्त्रीत्वनी कायस्थिति परत्वे पन्नवणा सूत्रमां एम कह्युं छे के ए जघन्यत: एक समयनी छे अने उत्कृष्टपणे ( 1 ) चाद paDyeApama, 22 Page #205 -------------------------------------------------------------------------- ________________ (170) लोकप्रकाश । [ सर्ग 3 चतुर्दशाष्टादश वा शतं वाथ दशोत्तरम् । पूर्णं शतं वा पल्यानि पल्यानां वा पृथक्त्वकम् ॥ 3 ॥ पूर्वकोटिपृथक्त्वाढ्याः पंचाप्येते विकल्पकाः । पंचसंग्रहवृत्त्यादेयैतेषां च विस्तृतिः ॥ 4 ॥ आये द्वितीये स्वर्गे द्विः पूर्वकोव्यायुषः स्त्रियाः । सभर्तृकान्यदेवीत्वेनोत्पत्त्यैषां च भावना ॥ 5 ॥ इति वेदः ॥ 24 ॥ जिनोक्तादविपर्यस्ता सम्यग्दृष्टिनिंगद्यते । सम्यक्त्वशालिनां सा स्यात्तच्चैवं जायतेंगिनाम् ॥ 597 ॥ ___ चतुर्गतिकसंसारे पर्यटन्ति शरीरिणः । वशीकृता विपाकेन गुरुस्थितिककर्मणाम् ॥ 598 / / अर्थतेषु कश्चिदंगी कर्माणि निखिलान्यपि । कुर्याद्यथाप्रवृत्ताख्यकरणेन स्वभावतः ॥ 599 ॥ पल्यासंख्यलवोनैककोट्यब्धिस्थितिकानि वै । परिणामविशेषोऽत्र करणं प्राणिनां मतम् ॥ 600 ॥ युग्मम् । / अथ्व्। (2) मा 58यापम, अथवा (3) सो 40 पक्ष्या5म, अथवा (4) मेसो पक्ष्यापम अथवा (5) बेथी लईने नव सुधीना पल्योपम छे. आ पांचे "विकल" मां पल्योपमनी संख्या जुदी जुदी छे. एना संबंधमां विस्तारपूर्वक जाणवा माटे, "पंच संग्रह" ग्रंथनी वृत्ति-टीका जेवी. पहेला अने बीजा स्वर्गमां बे ऽक्रोडपूर्वना आयुष्यवाळी स्त्री, भर्तार सहित अन्य देवीपणे उत्पन्न थाय छे-e परथी आ "विकल्प" नी भावना जाणवी. 1-5]. आ प्रमाणे वशमा द्वार-वेद-नुं स्वरूप छे. वे पयवीशमा बार-1ष्टि' विषे. जिनप्रभुना वचनने अनुसरीने ज (एथी विपरीतपणे नहि), वर्तन करवुं-एनुं नाम सम्यक् दष्टि. ए सम्यक् दष्टि सम्यकत्वधारी प्राणीओने होय छे. ए सम्यकत्व वळी केवी रीते थाय छे ते नीचे समजाव्युं छे. 597. आ गति संसारने विषे प्राणीओ उग्र कर्मना विपाकने वश हाई चिरकाळ परिभ्रमण कर्या करे छे. एमां कोई प्राणु स्वभावथी "यथाप्रवृत्त' नामना करण वडे, sarva karmone Page #206 -------------------------------------------------------------------------- ________________ dravyaloka] 'दृष्टि' नुं स्वरूप । विविध मनपरिणाम । (171) तत्रिधा तत्र चायं स्याधथाप्रवृत्तनामकम् । अपूर्वकरणं नामानिवृत्तिकरणं तथा ॥ 601 ॥ वक्ष्यमाणग्रन्थिदेशावधि प्रथममीरितम् । द्वितीयं भिद्यमानेऽस्मिन् भिन्ने ग्रन्थौ तृतीयकम् ॥ 602 ॥ त्रीण्यप्यमूनि भव्यानां करणानि यथोचितम् । सम्भवन्त्येकमेवाद्यभव्यानां तु सम्भवेत् ॥ 603 ॥ श्राद्येन करणेनांगी करोति कर्मलाघवम् । धान्यपल्यगिरिसरिदृषदादिनिदर्शनेः ॥ 604 ॥ यथा धान्यं भूरिनूरि कश्चिद्गृह्णाति पल्यतः । क्षिपत्यत्राल्पमल्पं च कालेन कियताप्यथ ॥ 605 ॥ धान्यपल्यः सोऽल्पधान्यशेष एवावतिष्ठते । एवं बहूनि कर्माणि जरयन्नसुमानपि ॥ 606 ॥ बध्नंश्चाल्पाल्पानि तानि कालेन कियतापि हि । स्यादल्पकर्मानाभोगात्मकायकरणेन सः ॥ 607 ॥ विशेषकम् ॥ एक कटि सागरेपमथी कंईक ओछा स्थितिकाळवाळ करे. (अहिं करण एटले प्राणीना भनपरिणाम) 588-100. ___ 4274' अ अआनां छः (1) यथाप्रवृत्त, (2) अपूर्व 4251 मने (3) अनिवृत्ति4254. 101. ए त्रण प्रकारमांनुं पहेलुं ग्रंथिदेश पर्यत होय छे. बीजुं ग्रन्थि भेदाती होय ए अरसामां थाय छे अने त्रीजुं ग्रन्थिने भेद थया पछी थाय छे. ( ग्रंथि एटले शुं ए भाग 52 आवशे.) 102. भव्यजनमां ए त्रणे "करण" एटले मन:परिणाम यथोचित संभवे छे. ज्यारे मशव्यभा मे पड सलवे छे. 103. - पहेला प्रकारनुं मन:परिणाम होय तो प्राणीनां कर्म धान्यनां पालाना दष्टान्त अथवा पर्वतनदीपाषा न्याये सधु वधु थतइओन्य छे. 604. जेम कई माणस एक धान्यना ढगलामांथी झाणुं धान्य लेतो जाय अने थोडुं पाछुं अलक काळे ए धान्यने ढगलो a9प प्राय थई जाय छे तेवी रीते प्राणीना कर्म पण, अधिक छोडातां अने a5 बंधातां, आखरे अनागरूपी पहेला प्रकारना मन:5रिणाम वडे लघु थता जाय छे-क्षीण थता जाय che. 605-607, Page #207 -------------------------------------------------------------------------- ________________ ( 172 ) लोकप्रकाश । [सर्ग 3 __ यथाप्रवृत्तकरणं नन्वनाभोगरूपकं । भवत्यनाभोगतश्च कथं कर्मक्षयोऽङ्गिनाम् ॥ 608 ॥ अत्रोच्यते । यथा मिथो घर्षणेन ग्रावाणोऽदिनदीगताः । स्युश्चित्राकृतयो ज्ञानशून्या अपि स्वभावतः ॥ 609 ॥ तथा यथाप्रवृत्तात्स्युरप्यनाभोगलक्षणात् । लघुस्थितिककर्माणो जन्तवोऽत्रान्तरेऽथ च ॥ 610 ॥ युग्मम् ॥ __ रागद्वेषपरिणामरूपोऽस्ति ग्र्न्थिरुत्क्त्त्ः। दुर्भेदो दृढकाष्टादिग्रन्थिवद्गाढचिक्कणः ॥ 611 ॥ मिथ्यात्वं नोकषायाश्च कषायाश्चेति कीर्तित्ः। जिनैश्चतुर्दशविधोऽभ्यन्तरग्रन्थिरागमे ॥ प्रागुक्तरूपस्थितिककर्माणः केऽपि देहिनः । यथाप्रवृत्तकरणाद्ग्रन्थेरभ्यर्णमिति ॥ 612 / / एतावच्च प्राप्तपूर्वा अभव्या अप्यनन्तशः । न त्वीशन्ते ग्रन्थिमेनमेते भेत्तुं कदापि हि ॥ 613 ॥ अहिं कोई व्यक्ति एवी शंका लावे के ज्यारे "यथाप्रवृत्त " करण तो अनाग रूप छे त्यारे एनाथी प्राणीओनां कमेन वी शते क्षय थाय ? 608. ते एना समाधानमां एम कहेवानुं के - स्वभावथी ज्ञानशून्य एवा पण गिरिनदीना पाषाणे एक बीजाना घर्षणथी नाना प्रका2नी आकृतिओ धारण करे छे तेम अनाभोग लक्षणवाळा यथाप्रवृत्तकरणथी प्राणीनां कर्म सधु- वां थाय छे; पाता 5 छ. 106-610. पण हवे (त्यारपछी) वच्चे रागद्वेषना परिणामरूप एक कठिन ग्रन्थि (एटले गांठ) आवे छे ए दुर्भेद्य छे तथा दढ काष्ट आदिनी गांठना जेवी अत्यन्त चीकणुं छे. 611. [भिथ्यात्व, (14) नोपायो तथा (yA2 ) षाय-सेवी शतनी या prA2नी अभ्यन्तर ग्रंथि जिनप्रभुए आगममां वर्णवी छे. ] ए ग्रंथिनी समीपमां, पूर्वोक्त स्थितिना कर्मवाळा केटलाक प्राणीओ "यथाप्रवृत्त" मन:परिणामवडे आवे छे तथा अभव्य प्राणीओ पण त्यां अनन्तवार आवे छे. पण कोई ए ग्रथिने भेदी शकता नथी. 612-613. Page #208 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'ग्रन्थिप्रदेश ' / ग्रन्थिभेद पर सुन्दर दृष्टान्त । (173 ) श्रुतसामायिकस्य स्याल्लाभः केषांचिदत्र च । शेषाणां सामायिकानां लाभस्तेषां न सम्भवेत् ॥ 614 ॥ तथोक्तम् । तित्थंकराइ पूअं द्छु णोण वा वि कज्जेण । सुअसामाइलाभो होइ अभव्वस्स गंठिमि ॥ 615 ॥ अर्हदादिविभूति अतिशयवतीं दृष्टा धर्मादेवंविधः सत्कारः देवत्वराज्यादयः वा प्राप्यन्ते इत्येवमुत्पन्नबुद्धेः अभव्यस्य अपि ग्रन्थिस्थान प्राप्तस्य तद्विभूतिनिमित्तमिति शेषः देवत्वनरेन्द्रत्वसोभाग्यबलादिलक्षणेन अन्येन वा प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्य अभव्यस्यापि कष्टानुष्ठानं किंचित् अंगीकुर्वत: अज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत् । तस्यापि एकादशांगपाठानुज्ञानात् ॥ इति विशेषावश्यकसूत्रवृत्तौ ॥ ___ भव्या अपि वलन्तेऽत्रागत्य रागादिभिर्जिताः । केचित्कर्माणि बध्नन्ति प्राग्वदीर्घस्थितीनि ते ॥ 616 ॥ केचित्तत्रैव तिष्ठन्ति तत्परीणामशालिनः । न स्थितीः कर्मणामेते वर्धयन्त्यल्पयन्ति वा ॥ 617 ॥ त्यां कोईकोईने "श्रुतसामायिक" नी प्राप्ति थाय छे. शेष (बाकीनी) सामायिकने लाभ थता नथी. 614. ए विषे कह्युं छे के स्थिसुधी पहोंचेला अभव्य प्राणीने, तीर्थकर वगेरेनी पूजा थती जोईने तथा कोई अन्य कारणे पण, श्रुतसामायिकने लाभ थाय छे. 615. विशेषावश्यकसूत्रनी वृत्तिमां कह्युं छे के जिनेश्वर वगेरेनी असामान्य समृद्धिने जोईने "धर्मने लीधे आ आदरसत्कार तथा देवत्व राज्य आदि प्राप्त थाय छे" एम समजावाथी, ग्रथिपर्यन्त पहोंचेला अभव्यने पण देवत्व, नृत्व, सिभाग्य, बळ आदिनी प्राप्तिने माटे अथवा कोई अन्य हेतु माटे कष्टानुष्ठान करतां, मोक्षनी श्रद्धा लेशमात्र न होय छतांपण, अज्ञानरूप धृतसामायिक प्राप्त थाय छे. केमके एवाओने पण अग्यार अंगना पाठनी अनुज्ञा छे. भव्य जीवो पण अहीं सुधी पहोंची राग आदिथी पराजय पामे तो पाछा पडे छे. केटलाक ते वळी, पूर्वनी पेठे चिरस्थायी कर्मो बांधे छे. 616. केटलाक तो एवा मनपरिणाम थया पछी त्यां ज स्थित रहे छे; नथी कर्मस्थितिने वधारता के नथी ओछी करता. 617, Page #209 -------------------------------------------------------------------------- ________________ ( 174 लोकप्रकाश । चतुर्गतिभवा भव्या संज्ञिपर्याप्तपंचखाः । अपार्द्धपुद्गलपरावर्त्तान्तर्भाविमुक्तयः ॥ 618 ॥ तीत्रधारपशुकल्पापूर्वाख्यकरणेन हि । आविष्कृत्य परं वीर्यं ग्रन्थिं भिन्दन्ति केचन ॥ 619 ॥ युग्मम् ॥ यथा जनास्त्रयः केऽपि महापुरं यियासवः । प्राप्ताः क्वचन कान्तारे स्थानं चौरभयंकरम् ॥ 620 ॥ तत्र द्रुतं तं यान्तो ददृशुस्तस्करद्वयम् । तद्दृष्ट्वा त्वरितं पश्चादेको भीतः पलायितः ॥ 621 ॥ गृहीतश्चापरस्ताभ्यामन्त्यस्त्ववगणय्य तौ । भयस्थानमतिक्रम्य पुरं प्राप पराक्रमी ॥ 622 ॥ दृष्टान्तोपनयश्चात्र जना जीवा भवोऽटवी । पन्थाः कर्मस्थितिर्मन्थिदेशस्त्विह भयास्पदम् ॥ 623 ॥ रागद्वेषौ तस्करौ द्वौ तद्भीतो वलितस्तु सः । ग्रन्थि प्राप्यापि दुर्भावाद्यो ज्येष्ठस्थितिबन्धकः ॥ 624 ॥ [ सर्ग 3 चारे गतिमां रहेला भव्य जीवेआ, तथा paryAkSasa'nI प ंचेन्द्रिय जीवेआ, तथा अ पुगळ परावर्तननी अंदर जेमना मेआक्ष थवाना छे एवा केटलाक जीवा पेआतानु प्रबळ वीर्य प्रकट करीने तीक्ष्ण परशु समान अपूर्व - करण '( मन:परिणाम ) वडे ए ग्रन्थिने भेदी नाखे छे. C 618-118. आ उपर एक दृष्टान्त छे ते जुओ-- कोइ महान नगरे जवा नीकळेला त्रण माणसाने मार्गमां चार leAkeAnA भयवाळुं एक अरण्य आव्युं त्यां emane be cAra maLyA. emane joine पेला त्रण माणसामांना एक ते भयभीत थई पलायन करी गया. बीजो चारना हाथमां पकडाइ गया. पण त्रीजो पराक्रमी हता ए बेउ चाराना पराजय करीने ए भयस्थानक एळंगीने इच्छित स्थळे नगरे पहोंची गये. 120-122. ए दृष्टान्तना उपनय आ प्रमाणे:-- त्रण माणसे ते संसारी प्राणीए समजवा. अटवी ए संसार समजवा. मार्ग एटले कनी स्थिति, अने भयस्थानक ए ग्रन्थिप्रदेश समजवा. ए चार ए राग तथा द्वेष, भयभीत थईने पलायन करी गये-पाछा वळी गयाए ग्रन्थि देश सुधी आवी पाछो वळे Page #210 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'सम्यक्त्व' अने एना shcaario। (175) चौररुद्धस्तु स ज्ञेयस्तादृग्रागादिबाधितः । ग्रन्थि भिनत्ति यो नैव न चापि वलते ततः ॥ 625 ॥ स त्वभीष्टपुरं प्राप्तो योऽपूर्वकरणाद्रुतम् । रागद्वेषावपाकृत्य सम्यग्दर्शनमाप्तवान् ॥ 626 ॥ ___ सम्यक्त्वमौपशमिकं ग्रन्थि भित्वाश्नुतेऽसुमान् । महानन्दं भट इव जितदुर्जयशात्रवः ॥ 627 ॥ तच्चैवम् -athaanivRttikrnnenaatikhcchaashyaatmnaa|| करोत्यन्तरकरणमन्तमुहूर्तसम्मितम् ॥ 628 ॥ कृते च तस्मिन्मिथ्यात्वमोहस्थितिविधाभवेत् । तत्रायान्तरकरणादधस्तन्यपरोर्ध्वगा ॥ 629 ॥ तत्राद्यायां स्थितौ मिथ्यादृक् स तदलवेदनात् । अतीतायामथैतस्यां स्थितावन्तर्मुहूर्त्ततः ॥ 630 ॥ प्राप्नोत्यन्तरकरणं तस्याद्यक्षण एव स्ः। सम्यक्त्वमौपशमिकमपौद्गलिकमाप्नुयात् ॥ 631 ॥ युग्मम् ॥ ए उत्कृष्टस्थितिबंधवाळो दुर्भव्य (प्राणुं) समज. ए पकडी रोकी राखे ए रागद्वेषपराजित प्राणी समजवो के जे नथी ग्रन्थिने भेदी शकता के नथी पाछो वळी शकते. जे त्रीजे पिताने ईष्ट स्थाने पहोची गये ए अपूर्वकरण वडे रागद्वेष दूर करी सम्यक् शिनने प्राप्त 42नारे। (प्राणी) समभव. 123-621. दुर्जय शत्रुने पराभव करीने जेम केई सुभट हर्ष पामे छे एम ग्रन्थिनो भेद करीने प्राणुं औपशमिक सम्यक्त्व प्राप्त करे छे. दर7. तमाशते प्राणी, आरंभमां निर्मळ आशयरूप अनिवृत्तिकरण वडे अन्तर्मुहूर्तना प्रमाणुवाळुं सन्त24254 छे. 628. त्यारपछी, बे प्रकारनी मिथ्यात्वमेहनीय कर्मनी स्थिति थाय छे. एमां पहेली अन्तरकरणथी हेठळनी अने बीजी एथी उपरनी. 29 एमां वळी पहेली स्थितिमां रहेलो (प्राणी) मिथ्याष्टि होय छे केमके ए मिथ्यात्वनां दळ वेदे छे अने पछी अन्तर्मुहूर्त बाद ए स्थिति अतीत थया पछी अन्डरकरणने पामे छे; अने एना प्रथम क्षणमां ज अपुगलिक औपशमिक सम्यकत्व प्राप्त kare che. 30-631. Page #211 -------------------------------------------------------------------------- ________________ लोकप्रकाश । (176) [सर्ग 3 यथा वनदवो दग्धेन्धनः प्राप्यातृणं स्थलम् । स्वयं विध्यायति तथा मिथ्यात्वोग्रदवानलः ॥ 632 ॥ अवाप्यान्तरकरणं क्षिप्रं विध्यायति स्वयम् । तदौपशमिकं नाम सम्यक्त्वं लभतेऽसुमान् ॥ 633 ॥ युग्मम् ॥ अत्रायमौपशमिकसम्यक्त्वेन सहाप्नुयात् । देशतो विरतिं सर्वविरतिं वापि कश्चन ॥ 634 / / तथोक्तं शतकचूर्णो उवसमसम्मदिछी अन्तरकरणे ठिओ कोइ देसविरइयं पि लभेइ कोइ पमत्तापमत्तभावं पि । सासायणो पुण न किंपि लभेइत्ति ॥ कर्मप्रकृतिवृत्तावपि इत्यर्थतः ॥ किंच बद्धयते त्यक्तसम्यक्त्वैरुत्कृष्टा कर्मणां स्थितिः । भिन्नग्रन्थिभिरप्युग्रो नानुभागस्तु तादृशः ॥ 1 ॥ इत्येतत्कार्मग्रन्थिकमतम् ॥ जेवी रीते दावानळ ईश्वनने बाळी नाख्या पछी तरण विनाना स्थळे पहोंची पोतानी मेळे शान्त थई जाय छे तेवी रीते मिथ्यात्वरूपी उग्र दावानळ पण अन्डरकरणने पामीने स्वयमेव नष्ट थई जाय छे. ए ज समये प्राणी पशमिक सम्यकत्व प्राप्त करे छे. 632-633. वळी अहिं कई प्राणुं ए आपशमिक सभ्यत्वनी साथोसाथ देशविरतिपणुं अने मने 5 वी सर्ववितिया 55 पामे छ. 134. 'शतयण' भने 4ह्यु छे उपशमसम्यकत्ववान् जीवे अन्डरकरणने विषे स्थित थई देशविरतिने पामे छे; कोई वळी कदाच प्रमत्ताप्रमत्त भावने पण पामे छे. नथी कंई पामतो फक्त सास्वादन सम्यकत्ववाळे. ' prakRti'nI वृत्तिभ 55 सेम अर्थ युछे. वळी सम्यकत्वने त्यजी बेठेला ग्रन्थिभेद करी रहेला प्राणीओ पण कमनी उत्कृष्ट स्थिति बांधे छे, कोई उग्र अनुभाग नथी बांधता. (1). कर्मग्रंथनो ए अभिप्राय छे. सिद्धान्तवादीओनो evo mata che ke- Page #212 -------------------------------------------------------------------------- ________________ dravyaloka ] 'मिथ्यात्वमोहनीय ' ना त्रण प्रकार । (177) भवेद्भिन्नग्रन्थिकस्य मिथ्यादृष्टेरपि स्फुटम् । सैद्धान्तिकमते ज्येष्टः स्थितिबन्धो न कर्मणाम् ॥ 2 ॥ अथ प्रकृतम्--- इदं चोपशमश्रेण्यामपि दर्शनसप्तके । उपशान्ते भवेच्छ्रेणिपर्यन्तावधि देहिनाम् ॥ 635 ॥ तथा - यथौषधविशेषेण जनैर्मदनकोद्रवाः । त्रिधा क्रियन्ते शुद्धार्धविशुद्धाशुद्धभेदतः ॥ 636 ॥ तथानेनौपशमिकसम्यक्त्वेन पटीयसा । विशोध्य क्रियते त्रेधा मिथ्यात्वमोहनीयकम् ॥ 637 ॥ युग्मम् ॥ तत्राशुद्धस्य पुंजस्योदये मिथ्यात्ववान् भवेत् । पुंजस्यार्धविशुद्धस्योदये भवति मिश्रदृग् ॥ 638 ॥ उदये शुद्धपुंजस्य क्षायोपशमिकं भवेत् । मिथ्यात्वस्योदितस्यान्तादन्यस्योपशमाच्च तत् ॥ 639 ॥ प्रन्थिभेद कर्यो होय एवा मिथ्याद्रष्टिने पण प्रकटपणे कमेने उत्कृष्ट स्थितिबंध पडतो नथी. (2). हवे प्रस्तुत विषय लईए दर्शन मेहनीय कर्मनी साते प्रकृतिओ उपशमभाव पामे, उपशमश्रेणिने विषे पण छेक श्रेणिना पर्यन्तसुधी, प्राणीओने आ उपशम समकित होय छे. 63प. वळी जेम कई एवी आषधीवडे माणस कोदराना (1) शुद्ध, (2) अर्धशुद्ध अने (3) अशुद्ध-एम त्रण भाग-ढगला करे छे तेम आवा उत्तम उपशमसम्यकत्ववडे शोधाईने मिथ्यात्वभानीयनात्र prA2 थाय छे. 636-637. ते आवी रीते- अशुद्ध पुंज उदयमां होय तो प्राणी मिथ्यात्वी थाय. अर्धशुद्ध पुंज उदयमां होय ते ए मिश्रष्टि थाय अने शुद्धपुंजने उदय होय ते क्षापशमिकसम्यकत्ववाळो थाय. आ वळी उदये आवेला मिथ्यात्वना अंतथी अने अनुदित मिथ्यात्वना उपशमथी थाय che. 138-138. Page #213 -------------------------------------------------------------------------- ________________ ( 27= ) लोकप्रकाश । श्रारब्धक्षपकश्रेणेः प्रक्षीणे सप्त के भवेत् । क्षाविज तद्धतिन्नेआइतुनमनोऽथवा ॥ 40 ॥ तत्वार्थभाष्ये चैतेषां स्वरूपमेवमुक्तम् चयादि त्रिविधं सम्यग्दर्शनम् तदावरणीयस्य कर्मणो दर्शन मोहस्य च चयादिभ्य इति ॥ अस्य वृत्ति: मत्याद्यावरणीयदर्शनमोहसप्तकक्षयात् उपजातं क्षयसम्यग्दर्शनमभिधीयते । तेषामेवोपशमाज्जातं उपशमसम्यग्दर्शनमुच्यते । तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति प्रवचनाभिज्ञाः ॥ ननु च तत्त्वश्रद्धानजनकं क्षायोपशमिकं यदि । सम्यक्त्वस्य क्षायिकस्य कथमावारकं तदा ॥ 641 ॥ यदि मिथ्यात्स्वजातीयतया तदपवारकम् । तदात्मधर्मश्रद्धानं कथमस्मात् pravarttate ॥ 642 // - [ saphLa rU dana मेआहनीय नी साते प्रकृतिए क्षीण थाय छे त्यारे, आरंभी छे क्षपकश्रण जेणे एवा तद्भवमाक्षगामी जीवा अथवा त्रणचार भव थया पछी मेआक्षे जवाना होय छे एवा प्राणीओने क्षायिक सम्यव थाय छे. 640. 'तत्त्वा भाष्य' मां ए त्रणे प्रकारना सम्यकत्वनुं स्वरूप आ प्रमाणे कह्युं छे-- क्षय आदि त्रण प्रकारनुं सम्यकत्व छे. ए एने आवरनारा कर्मना क्षय आदिथी तेम दनमाहनीयना क्षय आदिथी थाय छे. एना पर विवेचन आ प्रमाणे-- मति आदिने आवरनारां एवां दनमेआहनीयकर्मनी साते प्रकृतिना ' क्षय ' थी उत्पन्न थाय-e क्षायिक सम्यक् दर्शन. एमनां * उपशम ' थी थाय--e उपशमसम्यक् दन. अने एमनां ' क्षय अने उपशम ' एउथी थाय--e क्षायेआपशमसम्यकृदर्शन कहेवाय छे. ( ए तत्त्वाना पहेला अध्ययनमां कहेलुं छे ). अहि काई एवा प्रश्न उठावे छे के क्षायेआपशमिक सम्यक्त्व ज्यारे तत्त्तश्रद्धाने उत्पन्न करनारूं छे त्यारे क्षायिक सम्यकत्वने ए आवरे छे केम ? 641. जो एम कहेशे के ए एक जातनुं मिथ्यात्व हावाथी एने आवरे छे-ता एनाथी आत्मधर्म रूप तत्व-श्रद्धा केम प्रकट थाय che ? 642. Page #214 -------------------------------------------------------------------------- ________________ dravyaloka ] 'samyaktva ' nA त्रण प्रकार । ( 179) भत्रोच्यते--यथा श्लक्ष्णाभ्रकान्तःस्था दीपादेर्योतते युतिः। तस्मिन् दूरीकृते सर्वात्मना संजृम्भतेऽधिकम् । / 643 ॥ यथा वा मलिनं वस्त्रं भवत्यावारकं मणेः । निर्मिज्योज्वलिते तस्मिन् भाति काचन तत्प्रभा ॥ 644 ॥ मूलादुरीकृते चास्मिन् सा स्फुटा स्यात्स्वरूपतः । मिथ्यात्वपुद्गलेष्वेवं रसापवर्तनादिभिः ॥ 645 ॥ क्षायोपशमिकत्वं द्राक् प्राप्तेषु प्रकटीभवेत् । श्रात्मधर्मात्मकं तत्त्वश्रद्धानं किंचिदस्फुटम् ॥ 646 ॥ युग्मम् ॥ क्षायोपशमिके क्षीणे स्फुटं सर्वात्मना भवेत् । आत्मस्वरूपं सम्यक्त्वं तच्च क्षायिकमुच्यते ॥ 647 ॥ एवं च tttvshrddhaanjnksmyktvpudglkssye| कथं श्रद्धा भवेत्तत्त्वे शंकषापि निराकृता ॥ 648 ॥ तथाहुर्भाष्यकार: सो तस्स विसुद्धयरो जायै smmttpogglkhkhyo| दिहिव्वसामसुद्धस्स पडलविगमे मणूसस्त ॥ 649 ॥ ए प्रश्ननुं समाधान आवी रीते- जेवी रीते एकदम सूक्षम अबरखनी अंदर रहेला दीपकनी कान्ति झळके छे अने अबरख दूर कर्याथी वळी विशेष झळके छे; अथवा जेम मलिन वस्त्र मणिने आवरे छे, उजवळ वस्त्रमांथी एनी कान्ति कंईक चळकी उठे छे अने वस्त्र बीलकुल लई लेवाथी एनी वरूपवान कान्ति पूर्णपणे प्रकट थाय छे. एवी ज रीते रसना अपवतन आदिथी मिथ्यात्वना मुद्दगले क्षापशमिकपणाने तुरत प्राप्त थता होवाथी कंईक अस्कुट आत्मधर्मरूप श्रद्धा 4 थाय छे. 643-146. "क्षापशमिक" पण ज्यारे क्षीण थाय छे त्यारे आत्मस्वरूप पूर्ण सकुट थाय छे से क्षायि सभ्य वाय. 147. अने एवी रीते तत्वने विषे श्रद्धा उत्पन्न करनारा सम्यकत्वना मुद्दगळोनो क्षय थये 'तपन विष वी शते श्रद्धा थाय' से शानु 5 ni2|4225 26 आयु. 148. भाष्यकार पण कहे छे के पडळ नीकळी जवाथी जेम मनुष्यनी दष्टि विशुद्ध थाय छे तेम सम्यकत्वना पुगनाना क्षयथी सभ्यत्व अत्यन्त शुद्ध प्राप्त थाय che." 648, Page #215 -------------------------------------------------------------------------- ________________ (180) लोकप्रकाश । [सर्ग 3 इदं कर्मग्रन्थमतम् ॥ सिद्धान्तस्य मते पुनः अपूर्वकरणेनैव मिथ्यात्वं कुरुते त्रिधा ॥ . सम्यक्त्वावारकरसंक्षपयित्वा vishodhitaaH। मिथ्यात्वपुद्गलास्ते स्युः सम्यक्त्वमुपचारतः ॥ 650 ॥ अर्धशुद्धा अशुद्धाश्च mishrmithyaatvsNjnykaaH| एवं कोद्रवदृष्टान्तात् त्रिषु पुंजेषु सत्स्वपि ॥ 651 ॥ यदानिवृत्तिकरणात् सम्यक्त्वमेव गच्छति । मिश्रमिथ्यात्वपुंजौ तु तदा जीवो न ग्च्छ्ति॥652॥ विशेषकम् ॥ पुनः पतितसम्यक्त्वो यदा सम्यक्त्वमश्नुते । तदाप्यपूर्वकरणेनैव पुंजत्रयं सृजन् ॥ 653 ॥ करणेनानिवृत्ताख्येनैव प्राप्नोति पूर्ववत् । नन्वत्रापूर्वकरणे प्राग्लब्धेऽन्वर्थता कथम् ॥ 654 ॥ युग्मम् ॥ ए कर्मग्रंथनो अभिप्राय छे. सिद्धान्त प्रमाणे ते apUrvakaraNa"thI ज त्रण प्रकारनुं मिथ्यात्व थाय छे. सम्यकत्वने आवरनारा रसने खपावी नाखी शुद्ध थयेला मिथ्यात्वना पुगळने अहिं -- रुपयार' थी सभ्यत्वना पुल ह्या छ. 650. वळी एवाज अर्धशुद्ध थयेलाने "मिश्र" अने तद्दन अशुद्ध रहेलाने "मिथ्यात्व" नामथी ओळखाव्या छे. ए रीते कोदराना दान्तनी प्रमाणे अहिं शुद्ध, अर्धशुद्ध अने अशुद्ध-एम त्रण 2 थया. 651. ज्यारे "अनिवृत्तिकरण" थी जीव सम्यकत्व पामे छे त्यारे ए मिश्र अने मिथ्यात्वए बे प्रकारने पामतो नथी. पर, वळी एकवार सम्यकत्वने ब्रश थया पछी पुन: एनी प्राप्ति थाय छे त्यारे पण जीव 'अपूर्व 4253' thI04 ( दादा-42) नीवतो, 'अनिवृत्त' 424134 पूर्ववत से सभ्यत्व प्राप्त छ. 153-54. अहिं एवी शंका उठावाय के "अपूर्वकरण" तो पूर्वे थयेलुं हतुं त्यारे आ बीजा अपूर्वकरणनुं शुं सार्थक ? 54, Page #216 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] सम्यक्त्वना वे त्रण चार पांच प्रकार । अत्रोच्यते - अपूर्ववदपूर्वं स्यात् स्तोकवारोपलम्भतः । / पूर्वत्वव्यपदेशो भवेओकेऽपि दुर्लभे ॥ 655 / / इदमर्थतो विशेषावश्यकवृत्तौ ॥ सम्यग्दृष्टिव्यपदेशनिबन्धनमितीरितम् । सम्यक्त्वं त्रिविधं शुद्धश्रद्धारूपं मनीषिभिः ॥ 656 ॥ यदि वैकद्वित्रिचतुः पंचभेदं भवेदिदम् । जिनोक्ततत्त्वश्रद्धानरूपमेकविधं भवेत् ॥ 657 ॥ द्विधा नैसर्गिकं चौपदेशिकं चेति भेदतः । भवेन्नैश्चयिकं व्यावहारिकं चेति वा द्विधा ॥ 658 ॥ द्रव्यतो भावतश्चेति द्विधा वा परिकीर्तितम् । तत्र नैसर्गिकं स्वाभाविकमन्यद्गुरोर्गिरा ॥ 659 ॥ यथा पथ युतः कश्चिदुपदेशं विना भ्रमन् । मार्ग प्राप्नोति कश्चित्तु मार्गविज्ञोपदेशतः ॥ 660 ॥ ए शंकानु निवारण:-~~ अपूर्वकरण अश्पसमय मळतु हावाथी, ए * अपूर्व 'कहेवाय छे; आ जगतमां दुलभ वस्तु ' अपूर्व ' ए नामथी ओळखाय छे एम. 655. d ( 181 ) एवा भावा विशेषावश्यक सूत्रनी वृत्तिमां कह्यो छे. एवी रीते सम्यकष्टिना नामना निबन्धनरूप, अने शुद्ध श्रद्धारूप, एवा सम्यकत्वना ऋशु प्रहार थ्या. 656. अथवा तो सम्यकत्व एक प्रकारनु, ए प्रकारनुं, त्रण प्रकारनुं, चार प्रकारनुं अने पांच प्रहार पशु छे. 657. ( 1 ) जिनप्रभुए कहेलां तत्वापर श्रद्धा करवी ते रूप एक प्रकारनु . ( 2 ) नैसगिक अने उपदेशक-एम बे प्रकारनुं. अथवा नैॠयिक अने व्यवहारिकएम ए प्रकारनु. अथवा द्रव्यथी अने भावथी एम पण बे प्रकारनुं. 657-58-59. नैसर्गिक एटले स्वाभाविक. उपदेशिक एटले गुरूना उपदेशथी थयेलुं. ए बे प्रकार यथार्थ समजाववा माटे केटलाक दष्टान्त आपे छे: जेम मार्गमां भूला पडेले कोइ माणस भमतां भमतां पोतानी मेळे ज मार्गे चडी Page #217 -------------------------------------------------------------------------- ________________ (182) लोकप्रकाश । [सर्ग 3 यथा वा कोद्रयाः केचित्स्युः कालपरिपाकतः । स्वयं निर्मदनाः केचित् गोमयादिप्रयत्नतः ॥ 661 ॥ कश्चिज्ज्वरो यथा दोषपरिपाकाद् व्रजेत् स्वयम् । कश्चित्पुनर्भेषजादिप्रयत्नेनोपशाम्यति ॥ 662 ॥ स्वभावादथवोपायायथा शुद्धं भवेत्पयः । यथोज्वलं स्याद्वस्त्रं वा स्वभावाद्यत्नतोऽपि वा ॥ 663 ॥ सम्यक्त्वमेवं केषांचिदङ्गिनां स्यान्निसर्गतः । .. गुरूणामुपदेशेन केषांचित्तु भवेदिदम् ॥ 664 ॥ नेश्चयिकं सम्यक्त्वं jnyaanaadimyaatmshuddhprinnaamH|| ... स्याद्व्यावहारिकं तद्धेतुसमुत्थं च सम्यक्त्वम् ॥ 665 / / जिनवचनं तत्त्वमिति श्रद्दधतोऽकलयतश्च परमार्थम् । तद्व्यतो भवेद्भावतस्तु परमार्थविज्ञस्य ॥ 666 ॥ क्षायोपशमिकमुत पौद्गलिकतया द्रव्यतस्तदुपदिष्टम् । आत्मपरिणामरूपे च भावतः क्षायिकोपशमिके ते ॥ 667 ॥ जाय छे, अने केई भमी आना बताव्याथी मार्गे चढी जाय छे अथवा कोदरामां केटलाकना काळना परिपाकथी फोतरां नीकळी जाय छे अने केटलाकना गेम-छाणा आदिना प्रयोगथी फेतरां काढवामां आवे छे; अथवा कोई प्रकारनो ताव ना परिपाकथी पितानी मेळे उतरी जाय छे अने कोई औषधी आदिना प्रयोगथी जाय छे अथवा जळ क्यांक स्वभावथी, कुद्रती रीते शुद्ध थाय छे अने कयांक उपाय ये शुद्ध थाय छे; अथवा वस्त्रमां पण कोई स्वभावथी अने कोई प्रगथी उजवळ थाय छे-तेम सम्यकत्व पण केटलाक जीवोने स्वभावथी थाय छ भने साने gu3ना पशथी थाय छे. 110-114. आत्माने ज्ञानादिमय शुद्ध परिणाम-e नैश्चायक सम्यकत्व अने एना हेतुथी उत्पन्न थयेलुंए व्यावहारिक सम्यकत्व कहेवाय छे. da6प. अमुक वात जीनेश्वरे कही che mATe satya che ema माने, पण परमार्थ जाणे नहि-एवा माणसनुं सम्यकत्व " द्रव्यथी" कहेवाय; अने परमार्थने जाणे एवानुं सम्यकत्व भावथी" उवाय. 666. जी 'क्षायोपशभिसभ्य हासिडोबाथी द्रव्य सभ्यत्व' वाय, अने, 'क्षायि' तथा पशभि' मामपरिणाम35 पाथी 'लासभ्यत्व' वाय. 667 Page #218 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ए विविध प्रकारना भिन्नभिन्न स्थितिकाळ वगेरे । (183) कारकरोचकदीपकभेदादेतत् त्रिधाथवा त्रिविधम् । ख्यातं क्षायोपशमिकमुपशमजं क्षायिकं चेति । ॥ 668 ॥ जिनप्रणीताचारस्य करणे कारकं भवेत् । रुचिमात्रकरं तस्य रोचकं परिकीर्तितम् ॥ 669 ॥ स्वयं मिथ्यादृष्टिरपि परस्य देशनादिभिः । यः सम्यक्त्वं दीपयति सम्यक्त्वं तस्य दीपकम् ॥ 670 ॥ क्षायोपशमिकादीनां स्वरूपं तूदितं पुरा । सास्वादनयुते तस्मिस्त्रये तत्स्याच्चतुर्विधम् ॥ 671 ॥ वेदकेनान्विते तस्मिश्चतुष्के पंचधापि तत् । सास्वादनं च स्यादौपशमिकं वमतोऽङ्गिनः ॥ 672 / त्रयाणामुक्तपुंजानां मध्ये प्रक्षीणयोईयोः । शुद्धस्य पुंजस्यान्त्याणुवेदने वेदकं भवेत् । / 673 ॥ ( 3 ) 4124, शय भने hI54-मेम त्रप्रा2नु'; 424शायोपशभिर, 5शभित्र अने क्षायि-सम त prA2नु. 168. जिनप्रभुए उपदेश्या प्रमाणे आचरण-वर्तन राखे एवानुं समति "कारक" कहेवाय; एवा आचार प्रत्ये फक्त रूचिज होय एवानुं समकित "रेचक" कहेवाय; अने ते मिथ्यादष्टि छतां बीजाओने उपदेश आदि आपीने निज समकितने दीपावे एवानुं समकित "दीपक उपाय. 166-670 (4) 'क्षायो5भि' साहित्र प्रधानानु s135 250 4aa आयुछे-से त्रण प्रकारमां एक चा "सास्वादन" प्रकार भेळववाथी (सम्यकत्व) चार प्रका2नु वाय. 171. (5) से यारभै vii मे पायभव' 542 ( समलित ) पांच prI2नु ( थाय) 972. प्राणु उपशम समकतने वमे त्यारे एने सास्वादन समकीत थयुं कहेवाय. उपर शुद्ध, अर्धशुद्ध अने अशुद्ध-एम त्रण पुंज (ढगला ) कह्या एमांथी बे पंज क्षीण थये, शुद्ध पुजने छेवटने परमाण वेदतां प्राणीने "वेदक" समकत थाय. 673. हवे ते ते प्रकारना समकतनी स्थिति विषे. Page #219 -------------------------------------------------------------------------- ________________ (184) लोकप्रकाश । [ सर्ग 3 षट्षष्टिः साधिकाब्धीनां क्षायोपशमिकस्थितिः । उत्कृष्टा सा जघन्या चान्तर्मुहर्त्तमिता मता ॥ 674 ॥ ज्येष्टान्या चौपशमिकस्थितिरान्तर्मुहूर्तिकी । क्षायिकस्य स्थितिः सादिरनन्ता वस्तुतः स्मृता ॥ 675 ॥ साधिकाः स्युर्भवस्थत्वे सा त्रयस्त्रिंशदब्धयः । उत्कर्षतो जघन्या च सा स्यादान्तर्मुहूर्तिकी ॥ 676 ॥ सास्वादनस्यावल्यः षट् ज्येष्टा लघ्वी क्षणात्मिका । एकः क्षणो वेदकस्योत्कर्षाजघन्यतोऽपि च । / 677 ॥ उत्कर्षादौपशमिकं सास्वादनं च pNcshH॥ वेदकं क्षायिकं चैकवारं जीवस्य सम्भवेत् ॥ 678 ॥ वारान् भवत्यसंख्येयान् क्षायोपशमिकं पुनः । अथैतेषां गुणस्थाननियमः प्रतिपाद्यते ॥ 679 ॥ सास्वादनं स्यात्सम्यक्त्वं गुणस्थाने द्वितीयके । तुर्यादिषु चतुर्थेषु क्षायोपशमिकं भवेत् ॥ 680 ॥ क्षापशम समकतनी उत्कृष्ट स्थिति छासठ सागरोपमथी कंइक विशेष छे अने जघन्य सन्तभुतनी 49दी छे. 174. उपशम समकतनी स्थिति, उत्कृष्ट के जघन्य बेउ अन्तमुहूर्तनी छे; क्षायिक समकतनी मुख्यत्वे करीने सादिअनन्त छे. 675. भवस्थपणामां एनी स्थिति उत्कृष्टतः तेत्रीश सागरोपमथी अधिक छे, अने जघन्यपणे सन्तभूतनी छ. 676. सास्वादन समकतनी उत्कृष्ट स्थिति छ आवळनी छे, अने जघन्य एक समयनी छे. वेदसमकतनी उत्कृष्ट अने जघन्य बेउ स्थिति एक एक क्षणनी छे. 677. जीवने उपशम अने सास्वादन समकत उत्कृष्टतः पांच वार थाय; वेदक एक ज वार थाय; मने पाया5शभ स य वार थाय. 178-788. हवे एमना गुणस्थानना नियम विषे. सास्वादन समकत बीज गुणस्थाने होय; क्षापशमिक चोथे, आठमे अने बारमे Page #220 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एना भिन्नभिन्न ' गुणस्थान ' वगेरे । (185) अष्टासु तुर्यादिष्वौपशमिकं परिकीर्तितम् । तुर्यादिष्वेकादशसु सम्यक्त्वं क्षायिकं भवेत् ॥ 681 ॥ तुर्यादिषु चतुर्वेषु वेदकं कीर्तितं जिनैः। गुणस्थानप्रकरणाद्विशेषः शेष उह्यताम् ॥ 682 ॥ सम्यक्त्वं लभते जीवो यावत्यां कर्मणां स्थितौ । क्षपितायां तत: पल्यपृथक्त्वप्रमितस्थितौ ॥ 683 ॥ लभेत देशविरतिं क्षपितेषु ततोऽपि च । संख्येयेषु सागरेषु चारित्रं लभतेऽसुमान् ॥ 684 ॥ युग्मम् ॥ एवं चोपशमश्रेणिं क्षपकश्रेणिमप्यथ । क्रमात्संख्येयपाथोधिस्थितिहासादवाप्नुयात् ॥ 685 ॥ एतानभ्रष्टसम्यक्त्वोऽन्यान्यदेवनृजन्मसु । लभेतान्यतरश्रेणिवर्जान् कोऽप्येकजन्मनि ॥ 686 ॥ श्रेणिद्वयं चैकभवे सिद्धान्ताभिप्रायेण न स्यादेव ॥ आहुश्च सम्मत्तंमि उ लद्धे पलिअपुहत्तेण सावत्रो हुज्जा । चरणोवसमखयाणं सागरसंखंतरा hu~ti ॥ 1 ॥ गुणस्थाने होय. चोथाथी अग्यारमा सुधी उपशम समकत, अने चोथाथी चिदमा सुधी क्षायिक समीकीत होय. चोथाथी सातमां सुधी वळी वेदसमीकीत होय. 680-82. ए संबंधी विशेष विवरण "गुणस्थानक प्रकरण" मांथी जाणी लेवुं. कर्मोनी जेटली स्थिति खख्या पछी प्राणी समकत पाम्यो होय तेमांथी पृथकत्व पपम जेटली स्थिति ओछी थये ते देशविरति" (श्रावकपणुं) पामे छे. अने तेमांथी पण संख्यात सागरेपम ओछा थये, सर्वविरति अर्थात् चारित्र पामे छे. 683-284. एमांथी पण संख्यात सागरेपम जेटली स्थिति एछी थये, प्राण अनुक्रमे उपशमश्रेणिए अने क्षपकश्रेणिए पहोंचे छे. जे प्राणीनुं समकीत भ्रष्ट न थयुं होय ते (प्राणी), अन्य अन्य-देव अने मनुष्यना भामां, एक भवमां बेमांथी एक श्रेणिए पहोचे छे-बेमांथी एक श्रेणि पामे छे. कारण के सिद्धान्तने मते एक भवमां बे श्रेणि थाय नहिं. 685-86. एना संबंधमां एवुं वचन छे के, समकित पाम्या पछी पृथकत्वपल्योपम जेटली स्थिति Page #221 -------------------------------------------------------------------------- ________________ (26) स्टोरा । सर्ग 3 एवं अप्परिवडिए सम्मत्ते देवमणुअजम्मेसु । अन्नयरसेढिवजं एगभवेणं च सव्वाइं ॥ 687 ॥ इति महाभास्यसूत्रवृत्त्यादिषु ॥ सम्यक्त्वं च श्रुतं चेति देशतः सर्वतोऽपि च । विरती इति निर्दिष्टं सामायिकचतुष्टयम् ॥ 1 ॥ चारित्रस्याष्ट समयान् प्रतिपत्तिनिरन्तरम् । शेषत्रयस्य चावल्यसंख्येयांशमितान् क्षणान् ॥ 2 ॥ उत्कर्षेण प्रतिपत्तिकाल एष निर्न्त्र्ः। जघन्यतो द्वौ समयौ चतुर्णामपि कीर्तितः ॥ 3 ॥ द्वादशपंचदशाहोरात्रास्तृतीयतुर्ययोः । श्राद्ययोः सप्त विरहो ज्येष्टोऽन्यश्च क्षणत्रयम् ॥ 4 ॥ सम्यक्त्वं देशविरतिं चाप्नोत्युत्कर्षतोऽसुमान् । क्षेत्रपल्योपमासंख्यभागक्षणमितान् भवान् ॥ 5 ॥ ओछी थये, प्राणी, श्रावक एटले देशविरति थाय अने तेमांथी, चारित्र, उपशमश्रेणि अने क्षपकश्रेणि-e प्रत्येक, अनुक्रमे संख्यात सागरोपम जेटली स्थिति ओछी थये, प्राप्त थाय छे. (1). एवी रीते देव अने मनुष्यना भवोमां, सम्यकत्वथी जीव भ्रष्ट न थयो होय तो, बेमांथी एक श्रेण विना, एक भवमां, सर्व पामे छे. 687. एवी रीतनो महाभाष्यसूत्रनी वृत्ति वगेरेमां उल्लेख छे. हवे सम्यकत्वसामायिक विषे कंईक - सम्यत्व सामायिक, श्रुत सामायिक, देशविरति सामायिक अने सर्वविरति सामायिकआ प्रमाणे सामायिकना चार भेद कह्या छे. (1). - चारित्र एटले सर्व विरति सामायिकनो निरन्तर प्रतिपत्तिकाळ आठ समयनो छे. शेष त्रण सामायिकन, एक आवळने असंख्यात भाग छे. ए काळ उत्कृष्टपणे जाण. जघन्यपणे तो चारे सामायिकानो (प्रतिपत्तिकाळ) बे समाने कह्यो छे. (2-3). त्रीजा अने चोथा सामायिकनो विरहकाळ उत्कृष्टपणे बार अने पंदर अहोरात्रीने छे; अने पहेला बे सामायिकने सात अहोरात्री छे. जघन्य त्रण समान छे. (4). प्राणी, उत्कृष्टपणे सम्यकत्व सामायिक अने देशविरति सामायिक क्षेत्रपल्योपमना असंख्यातमा भागना समय जेटला भवसुधी प्राप्त करे छे, सर्वविरतिसामायिक एटले चारित्र Page #222 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] मिथ्यादृष्टि के मिथ्यात्व । एना पांच प्रकार । (187) चारित्रं च भवानष्टौ श्रुतसामायिकं पुन्ः॥ भवाननन्तान् सर्वाणि भवमेकं जघन्यतः ॥ 6 ॥ आकर्षाणां खलु शतपृथक्त्वं सर्वसंवरे । स्यात्सहस्रपृथक्त्वं च त्रयाणामेकजन्मनि ॥ 7 ॥ नानाभवेषु चाकर्षा असंख्येयाः सहस्रकाः । अआद्यत्रये तुरीये च स्यात्सहस्रपृथक्त्वकम् ॥ 8 ॥ यत् त्रयाणां प्रतिभवं स्युः सहस्रपृथक्त्वकम् । असंख्येया भवाश्चेति युक्तास्तेऽमी यथोदिताः ॥ 9 ॥ चारित्रे यत्प्रतिभवं तेषां शतपृथक्त्वकम् । भवाश्चाष्टौ ततो युक्तं तत्सहस्रपृथक्त्वकम् ॥ 10 ॥ आकर्षः प्रथमतया ग्रहणं मुक्तस्य वा ग्रहणम् इति । इदमर्थतः आवश्यकसूत्रवृत्त्यादिषु ॥ मिथ्यादृष्टिविपर्यस्ता जिनोक्ताद्वस्तुतत्वतः । सा स्यान्मिथ्यात्विनां तच्च मिथ्यात्वं पंचधा मतम् ॥ 688 ॥ आठभव सुधी प्राप्त करे छे, अने श्रुतसामायिक अनन्त भव सुधी प्राप्त करे छे; ज्यारे जघन्यपणे सर्व सामायिक एक ज भवमां प्राप्त करे छे. (प-6). एक भवमां, सर्व संवरने विषे एटले सर्वविरति सामायिकने विषे बसोथी नवसो सुधा 24' डाय छे, शेषत्र सामायिटीने विर्ष मे 2था नव ॥ 2 सुधा डाय छे. (7.) अनेक नाना-विध भवोमां प्रथमना त्रण सामायिकाने विषे असंख्य सहस्त्र आ होय छे अने छेल्ला एटले चेथा सामायिकमां बे हजारथी नव हजार सुधी होय छे. केमके त्रण सामायिकाने विषे प्रत्येक बे सहस्त्रथी नवसहस सुधी ASI थाय त्यारे असंख्य भवने विषे असंख्य सहस्त्र कह्या ए युद्धज छे; अने सर्वविरति सामायिकने विषे. प्रत्येक भवमां बसोथी नवसो सुधी " आकर्ष' कह्या छे ते परथी " आठ" भवमां बे हजारथी नवजारसुधी युक्त छ. (8-10). आकर्ष=पहेला ग्रहण करवुं ते, अथवा, एकवार छोडीने पुन: ग्रहण करवुं ते. (A अर्थ आवश्यकसूत्रनी वृत्ति वगेरेमां kahyo che.) have kaMika मिथ्याष्टि विषे. जिनप्रभुए कहेल वस्तुस्वरूपथी विपरीत रीते वर्तवुं एनुं नाम मिथ्याष्टि. आवी द्रष्टि मिथ्यात्वीयानी डाय. 188. Page #223 -------------------------------------------------------------------------- ________________ (188) लोकप्रकाश । [सर्ग 3 आभिग्रहिकमाचं स्यादनाभिग्रहिकं परम् । तृतीयं किल मिथ्यात्वमुक्तमाभिनिवेशिकम् ॥ 689 ॥ तुर्य सांशयिकाख्यं स्यादनाभोगिकमन्तिमम् । अभिग्रहेण निवृत्तं तत्राभिग्रहिकं स्मृतम् ॥ 690 ॥ नानाकुदर्शनेष्वेकमस्मात्प्राणी कुदर्शनम् । इदमेव शुभं नान्यदित्येवं प्रतिपद्यते ॥ 691 ॥ मन्यतेऽङ्गी दर्शनानि यद्वशादखिलान्यपि । शुभानि माध्यस्थ्यहेतुरनाभिग्रहिकं हि तत् ॥ 692 ॥ यतो गोष्टामाहिलादिवदात्मीयकुदर्शने । भवत्यभिनिवेशस्तं प्रोक्तमाभिनिवेशिकम् ॥ 693 ॥ यतो जिनप्रणीतेषु देशतः सर्वतोऽपि वा । पदार्थेषु संशयः स्यात्तत्सांशयिकमीरितम् ॥ 694 ॥ अनाभोगेन निवृत्तमनाभोगिकसंज्ञिकम् । यत्स्यादेकेन्द्रियादीनां मिथ्यात्वं पंचमं तु तत् ॥ 695 ॥ ए मिथ्यादष्टि अथवा मिथ्यात्व पांच प्रकारनुं छे - (1) मालिडि, (2) anAmiOMi, (3) मालिनिवेशि4, ( 4 ) सशयि भने (5) मनालागि 685-80. (1) अभिग्रहवडे जे निवृत्त थयेलुं होय ते आभिग्रहिक मिथ्यात्व कहेवाय. ए मिथ्यात्ववाळो प्राणी अनेक कुदर्शनोमांना एक कुदर्शनने, "एज सारुं छे, अन्य नहि" एम गणीने अंगीकार करे छे. 691. (2) जेने लीधे प्राणी सर्व दर्शनने सारां माने छे अने एम करीने पितानुं मध्यस्थपणुं बतावे छे, ए अनाभिग्रहिक मिथ्यात्व कहेवाय. 692. (3) शाटामाडी भथा पाताना (8) शनमा मालिनिवेश-मासहित थाय ते अभिनिवेशिक मिथ्यात्व. 693. (4) जेने लीधे जिनेश्वर प्रत तने विषे अल्प के पूर्णपणे संशय उत्पन्न थायमेसांशयि भिथ्यात्व. 984. (5) अनाभागथी एटले उपग विना थयेलुं होय एनुं नाम अनागिक मिथ्यात्व. आ मिथ्यात्व एकेन्द्रिय आदि जीवेने होय. da5. Page #224 -------------------------------------------------------------------------- ________________ द्रब्यलोक ] ' मिश्रदृष्टि ' नुं स्वरूप । (189) यस्यां जिनोक्ततत्त्वेषु न रागो नापि म्त्स्र्ः। सम्यग्मिथ्यात्वसंज्ञा सा मिश्रदृष्टिः प्रकीर्तिता ॥ 696 ॥ धान्येष्विव नरा नालिकेरद्वीपनिवासिनः । जिनोक्तेषु मिश्रदृशो न द्विष्टा नापि रागिणः ॥ 697 ॥ यदाहुः कर्मग्रन्थकारा: जिअश्रजिअपुणपावासवसंवरबंधमुरुखनिजरणा । जिणं सद्दहै तं सम्मं खइगाइबहुभेयं ॥ 698 ॥ मीसा न रागदोसो जिणधम्मे अंतमुहुत्तं जहा अन्ने । नालीअरदीवमणुणो मिच्छं जिणधम्मविवरीयं ॥ 699 / / गुणस्थानक्रमारोहे त्वेवमुक्तम् ज्यात्यन्तरसमुद्भतिर्वडवाखरयोर्यथा । गुडदध्नो: समायोगे रसभेदान्तरं यथा ॥ 1 ॥ तथा धर्मद्वये श्रद्धा जायते समबुद्धितः । मिश्रोऽसौ जायते तस्माद्भावो जात्यन्तरात्मकः ॥ 2 ॥ वळी जिओक्त तत्वोने विषे राग पण न होय तेम द्वेष पण न होय ए "सम्यक मिथ्यात्व' नामनी मिश्रदष्टि कहेवाय छे. एवी मिश्रदष्टिवाळाए श्री जिनेश्वरना वचनो पर नथी धरावता राग के नथी राखता केष; नाळी एरद्वीपमां वसनाराओ जेम धान्यना रागी के देषी नथी डातासम.651-187. ए विषे "कर्मग्रंथ" ना कर्तानां नीचे प्रमाणे वचन छे - व, 201, पुण्य, pA5, माश्रय, सव2, मन्य, मोक्ष मने निश- नव त्त्वापर श्रद्धा होवी एनुं नाम " सम्यकरष्टि ?; जेना " क्षायिक' vagere anya anya prakAra che. nALIeradvIpanA मनुष्यने अन्नपर राग के द्वेष होतो नथी एम जिनधर्मने विषे अन्तर्मुहूर्तपर्यन्त राग पण न होय एम द्वेष पण न होय एनुं नाम "मिश्रदष्टि ". अने निर्भधी विपरीत पनि भिथ्याष्टि.'658-189. "गुणस्थानक क्रमाहि" मां वळी एम कह्युं छे के - जेम वडवा एटले घोडीनो खर साथे संग थवाथी एक अन्य त्रीजी ज जातिनी उत्पत्ति थाय छे; तथा गोळ अने दहींना संगथी वळी एक अन्य रसनी उत्पत्ति थाय che-tema be dharma 52 समान श्रद्धा थवाथी माथी अन्य ti35 भिमा उत्पन्न थाय che. (1-2). Page #225 -------------------------------------------------------------------------- ________________ लोकप्रकाश । सम्यग्मिथ्यादृशः स्तोकास्तेभ्यो ऽनन्तगुणाधिकाः । सम्यग्शस्ततो मिथ्यादृशोऽनन्तगुणाधिकाः ॥ 700 ॥ इति दृष्टिः ॥ 25 ॥ ( 190 ) मतिश्रुतावधिमन: पर्यायाण्यथ केवलम् । ज्ञानानि पंच तत्राद्यमष्टाविंशतिधा स्मृतम् ॥ 701 ॥ तथाहि-- वग्रहावयाख्या धारणा चेति तीर्थपैः । मतिज्ञानस्य चत्वारो मूलभेदाः प्रकीर्तिताः ॥ 702 ॥ शब्दादीनां पदार्थानां प्रथमग्रहणं हि तत् । अवग्रहः स्यात्स द्वेधा व्यंजनार्थविभेदतः ॥ 703 ॥ व्यज्यते येन सद्भावा दीपेनेव घटादयः । व्यंजनं ज्ञानजनकं तच्चउपकरणेन्द्रियम् ॥ 704 ॥ शब्दादिभावमापन्नो द्रव्यसंघात एव वा । व्यज्यते यद् व्यंजनं तदितिव्युत्पत्त्यपेक्षया ॥ 705 ॥ व्यंजन व्यंजनानां यः सम्बन्धः प्रथमः स हि । व्यंजनावग्रहो ऽस्पष्टतरावबोधलक्षणः ॥ 706 ॥ ततश्च -- सम्यफमिथ्याद्रष्टिवाळा जीवानी सख्या साथी आछी छे. सम्यष्टिवाळाओनी संख्या एथी अनन्त गणी छे. आ करतां अनन्त गणी वळी मिथ्यादष्टि जीवानी संख्या छे. 700, आ प्रमाणे पचवीशमा द्वार-दष्टि-नुं स्वरूप संपूर्ण पांय प्राश्नां ज्ञान छे: ( 1 ) भतिज्ञान, ( 2 ) श्रुतज्ञान, ( 3 ) अवधिज्ञान, ( 4 ) भनः पर्यवज्ञान, अने ( 5 ) वणज्ञान. 701. एमां पहेलु जे मतिज्ञान-एना अठ्यावीश भेद छे. [ सर्ग 3 प्रथम तो सेना यार भूग लेहो छे: अवग्रह, घडा, सवाय अने धारणा. 702. शब्दादि पदार्थोनु जे प्रथम ग्रहणु-एनु नाम ' अवग्रह ', आ अवग्रह बे जातना छेः व्यननावग्रह भने अर्थावग्रह 703. दीपक जेम घटादिने तेम जे छता पदार्थने प्रकट करे छे ए व्यंजन ', ( आ व्यंजन उपकरणेन्द्रियनी साथे जोडाइने ज्ञान उत्पन्न करे छे ). अथवा शब्दादि पुद्गळाने जे समृद्ध-मेनु नाम 'व्यंजन' भ व्यज्यते तद् व्यंजनम् श्रेवी मेनी vyutpatti che. ane Page #226 -------------------------------------------------------------------------- ________________ thojha ]. ज्ञान मतिज्ञान "' नुं चक्षण । अस्य च स्वरूपमेवं तत्वार्थवृत्तौ यदोपकरणेन्द्रियस्य स्पर्शनादिपुद्गलैः स्पर्शाद्याकारपरिणतः सम्बन्ध उपजातो भवति तदा किमप्येतदिति गृह्णाति । किन्त्वव्यक्तज्ञानोऽसौ सुप्तमत्तादिसूक्ष्मावबोधसहितपुरुषवदिति । तदा तैः स्पर्शाद्युपकरणेन्द्रि. यसंश्लिष्टैः या च यावती च विज्ञानशक्तिः आविरस्ति सा एवंविधा ज्ञानशक्तिः अवग्रहाख्या ॥ तस्य स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टस्पर्शाद्याकारपरिणतपुद्गलराशेः व्यंजनाख्यस्य ग्राहिका अवग्रह इति भण्यते ॥ तेनैतदुक्तं भवति । स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टाः स्पर्शाद्याकारपरिणताः पुद्गलाः भण्यन्ते व्यंजनम् । विशिष्टार्थावग्रहकारित्वात्तस्य व्यंजनस्य परिच्छेदको व्यक्तोऽवग्रहो भण्यते अपरोऽपि । तस्मान्मनानिश्चिततरः किमप्येतदित्येवंविधसामान्यपरिच्छेदोऽवग्रहो भ्न्न्य्ते। ततः परमीहादयः प्रवर्तन्ते इति ॥ एम होवाने लीधे, व्यंजनोनो व्यंजनोनी साथे प्रथम सम्बन्ध-एनुं नाम " व्यंजनावग्रह." "अत्यन्त अकुट ज्ञान' ए एनुं लक्षण-व्याख्या छे. 704-706. एनुं स्वरूप तत्वार्थवृत्ति " मां आ प्रमाणे छे - ज्यारे उपकरण ईन्द्रियनो स्पर्शादि आकार पामेला स्पर्शनआदि पुगलोनी साथे सम्बन्ध थाय छे त्यारे "A कंईक छे " एवुं ज्ञान थाय छे, पण ए ज्ञान, निद्रामां पडेला अने मत्त-पधेला पुरूषने थाय छे एवुं सूक्रम-अव्यक्त थाय छे. स्पर्शन आदि गुगळनो स्पर्श आदि उपकरण इन्द्रियोनी साथे आम संलेष थवाथी जे अने जेटली ज्ञानशक्ति, आविर्भाव पामे छे ए ज्ञानशक्ति ते "अवग्रह." अथवा स्पर्श आदि उपकरण इन्द्रियोनी साथे संलेष थवाथी जेने स्पर्श आदि आकार थाय छे एवा व्यंजन नामना पुगळसमूहने ग्रहण करनारी जे शक्ति एनुं नाम अवग्रह. भावार्थ एवो छे के आवी रीते स्पर्शन आदि उपकरण इन्द्रियनी साथे संश्लिष्ट थई परिणामे पश आदि आकार पामेला होय एवा पदुगळानुं नाम व्यंजन छे. वळी एक बीजो " अवग्रह" छे, जे ए व्यंजनने परि छेदक छे एटले एनी सविशेष चोक्कस व्याख्या-अर्थ समजावनारो छे एपरथी व्यक्त अवग्रह कहेवाय छे. ते परथी " आ कंईक छे" एटलुं ज दर्शावी शके एवा a85 निश्चयवाळो सामान्यपणेज ओळखावी शके एवे छे ते खाली अवग्रह कहेवाय. आटला अवग्रह पछी ज 'इहा" Adi pravarte che. Page #227 -------------------------------------------------------------------------- ________________ (192) लोकप्रकाश । [ सर्ग 3 रत्नावकारिकायां च अवग्रहलक्षणमेवमुक्तम् विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनात् जातम् श्राद्यम् अवान्तरसामान्याकारविशिष्टवस्तुग्रहणम् अवग्रह इति ॥ विषय: सामान्यविशेषात्मकः अर्थः । विषयी च्क्स्सुरादिः। तयोः समीचीनः भ्रान्त्याद्यजनकत्वेनानुकूलो निपातः योग्यदेशाद्यवस्थानम् । तस्मादनन्तरं समुद्भूतम् उत्पन्नं यत्सत्तामात्रगोचरं निःशेषविशेषवैमुख्येन सन्मात्रविषयं दर्शनं निराकारो बोधः तस्माज्जातम् श्राद्यम् सत्त्वसामान्यादवान्तरैः सामान्याकारैः मनुष्यत्वादिभिः जातिविशेषैः विशिष्टस्य वस्तुनः यद्ग्रह णम् ज्ञानम् तद् अवग्रह इति नाम्ना अभिधीयते इति ॥ अत्र च प्राच्यमते दर्शनस्य अवकाशं न पश्यामः । द्वितीयमते च व्यंजनावग्रहावकाशं न पश्यामः ॥ तदत्र तत्वं बहुश्रुतेभ्यः अवसेयम् ॥ वक्ष्यमाणो वा महाभाष्याभिमतो व्यंजनावग्रहादीनां दर्शनस्य वा भेद: अनुकरणीयः । इत्यलं प्रसंगेन ॥ रत्नावारिकामां "अवग्रह" नुं लक्षण नीचे प्रमाणे कह्युं छे विषय" अने विषयीनो योग थये उत्पन्न थयेल सत्तामात्रगेचरदर्शनथी थये', अवान्तर सामान्या42 विशिष्ट वस्तुनु प्रथम अड ते 'मह' मडि विषय' एटले सामान्य विशेषात्मक पदार्थ; अने विषयी एटले चक्षु वगेरे. ए उभयने, लेशमात्र पण संशय न रहे ए अनुकुळ सन्निपात एटले येग्य देशमां एकत्र स्थाननी प्राप्तित्यारबाद उत्पन्न थयेल सत्तामात्र विचारदशन एटले, सर्व विषयोथी परामुख होवाथी मात्र 6 सत्ता पूरतुं दशन एटले बध;-e बधथी थयेल, आद्य एटले पहेलुं, समानपणाना आकारवाळी मनुष्यत्व आदि जातिथी विशिष्ट वस्तुनुं ग्रहण, एटले ज्ञान--एनुं नाम अवग्रह. अहिं पहेले मत स्वीकारीए ते "दर्शन" नो अवकाश देखातो नथी, अने बीजे मत अंगीकार करीए ते व्यंजनावग्रहने अवकाश नजरे पडतुं नथी. माटे सत्य शुं छे ए बहुश्रुत-ज्ञानी पासेथी समजी-जाणी लेवुं. अथवा व्यंजन, अवग्रह, दर्शन आदि विषे महाभाष्यमां जे मत दर्शाव्यो छे ते प्रमाणे मानवुं. अहि ते अमे प्रसंगने लईने आटलुं कह्युं छे. ( विशेष कंइ कहेवुं नथी ). Page #228 -------------------------------------------------------------------------- ________________ ' व्यंजनावग्रह ' अने ' अर्थावग्रह । श्रावल्यसंख्येयभागो व्यंजनावग्रहे भवेत् । कालमानं लघु ज्येष्टमानं प्राणपृथक्त्वकम् ॥ 707 ॥ स चतुर्धा श्रोत्रजिव्हाघ्राणस्पर्शनसम्भवः । श्रप्राप्यकारिभावात्स्यान्न चतुर्मनसोरसौ ॥ 708 ॥ शब्दादेर्यः परिच्छेदो मनावस्पष्टतरो भवेत् । किंचिदित्यात्मकः सोऽयमर्थावग्रह उच्यते ॥ 709 ॥ कालतोऽर्थावग्रहस्तु स्यादेकसमयात्मकः । निश्चयाद्वयवहारात्तु स स्यादान्तर्मुहूर्तिकः ॥ 710 ॥ तस्यैवावगृहीतस्य धर्मान्वेषणरूपिका । ईहा भवेत्कालमानमस्या अन्तर्मुहूर्त्तकम् । / 711 ॥ प्रहितस्य तस्येदमिदमेवेति निश्चयः । अवायो मानमस्यापि स्मृतमन्तर्मुहूर्त्तकम् ॥ 712 ॥ निर्णीतार्थस्य मनसा धरणं धारणा स्मृता । कालः संख्य उतासंख्यस्तस्या मानमवस्थितेः ॥ 713 ॥ द्रव्यलोक ] आ ' व्यंजनावग्रहु ' मां जघन्य एक ' आवळी ' ना असंख्यमा भाग जेटलेआ काळ थाय ने उत्ष्ट मेथी नव प्राणु सुधीनो आज लागे. 707. ( 193 ) व्यंनावग्रह यार अक्षरे थाय छे: ( 1 ) श्रोत्री, (2) नव्हाथी, ( 3 ) प्राशु एटले नासिकाथी अने ( 4 ) स्पर्शथी, चक्षु के मनथी नथी थतु कारण के बेउ प्राप्यकारी नथी- अप्राप्यारी छे. 708. आ कैक छे' ए प्रकारे शब्द वगेरे वधारे स्पष्टताथी समजाय ए 'अर्थावग्रह' कहे थाय छे. एना काळ निश्चयनये एकसमयना छे, अने व्यवहारनये अन्तर्मुहूत्तना छे. 709-710. ए अवगृहीत थयु के तरत ज अना धर्मनी खेआज करवी एनु` नाम * ईहा. ' अनु अजमान अन्तर्भुत छे. 711. 'ड' पछी' सा मे छे' येवो निश्चय याय मेनु नाम ' अवाय. 'मेनु' काळमान पण अन्तर्मुहूत्त छे. 712. ए प्रमाणे निश्चित करेला पदार्थने अन्तःकरणने विषे धारण करवा एनु नाम धारणा, 25 Page #229 -------------------------------------------------------------------------- ________________ (194) लोकप्रकाश । [ सर्ग 3 बाल्ये दृष्टं स्मरत्येव पर्यन्तेऽसंख्यजीविनः । . ततः स्याद्धारणामानमसंख्यकालसम्मितम् । / 714 ॥ यथा हि सज्यते पूर्व श्रोत्रेण शब्दसंहतिः । ततश्च किंचिदश्रोषमित्यर्थावग्रहो भवेत् ॥ 715 ॥ ततः स्यादिशब्दनिष्टं माधुर्यादि विचिन्तयेत् । इयमीहा ततोऽवायो निश्चयात्मा धृतिस्ततः ॥ 716 ॥ एवं गन्धरसस्पर्शेष्वपि भाव्या मनीषिभिः । घाणजिव्हास्पर्शनानां व्यंजनावग्रहादयः ॥ 717 ॥ व्यंजनावग्रहाभावाच्चतुर्मानसयोः पुनः । चत्वारोऽर्थावग्रहाद्या धारणान्ता भवन्ति हि ॥ 718 ॥ यथा प्रथमतो वृक्षे चक्षुगोचरमागते । किंचिदेतदिति ज्ञानं स्यादर्थावग्रहो ह्ययम् ॥ 719 ॥ एनुं काळमान संख्यात पण छे, अने असंख्यात पण छे. कारण के असंख्य आयुष्यवाळाने, बाल्यावस्थामां जोयेली वस्तु अन्तकाल पर्यन्त स्मृतिमां रहे छे माटे धारणानी स्थिति मस या सुधी छ. 713-14. आ बधानां दष्टान्त आ प्रमाणे कान वडे शब्द समूह ग्रहण कराय अने पछी में कंईक सांभळ्युं एवी रीतनुं भान थाय ए "अर्थावग्रह'. 715. पछी स्त्री वगेरेना शब्दनुं अने एमां रहेला माधुर्यादिनुं भान थाय ए "ईहि. पछी निश्चय थाय से 'सवाय'. प्रान्त ' धार' थाय. 716. एवी ज रीते घाण, जीहा अने त्वचाना पण, गव, रस अने स्पर्शने विषे व्यंजना वग्रह आदि भावी लेवा. 717. चह्युं अने मनने व्यंजनावग्रहनो अभाव होवाथी एमने अर्थावग्रहथी मांडीने धारणुसुधीना चारवानां होय छे. 718. दष्टान्त आ प्रमाणे - एकाद कई वृक्ष नजरे पडे त्यारे प्रथम, आ कंईक छे एवुं ज्ञान थाय छे एनुं नाम अर्याव. 719. Page #230 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ' मतिज्ञान ' ना चार मूळ प्रकार । (195) ततस्तद्गतधर्माणां समीक्षहा प्रजायते । निश्चयस्तरुरेवायमित्यवायस्ततो भवेत् ॥ 720 ॥ ततस्तथानिश्चितस्य धारणं धारणा भवेत् । भाव्यते मनसोऽप्येवमथार्थावग्रहादयः ॥ 721 ॥ यथा हि विस्मृतं वस्तु पूर्व किंचिदिति स्मरेत् । ततश्च तद्गता धर्माः स्मर्यन्ते लीनचेतसा ॥ 722 ॥ ततश्च तत्तद्धर्माणां smrnnaattdinishcyH| ततः स्मृत्या निश्चितस्य पुनस्तस्यैवधारणम् ॥ 723 ॥ अनिन्द्रियमिनित्तं च मतिज्ञानमिदं भवेत् । अत एव त्रिधैतत्स्यादायमिन्द्रियहेतुकम् ॥ 724 ॥ अनिन्द्रियसमुत्थं चेन्द्रियानिन्द्रियहेतुकम् । तत्राद्यमेकाक्षादीनां मनोविरहिणां हि यत् ॥ 725 ॥ केवलं हीन्द्रियनिमित्तकमेव भवेदिदम् । अभावान्मनसो नास्ति व्यापारोऽत्र मनागपि ॥ 726 ॥ पछी ए वृक्षना धर्मोनुं चिन्तवन थाय छे एनुं नाम "ईहा." अने पछी आ वृक्ष छे सेम निश्चय थाय ' अवाय.' 720. पछी एवी रीते निश्चित थयेलाने धारण करी राखवुं एनुं नाम "धारणा." 'मन' नाम वह वगेरे 574 माशते भावी देवा. 721. जेमके, केई विस्मृत थयेली वस्तु विषे "कंईक हतुं खरुं' एम स्मरण थाय छे अने पछी चिननी एकाग्रताए तथ्थत धर्मोनुं स्मरण थाय छे. धर्मोना स्मरणथी एनो निश्चय थार छ भने निश्चय यया पछी मे निश्चय यम थाय छे. 722-723. आवा प्रकारनुं जे मतिज्ञान तेने ईन्द्रिय निमित्तरूप छे ज एम नथी. तेथी ज तेना त्रण प्रकार छे. पहेले प्रकार: इन्द्रियना हेतुवाळुं. बीजे प्रकार: ईन्द्रियोना हेतुविनानुं. त्रीज्: भित्र. 724-725. ए त्रण प्रकारमांना पहेला प्रकारनुं मनविनाना एकेन्द्रिय वगेरे जीवोने होय छे केमके एओने ईन्द्रिये ज निमित्तरूप छे; एमने मननो अभाव होवाथी एनो (मननो) एमां लेश पण व्यापार नथी. 726. Page #231 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [ सर्ग 1 अनिन्द्रियनिमित्तं च स्मृतिज्ञानं निरुपितम् । व्यापाराभावतोऽक्षाणां तदक्षनिरपेक्षकम् ॥ 727 ॥ अओघज्ञानभविभक्तरूपं यदपि लक्ष्यते । वल्ल्यादीनां वृतिनीत्वायभिसर्पणलक्षणम् ॥ 728 ॥ तदप्यनिन्द्रियनिमित्तकमेव प्रकीर्त्यते । हेतुभावं भजन्तीह नाक्षाणि न मनोऽपि यत् ॥ 729 ॥ युग्मम् । / मत्यज्ञानावरणीयक्षयोपशम एव हि । केवलं हेतुतामोघज्ञानेऽस्मिन्नश्नुते च यत् ॥ 730 ॥ यत्त जाग्रदवस्थायामुपयुक्तस्य चेतसा । स्पर्शादिज्ञानमेतञ्चेन्द्रियानिन्द्रियहेतुकम् ॥ 731 ॥ इदमर्थतस्तत्वार्थवृत्तौ ॥ अथ प्रकृतम् । एवमर्थावग्रहेहे अवायधारणे इह । . स्युश्चतुर्विशतिः षड्भिर्हता इन्द्रियमानसैः ॥ 732 ॥ व्यंजनावग्रहैः puurvoditaishctubhirnvitaaH| स्युस्तेऽष्टाविंशतिर्भदा मतिज्ञानस्य निश्चिताः ॥ 733 ॥ बीजुं: इन्द्रिये जेमां निमित्तरूप नथी एवु-मृतिज्ञान छे. एमां ईन्द्रियोना व्यापा2नो अभाव होवाथी एने एनी अपेक्षा नथी. 727. छे . वली-वेला आदिने विषे जोके वींटाई जवुं वगेरे अभिसर्षण लक्षणवाळुं अने अविभक्तरूपवाळुं घज्ञान देखाय che to पण एमां कंई इन्द्रिय निमित्तरूप नथी. एमां तो इन्द्रियो के मने कोई पण हेतुरूप नथी. 728-29. - आ ओघज्ञानमां तो केवळ मतिज्ञानावरावीयनो क्षयपशम ज हेतुभूत छे. 70. ( त्रीजुं: मिश्र. जाग्रत अवस्थामां, उपयुक्त चित्तवाळाने जे स्पर्श आदिनुं ज्ञान थाय छे तेमां ईन्द्रिय अने अनिन्द्रिय बेउ निमित्तरूप छे माटे ए मिश्र कहेवाय. 731. (752नी सर्व पात तत्वार्थ नी वृत्तिभ पीछे ). हवे चालती बाबत पर आवीए.. अर्थावग्रह, ईहा अवाय अने धारणाने, पांच ईन्द्रियो अने छठुं मन-e छए गुण Page #232 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] मतिज्ञानना अठ्यावीश भेद । ( 197) भगवतीवृत्तौ तु षोढा श्रोत्रादिभेदेनावायश्च धारणापि च । इत्येवं द्वादशविधं मतिज्ञानमुदाहृतम् ॥ 734 ॥ द्वादशेहावग्रहयोश्चत्वारो व्यंजनस्य च । उक्ता भेदाः षोडशैते दर्शने चतुरादिके ॥ 735 ॥ यदाह भाष्यकार: नाणम् अवायधीओ दंसणमिटुं जहोनहेहाओ ॥ / नन्वष्टाविंशतिविधं मतिज्ञानं यदागमे । जेगीयते तन्न कथमेवमुक्ते विरुध्यते ॥ 736 ॥ भत्रोच्यते । मतिज्ञानचक्षुरादिदर्शनानां मिथो भिदम् । . अविवक्षित्वैव मतिमष्टाविंशतिधा विदुः ॥ 737 ॥ किण्च्। एकैकश्च प्रकारोयं द्वादशधा विभिद्य्ते। ज्ञानस्यास्य ततो भेदाः स्युः षट्त्रिंशं शतत्रयम् ॥ 738 ॥ वाथी मतिज्ञानना एवी भेदे थाय छे अने एमां पूर्वोकत व्यंजनावग्रहना चार प्रकार उमेरवाथी अठ्ठावीश प्रकार थाय छे. 732-733. भगवतीसूत्रनी वृत्तिमां to,-zrotra vagere पांच इन्द्रियो अने छठुं मन एम छ लईने, प्रत्येउना 'अवाय' भने धारणाऽभो प्रहार गशतै, मारमेह थया-ये मारले मतिज्ञानना कह्या छे. 734. अने चक्षुआदि दर्शनना सेळ भेद कह्या छे: "हा" अने "अवग्रह ना थईने बार, अने व्यंजनना चार-एम कुले सळ. 735. भागकारनुं पण कहेवुं छे के "अवाय" अने "धारणा ए ज्ञान छे अने अवग्रह तथा उदा-सेशन . अहिं शिष्य शंका उपस्थित करे छे के शास्त्रने विषे तो मतिज्ञानना अठ्यावीश भेद कह्या che ane tame to Ama kahA che, e to विरोधी वात कहेवाय. 736. शानुसमाधान माप्रमाणे-(1) भतिज्ञान, अने (2) यक्षुमाहिशन-से मे वच्चे भेद नहिं समजीने ज मतिज्ञान अठयावीश प्रकारनुं गण्युं छे. 737. वळी आ अठयावीश भेद कह्या तेमना दरेकना बार बार उपभेद कह्या छे. ए गणत्रीए मतिज्ञानना एकंदर त्रणने छत्रीस प्रकार पण कहेवाय. 738. Page #233 -------------------------------------------------------------------------- ________________ lokprkaash| ( 198) [ sarga 3 तथोक्तं तस्वार्थभाष्ये एवमेतन्मतिज्ञानं द्विविधं चतुर्विधं अष्टाविंशतिविधं अष्टषष्टयुत्तरशतविधं षट्त्रिंशत्रिशतविधं च भवति इति ॥ ते चैवम्-बहुबहुविधान्यक्षिप्राक्षिप्राख्यनिश्रिततदन्याः । संदिग्धासंदिग्धध्रुवाध्रुवाख्या मतेर्भेदाः ॥ 739 ॥ तथाहि --- आस्फालिते तूर्यवृन्दे kshcidythaikhelyaa| भेरीशब्दा इयन्तोऽथैतावन्त: shNkhni:ख्नाः॥ 740 / / इत्थं पृथक्पृथक् गृह्णन् बहुग्राही भवेदथ । अओघतोऽन्यस्तूर्यशब्दं गृह्णन्नबहुविद्भवेत् ॥ 741 ॥ युग्मम् ॥ माधुर्यादिविविधबहुधर्मयुक्तं वेत्ति यः स बहुविधवित् । अबहुविधवित्तु शब्दं वेत्त्येकद्वयादिधर्मयुतम् ॥ 742 ॥ वेत्ति कश्चिदचिरेण चिरेणान्यो विमृश्य c। क्षिप्राक्षिप्रग्राहिणौ तौ निर्दिष्टव्यौ यथाक्रमम् ॥ 743 ॥ आ तत्वार्थभाष्यमां सुद्धां मतिज्ञान बे प्रकारनुं, चार प्रकारनुं, अयावीश प्रकारनुं, एकसेने अडसठ प्रकारनुं अने त्रणसो ने छत्रीस प्रकारनुं कह्युं छे. बार उपभेद कह्या ते आ प्रमाणे - म, दुविध, 25, 25विध, विप्र, अक्षिण, निश्रित, अनिश्रित, सन्धि , अनधि , ध्रुव मने मधुव. 738. शान्तरी: अनेक वाजि वागतां होय ते वखते कोई माणस आटला भेरी" ना शब्दो छे अने आटला "शंख" ना शदे छे एम छुटा छुटा ग्रहण करीने कहे ए "बहुग्राहीज्ञान कहेवाय. पण कोई एम न करी शके, पण एकंदर वाजित्रनो) शब्द ग्रहण करीने एनी संख्या कहे ए 'माडी' ज्ञान. 740-741. वळी ते वाजित्रोना शब्दोना मधुरता वगेरे नानाप्रकारना अनेक धर्मोने जाणनार व्यक्ति बहुविधग्राही कहेवाय छे. पण ते शब्दना अमुक एक के बेज धर्म जाणनार "अबहुविधाही' वाय. 742. एमां पण जे व्यक्ति ए सर्व तुरत ज समजी जाय ए "क्षिप्रग्राहीं कहेवाय छे अने जे वखत विचार करे त्यारे ज समजी शके छे ए "अक्षिप्रशाही' कहेवाय che. 743. Page #234 -------------------------------------------------------------------------- ________________ davyaloka ] एना अनेक भेदोपभेद । लिंगापेक्षं वेत्ति कश्चिद् ध्वजेनैव सुराल्य्म्। स भवेन्निधितग्राही परो लिंगानपेक्षया ॥ 744 / / निःसंशयं यस्तु वेत्ति सोऽस्ण्दिग्ध्विदाहित्ः। ससंशयं यस्तु वेत्ति संदिग्धग्राहको हि सः । / 745 ॥ ज्ञाते य एकदा भूयो नोपदेशमपेक्षते । ध्रुवग्राही भवेदेष तदन्योऽध्रुवविद् भवेत् ॥ 746 ॥ __ नन्वेकसमयस्थायी प्रोक्तः प्राच्यैरवग्रहः । संभवन्ति कथं तत्र प्रकारा बहुतादयः ॥ 747 ॥ . सत्यमेतन्मतः किन्तु द्विविधोऽवग्रहः श्रुते । निश्चयात्क्षणिको व्यावहारिकश्चामितक्षणः ॥ 748 ॥ अपेक्ष्यावग्रहं भाव्यास्ततश्च व्यावहारिकम् । भेदा यथोक्ता बहतादयो नैश्चयिके तु न ॥ 749 ॥ ... वळी जे व्यक्ति ध्वज के एवी कंइ निशानी परथी ज आ देवालय छे एम समजी शके ए "निश्रितग्राही' कहेवाय; अने जे एवी कंई पण निशान विना एवी वस्तु के स्थळ माणभी 'मनिविताही पाय . 744. वळी जे माणस अमुक वस्तुने नि:संशय एटले लेश पण संदेह विना जाणे के समजी ए "असंदिग्धग्राही, अने जे ससंशय एटले अचोककसपणे (संदेह रहे एम ) जाणी शके से 'सहिपाही' 4डवाय छे. 745. अमुक वस्तुनुं एकवार ज्ञान मेळव्या पछी ए विषे फरीवार पुछवा करवानी जेने जरूर रहेती नथी ए "ध्रुवग्राही" कहेवाय; अने जेने पुन: पुन: उपदेशनी जरूर पडे छे ए "अध्रुव श्राडी' वाय. 746. अहिं ए प्रश्न उठावी शकाय के पूर्वपुरूए आ "अवग्रह ने "एकसमयस्थायी" kahyo che to पछी एना "बहुता वगेरे प्रकारे केवी रीते संभवी शके? 747. ए प्रश्ननो उत्तर आ प्रमाणे तमारो प्रश्न व्याजबी छे, परंतु ए "अवग्रह'.निश्चयनयथी 'एकसमयस्थायी" अने व्यवहारनी अपेक्षाए "अनेकसमयस्थायी" kahyo che. ema enA be bheda che. एटले बीजा भेद प्रमाणे अनेकसमयस्थायी" लईए एटले एना बहता आदि प्रकार संभवे. (पहेला निश्चयनयना महप्रमाणे to na samave.) 748-746. Page #235 -------------------------------------------------------------------------- ________________ लोकप्रकाश । ( 200 ) तथोक्तं तत्वार्थवृत्तौ - ननु च श्रवग्रहः एकसामायिकः शास्त्रे निरूपितः । न च एकस्मिन् समये चैव एकोऽवग्रह एवंविधः युक्त: श्रल्पकालत्वात् इति ॥ उच्यते । सत्यमेव तत् । किन्तु श्रवग्रहः द्विधा नैभ्वयिकः व्यावहारिकश्च । तंत्र नैश्चयिको नाम सामान्यपरिच्छेदः स च एकसामायिकः शास्त्रेऽभिहितः । ततः नैश्चयिकादनन्तरं ईहा एवमात्मिका प्रवर्तते किमेषः स्पर्शः उत अस्पर्शः इति । ततश्च अनन्तरः अवाय: स्पर्शोऽयमिति । श्रयं च श्रवायः श्रवग्रहः इति उपचर्यते ॥ यस्मात् एतेन श्रगामिनः भेदान् अंगीकृत्य सामान्यं अवच्छिद्यते । यतः पुनः एतस्मात् ईहा प्रवर्त्तिष्यते कस्यायं स्पर्शः ततश्च अवायो भविष्यति श्रस्यायमिति । श्रयमपि चावायः पुनः श्रवग्रहः इति उपचर्यते ॥ श्रतः श्रन्तरवर्त्तिनीम् ईहाम् अवायं च श्राश्रित्य एवं यावत् श्रस्यान्ते निश्चयः उपजातः भवति ( यत्र अपरं विशेषं न आकांक्षति इत्यर्थः ) अवाय एव भवति न तत्र उपचारः इति । श्रतः य एष औपचारिकः श्रवग्रहः तम् अंगीकृत्य बहु श्रवग्रह्णाति इत्येतदुच्यते । न तु एकसमयवर्तिनं नैश्चयिकं ( अंगीकृत्य ) इति । एवं सर्वत्र औपचारिकाश्रयणात् व्याख्येयमिति ॥ [ सर्ग 3 ए सबंधमां 'तत्वार्थवृत्ति' मां आ प्रमाणे कह्युं छे: < "शास्त्रमां 'अवग्रह' ने ऽसमयस्थायी ' उद्योछे तो भेटला समागमां 'महुता' आदि गुण एनामां संभववानु अशकय छे " आवा प्रश्न काइ व्यक्ति उडावे ता एना उत्तर आ प्रमाणे:-तमारा प्रश्न व्याजबी छे. परंतु ' अवग्रह 'ना बे प्रकार छे: ( 1 ) नैॠयिक अने (2) व्यावहारिक, एमां नएण्श्चयिक एटले सामान्य परिच्छेद्ररूप; अने ते एक समयस्थायी छे. आ " नैॠयिक ' नी पछी आ ते स्पर्शे छे के अस्प छे एवी 'इहा' थाय छे. पछी (संदेह टळतां) आ तो स्पर्श ज छे एम ज्ञान थाय एनु नाम ' अवाय. 'आ अवायनु उपचारिक नाम ज अवग्रह. केमके एनाथी, सामान्यना परिच्छेद आगामी प्रकाराने स्वीकारीने कराय छे. केमके ऽस्पर्श " नी खात्री थया पछी आ काना स्पर्श छे एवुं जाणवानी 'इहा' थशे. अने पछी ज आ अमुकना स्पर्शी छे एवा चाक्कस * अवाय ' थशे. आ अवाय पण उपव्यारथी अवश्रद्ध हेवाय छे भेटले 4 वस्थे रडेल 'हा' अ ' अवाय ' ने खाश्रयीने, एवी रीते अन्ते यावत निश्चय थाय छे अर्थात बीन्त विशेषनी ज्यारे आकांक्षा रहेती नथी अने फकत अवाय ज रहे छे त्यारे उपचार होता नथी. आथी करीने जे आ ऐपचारिक 7 Page #236 -------------------------------------------------------------------------- ________________ द्रव्यो ] चार प्रकारनी मति-बुद्धि । (202) औत्पत्तिकी वेनयिकी कार्मिकी पारिन्नामिकी। प्राभिः सहामी भेदा: स्युः चत्वारिंशं शतत्रयम् ॥ 750 ॥ न दृष्टो न श्रुतश्च प्राग् मनसापि न चिन्तितः । यथार्थस्तत्क्षणादेव ययार्थी गृह्यते धिया ॥ 751 ॥ लोकद्वयाविरुद्धा सा फ्लेनाव्य्भिचारिन्नी। बुद्धिरौत्पत्तिकी नाम निर्दिष्टा रोहकादिवत् ॥ 752 ॥ युग्म्म्॥ गुरूणां विनयात्प्राप्ता फलदात्र परत्र च । धर्मार्थकामशास्त्रार्थपटुः वैनयिकी मतिः ॥ 753 ॥ निमित्तिकस्य शिष्येण विनीतेन य्थोदित्ः॥ स्थविरायाः घटध्वंसे सद्यः सुतसमागमः ॥ 754 ॥ शिल्पमाचार्योपदेशाल्लब्धं स्यात्कर्म च स्वतः । नित्यव्यापारश्च शिल्पं कादाचित्कं तु कर्म वा ॥ 755 ॥ अवग्रह होय छे तेने स्वीकारीने "बहु अवग्रह करे छे" एम कहेवाय छे, एकसमयस्थायी नेश्चयिकने आश्रयीने एम नथी कहेवातुं. ए प्रमाणे सर्वत्र उपचारना आश्रयथी समजवुं. उत्पत्तिकी, विनचिकी, कार्तिकी अने परिणुमिकी-A चार प्रकार भेळवतां मतिज्ञानना त्रणसेने चालीश कार थाय छे. 750. पूर्वे जोयेल के सांभळेल पण न होय, मनने विषे चिंतवेल पण न होय एये कोई पण पदार्थ जे (बुद्धि) थी एकदम ग्रहण करी शकाय एवी, उभयकलेकने a-विरोधी, निर्णत फळ आपनारी, रेहक वगेरेना जेवी बुद्धि 'उत्पत्तिकी बुद्धि कहेवाय छे. 7pa1-752. गुरूजनना विनयथी थयेली, उभयलोकने सफळ करनारी अने धर्म, अर्थ, काम तथा शास्त्रार्थने विषे तीव्रतावाळी बुद्धि "विनचिकी" कहेवाय छे. 753. एक स्थविर डोसीनो घडो फुटी गयो ते परथी एक निमित्तियाना विनयवंत शिष्य कहेलुं के एने सद्य एना पुत्रने मेळाप थशे.-e आ विनचिकी बुद्धिनुं दष्टान्त समजवुं. 754. आचार्यना उपदेशथी प्राप्त थयेल होय ए शिल्प, अने स्वत: प्राप्त करेल होय ए कर्म. अथवा नित्यनो व्यापार ए शिल्प, अने केईक ज दिवसे करीए ए कर्म. कर्मने विषे 1. 738 मा लेकमां त्रणने त्रीश गणाव्या छे एमां आ चार उमेरतां त्रणसोने चालीस थाय che. Page #237 -------------------------------------------------------------------------- ________________ लोकप्रकाश । (202) [ सर्ग 3 या कर्माभिनिवेशोत्थलब्धतत्परमार्थिका । कर्माभ्यासविचाराभ्यां विस्तीर्णा तद्यशःफला ॥ 756 ॥ तत्तत्कर्मविशेषेसु समर्था कार्मिकी म्तिः। केषुचिद् दृश्यते सा च चित्रकारादिकारुषु ॥ 757 ॥ युग्मम् ॥ सुदीर्घकालं यः पूर्वाप्रालोच्नादिज्ः। प्रात्मधर्मः सोऽत्र परिणामस्तत्प्रभवा तु या ॥ 758 ॥ अनुमानहेतुमात्रदृष्टान्तैः साध्यसाधिका । वयोविपाकेन पुष्टीभूताभ्युदयमोक्षदा ॥ 759 ॥ अभयादेरिव ज्ञेया तुर्या सा पारिन्नामिकी। श्राभ्योऽधिका पंचमी तु नार्हताप्युपलभ्यते ॥ 760 ॥ विशेषकम् ॥ यद् द्वेधैव मतिर्लोके प्रथमा श्रुतनिश्रिता । शास्त्रसंस्कृतबुद्धेः सा शास्त्रार्थालोचनोद्भवा ॥ 761 ॥ सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधात् । क्षयोपशमतो जाता भवेदश्रुतनिश्रिता ॥ 762 / / ( अमुक कार्यने विषे) अत्यंत खंत राखवाथी आवेली, एना परमरहस्यने मेळवी आपनारी, एना अभ्यास अने विचारथी विस्तार पामेली, एना यशरूपी फळवाळी अने एवां अनेक नानाविध कार्यो करवानुं सामर्थ्य आपनारी बुद्धि "कार्मिकी" बुद्धि कहेवाय छे. अने ए चित्रकार आदि कारीगरोमां देखाय छे. 755-757. - चिरकाळपर्यन्त पदार्थोनो उहापोह करवाथी परिणमेला आत्मधर्मथी उत्पन्न थयेली, फक्त अनुमानहेतुरूप दष्टान्तोथी ज साध्यने सिद्ध करनारी, वयनी वृद्धिनी साथे पुष्ट थती, अभ्यदय थये मोक्ष आपनारी, अभयकुमार वगेरेना जेवी बुद्धि चोथी परिणामिकी" नामनी कहेवाय छे. आथी अधिक (पांचमी) तीर्थंकर प्रभुने पण उपलब्ध होती नथी. 750-760. ने विर्ष मात्र में prA2नी मुद्धि उपाय छे. (1) श्रुतनिश्रित अने. (2) -4-shrutnizrita. एमां पहेली शास्त्रार्थ विचारवाथी उत्पन्न थाय छे, अने ते शास्त्रने संस्कार पामेलाएमां होय छे. बीजी a-मृतनिश्रित नामनी छे ए शास्त्रने लेशमात्र पण संस्कार जेमनामां नथी एवाओनी होय छे अने ए कई एवा प्रकारना क्षपशमथी थाय che. 761-762, Page #238 -------------------------------------------------------------------------- ________________ dravyalo ] श्रुतज्ञान । एनी व्याख्या । (203) सर्वाप्यन्तर्भवत्यस्मिन् mtirshrutnishritaa| यथोक्तधीचतुष्केऽत: पंचभ्या नास्ति सम्भवः ॥ 763 / / इदमर्थतो नन्दीसूत्रवृत्तिस्थानांगसूत्रवृत्त्यादिषु । / जातिस्मृतिरप्यतीतसंख्यातभवबोधिका । मतिज्ञानस्यैव भेदः स्मृतिरूपतया किल ॥ 764 ॥ यदाहाचारांगटीकाजातिस्मरण तु श्राभिनिबोधिकविशेष इति । इति मतिज्ञानम् ॥ श्रूयते तत्श्रुतं शब्दः स श्रुतज्ञानमुच्यते । भावश्रुतस्य हेतुत्वाद्वेतौ कार्योपचारतः ॥ 765 ॥ श्रुताच्छब्दादुत ज्ञानं श्रुतज्ञानं तदुच्यते । श्रुतग्रंथानुसारी यो बोधः श्रोत्रमन:कृतः ॥ 766 ॥ सवे "a-कृतनिश्रित" बुद्धिनो उपर कही गया ए चार प्रकारनी बुद्धिमां समावेश थई जाय छे. माटे ए चार उपरांत के पांचमां प्रकारनो संभव रहेतो नथी. 763. नंदीसूत्रनवृत्ति, स्थानांगसूत्रनी वृत्ति वगेरेमां पण ए प्रकारे ज कहेलुं छे. निर्गमन करेला संख्याता भवनुं स्मरण करावनारूं "जाति मरण" ज्ञान छे ए स्मरणरूप होईने मतिज्ञाननो ज एक भेद छे. 764. आचारांगसूत्रनी टीकामां कहेवुं छे के-- जातिस्मरण" एक जातनुं अभिनिधन एटले मतिज्ञान छे. एवी रीते मतिज्ञाननुं स्वरूप समजवुं. हवे पांच प्रकारना ज्ञानमांना बीजा प्रकार-श्रुतज्ञान विषे. श्रूयते तत् श्रुतम् मेवी श्रुतनी व्युत्पत्ति छ. श्रुत मेट za6. 204 meshrutjJAna. अथवा ए श्रुतज्ञान भावथुतन हेतु होवाथी जे हेतुने विषे कार्यनो उपचार करीए तो श्रुतात् (शब्दात् ) ज्ञानम् श्रुतज्ञानम् सेम 5 अर्थ 42॥y. श्रुतग्रंथ सटवे शासना अंश-सनसनुसरतामोध-ते श्रोत्र भने मन-मयथी थाय छ.765-796. Page #239 -------------------------------------------------------------------------- ________________ (204) लोकप्रकाश । [ सर्ग 3 ननु श्रुतज्ञानमपि shrotrendriynimittkm| / तन्मतिज्ञानतः कोऽस्य भेदो यत्कथ्यते पृथक् ॥ 767 ॥ अत्रोच्यते-वर्तमानार्थविषयं मतिज्ञानं परं त्त्ः। गरीयोविषयं त्रैकालिकार्थविषयं श्रुतम् ॥ 768 ॥ विशुद्धं च vyvhitaaneksuukssmaarthdrshnaat| छद्मस्थोऽपि श्रुतवलादुच्यते श्रुतकेवली ॥ 769 ॥ तदुक्तम्-नाणं अण्णाइसेसी वियाणइ एस छउमत्थोत्ति ॥ जीवस्य ज्ञस्वभावत्वान्मतिज्ञानं हि शाश्वतम् । संसारे भ्रमतोऽनादौ पतितं न कदापि यत् ॥ 770 ॥ अक्षरस्यानन्तभागो नित्योदघाटित एव हि। निगोदिनामपि भवेदित्येतत्पारिणामिकम् ॥ 771 ॥ यदागमः-सव्वजीवाणंपि अणं अख्खरस्स अणंतभागो निच्चुग्घाडियो ची । जै सोपि पावरेज्जा ता जीवो अजीवत्तणं पावेजा । / इति ॥ अहिं कोई एवी शंका करे के श्रुतज्ञानने पण जयारे कणेन्द्रिय निमित्तरूप छे त्यारे पछी एने मतिज्ञानथी पृथ भेद पाडवानुं कारण शुं? 767. से प्रश्नने सुसास:- . - मतिज्ञाननो विषय वर्तमानपदार्थो छे; पण श्रुतज्ञान तो त्रणेकाळना पदार्थोने जणावनारूं छे अने एने विषय अति विस्तारवाळो छे. वळी ए अनेक सूम पदाथोने देखाडनारूं होवाथी विशुद्ध छे. (श्रुतज्ञानना बळथी छघर्थ प्राणी पण श्रुतकेवळी कहेवाय छे. 768-69. 4युं छे-अनतिशाया जानने लगे ये 76भस्थ' 4उवाय. जाणवुं" ए जीवने स्वभाव होवाथी, मतिज्ञान शाश्वत कहेवाय. केमके अनादि संसारमां भ्रमण करता ए जीवनुं ज्ञान कदापि जतुं रह्युं नथी. अक्षरने मन तभी तो सर्वहा मुसा छ पटव निगाहनावाने 57 मे परिणभे छ.770-771. आगममां कह्युं छे के-- सर्व जीवोने माटे अक्षरने अने तमे भाग नित्य उधाडो रहे छे. ए जे आच्छादित थई जाय तो जीवमां जीवत्व कहेवाय नहि ए a-जीवत्व पामी जाय.. 1. भतिजान सने अतवान-ये 'अनतिशायी' ज्ञान वाय छे. शेषत्रण अतिशायी' अवाय che, Page #240 -------------------------------------------------------------------------- ________________ dravyaloka ) श्रुतज्ञानना चौद प्रकार । (205) श्रुतज्ञानं पुन, भवेज्जीवस्य सर्वदा । प्राप्तोपदेशापेक्षं यत्स्यादेतन्मतिपूर्वकम् ॥ 772 ॥ मतिज्ञानं स्पर्शनादीन्द्रियानिन्द्रियहेतुकम् । श्रुतं तु स्याल्लब्धितोऽपि पदानुसारिणामिव ॥ 773 / / इत्यादि । अधिकं तत्वार्थवृत्यादिभ्यः अवसेयम् ॥ चतुर्दशविधं तच्च यद्वा विंशतिधा भवेत् । चतुर्दशविधत्वं तु तत्रैवं परिभाव्यते ॥ 774 ॥ अक्षरश्रुतमित्येकं स्याद् द्वितीयमनक्षरम् । तार्तीयिक संज्ञिश्रुतं तुर्यं श्रुतमसंज्ञिनः ॥ 775 ॥ सम्यक् श्रुतं पंचमं स्यात् षष्टं मिथ्याश्रुतं भवेत् । सादिश्रुतं सप्तमं स्यादनादिश्रुतमष्टमम् ॥ 776 ॥ सान्तश्रुतं तु नवममनन्तं दशमं श्रुतम् । एकादशं गमरूपमगमं द्वादशं पुनः ॥ 777 ॥ त्रयोदशं त्वंगरूपमंगबाह्यं चतुर्दशम् । प्रायो व्यक्ता अमी भेदास्तथापि किंचिदुच्यते ॥ 778 ॥ पण आ श्रुतज्ञान जीवने सर्वदा होतुं नथी kemake ene to बुद्धिपूर्वक आसपुरूषना उपदेशनी अपेक्षा 29 . 772. वळी मतिज्ञानने स्पर्शन आदि ईन्द्रिय अने मन ए बेऊ कारण--हेतुभूत छे अने श्रुतज्ञान ते पदानुसारी लब्धिवाळाओनी जेम लब्धिथी पण संभवे छे. 773. (A कारणेने लईने मतिज्ञान अने श्रुतज्ञान-एम बे पृथफ भेद गण्या छे ए युक्त छे) विशेष जाणवानी ईच्छावाळाए तवार्थवृत्ति आदि ग्रंथमांथी जाणुं लेवुं. आ श्रुतज्ञान चंद प्रकारनुं छे अथवा एना विशे भेद पण कहे छे. जे चार प्रकार कहेपाय् छे ते या प्रमाणे छ:-- 774. (1) 112, ( 2 ) मनक्ष2, ( 3 ) सज्ञि, ( 4 ) असज्ञि, (5) सभ्य, (6) मिथ्या, (7) साहि, (8) मनाहि, (8) सान्त, (10) मनन्त, (11) गम, (12) अगभ, (13) भग35 भने (14) मजसाहा775-778. Page #241 -------------------------------------------------------------------------- ________________ [ सर्ग 3 ( 206) lokprkaash| तत्राक्षरं त्रिधा sNjnyaavyNjnlbdhibhedtH| tatra संज्ञाक्षरमेता लिपयोऽष्टादशोदिताः ॥ 779 ॥ तथाहि हंसलिवी भूअलिवी जख्खा तह रख्खसीय बोध्व्वा। उड्डी जवणी तुरकी कीरा दविडी य सिंधविश्रा ॥ 1 ॥ मालविणी नडि नागरी लाडलिवी पारसीय बोधव्वा । तह अनिमित्तीअलिवी चाणक्की मूलदेवी य ॥ 2 ॥ अकारादिहकारान्तं भवति व्यंजनाक्षरम् । अज्ञानात्मकमप्येतद् द्वयं स्यात् श्रुतकारणम् ॥ 780 ॥ ततः श्रुतज्ञानतया प्रज्ञप्तं परमर्षिभिः । लब्ध्यक्षरं त्वक्षरोपलब्धिरर्थावबोधिका ॥ 781 ॥ तच लब्ध्यक्षरं षोढा यत् श्रोत्रादिभिरिन्द्रियैः । बोधोऽक्षरानुविद्धं स्याच्छब्दार्थालोचनात्मकः ॥ 782 ॥ आ ऐद भेद प्राय: व्यक्त छे तथापि एमना संबंधमां कंईक कहीए. पहेलुं अक्षरद्युत त्रण प्रकारनुं छे. संज्ञा, व्यंजन अने लब्धि. एमां संज्ञाक्षर छे ए आ अढार लिपिरूप छे - (1) सलिपि, (2) भूतलिपि, ( 3 ) यक्षसिपि, (4) राक्षसीलिपि, (5) 6डीलिपि, (6) यवनीलिपि, (7) तुविपि, (8) 8लिपि, (8) द्राविलिपि, (10) सिंधीसिपि, (11) भावीसिपि, (12) नापि, ( 13) नागरीलिपि, (14) दाटलिपि, (15) पासीसिपि, (16) अनियभितलिपि, (17) यायलिपि अने ( 18 ) भूनलपि. ( 1-2 ) आ कारथी ते हुं कार सुधी व्यंजनाक्षर छे. संज्ञाक्षर अने व्यंजनाक्षर बेऊ che to अज्ञानात्मक, तोये श्रुतज्ञानना कारणरूप छे. अने एटला माटे पूर्वाचार्योए एमने श्रुतज्ञान तरी माव्या छ. 780. हवे अर्थने बोध करावनारी जे अक्षरोनी उपलब्धि ए त्रीजुं लध्यक्षर (श्रुतज्ञान) 781. आ लबेध्यक्ष श्रुतज्ञान छ प्रकारनुं छे; केमके अक्षरने अनुबद्धपणे शब्दार्थ समजवा रूप बोध श्रोत्र आदि पांच इन्द्रिय अने छठुं मन एम छवानां वडे थाय छे. जेमके देवदत्तनो Page #242 -------------------------------------------------------------------------- ________________ द्रव्यलोक ) 'अक्षरश्रुत' अने 'ankssrshrut'| (207) यथा शब्दश्रवणतो रूपदर्शनतोऽथवा । देवदत्तोयमित्येवंरूपो बोधो भवेदिह ॥ 783 ॥ एवं शेषेन्द्रियभावना कार्या ॥ तैरक्षरैरभिलाप्यभावानां प्रतिपादकम् । अक्षरश्रुतमुद्दिष्टमनक्षरश्रुतं परम् ॥ 784 / / तथोक्तम्-ऊससि नीससि निच्छुटं खासियं च छीअं च । निस्संघियमणुसारं अणख्खरं छेलियाइयं ॥ 785 ॥ अयं भावः-कामितवेडितायं यन्मामाव्हयति वक्ति वा । इत्याद्यन्याशयग्राहि तत्स्यात् श्रुतमनक्षरम् ॥ 786 ॥ इह च शिरःकम्पनादिचेष्टानां पराभिप्रायज्ञानहेतुत्वे सत्यपि श्रव. णाभावान्न श्रुतत्वम् । तदुक्तं विशेषावश्यकसूत्रवृत्तौ रुटीइतं सुअं सुच्चैत्ति । चेठा न सुच्चै कयावित्ति ॥ शब्द सांभळवाथी अथवा एनुं रूप जेवाथी 'ए देवदत्त छे" एम बोध-ज्ञान थाय छे. 782-783. आ प्रमाणे बीजी इन्द्रियनी पण भावना करवी. आम संज्ञाक्षर, व्यंजनाक्षर अने लध्यक्षर ए त्रणे अक्षरेवडे वाणीगण्य पदाथोने प्रतिपादन 42nA3 ज्ञान-ये अक्षरश्रुत वाय छे; मातीनुसनक्षरश्रुत उपाय छे. 784. ए विषये एम कह्युं छे के श्वास सेवा, नि:श्वास भूयो, उघ2 मावी, थु, ना chI4, 21 42वी, यपटरी गावी-बगेरे मनक्षश्रुतज्ञान छ. 785. एनो भावार्थ आ प्रमाणे छे - कोई व्यक्ति मने बोलावे छे अथवा मने कंई कहे छे ईत्यादि अन्यना आशय समजाब्ना3, मारामावा-सपास 42 ॥ त्याहिज्ञान मनक्षश्रुतज्ञान उडवाय. 786. अहिं मस्तक धुणाववुं आदि चेष्टाओ जो के पारका अभिप्राय जाणवामां हेतुभूत che to पण ए चेष्टाओ कंई श्रवणे पडती नथी-संभळाती नथी. एथी एमनामां श्रुतत्व नथी. विशेषावश्यक सूत्रनी वृत्तिमां कह्युं छे के - रूटित एटले शब्द-अवाज, ते श्रुतत्वनो सूचक छे; चेष्टा कदापि ए सूचवती नथी. Page #243 -------------------------------------------------------------------------- ________________ (208) लोकप्रकाश । [ सर्ग 3 उक्तन्यायेन श्रुतत्वप्राप्तौ समानीतायामपि तदेवोच्छसितादि श्रुतं न शिरोधूननकरचलनादि चेष्टा । यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियमिति ॥ कर्मग्रंथवृत्तौ तु शिरःकम्पनादीनामपि अनक्षरश्रुतत्वमुक्तम् । / तथा च तद्ग्रन्थः अनक्षरश्रुतं वेडितशिरःकम्पनादिनिमित्तं मामाह्वयति वारयति वा इत्यादिरूपं अभिप्रायपरिज्ञानमिति ॥ स्याद्दीर्घकालिकी संज्ञा येषां ते संज्ञिनो म्ताः। श्रुतं संज्ञिश्रुतं तेषां परं त्वसंज्ञिकश्रुतम् ॥ 787 ॥ .. सम्यक्श्रुतं जिनप्रोक्तं भवेदावश्यकादिकम् । तथा मिथ्याश्रुतमपि स्यात्सम्यक्परिग्रहात् ॥ 788 ॥ आवश्यकं तदपरमिति सम्यक्श्रुतं द्विधा । षोढा चावश्यकं तत्र सामायिकादिभेदतः ॥ 789 ॥ तथाहि- सामाइयं चउवीसत्थो वंदणयं पडिकमणं काउसग्गो पच्चरूखाणं इति ॥ - उक्तन्याये श्रुतत्वनी प्राप्ति लावतां छतां ए ज उच्छवास, निश्वास आदि श्रुत कहेवाशे. मस्तक धुणाववुं, हाथ हलाववा वगेरे चेष्टा श्रत कहेवाशे नहिं. कारणके शास्त्रकोनी ए प्रसिद्ध रूढि छे. कर्मग्रंथनी वृत्तिमां तो शिरडकंप आदिने पण "अक्षरद्युत" मां गण्या छे. जुओ त्यां शुं कहेवुं छे - खारे, शिरडकंप आदि निमित्तवाळुं-अथवा मने बोलावे छे, मने निषेध करे छे इत्यादिरूप-अभिप्रायनुं परिज्ञान ए अनक्षकृत छे. - जेमने दीर्धकाळनी संज्ञा होय एओने संसि कहेला छे. अने एमनुं श्रुत संक्षिश्रुत कहेवाय छे. एथी उलटुं होय ए असंन्निश्रत कहेवाय छे. जिनेश्वरभाषित आवश्यक आदिक सम्यक्रुत कहेवाय छे अने मिथ्यात्वीनां शास्त्र पण सम्यग्दष्टि वडे ग्रहण कर्या होय ए पण सभ्यश्रुत कहेवाय. आम ( 1 ) आवश्यक अने (2) आवश्यकथी अपर-बीजुं, एम सभ्यश्रुत बे प्रकारनुं छे. एमां पण आवश्यकना छ भेद छे. 787-789. मे छ मेहमा प्रमाणे (1) सामायि, (2) याक्सित्या, (3) Riajl, (4) pratibhaY, (5) GA अने. (6) 5न्य . Page #244 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] अग्यार -- अंग ' अने चौद ' पूर्व्'| ( 209) श्रावश्यकेतरच्चांगानंगात्मकतया द्विधा । अंगान्येकादश दृष्टिवादश्चांगात्मकं भवेत् ॥ 790 ॥ श्राचारांगं सूत्रकृतं स्थानांगं समवाययुग् । पंचमं भगवत्यंगं ज्ञाताधर्मकथापि च ॥ 791 ॥ उपासकान्तकृदनुत्तरोपपातिकादशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ 792 ॥ परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पंच । स्युर्दृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥ 793 ॥ तानि चैवम् उत्पादपूर्वमग्रायणीयमथ वीर्यत: प्रवादं स्यात् । अस्तेर्ज्ञानात्सत्त्वासदात्मनः कर्मणश्च परम् 794 ॥ प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दसारमिति । 795 ॥ दृष्टिवादः पंचधायमंगं द्वादशमुच्यते । उपांगमूलसूत्रादि स्यादनंगात्मकं च तत् ॥ 796 ॥ सभ्यश्रुतना भान 2 'मावश्यथा a52' को छ. गेना (1) मने (2) मन -समय छे.सभा मच्या2 मग मने ष्टियाह-मेटायगात्म छ. 780. (1) मायाराम, (2) सूयाउइत्, (3) सुजिओन्, (4) सभवायांग, (5) भगवती, (6) शाताधर्म था, (7) पास शांत, (8) सन्त4इन्, (8) अनुत्तरीया, (10) प्रश्नव्या4265 मन (11) विपासूत्र-से अश्या2 मा छे. 781-82. (1) परिभ, (2) सूत्र, (3) पूर्वानुयोग, (4) पूर्वत भने (5) युक्षिआ -मम पांय प्रारष्टिया छे. 'पूर्वगत' मा यो पूर्वाना समावेश थाय छे. 783. ए चाद पूर्व आ प्रमाणे छे - (1) त्या प्रवाह, (1) सयायाय प्रवाह, (3) वाय प्रवाह, (4) मस्तिप्रवाह, (5) ज्ञानप्रवाह, (6) सत्यप्रवाह, (7) यात्मप्रवाह, (8) भप्रवाह, (6) प्रत्यायानप्रवाह, (10 विधाप्रवाह, (11) उध्यायुप्रवाह, (12) प्राणवायप्रवाह, (13)याविशाराप्रवाह सन (14 समिसार प्रवाह. 784-785. आ पांच प्रकारनो दष्टिवाद कहे ए बारमुं अंग कहेवाय छे. उपांग तथा मूळ सूत्र आदिक अनंगात्मक che. 796. 27 Page #245 -------------------------------------------------------------------------- ________________ (210) लोकप्रकाश । [ सर्ग 3 एवं च यदुक्तमर्थतोऽर्हद्भिः संदृब्धं सूत्रतश्च यत् । महाधीभिर्गणधरैस्तत्स्यादंगात्मकं श्रुतम् ॥ 797 / / ततो गणधराणां यत्पारंपर्याप्तवाङ्मयः । शिष्यप्रशिष्यैराचार्यैः प्राज्यवाङ्मतिशक्तिभिः ॥ 798 / / कालसंहननायुर्दोषादल्पशक्तिधीस्पृशाम् । अनुग्रहाय संदृब्धं तदनंगात्मकं श्रुतम् ॥ 799 ॥ युग्मम् ॥ स्पृष्टान्यज्ञोपकाराय तेभ्योऽप्यक्तिनर्षिभिः । शास्त्रैकदेशसंबद्धान्येवं प्रकरणान्यपि ॥ 800 ॥ एतक्षणं चैवम् शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । बाहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥ 801 ॥ एवं च वक्तृवैशिष्टयादस्य द्वैविध्यमीरितम् । वस्तुतोऽहत्प्रणीतार्थमेकमेवाखिलं श्रुतम् ॥ 802 ॥ तथोक्तं तत्वार्थभाष्ये एवी रीते श्रीजिनप्रभुए "अर्थथी" कहेलुं अने बुद्धिशाळी गणधरेए "सूत्रथी" गुंथेलुं छे ए (1) अंगात्मकश्रुत. पछी परंपराए वाडमय मेळवीने उत्कृष्ट वचनबुद्धिनी शक्तिवाळा गणधरना शिष्य-प्रशिष्य-आचार्योए काळ, संघयण अने आयुष्यनी खामीने लीधे बुद्धिमां उतरी गयेला जीवोना कल्याणने माटे जे रचेलुं ए (2) अनंगात्मक श्रुत एटले साश्रुत.787-788. एज प्रमाणे अज्ञानी जीना उपकारार्थे अर्वाचीन आचार्योए शास्त्रोना अमुक विभागथी 4 स म्मेवा' 5427 / ' 57 2-यां छ. 800. 'प्र4274'नुसक्ष नीय प्रमाणे छ: शास्त्रना अमुक एकाद विभागनी जेमां चर्चा करेली होय अने जे शास्त्रना कार्यने विषे थित होय एवा ग्रंथने विद्वाने "प्रकरण" कहे छे. 801. एवी रीते वक्ताना विशिष्टपणने लईने एना (श्रुतना) बे भेद कह्या छे, परंतु वस्तुत: तो ए "अर्थथी " अहंतुप्रभुनुं रचेलुं होई आखुं सकळ एक ज छे. 802. एना संबंधमां तत्वार्थभाष्यमां सूत्र che ke - Page #246 -------------------------------------------------------------------------- ________________ dravyaloka ] samyakzruta ane मिथ्याश्रुत । (211) वक्तृविशेषात् द्वैविध्यमिति ॥ किं च-व्याकरणच्छन्दोऽलंकृतिकाव्यनाव्यतर्कगणितादि । सम्यग्दृष्टिपरिग्रहपूतं सम्यक्श्रुतं जयति ॥ 803 ॥ मिथ्याश्रुतं तु मिथ्यात्विलोकैः स्वमतिकल्पितम् । - रामायणभारतादि वेदवेदांगकादि च ॥ 804 ॥ उक्तं च भाष्यकता-- सदसदविसेसणाओ भ्व्हेउझित्थिरोव्ल्ण्भालो। नाणफलाभावाओ मिस्थदिहिस्स अन्नाणम् ॥ 1 ॥ (पूर्वान्तर्गतेयं गाथा) ऋग्यजुःसामाथर्वाणो वेदा अंगानि षट् पुन्ः। शिक्षा कल्पौ व्याकरणं छन्दो ज्योतिर्निरुक्तियः ॥ 805 ॥ षडंगी वेदाश्चत्वारो मीमांसान्विक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ 806 ॥ ततश्च " अग्ता हा हा (2) मेट 12नु." वळी व्याकरणशास्त्र, छंदशास्त्र, अलंकारशास्त्र, काव्य, नाटक, तर्कशास्त्र, गणितशास्त्र, वगेरे जे सम्यक्रस्टिना प्रहणथी शुद्ध थयुं छे ए सर्व सम्यककृत छे अने एज जयवंतुं पते छ. 803. मिथ्यात्वी लोकोए स्वमति अनुसार ka9युं ए मिथ्याश्रुत. जेमके रामायण, भारत वगेरे; तथा वे, वेगवगेरे. 804. भाग्यकार पण ए संबंधमां कहे छे के सत् असत् "नो तफावत नथी माटे, भवनो हेतु eTa7पणे कह्यो छे माटे, अने ज्ञानना फळने अभाव छे माटे मिथ्यादष्टिनुं श्रुत सर्व अज्ञान ज छे. आ गाथा पूर्वान्तर्गत छे. वेद, यजुर्वेद, सामवेद अने अथर्ववेद-एम चार वेद छे. एना वळी छ अंगे कह्या छेः (1)शिक्षा, (2) 465, (3) व्य्|4254, (4) , (5) ज्योति मने (6) ni3ति. 4vii मा 7 अंग, चार वेद, मीमांसा, आन्विक्षिकी, धर्मशास्त्र अने पुराणुं मळीने चंद विद्याए कहेवाय Page #247 -------------------------------------------------------------------------- ________________ ( 212) लोकप्रकाश । [सर्ग 3 तथा आयुर्वेदो धनुर्वेदो गान्धवं चार्थशास्त्रकम् । चतुर्भिरेतैः संयुक्ताः स्युरष्टादश ताः पुन्ः॥ 807 ॥ अपूर्णदशपूर्वान्तमपि सम्यकश्रुतं भवेत् । मिथ्यात्विभिः संगृहीतं मिथ्याश्रुतं विपर्ययात् ॥ 808 ॥ द्रव्यक्षेत्रकालभावैः सायन्तं भवति श्रुतम् । अनाद्यपर्यवसितमपि ज्ञेयं तथैव च ॥ 809 ॥ एकं पुरुषमाश्रित्य साद्यन्तं भवति श्रुतम् । अनाद्यपर्यवसितं भूयसस्तान् प्रतीत्य च ॥ 810 ॥ भवान्तरं गतस्याशु पुंसो यन्नश्यति श्रुतम् । कस्यचित्तद्भव एव मिथ्यात्वगमनादिभिः ॥ 811 ॥ तदुक्तं विशेषावश्यके चौदसपुवी मणुप्रो देवत्ते तं न संभरै सव्वम् ॥ देसंमि होइ भयणा सहाणभावे वि भ्य्न्नाओ॥1॥ देशे पुनरेकादशांगलक्षणे इति कल्पचूर्णिः ॥ स्वस्थानभावे इति मनुष्यभवेऽपि तिष्टतः भजना ॥ छे. तथा आयुर्वेद, धनुर्वेद,गान्धर्व अने अर्थशास्त्र-A चार एनी भेगी गणीए तो अढार विद्यासाडवाय. 805-807. दश पूर्व" संपूर्ण न कर्या होय एवुं सम्यकुश्रुत पण जे "micyadaSTi'ne होय तो ते विपर्ययन सीधे मिथ्याश्रुत थाय छ-उवाय. 808. श्रत "सादिसांत" पण होय, तेम अनादिअनंत पण होय. जेवा द्रव्य क्षेत्रकाळभाव. एक 53पने माश्रयीने 'साहिसान्त' (सायन्त) 4उपाय-डाय छ; अनेने माश्रयाने 'मानामिन' (मनायन्त) डाय छे. 808-810. एनुं कारण एम के कई कई पुरूष अन्य जन्म धारण करे छे त्यारे एनुं श्रुत मिथ्यात्वप्राप्ति वगेरे कारणोने लईने ते ज भवमां नष्ट थाय छे. 811 विशेष आवश्यकसूत्रमां एना माटे एम कह्युं छे के चादपूर्वधारीने देवताना जन्ममां ए सर्व (चिद पूर्वे ) स्मरणमां रहेतां नथी, एनी विस्मृति थई जाय छे. अपभागनुं स्वस्थानभावमां कंईक स्मरण रहे अथवा न पण रहे. "a5 भाग एटले अग्यार अंग ज, बीजुं नहि." एम कपचुर्णिमां कह्युं छे. स्वस्थानलावभाटभनुष्यना सभांडवा छतै.' Page #248 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] श्रुतना -- सादि, ' ' अनादि ' वगेरे चार प्रकार । (213) तत्र श्रुतज्ञाननाशकारणानि अमूनिमिच्छभवंतरकेवलगेलन्नपमायमाइणा नासोत्ति ॥ षष्टांगचतुर्दशाध्ययने तु तेतलिमन्त्रिणः पूर्वाधीतचतुर्दशपूर्वस्मरण मुक्तमस्तीति ज्ञेयम् ॥ साद्यन्तं क्षेत्रतो ज्ञेयं भरतैरवताश्रयात् । अनाद्यपर्यवसितं विदेहापेक्षया पुनः ॥ 812 / / कालतश्चावसर्पिण्युत्सर्पिण्योः सादिसान्तकम् । महाविदेहकालस्यापेक्षयायन्तवर्जितम् ॥ 813 ॥ भवसिद्धिकमाश्रित्य साद्यन्तं भावतो भवेत् । छाद्मस्थिकज्ञाननाशो यदस्य केवलक्षणे ॥ 814 ॥ नईमिय छाउमथिए नाणे इति वचनात् । / अनाद्यनन्तं चाभव्यमाश्रित्य श्रुतमुच्यते । श्रुतज्ञानश्रुताज्ञानभेदस्यात्राविवक्षणात् ॥ 815 ॥ क्षायोपशमिकभावे यद्वानाद्यन्तमीहितम् । एवं सायनादिसान्तमनन्तं श्रुतमूह्यताम् ॥ 816 ॥ श्रुतज्ञाननो नाश थवानां कारणोः मिथ्यात्व, भवान्तर, केवळज्ञान, पाठ करवो नहिं ते, अने प्रमाद आदिक छे. छठ्ठा "अंग" ना चादमा "अध्ययन मां तो एम कह्युं छे के पूर्वे शीखेला चोदे पूर्वनुं 'ततलि' भत्रीने भरए 2छु तु. या श्रुत छे ते क्षेत्रथा ' ' मरत' मने 'भैरवत' नी अपेक्षा साधन्त छ; अने 'भावि' नी अपेक्षा अनामित छ. 812. वळी "काळथी" अवसर्पिणकाळ अने उत्सर्पिणुकाळनी अपेक्षाए मृत सादिसान्त छे, अने महाविदेहना काळनी अपेक्षाए अनादि अनन्त छे. 813. 'माथी' (Qta ) सवसिद्धिपन माश्रयाने साहिसान्त छ भन्यारे - ज्ञान उत्पन्न थाय छे त्यारे छद्मस्थज्ञान नष्ट थाय छे. केमके शास्त्रने विषे कह्युं छे के " छठस्थ' ज्ञान नष्ट थये छते ऽत्पन्न थाय छे. 814. अने "अभवी " जीवने आश्रयीने श्रुत अनादि अनन्त छे केमके त्यां श्रुतज्ञान अने Page #249 -------------------------------------------------------------------------- ________________ (224) ढोवामी । [ सर्ष 2 गमाः सदृशपाठाः स्युर्यत्र तद्गमिकं श्रुतम् । तत्प्रायो दृष्टिवादे स्यादन्यच्चागमिकं भवेत् ॥ 817 ॥ अंगाविष्टं द्वादशांगान्यन्यदावश्यकादिकम् । इत्थं प्ररूपिताः प्राज्ञैः श्रुतभेदाश्चतुर्दश । / 818 ॥ ये भेदा विंशतिस्तेऽपि कथ्यन्ते लेशमात्रतः । न ग्रन्थविस्तरभयादिह सम्यक्प्रपंचिताः ॥ 819 / / तथाकु पजयाख्खरपयसंघाया पडिवत्ति तह य अणुशोगो । पाहुडपाहुडपाहुडवत्थुपुव्वा य ससमासा ॥ 820 ॥ तत्र च अविभागः परिच्छेदो यो ज्ञानस्य प्र्क्ल्पित्ः। स पर्यायो यादयस्ते स्यात्पर्यायसमासकः ॥ 821 ॥ लब्ध्यपर्याप्तस्य सूक्ष्मनिगोदस्थशरीरिणः । यदाद्यक्षणजातस्य श्रुतं srvjghnytH॥ 822 // श्रुतज्ञान एवा भेद गण्या नथी. अथवाते क्षापशमिक भावनी अपेक्षाए ए अनादि अनन्त छे. 815-816 आम जोतां श्रुत सादि छे तेम अनादि पण छे; सान्त छे तेम अनन्त पण छे. ज्यां " गम" एटले सदश पाठ होय ते "गमिकश्रत" कहेवाय छे. ए प्राय: दष्टिवादने विषे हेय. "गमिक' शिवायनुं सर्व "अगमिक". ते "अंगप्रविण" द्वादशांगी तथा "अंग. बाहा" आवश्यकादि छे. 817-818. आ प्रमाणे प्राज्ञपुरूषए श्रुतना चार भेद समजाव्या छे. श्रुत" ना वीश भेद पण कहेवाय छे अने ए विषे पण अमे अत्र किंचित् कहेशुं. ग्रंथ विस्तारना भयने लीधे विस्तारपूर्वक विवेचन करशुं नहि. 819. ए वीश भेद आ प्रमाणे - पर्याय, अक्षर, पद, संघात, प्रतिपत्ति, अनुग, प्राभृतु प्राभृत, प्राकृत, वस्तु अने पूर्व--e दश अने ए प्रत्येकनी साथे "समस" एटलुं जोडवाथी बीजा दश थाय. एम सर्व मळी वीश. 820. ज्ञानना अविभाज्य परिच्छेद-एनुं नाम "पर्याय" अने एवा बे के वधारे परिच्छेद (भाग)-एनुं नाम पर्यायसमास. 821. उत्पत्तिने पहेले ज क्षणे लब्धिअपर्याप्त सूक्षमनिदना जीवने सर्वथी जघन्य Page #250 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] श्रुतज्ञानना वीश भेद । (215) तस्मादन्यत्र यो जीवान्तरे ज्ञानस्य वर्धते । अविभागपरिच्छेदः स पर्याय इति स्मृतः ॥ 823 ॥ युग्मम् ॥ येऽविभागपरिच्छेदा द्वयादयोऽन्येषु देहिषु । वृद्धिंगतास्ते पर्यायसमास इति कीर्तिताः ॥ 824 ॥ तथोक्तमाचारांगवृत्ती सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एव वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ॥ 825 ॥ तस्मात्प्रभृतिज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् । / लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोदग्भिः ॥ 826 / / मध्ये लब्ध्यक्षराणां स्याद्यदन्यतरदक्षरम् । तदक्षरं तत्संदोहोऽक्षरसमास इष्यते ॥ 827 ॥ पदानां यादृशानां स्यादाचारांगादिषु ध्रुवम् । अष्टादशसहस्रादिप्रमाणं तत्पदं भवेत् ॥ 828 ॥ द्वयादीनि तत्समासः स्यादेवं सर्वत्र भाव्यताम् । संघातप्रतिपत्त्यादौ समासो ह्यनया दिशा ॥ 829 ॥ ज्ञान होय छे तेथी अन्यत्र जीवान्तरमां ज्ञाननो जे अविभाज्य परिच्छेद वृद्धि पामे छे ते पर्याय" कहेवाय छे, अने अन्य जेमां बे के विशेष अविभाज्य परिच्छेद वृद्धि पामेला होय छे एने "पर्यायसमास" कहेला छे. 822-824 आचारांगसूत्रनी वृत्तिमां कहेलुं छे के - श्री वीरप्रभुए जीवन सर्वथी jaghanya upayoga joyelo che ane te सूफमनिगोद अपर्याप्त जीवोने होय छे. वळी एमणे लब्धिना निमित्तरूप एवा काया-ईन्द्रिय-वाचा-मन अने दष्टिरूपी करणे वडे एम पण जोयुं छे के जीवनुं ज्ञान त्यांथी ज शरू थईने वृद्धि पामे छे. 825-826. - लध्यक्ष मधेने प्रत्येके प्रत्येक अक्षर "अक्षर" कहेवाय छे; अने एवा अक्षरोने समूह "अक्षरसमास' कहेवाय छे. 827. आचारांग वगेरे सूत्रने विषे जेवां पदोनुं अढार हजार वगेरे प्रमाण आपेलुं छे तेवा प्रत्येकने "पट" kahe che. ane be ke विशेष पदनो समाहार होय ए "पदसमास' कहेवाय. " संघात ', प्रतिपत्ति" वगेरे भेदोमां " समास' नुं स्वरूप आ ज प्रमाणे समजी खे. 828-826. Page #251 -------------------------------------------------------------------------- ________________ (216) लोकप्रकाश । [सर्ग 3 गतीन्द्रियादिद्वाराणां द्वाषष्टेरेकदेशकः । गत्यादिरेकदेशोऽस्याः स्वर्गतिस्तत्र मार्गणा ॥ 830 ॥ जीवादेः क्रियते सोऽयं संघात इति कीर्त्यते । गत्यादिद्वयाद्यवयवमार्गणा तत्समासकः ॥ 831 ॥ युग्मम् ॥ संपूर्णगत्यादिद्वारे जीवादेर्मार्गणा तु या। प्रतिपत्तिरियं जीवाभिगमे दृश्यतेऽधुना ॥ 832 ॥ स्त्प्द्प्र्रूप्न्नाद्य्नुयोग्द्वार्मुच्य्ते। प्राभृतान्तःस्थोऽधिकारः प्राभृतप्राभृतं भवेत् ॥ 833 ॥ वस्त्वन्तर्वर्त्यधिकारः प्राभृतं परिकीर्तितम् । पूर्वान्तर्वर्त्यधिकारो वस्तुनाम्ना प्रचक्षते ॥ 834 ॥ पूर्वमुत्पादपूर्वादि ससमासाः समेऽप्यमी । श्रुतस्य विंशतिर्भेदा इत्थं संक्षेपतः स्मृताः ॥ 835 ॥ इति श्रुतज्ञानम् ॥ गति, ईन्द्रिय आदि बासठ कारोना एक देशरूप गति आदि अने एना वळी एक प्रकाररूप देवगतिए देवगतिमां जीव वगेरेनी मागणी करवामां आवे एनुं नाम संघात" ज्ञानाने एवा ja gati vagere be ke विशेष कारादि अवयवोनी मार्गण ए ऽसंघातसमास 'ज्ञान उपाय छे. 830-831. वळी संपूर्ण गति आदिक द्वारने विषे जव वगेरेना जे मार्गण एनुं नाम "प्रतिपत्ति -एम जीवाभिगमसूत्रने विषे कह्युं छे. 83र. सत्पदार्थोनी प्ररूपण वगेरे करवुं ए "अनुगार." वळी प्रभुतनी अंदर रहेलो अधिकार-e प्राभूत प्राभूत कहेवाय छे. अने वस्तुनी अंदर रहेल अधिकार-एनुं नाम ' प्रामृत.' वणी पूर्वमा 29सा अधिकार-से 'वस्तु' नामयी माय छे. वणी ङ्पाहपूर्व माह pUrva'cha. 833-835. आ प्रमाणे संक्षिप्तपणे श्रुतज्ञानना विश भेद समजाव्या. ए रीते श्रुतज्ञाननुं विवेचन संपूर्ण. वे (जीओन् ) अवधिज्ञान विषे. Page #252 -------------------------------------------------------------------------- ________________ द्रव्यलोक] ' अवधिज्ञान' अने एना छ प्रकार । (217) अवधानं स्यादवधिः साक्षादर्थविनिश्चयः । अवशब्दोऽव्ययं यद्वा सोऽधःशब्दार्थवाचकः ॥ 836 ॥ अधोऽधो विस्तृतं वस्तु धीयते परिबुध्यते । अनेनेत्यवधिर्यद्वा मर्यादावाचकोऽवधिः ॥ 837 ॥ मर्यादा रूपिद्रव्येषु प्रवृत्ति त्वरूपिषु । तयोपलक्षितं ज्ञानमवधिज्ञानमुच्यते ॥ 838 ॥ अनुगाम्यननुगामी वर्धमानस्तथा क्स्स्यी। प्रतिपात्यप्रतिपातीत्यवधिः षड्विधो भवेत् ॥ 839 ॥ यद्विदेशान्तरगतमप्यन्वेति स्वधारिणम् । अनुगाम्यवधिज्ञानं तद्विज्ञेयं स्वनेत्रवत् ॥ 840 ॥ यत्र क्षेत्रे समुत्पन्नं यत्तत्रैवावबोधकृत् । द्वितीयमवधिज्ञानं तच्छृखलितदीपवत् । / 841 ॥ यदंगुलस्यासंख्येयभागादिविषयं पुरा । समुत्पद्यानुविषयविस्तारेण विवर्धते ॥ 842 ॥ मर्थना साक्षात निश्चय35 अवधान-सनु नाम 'भवधि'. मथवा भीशत, 'म' शब्द " नीचे ना अर्थमां " अव्यय तरीके गणीए तो नीचे नीचे विस्तरेली वस्तु जेना बसपाय से (ज्ञान)नाम भवधि. अथवा त्रीशत, 'म' za6 'भ्योहाऽन्। अर्थमां लईए. मयदा एटले रूपी पदार्थोने विषे प्रवृत्ति, अरूपी (पदार्थो) ने विषे नहिं. एवी प्रवृत्तिथी जे ज्ञान थाय छे एनुं नाम अवधिज्ञान. 836-838. ए अवधिज्ञान छ प्रकारनुं छे?-- (1) अनुभाभी, (2) अननुभाभी, (3) वर्धमान, (4) क्षयी, (5) प्रतिपाती भने (6)म-प्रतिपाती. 838. कई (अवधि) ज्ञानी जीव प्रवासे गयेलो होय त्यांये, एना नेत्रनी जेम जे ज्ञान एनी 41001 पाछ अनुगमन रेते अनुभाभी' अवधिज्ञान. 840. जे ज्ञान जे क्षेत्रने विषे उत्पन्न थयुं होय त्यांज शंखलाबद्ध-सांकळ साथे बांधेलाखेडी राखेला दीपकनी जेम प्रकाश-बोध करे, ( आगळ के पाछळ, आघे पाछो प्रकाश न पाडी श)ते ' म्न्नु॥भी' अवधिज्ञान. 841. एक आगळनो असंख्यातमा भाग ज जेने विषय थई शके एवुं जे ज्ञान उत्पन्न थया 28 For Private & Personal use only Page #253 -------------------------------------------------------------------------- ________________ ( 218 ) लोकप्रकाश । लोके लोकमात्राणि यावत्खंडान्यसंख्यशः । स्यात्प्रकाशयितुं शक्तं वर्धमानं तदीरितम् ॥ 843 ॥ युग्मम् ॥ अप्रशस्ताद्वयवसायात् हीयते यत्प्रतिक्षणम् । हुस्तदवधिज्ञानं हीयमानं मुनीश्वराः ॥ 844 ॥ स्याद्वर्धमानं शुष्कोपचीयमानेन्धनाग्निवत् । हीयमानं परिमितातादृगिन्धनवह्निवत् ॥ 845 ॥ योजनानां सहस्राणि संख्येयान्यप्यसंख्यशः । यावलोकमपि दृष्ट्वा पतति प्रतिपाति तत् ॥ 846 ॥ प्रमादेन पतत्येतद्भवान्तराश्रयेण वा । यथाश्रुतं स्वरूपं च वक्ष्येऽथाप्रतिपातिनः ॥ 847 ॥ यत्प्रदेशम लोकस्य दृष्टुमेकमपि चमम् । तत्स्यादप्रतिपात्येव केवलं तदनन्तरम् ॥ 848 ॥ हीयमानप्रतिपातिनोश्च श्रयं विशेष: केडे पाछळथी विषयना विस्तार प्रमाणे वृद्धि पामे छे, अने अलाकने विषे पण लेआकाकाश जेवडा असंख्य गाळाने प्रकाशित करवानी जेनामां शक्ति छे ए ज्ञान वमान अवधिज्ञान. 842-843. [ सर्ग 3 अप्रशस्त व्यवसायने लीधे जे प्रतिक्षण क्षीण थतु जाय छे एने मुनीश्वरा ' क्षीणु अविश्वज्ञान कहे छे. 844 जेमां वारंवार सुकां ईन्धन उमेर उमेर करातां हेआय एवा अग्नि जेवुं वधु मान अवधिज्ञान छे; अने जेमां अल्पप्रमाणमां अने लीलां काष्टो नाखेला हाय एवा अग्नि समान क्षीणु अवधिज्ञान छे. 845. सख्यासख्य सहस्त्रबद्ध चेआजना पर्यन्त अने ठेठ लेआकाकाश सुधी पण जोईने जे पुन: पाछुं पडे छे ते 'प्रतिपाति' अवधिज्ञान. ( आ प्रतिपाती अवधिज्ञान प्रमादने लीधे अथवा अन्य जन्म धारण कर्याथी पडे छे ). 846-847. हवे अप्रतिपाति अवधिज्ञाननुं शास्त्रोकत स्वरूप कहीए छीए. जेनामां अलाकना एक पण प्रदेश जोवानुं सामर्थ्य छे ते अप्रतिपाति' अवधिज्ञान. आ ज्ञान विद्यमान होय छे एवामां ज केवळज्ञान प्राप्त थाय che. 848, Page #254 -------------------------------------------------------------------------- ________________ dravyaloka ] एनी विशेष समज । (219) प्रतिपाति हि निर्मूलं विध्यायत्येकहेलया । हीयमानं पुनः हासमुपयाति शनेःशनेः ॥ 849 ॥ इदं कर्मग्रन्थवृत्यभिप्रायेण ॥ तत्वार्थभाष्ये तु अनवस्थितावस्थिताख्ययोः अन्त्यभेदयोः एवं स्वरूपम् उक्तम् अनवस्थितं हीयते वर्धते च वर्धते हीयते च प्रतिपतति च उत्पद्यते च इति पुनः पुनः उर्मिव्त्॥ अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतति आकेवलप्राप्तेरवतिष्ठते । अआभवक्षयाद्वा ज्यात्यन्तरस्थायि वा भवति लिंगवत् । यथा लिंगं पुरुषादिवेदं इह जन्मनि उपादाय जन्मान्तरं याति जन्तुः तथा अवधिज्ञानमपि इति भाव्ः॥ नृतिरश्चामयं षोढा kssaayopshmiko'vdhiH| भवेद्भवप्रत्ययश्च देवनारकयोरिह ॥ 1 ॥ तदुक्तम्- द्विविधः अवधिः । भवप्रत्ययः क्षयोपशमनिमित्तश्च ॥ इति तत्वार्थसूत्रे ॥ स्याद्भवप्रत्ययोऽप्येष न क्षयोपशमं विना। अन्वयव्यतिरेकाभ्यां हेतुत्वादस्य किन्विह ॥ 2 ॥ हीयभान' (=क्षी) भने प्रतिपाति' पथ्ये तापतछे ते मा प्रमाणे:- प्रतिपाति' एकदम निर्मळ थै शमी जाय छे. ज्यारे "हीयमान धीमेधीमे क्षीण थतुं जाय छे. 849. ए अभिप्राय कर्मग्रंथनी वृत्तिने अनुसरीने छे. ज्यारे तत्वार्थभाष्यमां बीजी रीते कह्युं छे. एमां तो "अनवस्थित अने "अवस्थित" एम बे प्रकार कह्या छे. घटे अने वधे, वळी पाछु घटे; तथा जळनां कल्लोलनी पेठे पडे, चढे ने वळी पाछुं पडे एवा स्वभाववाळुं अनवस्थित'. जेटला क्षेत्रमां उत्पन थयुं होय त्यांथी पाछुं पडे नहिं परंतु केवळज्ञान थाय त्यां सुधी टकी ज रहे ए "अवस्थित'. e, भवक्षय थये जात्यतरने विषे पण रहे छे, लिंगनी पेठे. जेवी रीते प्राण आ जन्ममां लिंग एटले पुरूषादिवेद प्राप्त करी अन्य भवमां जाय छे तेम अवधिज्ञान पण अन्य जन्ममां जाय छे-रहे छे. आ छ ए प्रकारनुं अवधिज्ञान मनुष्य अने तिर्यंचाने क्षायोपथमिक होय छे, अने देव तथा नारकीना जीने भवप्रत्ययिक होय छे. (1). तत्वाथ सूत्रमा 54थुछ द्विविधः अवधिः । भवप्रत्ययः क्षायोंपशमिकश्च ॥ वळी आ "भवप्रत्यय " पण क्षयोपशम विना होतुं नथी. kemake anvaye ane vyatireka Page #255 -------------------------------------------------------------------------- ________________ (220) lokprkaash| [ sarga 3 स्यात्क्षयोपशमे हेतुर्भवोऽयं तदसौ तथा । उपचारा तुहेतुरपि हेतुरिहोदितः ॥ 3 ॥ इति अवधिज्ञानम् । / ___ मनस्त्वेन परिणतद्रव्याणां यस्तु पर्यवः । परिच्छेदः स हि मनःपर्यवज्ञानमुच्यते ॥ 850 ॥ यद्वा मनोद्रव्यस्य पर्याया नानावस्थात्मका हि ये॥ तेषां ज्ञानं खलु मन:पर्यायज्ञानमुच्यते ॥ 851 ॥ स्यादृजुधीविपुल्धील्क्स्स्न्न्स्वामिभेद्त्ः। तद् द्विभेदं संयतस्याप्रमत्तस्यद्धिशालिनः ॥ 852 ॥ __ अनेन चिन्तितः कुम्भा इति सामान्य्ग्राहिन्नी। मनोद्रव्यपरिच्छित्तिर्यस्यासावृजुधीः श्रुतः ॥ 853 ॥ अनेन चिन्तितः कुम्भ स सौवर्णः स माथुर्ः। इयत्प्रमाणोऽद्यतन: पीतवर्णः स्दाकृतिः॥ 854 ॥ एवं विशेषविज्ञाने मतिर्यस्य प्त्तीय्सी। ज्ञेयोऽयं विपुलमतिर्मनःपर्यायलब्धिमान् ॥ 855 / / युग्मम् ॥ थी भवप्रत्यय एने हेतु छे-कारणभूत छे. जोके क्षयपशममां तो आ भव हेतुभूत छे ते पण तुन तु 5 ड 4उवाय मे उपया2 छ. (2-3). आ प्रमाणे अवधिज्ञाननुं स्वरूप कह्युं. वे (याथा) मनापर्यवज्ञान विषे. मनस्वपडे परिणत थयेला द्रव्यना पर्यव, पर्याय के परिचछेद-एनुं नाम मन:पर्यव ज्ञान. अथवा नाना प्रकारनी अवस्थावाळा मनेद्रव्यना पर्यानुं जे ज्ञान-e मन:पर्यव ज्ञान. 850-851. भिन्न लक्षण अने भिन्न स्वामीने लईने एना त्रहमति अने विपुलमति एम बे भेद पाडया छे. अने ए अप्रमत्त अने लब्धिशाळी संयमी (मुनि)ने होय छे. 852. आणे कुंभ धार्यो छे एटलुं सामान्य ज्ञान ग्रहण करनारूं मनेद्रव्य जेने होय ए जीमति कहेवाय. आणे कुंभ धार्यो छे अने ए कुंभसुवर्णने, मथुराने, आवो, आजनो बनावेलुं, पीतवर्ण अने सुंदर आकृति वाळो धार्यो छे एम विशेषज्ञान ग्रहण करनारी बुद्धि जेने होय ए विपुलमति, 853-854. Page #256 -------------------------------------------------------------------------- ________________ द्रब्यलोक ] मनःपर्यज्ञान । एना बे प्रकार । (221) ननु च अवधिश्च मनःपर्यवश्चोभे अप्यतीन्द्रिये । रूपिद्रव्यविषये च भेदस्तदिह कोऽनयोः ॥ 856 ॥ ___ अत्रोच्यतेऽवधिज्ञानमुत्कर्षात्सर्वलोकवित् । संयतासंयतनरतिर्यक्स्वामिकमीरितम् ॥ 857 ॥ अन्यद्विशदमेतस्मादबहुपर्यायवेदनात् । अप्रमत्तसंयतिकलभ्यं नृक्षेत्रगोचरम् ॥ 858 ॥ उक्तं च तत्वार्थभाष्ये विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यवयोर्विशेषः । इति ॥ सामान्यग्राहि ननु यन्मन:पर्यायमादिमम् । तदस्य दर्शनं किं न सामान्यग्रहणात्मकम् । ॥ 859 ॥ अत्रोच्यते-विशेषमेकं द्वौ त्रीन्वा gRhNAtya'jumatiH किल । ईष्टे बहून् विशेषांश्च परिच्छेत्तुमयं न यत् ॥ 860 ॥ सामान्यग्राह्यसौ तस्मात् स्तोकग्राहितया भ्वेत्। सामान्यशब्दः स्तोकार्थो न त्वत्र दर्शनार्थकः ॥ 861 ॥ अहिं केईएम शंका लावे के अवधि अने मन:पर्यव बेउ ज्ञान अतीन्द्रियज्ञान छे अने एमने उभयने विषय पण एक ज रूपी dravya che, to पछी एमना वच्चे भेद कर्यो रह्यो? शाभाटे मे हा पूह ? 856. ए शंकानुं समाधान आ प्रमाणे-अवधिज्ञान उत्कृष्टपणे सर्वलेकने जाणनारूं छे. तथा ए संयमीओने, असंयमी एवा मनुष्योने अने तिर्यने पण होय छे. पण मन:पर्यवज्ञान अनेक पर्याने जाणनारूं हाई पेला करतां निर्मळ छे, अप्रमत संयमी-मुनि-ने ज होय छे अने मनुष्यक्षेत्रने ज गेचर छे. 857-858. - तत्वार्थभाष्यमां पण कह्युं छे के-अवधि अने मन:पर्यव ज्ञानमां विशुद्धिपरत्वे, क्षेत्रपरत्वे अने स्वामी परत्वे भिन्नता छे. वळी कोई ए प्रश्न उठावे के ज्यारे "बाजुमति मन:पर्यवज्ञान" सामान्यग्राहि छे त्यारे सामान्यग्रहणात्मक दर्शन" एनुं केम नहिं ? 859 ए प्रश्ननुं समाधान आ प्रमाणे-tra jumati eka be ke त्रण विषयोने बहुमां बहु ग्रहण करी शके. घणा विषयोने ग्रहण करी लेवानुं एनामां सामर्थ्य न होय. आम a5 Page #257 -------------------------------------------------------------------------- ________________ लोकप्रकाश । कर्मक्षयोपशमजोत्कर्षाद्विपुलधीः पुनः । वजून विशेषावैश्यत्र वज्ञो विपुलनिः ॥ 8 ॥ न चाभ्यधायि सिद्धान्ते कुत्राप्येतस्य दर्शनम् । यूशनाम सामान्यमाहिता नैतस्ततः ॥ 83 II विशेषरूपग्राहित्वे प्राप्ते नन्वेवमेतयोः । ढोर्मनो विषयो विषे विं निवनम् ॥ 84 ॥ अत्रोच्यते - श्रल्पपर्यायवेद्याद्यं घटादिवस्तुगोचरम् । नानाविधविशेषावच्छेदि शुद्धतरं परम् ॥ 865 ॥ कस्यचिन्न पतत्याद्यं कस्यचिच्च पतत्यपि । अन्त्यं चाकेवलप्राप्तेर्न पतत्येव तिष्टति ॥ 866 ॥ तथोक्तं तत्वार्थवृत्तौ -- ( 222 ) यस्य पुनः विपुलमतेः मनःपर्यायज्ञानं समजनि तस्य न पतति आवरातेः । कृति ॥ [ सर्वेश् ग्राहि हावाथी एने सामान्यग्राहि कह्यो. ( अहिं * सामान्य ' शब्द ' अल्प ' ना अर्थ मां समजवेआ, ' दर्शीन ' ना अर्थमां नहि ) 860861. परन्तु विपुलमति ते कर्मना क्षयापशमना उत्कर्षने लीधे घणा विषयने ग्रहण करी शके छे. ( अहिं विपुल ' शब्द महुवायी छे ). वळी शास्त्रमां पण क्यांई एनुं दर्शनरूप कह्युं नथी माटे ए बेउने दनात्मक सामान्यग्राहिता नथी. 862-863 ' आम जोइ वळी केआई एम प्रश्न करे के--ज्यारे आ प्रमाणे बेउना विषय ' मन ' छे अने बेउने विशेषरूप ग्रहण करवानी शक्ति प्राप्त थै छे त्यारे बेउना एकमां समास करवा जोइए. ए भिन्न प्रकार केम राख्या ? 864. ए za'kAnu समाधान आ प्रमाणे:--पहेलाना घटादि वस्तु मात्र विषय छे अने ए अल्पपर्यायने ज ग्रहणु करनारू छे. अने खीजुं ( विपुलमति ) अनेक नानाप्रकारना विषया- पर्याचाने ग्रहण करी शके छे अने पहेलां करतां विशेष निर्मळशुद्ध छे. वळी पहेलु केटलाक प्राणीओने पडी जाय एवुं ' अने केटलाकने * न पडी जाय ( टकी रहे ) एवुं " हाय छे, ज्यारे खीजुं परंतु ज नथी पण केवळज्ञाननी प्राप्ति सुधी टकी रहेनारू छे. 865-866. तत्वा वृत्तिमां कह्युं छे के-- विपुलमतिने मन:पर्य वज्ञान थाय छे ते केवळज्ञाननी प्राप्ति सुधी पडतु नथी. Page #258 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] * केवलज्ञान ' नुं स्वरूप । (223) तत्वार्थस्त्रेऽपि विशुद्धयप्रतिपाताभ्यां तद्विशेष इत्युक्तम् ॥ योगशास्त्रप्रथमप्रकाशवृत्तौ अपि ऋजुश्च विपुलश्चेति स्यान्मनःपर्यवो द्विधा । विशुद्ध्यप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥ 1 ॥ इत्युक्तम् ॥ इति मनःपर्यायज्ञानम् ॥ केवलं यन्मतिज्ञानाद्यन्यज्ञानानपेक्षणात् । ज्ञेयानन्त्यादनन्तं वा शुद्धं चावरणक्षयात् ॥ 867 ॥ सकलं वादित एव निःशेषावरणक्षयात् । अनन्यसदृशत्वेनाथवासाधारणं भवेत् ॥ 868 ॥ भूतभाविभवद्भावस्वरूपोद्दीपकं स्वतः । तद्ज्ञानं केवलज्ञानं केवलज्ञानिभिर्मतम् । / 869 ॥ vishesskm|| इति केवलज्ञानम् ॥ तत्वार्थसूत्रमां पण कह्युं छे केबेउ वच्चे भेद छे ते विशुद्धिपरत्वे अने पतनपर छे. येगशास्त्रमां प्रथम प्रकाशनी वृत्तिमां पण कह्युं छे के - मन:पर्यवज्ञानना (1) काजु अने (2) विपुल एम बे प्रकार छे. "विपुल' विशेष विशुद्ध छे अने पडतुं नथी एटले " जु" करतां चढीयातुं छे. आ प्रमाणे मन:पर्यव ज्ञाननुं स्वरूप समजाव्युं. डवे (पांयमा ) उवज्ञान विष. मति, कृत आदि अन्य चारे ज्ञाननी जेने लेश पण अपेक्षा न होई जे एकलुं ज छे, अनन्त पदार्थो अने रेय छे एथी जे 8 अनन्त" छे, आवरणोनो क्षय थई जवाथी जे विशुद्ध छे; पहेलेथी ज सर्व आवरणने क्षय थई जवाथी जे "संपूर्ण छे; एना समान कई न होवाथी जे "असाधारण छे; अने भूत, भविष्य अने वर्तमान पदार्थोना स्वरूपने जे ऽस्वत: प्रहीत 42नाई 'छ;-मेवा ज्ञानने वशानीमा ' ज्ञान' छ. 897-898 ए प्रमाणे केवळज्ञाननुं स्वरूप समजवुं. Page #259 -------------------------------------------------------------------------- ________________ ( 224) लोकप्रकाश । [ सर्ग 3 कुत्सितज्ञानमज्ञानं कुत्सार्थस्य नोऽन्वयात् । कुत्सितत्वं तु मिथ्यात्वयोगात्तत्रिविधं पुनः ॥ 870 ॥ मत्यज्ञानं श्रुताज्ञानं विभंगज्ञानमित्यपि । अथ स्वरूपमेतेषां दर्शयामि यथाश्रुतम् ॥ 871 ॥ मतिज्ञानश्रुतज्ञाने एव मिथ्यात्वयोगतः । अज्ञानसंज्ञां भजतो नीचसंगादिवोत्तमः ॥ 872 ॥ तथोक्तम् अविसेसिया मै च्ची समदिहिस्स सा मैनाणं । मैअनाणं मित्थादिहिस्स सुअंपि एमेव ॥ 1 ॥ भंगा विकल्पा विरुद्धाः स्युस्तेऽत्रेति विभंगकम् । विरूपो वावधेभंगो भेदोऽयं तद्विभंगकम् ॥ 873 ॥ एतच्च ग्रामनगरसन्निवेशादिसंस्थितम् । समुद्रद्वीपवृक्षादिनानासंस्थानसंस्थितम् ॥ 874 ॥ हवे अज्ञान विषे. अज्ञान सेट हुत्सित ज्ञान. भ. ' ' अनि 2 ताछेते हुत्सित' अर्थमां लेवानुं छे. आ कुत्सितपणुं मिथ्यात्वना योगथी छे. अज्ञान त्रण प्रकारनुं छेः (1) भतिज्ञान, (2) श्रुतमज्ञान सने (3) विज्ञान. येत्रणेनु 2135 भागमभा xse छे से प्रभाणे मताछु. 870-871. मतिज्ञान अने श्रुतज्ञान बेउ मिथ्यात्वना चोगथी ज "अज्ञान" संज्ञा पाम्या छे, उत्तम पुरूष नीचना संगथी नीच गणाय छे एम. 872. ए विषयमां kahela che ke mati to bheda वगरनी-एज जातनी छे. परंतु सम्यदृष्टिनी मति मतिज्ञानरूप छे, ज्यारे मिथ्याष्टिनी मति मतिअज्ञानरूप छे. ए ज प्रमाणे "श्रुत" नुं पण समजवुं. (1) भंग एटले विकल्प. विरूद्ध भंग-e विभंग. विभेगो एटले विपरीत विकल्प जेमां होय एवुं ज्ञान ते "विर्भागज्ञान." अथवा अवधिज्ञाननो विपरीत भेद ए विर्भागज्ञानसेभ् 5 वाय. 873. वळी आ विर्भागज्ञान गाम, नगर अने सन्निवेश वगेरेना तथा समुद्र, द्विईप अने वृक्ष वगेरेना नाना प्रकारना संस्थान जेवुं hoya che. 874 Page #260 -------------------------------------------------------------------------- ________________ dravyaloka ] मतिज्ञानना -- विषय ' / (225) अष्टानामप्यथैतेषां विषयान्वर्णयाम्यहम् । द्रव्यक्षेत्रकालभावैः द्रव्यतस्तत्र कथ्यते ॥ 875 ॥ सामान्यतो मतिज्ञानी सर्वद्रव्याणि बुध्यते । विशेषतोऽपि देशादिभेदैस्तानवगच्छति ॥ 876 ॥ किन्तु तद्गतनि:शेषविशेषापेक्षयास्फुटान् । एष धर्मास्तिकायादीन् पश्येत्सर्वात्मना तु न ॥ 877 ॥ योग्यदेशस्थितान् शब्दादींस्तु जानाति पश्यति । श्रुतभावितया बुद्धया सर्वद्रव्याणि वेत्ति वा ॥ 878 ॥ लोकालोको क्षेत्रतश्च कालतस्त्रिविधं च तम् । सर्वाद्वा वा भावतस्तु भावानौदयिकादिकान् ॥ 879 ॥ आह च भाष्यकार: आएसोत्ति पगारो ओघादेसेण सव्व द्व्वाइण्। धम्मत्थिकाइयाइं जाणइ न उ सव्वभावेणं ॥ 880 ॥ 50वाई। हवे ए पांचे "ज्ञान" तथा त्रये "अज्ञान मळी आठेनुं द्रव्यपर, क्षेत्र परत्वे, काळपरत्वे अने भावपरत्वे वर्णन करशुं. 875. एमां पहेलुं " द्रव्यपरत्वे" आ प्रमाणे मतिज्ञानी सामान्यतः सर्व पदार्थोने जाणे छे अने विशेषत: एमना देश आदिक भेदो पण जाणे छे. परन्तु ए ए पदार्थो (द्रव्यो) ना सर्व विशेनी अपेक्षाए धमस्तिकाय वगेरेने अकुटपणे समजे छे, सर्वथा-परिपूर्ण I- समजी शकता नथी. जोके एग्य देशमां रहेला शब्दादिने जाणे छे अने जुए पण छे, अथवा तो मे ( भतिज्ञानी) श्रुतसावित-मुद्धिनी अपेक्षा सर्व द्रव्याने त छ. 871-878. वळी "क्षेत्रथी" (एटले एना विस्तारनी वात करीए तो ) एनो विषय लेक अने अलेक सुधी che. "kALathI " ene विषय भूत, भविष्य अने वर्तमान-एम सर्वकाळ सुधी छ; मने माथी' मोहयि वगेरे नावाने अन्जन् सुधीन छ. 878. ए विषे भाष्यकारना शब्दो नीचे प्रमाणे छे: * (20) हेश' से प्रार'. साधादेश 'सट माथी' धस्तिकाय माहि सर्व द्रव्यने जाणे खरो पण सर्वभावथी अथात् पर्याय सहित न जाणे. मतिज्ञानी लेक Page #261 -------------------------------------------------------------------------- ________________ ( 226) लोकप्रकाश । [सर्ग 3 खेत्तं लोगालोगं कालं सव्वद्धमहव तिविह्ण्पि। पंचोदइयाईए भावे जन्नेयमेवैयं ॥ 1 ॥ श्राएसोत्ति व सुत्तं सुओवलद्धे सुतस्स मैनाणं । पसरै तज्झावणया विणावि सुत्ताणुसारेणं ॥ 881 ॥ तत्वार्थवृत्ताप्युक्तम् मतिज्ञानी तावत् श्रुतज्ञानोपलब्धेषु अर्थेषु यदाक्षरपरिपाटीमन्तरेण स्वभ्यस्तविद्यः द्रव्याणि ध्यायति तदा मतिज्ञानविषयः सर्वद्रव्याणि न तु सर्वे पर्यायाः । अल्पकालविषयत्वान्मनसश्चासक्तेः ॥ इति ॥ इति म्तिज्ञ्यान्विस्स्य्ः॥ भावश्रुतोपयुक्तः सन् जानाति shrutkevlii। दशपूर्वादिभृद्व्याण्यभिलाप्यानि केवलम् ॥ 882 ॥ यद्यप्यभिलाप्यार्थानन्तांशोऽस्ति श्रुते तथाप्येते । सर्वे स्युः श्रुतविषयः प्रसंगतोऽनुप्रसंगाच्च ॥ 883 ॥ यथाहुः-पन्नवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पन्नवणिजाणं पुण अणंतभागो सुअनिबद्धो ॥ 1 ॥ अलोक बधुं जाणे, सर्व एटले के त्रणे काळ जाणे अने उदयिक वगेरे पांचे भाव जाणे. अथवा ' (हेश)' भेटले 'श्रुत' से. तेथी, श्रुत प्रात. थयु डायमेट यार्या विना पण, श्रतनुं मतिज्ञान श्रतने अनुसार प्रसरे ज छे. 880-881. तत्वार्थवृत्तिमां पण कह्युं छे के सारी रीते विद्याभ्यास करेलो होय एवो मतिज्ञानी ज्यारे श्रुतज्ञानथी उपलब्ध एवा पदार्थोमां अक्षरनी परिपाटी विना पण द्रव्यानुं मनन करे छे त्यारे सर्व द्रव्य-पदार्थो एना मतिज्ञाननो विषय थाय छे अर्थात् सर्व द्रव्योने ते जाणे छे परन्तु सर्व पर्याने जाणता नथी केमके मन बहु अल्पकाळ ज आसक्त रही शके छे. एवी रीते मतिज्ञानना विषय" नुं स्वरूप छे. श्रुतकेवळी होय ए भावथुतथी उपयुक्त थाय त्यारे दशपूर्व आदिकमां रहेला केवळ अभिलाख द्रव्योने ज जाणी शके छे. यद्यपि श्रतने विषे अभिला अर्थोना अनन्त अंशे छे ते पण ए सर्वे ये प्रसंगथी अने अनुप्रसंगथी श्रुतना विषयरूप छे. 982-883. कह्युं छे के प्ररूपवालायक पदार्थोने अनन्त भाग अनभिलाय छे अने अनन्तमे भाग कृतनिबद्ध अर्थात श्रतने विषे गुंथेलो che. (1) Page #262 -------------------------------------------------------------------------- ________________ dravyaloka ] श्रुतज्ञानना विषय । (227) तथा श्रुतानुवर्तिमनसा ह्यचक्षुर्दर्शनात्मना । दशपूर्वादिभृद्व्याण्यभिलाप्यानि पश्यति ॥ 884 ॥ तदारतस्तु भजना विज्ञेया dhiivishesstH। वृद्वैस्तु पश्यतीत्यत्र तत्वमेतन्निरूपितम् ॥ 885 ॥ सर्वात्मना दर्शनेऽपि पश्यत्येव कथंचन । ग्रैवेयकानुत्तरादिविमानालेख्यनिर्मितेः ॥ 886 / / नोचेत्स्यात्सर्वथादृष्टस्यालेख्यकरणं कुतः । तुर्योपांगे श्रुतज्ञानपश्यत्तापि प्ररूपिता ॥ 887 ॥ क्षेत्रतः कालतोऽप्येवं भावतो वेत्ति sshrutH। भावानौदयिकादीन वा पर्यायान् वाभिलाप्यगान् ॥ 888 ॥ इति shrutjnyaanvissyH|| द्रव्यतोथावधिज्ञानी रूपिद्रव्याणि पश्यति । भाषातैजसयोरन्तःस्थानि तानि jghnytH॥ 889 ॥ उत्कर्षतस्तु सर्वाणि सूक्ष्माणि बादराणि च । विशेषाकारतो वेत्ति ज्ञानत्वादस्य निश्चितम् ॥ 890 ॥ वळी अचक्षुदर्शनात्मकश्रुतानुवति-मन वडे दशपूर्वेने विषे रहेला अभिला द्रव्योने देखे छे-ते शिवायनाओना संबंधमां बुद्धिविशेषने लईने भजना जाणवी. 884-885. उपरना लोकमां "मनवडे देखे छे" एम कह्युं ते संबंधमां वृद्ध-अनुभवीओनुं कहेवुं छे के-कथंचित् ए सर्व दशनरूपे पण जुए छे, केमके ए रैवेयक अने अनुत्तर आदि विमानना चित्र पण आळेखी आपी शके छे. 886. जे एम न होत ते बीलकुल नहीं जोयेलाने आळेख केम करी शकत ? वळी चोथा अपामा 4थुछे श्रुतमानमा हेमवाना गु' 55 छ. 887. थी' भने था' 5 श्रतज्ञाननी विषय सवीशतना छे. मन 'साथी' ए उदयिक आदि भावोने अथवा अभिला पर्याने जाणे छे. 888. आ प्रमाणे श्रुतज्ञानना विषयनुं स्वरूप छे. वे भवधिज्ञानना * विषय' विषे. अवधिज्ञानी जघन्यतः "द्रव्यथी" भाषा अने तेजना रूपी द्रव्योने जुए छे अने उत्कछपणे तो सर्व सूक्ष्म-आदर पदार्थोने विशेषाकारमां jue che, ene enuM jJAna che mATe 890. Page #263 -------------------------------------------------------------------------- ________________ ( 228 ) लोकप्रकाश । क्षेत्रतोऽथावधिज्ञानी जघन्याद्वेत्ति पश्यति । असंख्येयतमं भागमंगुलस्योपयोगतः ॥ 891 ॥ विशेषश्च अत्र - जावैया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहमा ओहिखित्तं जहन्नं तु ॥ 892 ॥ इति नन्दी सूत्रादिषु नन्दीवृत्तौ च ॥ योजन सहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स ग्राह्यः ॥ 893 ॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्यांगुलविभागबाहल्यमानं तु ॥ 894 ॥ स्वतनूप्रथुत्वमात्रं दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ 895 ॥ संख्यातीताख्यां गुल विभागविष्कम्भमाननिर्दिष्टम् । निजतनु प्रथुत्वदीर्घ तृतीयसमये तु संहृत्य ॥ 896 ॥ [ सर्ग 3 अवधिज्ञानी वळी * क्षेत्रथी '( एटले विस्तारमां ) आंगळना असंख्यातमा भागने पण जघन्यपणे उपयागथी जाणी zake che-joi zake che. 891. ahi' विशेष एटलु के-- त्रण समयना आहारवाळा सूक्ष्म penaka"nA जीवनी जेटली जघन्य अवगाहना छे तेटलेआ अवधिज्ञानना क्षेत्रथी ' जघन्य विषय छे. एम नन्दीसूत्र आदि तथा न ंदीसूत्रनी वृत्तिमां धुं छे. 882. एक हजार येआजनना मत्स्य मृत्यु पामीने पाताना कायदेशनी अंदर सूक्ष्मपनकपणे उत्पन्न थाय छे से अहिं 'न' समन्वो 883. प्रथमसमये ए पेआताना विस्तारने सहरी लैने आंगळना असंख्यातमा भाग जेवडु ' प्रतर ' रे छे. 884. पछी खीजे समये जीवना सामर्थ्यथी ए प्रतरने पण सहरीने पेआताना शरीरनी महागाई भेटसी संगाधनी 'सूथि ' 1रे छे. 8स्य त्रीजे समये आंगळना असंख्यातमा भाग जेटला विष्णुभवाळु, अने जेटलु पहाळु एटलु ज दीधुं एवुं पेआतानुं शरीर सहुरीने पोताना फायदेशमां अत्यन्तसूक्ष्म 'पन ' Page #264 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] अवधिज्ञानना ' विषय । ( 229) उत्पद्यते च पनकः स्वदेहदेशे सुसूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ 897 ॥ तावजघन्यमवधेरालम्बनवस्तुमाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात्समवसेयम् ॥ 898 ॥ त्रिभिः विशेषकम् ॥ तथा मच्छो महल्लकाओ संखित्तो जौ तीहिं समएहिं । स किरपयत्तविसेसेण सण्हमोगाहणं कृणै ॥ 1 ॥ सण्हयरासण्हयरो सुहुमो पणओ जहन्नदेहो य । स बहु विसेसविसिट्टो सण्हयरो सव्वदेहेसु ॥ 899 ॥ पढमवितीये सणहो जायै थूलो चउत्थयाइसु । तैयसमयंमि जुग्गो गहिओ तो तिसमयाहारो ॥ 900 ॥ अलोके लोकमात्राणि पश्येत् khNddaanysNkhyshH| उत्कृष्टतोऽवधिज्ञानविषयः शक्त्यपेक्षया ॥ 901 ॥ नीपजे छे. आम त्रण समयमां तेनी जेटली अवगाहना थाय छे तेटलुं अवधिज्ञाननुं, आलानना भाजनरूप जघन्य क्षेत्र छे. आ वात आज छे एम मुनिगणना संप्रदायने लईने सभा: 884-858. से या प्रमाणे छ: अत्यंत मोटी अवगाहनावाळो मर्ची मरण पामती वखते त्यांज उपजवानुं होय ते प्रयत्नविशेषवडे त्रण समय वडे संक्षिप्त करीने पितानी अवगाहना अत्यंत सूक्ष्म करे छे. 1. सूकम करतां पण सूक्षम एवो जघन्यदेहवाळो सूम पनक (सूक्ष्मवनस्पतिकाय) होय छे-ते बहु विशेषणवडे विशिष्ट ए सर्व देहमां सूक्ष्म पिताने देह करे छे. ते जीव उपज्या पछी पहेले ने बीजे समये सूम hoya che, ane ethe vagere samaye स्थूळ थई जाय छे; तेथी अहिं अवधिज्ञानना जघन्य उपयोगमां त्रणसमयवाळे एग्य छे. माटे "त्रण समयने आहार लीधेल सूकम पनक" लेवो. तेनी जेटली अवगाहना होय तेटले "अवधि jJAna'no धन्य विषय जल्. 888-800. अवधिज्ञानी निजशक्तिअनुसार उत्कृष्ट पणे अलकने विषे लोकाकाश जेवा असंख्य शि .801. Page #265 -------------------------------------------------------------------------- ________________ ( 230 ) लोकप्रकाश । असंख्य भागमावल्या जघन्यादेष पश्यति । उत्सर्पिण्यवसर्पिणीः उत्कर्षेण त्वसंख्यकाः ॥ 202 ॥ अतीता श्रपि तावत्यस्तावत्योऽनागता श्रपि । तावत्काले भूतभाविरूपिद्रव्यावबोधत ॥ 903 ॥ पर्यायान् भावतोऽनन्तानेष वेत्ति जघन्यतः । धारद्रव्यानन्त्येन प्रतिद्रव्यं तु नेयतः ॥ 904 ॥ उत्कर्षतोऽपि पर्यायाननन्तान् वेत्ति पश्यति । सर्वेषां पर्यवाणां चानन्तेऽशे तेऽपि पर्यवाः ॥ 905 ॥ अथावधेर्विषययोर्नियमः क्षेत्रकालयोः । मिथो विभाव्यते वृद्धिमाश्रित्य श्रुतवतिः ॥ 906 ॥ अंगुलस्यासंख्यभागं क्षेत्रतो यो निरीक्षते । श्रावल्यसंख्येयभागं कालतः स निरीक्षते ॥ 907 ॥ प्रमाणांगुलमत्राहुः केचित् क्षेत्राधिकारतः । अवधेरधिकाराच्च केचनात्रोच्छ्रयांगुलम् ॥ 908 ॥ [ सर्ग 3 वळी ' काळथी ' ए जघन्यपणे एक आवळीनो असंख्यमा भाग जाणी शके छे, अने एटलाज समयमां उत्कृष्टपणे असंख्यात भूत तेमज भावि अवसर्पिणी-उत्सर्पिणी जाणी शके छे. केमके एटला समयमां ता अने भूत अने भावि रूपी द्रव्यानो बाध थै जाय छे. 902-903. अवधिज्ञानी वळी * भावथी 'जघन्यपणे आधाररूप-अनन्ता द्रव्याना ( आधेय ) अनन्ता पर्याये जाणे छे, पर ंतु दरेक द्रव्यना एटला पर्याय जाणे नहिं, 904, उत्कृष्टपणे पण ए अनन्त पर्याये जाणे छे अने जीवे छे. जोके आ ( अनन्त ) पर्याये पण सर्व पर्यायाने anantame hisse che. 905. have अवधिज्ञानना क्षेत्र अने काळरूपविषयानो, परस्पर वृद्धिसंबंधी नियम शास्त्रमां वर्णव्या छे ते कहीए छीए. 906. आंगळनो असंख्यातमा भाग ' क्षेत्रथी ' ( एटले विस्तारमां केटला हाय ए ) जे जाणी शके ते ' काळथी ' एक आवळीनो असंख्यातमा भाग ( केटला हाय ए ) जाणी शके. 90. आ आंगळने केटलाकेआ, अहिं क्षेत्रनो अधिकार हावाथी, प्रमाणु-मंगुल कहे छे; ज्यारे केटलाके वळी, अहिं अवधिज्ञाननो अधिकार छे एम कहीने, उत्सेधांगुल kahe che. 908, Page #266 -------------------------------------------------------------------------- ________________ dravyo ] एना -- विषयो' नी परस्पर वृद्धि विषे । (23) यश्चांगुलस्य संख्येयं क्षेत्रतो भाग्मीक्स्स्ते। श्रावल्या अपि संख्येयं kAlatoM'zaM स वीक्षते ॥ 909 ॥ सम्पूर्णमंगुलं यस्तु क्षेत्रतो वीक्षते जनः । / पश्येदावलिकान्तः स कालतोऽवधिचक्षुषा । / 910 ॥ पश्यन्नावलिकां पश्येदंगुलानां पृथक्त्वकम् । क्षेत्रतो हस्तदर्शी च मुहूर्तान्तः प्रपश्यति ॥ 911 ॥ कालतो भिन्नदिनहक् गव्यूतं क्स्सेत्र्मीक्स्स्ते। योजनक्षेत्रदर्शी च भवेदिनपृथक्त्वदृक् ॥ 912 ॥ कालतो भिन्नपक्षी पंचविंशतियोजनीम् । क्षेत्रतो चेत्ति भरतदर्शी पक्षमनूनकम् ॥ 913 ॥ जानाति जम्बूद्वीपं च कालतोऽधिकमासवित् । कालतो वर्षवेदी स्यात् क्षेत्रतो नरलोकवित् ॥ 914 ॥ वळी जे माणस "क्षेत्रथी" आंगळने संख्यामां भाग जुए छे ते "काळथी " आवळीने पण संख्यामां भाग जोई शके छे. 909. जे व्यक्ति क्षेत्रथी एक संपूर्ण आंगळप्रमाण जुए छे ते अवधिज्ञानरूपी चक्षुवडे "काळथी" आवळनो अन्तभंग पण जोई शके छे. 10. काळथी " आवळी पर्यन्त जेनार व्यक्ति वळी 'क्षेत्रथी" आंगळना पृथकत्वने पण जोई शके छे. अने वळी क्षेत्रथी" एक हस्तप्रमाण जेनार "काळथी " एक मुहूर्तपर्यन्त जुए छे. 911. एक छूटाछवाया दिवसना अन्तभंगने जेनारो एक गभूतना विस्तार सुधी जोई शके छे. अने एक योजन प्रमाण क्षेत्र-विस्तार जुए छे ए (काळपरत्वे ) बे थी नव दिवस दिवसो सुधीनो समय जोई शके छे. 12. वळी पक्ष दिवस सुधीमां बननारा बनावो नजरे जुए छे ए व्यक्ति पचवीश योजन सुधीना विस्तारमां जोई शके छे. अने आखुं भरतक्षेत्र जेनार धण आखा पखवाडीआ जेटले काळ नजरे जोई शके छे. 913. एक मासथी अधिक काळ सुधीनुं जाणनार माणस वळी जम्बुद्वीप सुधीना विस्तार पर्यक्त जोई शके छे. अने अखिल मनुष्यलकने नजर आगळ जेनार आखा वर्षमां बननारी सर्व वात जाणी zake che. 914. Page #267 -------------------------------------------------------------------------- ________________ ( 232 ) लोकप्रकाश । रुचकद्वीपदर्शी च पश्येत् वर्षपृथक्त्वकम् । संख्येयकालदर्शी च संख्येयान् द्वीपवारिधीन् ॥ 995 ॥ सामान्यतोऽत्र प्रोक्तोऽपि काल: संख्येयसंज्ञकः । विज्ञेयः परतो वर्षसहस्रादिह धीधनैः ॥ 916 ॥ श्रसंख्य कालविषयेऽवधौ च द्वीपवार्धयः । भजनीया असंख्येया: संख्येया अपि कुत्रचित् ॥ 997 ॥ [ सर्ग 3 विज्ञेया भजना चैवं महान्तो द्वीपवार्धयः । संख्येया एव किं चैकोऽप्येकदेशोऽपि सम्भवेत् ॥ 998 ॥ तत्र स्वयम्भूरमणतिरश्चोऽसंख्यकालिके । वध विषयस्तस्याम्भोधेः स्यादेकदेशकः ॥ 999 ॥ योजनापेक्षयासंख्यमेव क्षेत्रं भवेदिह । असंख्य कालविषयेऽवधाविति तु भाव्यताम् ॥ 920 ॥ कालवृद्ध द्रव्यभावक्षेत्रवृद्धिरसंशयम् । क्षेत्रवृद्धौ तु कालस्य भजना क्षेत्रसौक्ष्म्यतः ॥ 921 ॥ वळी जे धणी रूचकद्वीपसुधीनु सर्व जाणे छे ए एथी नव वर्ष सुधीनु बधुं जाणी शके छे. अने संख्यात वर्षनी वात जाणनारा संख्यात द्वीप समुद्र सुधीनु जोइ शके छे. 915. अहिं कळ सामान्यथी जोके सख्यातवष ना कह्यो छे तापण ए एक हजारवर्ष थी ता अधि भगवो. 816. वळी ज्यां अवधिज्ञानना विषय काळपरत्वे असंख्यात वर्ष ना हैय त्यां क्षेत्रपरत्वे असख्यद्वीपसमुद्रोना हाय के कयांक वळी संख्यात द्वीपसमुद्रोना पण हाय. 917. ए ' भजना ' नुं स्पष्टीकरण आ प्रमाणे:--महान द्वीपसमुद्रो ता सख्यात ज छे. एटले एमनामांना एक ( द्वीप के समुद्र ) पण हाय अथवा ए ( द्वीप के समुद्र ) ना मेऽहेशभात्र पाशु होय. ( मेमांथी गंभे से होय ). 8-18. असंख्यकालिक अवधिज्ञान एनुं कारण ए के स्वयंभूरमणसमुद्र ane tIcholeAkanu हातां छतां एने विषय समुद्रना एक देशमात्र हाय. 919. अहि' चेआजननी अपेक्षाए, क्षेत्र असंख्यात होय अने ते असंख्य काळनुं अवधिज्ञान होय त्यारे होय. 820. काळमां वृद्धि थाय त्यारे द्रव्य, भाव अने क्षेत्रमां निश्चय वृद्धि थाय ज. पण क्षेत्रमां Page #268 -------------------------------------------------------------------------- ________________ द्रव्यो] मन:चैवज्ञानना " विषय ' (22) द्रव्यपर्याययोवृद्धिरवश्यं क्षेत्रवृद्धितः । अत्राशेषो विशेषश्च ज्ञेयः श्रावश्यकादितः ॥ 922 ॥ अवध्यविषयत्वेनामूर्तयोः क्षेत्रकालयोः । उक्तक्षेत्रकालवर्तिद्रव्ये कार्यात्र लक्षणा ॥ 923 ॥ इत्यवधिज्ञानविषयः ॥ स्कन्धाननन्तानृजुधीरुपयुक्तो हि पश्यति । नृक्षेत्रे संज्ञिपर्याप्तैर्मनस्त्वेनोररीकृतान् ॥ 924 ॥ मनोज्ञानस्य नितरां क्षयोपशमपाटवात् । / विशेषयुक्तमेवासौ वेत्ति वस्तु घटादिकम् ॥ 925 ॥ स्कन्धान् जानाति विपुलधीश्च तानेव साधिकान् । अपेक्ष्य द्रव्यपर्यायान् तथा स्पष्टतरानपि ॥ 926 ॥ वृद्धि थाय त्यारे काळमां वृद्धि थाये खरी ने वखते न पण थाय. केमके क्षेत्र (काळ करतां) सूक्षम छे माटे. 921. क्षेत्र वध्युं एटले द्रव्य अने पर्याय वधे ज एमां कंई कहेवानुं ज नथी. (A संबंधमां विशेष आवश्यक वगेरे सूत्रोमांथी जाणी लेवुं.) 922. अरूपी क्षेत्र अने काळ अवधिज्ञाननो विषय न होवाथी, एमने, उपर कहेला क्षेत्रकाळने विषे रहेला द्रव्यमां समावेश करी ले. 923. आ प्रमाणे अवधिज्ञानना विषयनुं स्वरूप छे. हवे मन:पर्यवज्ञानना विषय विषे. जुमति" मन:पर्यवज्ञानी मनुष्य upaga de to मनुष्यक्षेत्रमां संज्ञीपर्याप्त जीए मनपणुए स्वीकारेला अनन्त स्कंधोने जुए छे. 24. एटलुं नहि पण मन:पर्यवज्ञानना अति क्षपशमने लीधे, ए घटादिक वस्तु जुए छे-e एना हरकोई विशेषण सहित ज जुए छे. 925. वळी विपुलमतिवाळे मन:पर्यवज्ञानी तेज स्कंधने द्रव्यपर्यायनी अपेक्षाए विशेष स्पष्टपणे अने अधिकपणे जाणे che. 926. Page #269 -------------------------------------------------------------------------- ________________ लोकप्रकाश । द्विधा मनः पर्यवस्य द्रव्यतो विषयो ह्ययम् । विषयं क्षेत्रतोऽथास्य ब्रवीमि ऋजुधीरिह ॥ 927 ॥ अधस्तिर्यग्लोकमध्याद्वेत्ति रत्नप्रभाक्षितौ । ऋजुधीर्योजन सहस्रान्तं संज्ञिमनांस्य सौ ॥ 928 ॥ ज्योतिश्चक्रोपरितलं यावदूर्ध्वं स वीक्षते । तिर्यक् क्षेत्रं द्विपाथोधिसार्धद्वीपद्वयात्मकम् ॥ 929 ॥ उक्त क्षेत्रं विपुलधीनिर्मलं वीक्षते तथा । विष्कम्भायामबाहल्यैः सार्धद्वयंगुलसाधिकम् ॥ 930 ॥ अयं भगवती सूत्रवृत्तिराजप्रश्नीयवृत्तिनन्दी सूत्र नन्दीमलयगिरीयवृत्तिविशेषावश्यक वृत्तिकर्मग्रन्थवृत्त्याद्यभिप्रायः ॥ सामान्यं घटादिवस्तुमात्रचिन्तनपरिणामग्राहि किंचिदविशुद्धतरं अर्ध तृतीयांगुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः । संपूर्णमनुष्यक्षेत्रविषयं विपुलमतिलब्धिः ॥ इति प्रवचनसारोद्धारवृत्त्यौपपातिकवृत्त्योः लिखितम् । ( 234 ) आम मन:पर्य वज्ञानना विषयना, ' द्रव्यथी ' ए प्रकार कह्या.. हवे एना विषयनी ' क्षेत्र' परत्वे वात दुरी 827. ऋन्नुमति मन:पर्य वज्ञानी नीचे तिय ग्लाकना मध्यभागथी रत्नप्रभा नामनी नरकपृथ्वी ( नारकी ) मां सहस्रचेआजनपयन्त सन्नीजीवानां मन जाणे छे; उंचे ज्यातिमंडळ उपरना तळभाग सुधी जोइ शके छे; अने ती, ए समुद्र अने अढीद्वीप सुधीना विस्तार जोइ शडे छे. 828-828. [ सर्ग 3 पण विपुलमति ता ए उक्त विस्तार (क्षेत्र ) लखाइ-paheALAi-जाडाईमां अहीं आंगळ अधिक हाय ने छतां पण निर्मळपणे जोइ शके छे. 930. आ भगवतीसूत्रवृत्ति, राजप्रश्नीयवृत्ति, नदीसूत्र, नंदीसूत्र उपरनी मलयगिरिनी वृत्ति, विशेषावश्यकवृत्ति अने कर्मग्रथवृत्ति वगेरेना अभिप्राय छे. प्रवचनसाराद्धार तथा उज्वाइ-नी वृत्तिमां आ संबंधमां एम कह्युं छे के: घटाद वस्तुना फक्त चिन्तवनना परिणामने ग्रहण करनारू, कंईक विशेष-अशुद्ध, अढी आंगळ खाद करतां रहे एटलु मनुष्यक्षेत्र जेने विषय छे एवु, सामान्य ज्ञान ' ऋजुमति ' नु छे.-ज्यारे विपुलमति ' ना ज्ञाननेआ विषय ते स पूर्ण मनुष्यक्षेत्र che. 2 Page #270 -------------------------------------------------------------------------- ________________ dravyaloka ] केवळज्ञानना ' विषय । ( 235) अर्धतृतीयद्वीपसमुद्रेषु अर्धतृतीयांगुलहीनेषु संज्ञिमनांसि ऋजुमतिः जानाति । विपुलमतिः अर्धतृतीयः अंगुलैः अभ्यधिकेषु ॥ इति चार्थतः श्रीज्ञानसूरिकृतावश्यकाचूर्णौ ॥ ऋजुधीः कालत: पल्यासंख्यभागं jghnytH। अतीतानागतं जानात्युत्कर्षादपि तन्मितम् ॥ 931 ॥ तावत्कालभूतभाविमनःपर्यायबोधतः । तावन्तमेव विपुलधीस्तु पश्यति निर्मलम् ॥ 932 ॥ सर्वभावानन्तभागवर्तिनोऽनन्तपर्यवान् । ऋजुधीर्भावतो वेत्ति विपुलस्तांश्च निर्मलान् ॥ 933 ॥ इति म्न्ःप्र्याय्विस्स्य्ः॥ __ केवली द्रव्यत: सर्व द्रव्यं मूर्त्तममूर्त्तकम् । क्षेत्रतः सकलं क्षेत्रं सर्वं कालं ca kaaltH॥ 934 // भावतः सर्वपर्यायान् प्रतिद्रव्यमनन्तकान् । भावतो भाविनो भूतान् सम्यग् जानाति पश्यति ॥935॥युग्म्म्॥ वळी ज्ञानसूरिकृत आवश्यकसूत्रनी टीकामां नीचेनी मतलबना शब्दो छे - अढीद्विपसमुद्रमांथी अढी आगळ बाद करतां रहे एटला क्षेत्रमां रहेला संसी जीवोना मन "जुमति " जाणे छे. अने "विपुलमति" एनाथी अढी आंगळ अधिक क्षेत्रना संसी जीवोनां मन जाणे छे. जुमति" जघन्यपणे पल्योपमना असंख्यातमा भाग जेटले अतीत-अनागत काळ जाणे छे. उत्कृष्टपणे पण एटलो ज. 931. विपुलमति " मन:पर्यवज्ञानी पण तेटलाज भूत-भाविकाळ विषे तेटलुं ज जाणे छ, 5 को मे नि छ. 832. "त्राजुमति " "भावथी" सर्व पदार्थोना अनन्तमा भागे रहेला अनन्त पर्या जाणे छे. "विपुलमति" ए पर्याय निर्मळपणे जाणे छे. 903. आ प्रमाणे मन:पर्यवज्ञानना विषयनुं स्वरूप छे. डवे वणज्ञानना * विषय' विष. केवळज्ञान रूपीअरूपी सर्व द्रव्यने सर्व काळे सर्व क्षेत्रे जुए छे. प्रत्येक द्रव्यना Page #271 -------------------------------------------------------------------------- ________________ (236) लोकप्रकाश । [सर्ग 3 विहायःकालयोः सर्वद्रव्येषु संगतावपि । पृथगुक्तिः पुनः क्षेत्रकालरूढयेति चिन्त्यताम् ॥ 936 ॥ इति केव्ल्ज्ञ्यान्विस्स्य्ः॥ ___ मत्यज्ञानी तु मिथ्यात्वमिश्रेणावग्रहादिना । औत्पत्तिक्यादिना यद्वा पदार्थान् विषयीकृतान् ॥ 937 ॥ वेत्त्यवायादिना तांश्च पश्यत्यवग्रहादिना । मत्यज्ञानेन विशेषसामान्यावगमात्मना ॥ 938 ॥ युग्मम् ॥ मत्यज्ञानपरिगतं क्षेत्रं कालं च वेत्त्यसौ । मत्यज्ञानपरिगतान् स वेत्ति पर्यवानपि ॥ 939 ॥ श्रुताज्ञानी पुनर्मिथ्याश्रुतसन्दर्भगर्भितान् । द्रव्यक्षेत्रकालभावान् वेत्ति प्रज्ञापयत्यपि ॥ 940 ॥ एवं विभंगानुगतान् विभंगज्ञानवानपि । द्रव्यक्षेत्रकालभावान् कथंचिद्वेत्ति पश्यति ॥ 941 ॥ अनन्त पर्या, भूत-भविष्य अने वर्तमान एम सर्व काळना, सभ्य प्रकारे जाणे che-jue che. ( आकाश अने काळने "सर्वद्र " मां समावेश थई जाय छे छतां जूदां कह्यां ए एटला भाटे क्षेत्रमने आणनी 3दि मेवी छ). 834-836. आ प्रमाणे केवळज्ञानना विषयनुं स्वरूप छे. हवे त्र ज्ञानना' विषय 'विषे. (1.) भतिमज्ञानी मनुष्य मिथ्यात्वभित्र सवड पोरे अथवा उत्पत्तिकी (भुद्धि) वगेरेना विषयरूप पदार्थोने, मतिअज्ञानने लीधे, विशेष सामान्य बोधात्मक अवाय वगेरेवडे जाणे छे अने अवग्रह वगेरेवडे जुए छे. 937-38. वळी ए मतिअज्ञानथी परिगत एवा क्षेत्र तथा काळने जाणे छे, तथा एवा ज पर्याएने पण जाणे छे. 99. (2). कृतज्ञानी मनुष्य मिथ्याश्रुतयुक्त द्रव्य-क्षेत्र-काळ-अने भावने जाणे छे अने अन्यने प्ररूपण पण करे छे. 940. (3). मेवी शत विज्ञानी paY, विज्ञानानुगत द्रव्य, क्षेत्र, सने भावने कथंचित जाणे che ane jue che. jemake, दिशाओने जाणे पवित्र करवा जळ उडाडते शिवराजर्षि Page #272 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ' प्रत्यक्ष' अने ' परोक्ष' प्रमाण । यथा स शिवराजर्षिर्दिशाप्रोक्षकतापसः । विभंगज्ञानतोऽपश्यत् सप्तद्वीपपयोनिधीन् ॥ 942 ॥ निशम्य तानसंख्येयान् जगद्गुरुनिरूपितान् । संदिहानो वीरपार्श्वे प्रव्रज्य स ययौ शिवम् ॥ 943 ॥ इदं पंचविधं ज्ञानं जिनैर्यत्परिकीर्त्तितम् । तद् द्वे प्रमाणे भवतः प्रत्यक्षं च परोक्षकम् ॥ 944 ॥ स्वस्य ज्ञानस्वरूपस्य घटादेर्यत्परस्य च । निश्चायकं ज्ञानमिह तत्प्रमाणमिति स्मृतम् ॥ 945 ॥ यदाहुः - स्वपरव्यवसायि ज्ञानं प्रमाणम् । इति ॥ तत्रेन्द्रियानपेक्षं यज्जीवस्यैवोपजायते । तत्प्रत्यक्षं प्रमाणं स्यादन्त्यज्ञानत्रयात्मकम् ॥ 946 ॥ इन्द्रियैर्हेतुभिः ज्ञानं यदात्मन्युपजायते । तत्परोक्षमिति ज्ञेयमाद्यज्ञानद्वयात्मकम् ॥ 947 ॥ प्रत्यक्षे च परोक्षे चावायांशो निश्चयात्मकः । यः स एवात्र साकार: प्रमाणव्यपदेशभाक् ॥ 948 ॥ ( 237 ) विभगज्ञानने लीधे सात द्वीपसमुद्रो जाणता हता. पण पछी स ंदेहमां पडी अने श्रीवीरप्रभु पासे असंख्य द्वीपसमुद्रनी वात सांभळी दीक्षा लै माक्षे गया. 941-943. जिनप्रभुए जे आ पांच प्रकारनुं ज्ञान कह्युं छे ते ए प्रमाणरूप छे: (1) प्रत्यक्ष प्रभाणु अने (2) परोक्षप्रभाणु. 8-44. ज्ञानरूप एवा पेआताना आत्माने, अने घटादिकरूप एवा परने निश्चय करावनारू जे ज्ञान-ते अहिं प्रभाणु3प समन्वानुं छे. उभ स्वपरव्यवसायि ज्ञानम् प्रमाणम् सेवी ति छे. 84. इन्द्रिआनी अपेक्षाविना जे जीवने ज उत्पन्न थाय छे ए (1) प्रत्यक्ष प्रमाण छे. छेल्लां त्रशु ज्ञान से प्रत्यक्ष प्रभाणु छे. 846. इन्द्रियारूप हतुवडे आत्माने विषे जे ज्ञान उत्पन्न थाय छे ए (2) पराक्षप्रमाणु, पहेलां ए ज्ञान पराक्षप्रमाण छे. 947. 8 प्रत्यक्षप्रमाण अने पराक्षप्रमाणमां जे निश्चयात्मक * अवाय ' ना अंश छे एज अहिं प्रभाणु नाम sA42 che, 848. Page #273 -------------------------------------------------------------------------- ________________ (238) लोकप्रकाश । [सर्ग 3 यथाभिहितम् साकारः प्रत्ययः सर्वो विमुक्तः sNshyaadinaa। साकारार्थपरिच्छेदात्प्रमाणं तन्मनीषिणाम् ॥ 949 ॥ सामान्यैकगोचरस्य दर्शनस्यात एव च । न प्रामाण्यं संशयादेरप्येवं न प्रमाणता ॥ 950 ॥ अत एव मतिज्ञाने सम्यक्त्वदलिकान्वितः । योऽवायांशः स प्रमाणं स्यात्पौदलिकसदृशाम् ॥ 951 ॥ प्रक्षीणसप्तकानां चावायांश एव केव्ल्ः॥ प्रमाणमप्रमाणं चावग्रहाद्या अनिर्णयात् ॥ 952 ॥ अयं च तत्वार्थवृत्यायभिप्रायः ॥ रत्नावतारिकादौ च मतिज्ञानस्य तद्भेदानां अवग्रहादीनां च सांव्यवहारिकप्रत्यक्षप्रमाणत्वमुक्तम् । तथा च तद्ग्रन्थः-अवग्रहश्च ईहा च अवायश्च धारणा च ताभिः भेदः विशेषः तस्मात् प्रत्येकं इन्द्रियानिन्द्रियनिबन्धनं प्रत्यक्षं चतुर्भेदम् । इति ॥ साकार प्रत्यय सर्व संशयरहित छे, अने साकार पदार्थना परिचछेदथी बुद्धिमाने एने प्रमाणरूप माने छे. अने एने लीधे ज, फक्त एक सामान्यने ज गेचर एवुं दर्शन प्रमाणरूप गणातुं नथी तेम संशय आदि पण प्रमाणरूप गणाता नथी. एथी ज वळी मतिज्ञानने विषे सम्यकत्वना दळवाळे जे अवायांश छे ते पुगलिक निर्मळ दष्टिवाळाओने प्रमाणरूप छे. वळी जेओनी सर्वे-साते प्रकृतिए क्षीण थयेली छे एओने केवळ अवायांश ज प्रमाणभूत छे, पण अवग्रह आदि ते अनिर्णयने लीधे अप्रमाणभूत छे. 94-952. आ प्रमाणेने "तत्वार्थवृत्ति" वगेरेने अभिप्राय छे. रत्नावतारिका " मां ते मतिज्ञानने अने एना अवग्रह आदि भेदने व्यवहारिक प्रत्यक्ष प्रमाणु गण्यां छे. ए ग्रंथमां कह्युं छे के-ईहा, अवग्रह, अवाय अने धारण-A चारे भिन्नभिन्न भेद छे तेथी प्रत्येक इन्द्रियना अने अनिन्द्रियना कारणरूप एवुं जे प्रत्यक्षप्रमाणते चार प्रकारनुं che. Page #274 -------------------------------------------------------------------------- ________________ dravyaloka] षड्दर्शनाभिमत भिन्न भिन्न प्रमाण । ( 239) श्रुतज्ञानेऽप्यवायांशः प्रमाणमनया दिशा । निमित्तापेक्षणादेते परोक्षे इति कीर्तिते ॥ 953 ॥ परोक्षं ह्यनलज्ञानं धूमज्ञाननिमित्तकम् । लोके तद्वदिमे ज्ञेये इन्द्रियादिनिमित्तके ॥ 954 ॥ इदं च निश्चयनयापेक्षया व्यपदिश्यते । प्रत्यक्षव्यपदेशोऽपि व्यवहारान्मतोऽनयोः ॥ 955 ॥ तथोक्तं नन्याम् तं समासओ दुविहं पाहत्तं । तं इंदियपञ्चख्खं च नोइन्दियपञ्चख्खं च इत्यादि ॥ ननु च प्रत्यक्षमनुमानं चागमश्चेति त्रयं विदुः। प्रमाणं कापिला आक्षपादास्तत्रोपमानकम् ॥ 956 ॥ मीमांसकाः षडापत्त्यभावाभ्यां सहोचिरे । दे त्रीणि वा काणभुजा द्वे बौद्धा श्रादितो विदुः ॥ 957 ॥ एकं च लोकायतिका प्रमाणानीत्यनेकधा । परैरुक्तानि कि तानि प्रमाणान्यथवान्यथा ॥ 958 ॥ आ रीते श्रुतज्ञानमां पण अवायांश प्रमाणभूत कहेवाय. उपर मतिज्ञान अने श्रुतज्ञान बेउने पक्ष कह्यां छे ए निमित्तनी अपेक्षाने लीधे कह्यां छे. जेम धुमाडाना ज्ञानरूप निमित्तवाळुं अग्निनुं ज्ञान परोक्ष छे तेम लेकमां मतिज्ञान अने श्रुतज्ञानने पण ईन्द्रियादिक निमित्त जोईतुं होवाथी, ए बेउ पक्ष छे. आ बधुं कह्युं ए निश्चयनयनी अपेक्षाए कह्युं छे. व्यवहारमां तो बेउने प्रत्यक्षप्रमाण पण कह्या छे. 953-55. ए (प्रत्यक्ष) संबंधे नंदीसूत्रमां कह्युं छे के-प्रत्यक्ष बे प्रकारनुं छे: (1) इन्द्रियप्रत्यक्ष भने (2) नाइन्द्रिय प्रत्यक्ष. अहिं प्रमाणुना संबंधमां शिष्य प्रश्न करे छे के-- कपिलमुनिने मते प्रत्यक्ष अनुमान अने आगम-एम त्रण प्रमाण छे. अक्षपादने मते ए त्रण ने एक चोथुं "उपमान" वधारे. मीमांसकने मते ए चार उपरांत (5) अथोपत्ति अने (6) अभाव-एम छे. कणादषिने मते पहेलां बे के त्रण. बद्धोने मते प्रथमनां छे. अने नास्तिकने मते फक्त एक "प्रत्यक्ष. एवी रीते अन्य अन्य मतवाळाओ अनेक प्रमाणे माने छे. ते ते सर्व सत्य मानवां के असत्य मानवां? 956-58, Page #275 -------------------------------------------------------------------------- ________________ (240) lokprkaash| [sarga 3 atrocyate एतान्याद्यज्ञानयुग्मेऽन्तर्भूतान्यखिलान्यपि । इन्द्रियार्थसन्निकर्षनिमित्तकतया किल ॥ 959 ॥ अप्रमाणानि वामूनि मिथ्यादर्शनयोगतः । असद्बोधव्यामृतेश्चोन्मत्तवाक्यप्रयोगवत् ॥ 960 ॥ पंचानामप्यथैतेषां सहभावो विचार्यते । एक द्वे त्रीणि चत्वारि स्युः सहैकत्र देहिनि ॥ 961 ॥ तथाहि-प्राप्तं निसर्गसम्यक्त्वं येन स्यात्तस्य केवलम् । मतिज्ञानमनवाप्तश्रुतस्यापि शरीरिणः ॥ 962 ॥ अत एव मतिर्यत्र श्रुतं तत्र न निश्चितम् । श्रुतं यत्र मतिर्ज्ञानं तत्र निश्चितमेव हि ॥ 963 ॥ अयं तत्वार्थवृत्याद्यभिप्रायः ॥ नन्दीसूत्रादौ तु जत्थ मैनाणं तत्थ सुअनाणं । जत्थ सुअनाणं तत्थ मैनाणं । इत्युक्तम् ॥ ए प्रश्ननुं समाधान नीचे कहीए छीए- ए सर्व प्रमाणे पहेला बे प्रमाणमां समाई जाय छे. कारणके एमने "ईन्द्रिय अने अर्थ ? जेवुं निकटपणुं छे. अथवा तो मिथ्यादर्शनना चगथी, असत् बाधना व्यापारने लीधे, उन्मत्तनी वाचाळतानी जेम, ए सर्व अप्रमाण छे. 59-60. हवे ए पांच ज्ञानेना सहभाव के एकत्रवास विषे विचार करीए. केमके एमनामांना एक, बे, त्रण के चार सुद्धां एकसाथे एक ज प्राणीमां होई शके छे. 961. जे प्राणुने निसर्गतः सम्यकत्व प्राप्त थयेलुं होय छे तेने श्रुतज्ञाननी प्राप्ति विना पण BNa भतिज्ञान तोडाय छे. 24. 52था मतिः यत्र श्रुतं तत्र (न्या भति-भुद्धि डाय त्यां श्रुत हाय) ए वात निश्चित नथी. जोके "ज्यां श्रुत होय त्यां मतिज्ञान हेय' ए वात निश्चळ छे. 812-863. ए तत्वार्थवृत्ति आदिने अभिप्राय छे. नंदीसूत्र" वगेरेमां तो "ज्यां मतिज्ञान छे त्यां श्रुतज्ञान छे, अने ज्यां श्रुतज्ञान छे त्यां मतिज्ञान छे" एम कहेवुं che. Page #276 -------------------------------------------------------------------------- ________________ dravyaloka ] 'mati ', ' zruta ' Adi ज्ञानोना सहभाव विस्से। (241-) अत एव एकेन्द्रियाणामपि श्रुतज्ञानं स्वीकृतं श्रुते ॥ यथा- जह सुहुमं भाविंदियनाणं दबिदियावरोहे वि। दव्वसुआभावमि वि भावसुओं पत्थिवाइणं ॥ 1 ॥ भावेन्द्रियोपयोगश्च बकुलादिवत् एकेन्द्रियाणां सर्वेषां भाव्य्ः॥ तथा मलयगिरिपूज्या अप्याहुः नन्दीवृत्तौ--- यद्यपि तेषां एकेन्द्रियादीनां परोपदेशश्रवणासम्भवः तथापि तेषां तथाविधक्षयोपशमभावतः कश्चित् अव्यक्तः अक्षरलाभो भ्व्ति। यद्वशात् अक्षरानुषक्तं श्रुतज्ञानं उपजायते । इत्थं चैतदंगीकर्तव्यम्-तेषामपि आहाराद्यभिलाष उपजायते । अभिलाषश्च प्रार्थ्ना। सा च यदीदमहं प्राप्नोमि तदा भव्यं भवतीत्याद्यक्षरानुविद्वैव । ततस्तेषामपि काचित् अव्यक्ताक्षरोपलब्धिः अवश्यं प्रतिपत्तव्या ॥ इति ॥ मतिज्ञानश्रुतज्ञानरूपे द्वे भवतः सह । त्रीणि ते सावधिज्ञाने समनःपर्यवे तु वा ॥ 964 ॥ ए उपरथी ज आगममां "एकेन्द्रिय जीवमां पण श्रुतज्ञान छे" एम स्वीकार कर्यो छे. जुओ: जेम द्रव्येन्द्रियनो अवरोध थयो होय छतां सूम भावेन्द्रियनुं ज्ञान होय छे तेम द्रव्यकृतनो अभाव छतां पृथ्वी आदिकमां भावथुत होय छे. (1) वळी भाव-ईन्द्रियोने उपयोग तो बकुल आदिनी पिठे सर्व एकेन्द्रिमां छे एम सभा . पूज्यपाद मलयगिरि पण नंदीसूत्रनी टीकामां कहे छे के ए एकेन्द्रिय जीवोने बीजाओनो उपदेश कर्णगोचर थे असंभवित che to पण कोई एवा प्रकारना क्षपशमने लीधे एमने कंई अव्यक्त अक्षरलाभ तो थाय छे. अने एने लीधे अक्षरनी पाछळ श्रुतज्ञान पण आवे छे. आ वातनो स्वीकार आवी रीते करो:एमने पण आहार आदिनी अभिलाषा थाय छे, अने अभिलाषा एटले प्रार्थना. अने ते प्रार्थना पण "A वस्तु जे मने मळी जाय तो बहु सारुं थाय ईत्यादि अक्षरसंयुक्त ज छे, त्यारे एपरथी ए एकेन्द्रिय जीवोने पण कंईक अव्यक्त अक्षरनी अवश्य प्राप्ति होय छे सेभ समा मतिज्ञान अने श्रुतज्ञान बे एक साथे होय छे. तेम ते बेनी साथे अवधिज्ञान के मन: 31 Page #277 -------------------------------------------------------------------------- ________________ (242) लोकप्रकाश । / सर्ग 3 चतुर्णा सहभावोऽपि छद्मस्थश्रमणे भवेत् । पंचानां सहभावे तु मतद्वितयमुच्यते ॥ 965 ॥ केचिदूचुन नश्यन्ति यथार्केऽभ्युदिते सति । महांसि चन्द्रनक्षत्रदीपादीन्यखिलान्यपि ॥ 966 ॥ भवन्त्यकिंचित्कराणि किन्तु प्रकाशनं प्रति । छाद्मस्थिकानि ज्ञानानि प्रोद्भूते केवले तथा ॥ 167 ॥ युग्मम् ॥ ततो न केवलेनेषां सहभावो विरुध्यते । अव्यापारान्निष्फलानामप्यक्षाणामिवाहति ॥ 968 ॥ अन्ये त्वाहुन सन्त्येव केवलज्ञानशालिनि । छाद्मस्थिकानि ज्ञानानि युक्तिस्तत्राभिधीयते ॥ 969 ॥ अवायसद्व्याभावात् मतिज्ञानं न सम्भवेत् । न श्रुतज्ञानमपि यत्तन्मतिज्ञानपूर्वकम् ॥ 970 ॥ रूपिद्रव्यैकविषये न तृतीयतुरीयके । लोकालोकविषयकज्ञानस्य सर्ववेदिनः ॥ 971 ॥ पर्यवज्ञान पण होय छे अने एम थवाथी त्रणनो पण एकत्र साथे थाय छे. वळी केवळज्ञान थया पहेलां ( छद्मस्थपणामां) श्रमणपणामां चारनो सहभाव पण होय छे. पांच ज्ञानना सहभावना संबंधमां be mata che. 964-665. keTalAka ema kahe che ke jema सूर्यनो अभ्यदय थये छते पण चंद्रमा, नक्षत्र दीपक आदि होय छे ( जोके प्रकाशता बह नथी ) तेम, केवळज्ञान उत्पन्न थये चारे छाघस्थिक ज्ञानने पण सहभाव तो रहे. केवळज्ञाननी साथे एमना सहवासमां कंई विरोध नथी आवतो; अहप्रभुमां, अव्याकृत होईने निष्फळ रहेती इन्द्रियोनी जेम. 966-968. बीजाओ वळी एम कहे छे के केवळज्ञान उत्पन्न थये छावस्थिक ज्ञानो रहेतां नथी. पोताना मतना आधार भाटे ससानीचे प्रमाणे युति 2042 छ:-868. अपायरूपी सदुद्रव्यनो अभाव होवाथी, मतिज्ञानने संभव नथी. अने मतिज्ञान विना कृतज्ञानने पण संभव नथी. वळी एक रूपी द्रव्य मात्र ज विषय छे जेने एवुं त्रीजुं अने चोथुं ज्ञान पण संभवे नहिं केमके पांचमां ज्ञानवाळा ( सर्ववेदी ) प्रभुमां लोकालोक सर्व विषयक ज्ञान छे. वळी छेल्ला शिवायना ( चार ) ज्ञानो क्षयपशमथी थयेलां hoya che, ane chelle Page #278 -------------------------------------------------------------------------- ________________ (243) dravyaloka ] 'ज्ञान' अने दर्शननो क्रम । क्षयोपशमजान्यन्यान्यन्त्यं च क्षायिकं मतम् । सहभावस्तदेतेषां पंचानामेति नौचितीम् ॥ 972 ॥ कटे सत्युपकल्प्यन्ते जालकान्यन्तरान्तरा । मूलतः कटनाशे तु तेषां व्यवहृतिः कुतः ॥ 973 ॥ किंच ज्ञानदर्शनयोरेवोपयोगौ स्तो यथाक्रमम् । अशेषपर्यायद्रव्यबोधिनोः सर्ववेदिनः ॥ 974 ॥ एकस्मिन् समये ज्ञानं दर्शनं चापरक्षणे । सर्वज्ञस्योपयोगौ द्वौ समयान्तरितौ सदा ॥ 975 ॥ तथाहुः-नाणंमि दंसणंमि य एत्तो एकतरयंमि उवुत्ता। सव्वस्स केवलिस्सवि जुगवं दो नत्थि उवोगा ॥ 976 ॥ इदं सैद्धान्तिकमतं तार्किकाः केचनोचिरे । स्यातामेवोपयोगौ द्वावेकस्मिन् समयेऽर्हतः ॥ 977 ॥ अन्यथा कर्मण इव स्यादावारकता मिथः । एकैकस्योपयोगस्यान्योपयोगोदयद्रुहः ॥ 978 ॥ (पांचमुं-केवळ ) ज्ञान क्षायिक होय छे; एम भिन्नभिन्न प्रकार होवाथी पाचेने एकत्रवास थित नथी. 870-672. वळी आक्त तरीके एक सादडी , ते कोई स्थळे अस्तित्वमां hoya te to temAM vacce vacce jALIo होवानी कल्पना करी शकाय. पण मूळे सादडी होय ज नहिं ते पछी एवी जाळीओनी ka9पना करवानी जरूर ज क्यां रहे छे ? 73. वळी सर्वज्ञ एवा प्रभुने, अशेष द्रव्य अने एना पर्यानो बोध करावनार ज्ञान तथा दर्शनना उपयोग अनुक्रमे ज होय छे. अर्थात् एक समये ज्ञान होय छे अने बीजे samaye darzana hoya che ema be upage jUdede samaye hoya che. 74-75. कह्युं छे के-ज्ञान अने दर्शन-e बेमांथी, एकीवेळाए एकमां ज सर्व केवळीओ उपयुक्त एटले उपयोगवाळा होय छे; एक साथे बेउमां नहिं. 76. आ अभिप्राय सिद्धान्तवादीओनो छे. तर्कशास्त्रीओ तो केटलाक एम कहे छे के अहंतप्रभुने एक ज समये बेउ उपयोगे खुशीथी हाय-हाय ज छे. जे एम न होय ते एक उपग, कर्मनी जेम अन्य उपयोगने द्रोह करीने एने अटकावी दई शके. वळी ए बेउ Page #279 -------------------------------------------------------------------------- ________________ (244) लोकप्रकाश । [सर्ग 3 यच्चैतयोः साद्यनन्ता स्थितिरुक्तोपयोगयोः । व्यर्था स्यात्साप्यनुदयादेकैकसमयान्तरे ॥ 979 ॥ अन्ये च केचन प्राहुः ज्ञानदर्शनयोरिह । नास्ति केवलिनो भेदो निःशेषावरणक्षयात् ॥ 980 ॥ ज्ञानैकदेशः सामान्यमात्रज्ञानं हि दर्शनम् । तत्कथं देशतो ज्ञानं सम्भवेत्सर्ववेदिनः ॥ 981 ॥ उक्तं च केइ भणंति जुगवं जाणइ पासइ य केवळी निय्मा। अन्ने एगंतरियं इच्छन्ति सुअओवएसेणं ॥ 1 ॥ __ अन्ने न चेव वीसुं दसणमिच्छन्ति जिन्न्व्रिन्द्स्य्। जं चिय केवलनाणं तं चिय से दसणं बिंति ॥ 2 ॥ अत्र च भूयान् युक्तिसन्दर्भः अस्ति । स तु न्न्दीवृत्तिस्म्म्त्यादिभ्योऽव्सेय्ः॥ अथ प्रकृतम् उपयोगोनी सादिअनन्त स्थिति कहेली छे ए पण अकेक समयने अन्तरे उदये नहिं आवपाथा व्यर्थ थाय छे. 877-876. वळी अन्य केटलाक एम कहे छे के केवळज्ञानीने ते आवरणमात्र क्षीण थई गयां che to emane ज्ञान ने दर्शन ए भेद शाने ? वळी ज्ञानना एक देशरूप सामान्य मात्र ज्ञान-e शन छ तापछी सर्व वही ( सर्वज्ञ ) ने ऽदेशत:'-दृशथी (मर्थात् विभागमात्र) ज्ञान भ समवे ? 880-881. : केटलाकने मते केवळज्ञानी निश्चये एकीसाथे ज जाणे che ane jue che. केटलाके वळी श्रतने आधार आपीने कहे छे के बेउ ( ज्ञान ने दर्शन) एकान्तरित छे. (1) - वळी अन्य केटलाक जिनप्रभुनुं भिन्नदर्शन मानता नथी, परंतु जे केवळज्ञान छे ए ज शनि छ 4 छ. (2) आना संबंधमां अनेक युक्तिप्रयुक्तियुक्त लखाणे छे. ए सर्व नन्दीसूत्रनी वृत्तिसम्मतितर्क वगेरे ग्रंथमांथी जाणी लेवां. हवे प्रस्तुत बाबत पर आवीए Page #280 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] पांचे ज्ञानोनो स्थितिकाळ । (245) विनैताभ्यां परः कश्चिन्नोपयोगोऽर्हतां mtH। - ततः कथं भवेत्तेषां मत्यादिज्ञानसम्भवः ॥ 982 ॥ इत्यादि प्रायः अर्थतः तत्वार्थभाष्यवृत्तिगतम् ॥ अथ ज्ञानस्थितिढेधा प्रज्ञप्ता परमेश्वरैः । / साद्यनन्ता सादिसान्ता तत्राद्या केवलस्थितिः ॥ 983 ॥ शेषज्ञानानां द्वितीया त्त्राद्य्ज्ञ्यान्योर्ल्घुः॥ अन्तर्मुहूर्तमुत्कृष्टा षट्षष्टिः सागराणि च ॥ 984 ॥ युग्मम् ॥ इयं चैवम्-त्रयस्त्रिंशत्वार्धिमानौ भवौ द्वौ विज्यादिस्सु। द्वाविंशत्यब्धिमानान् वा भवांस्त्रीनच्युतादिषु ॥ 985 / / कृत्वोत्कर्षात शिवं यायात् सम्यक्त्वमथवा त्यजेत् । सातिरेका नरभवैः षट्षष्टिवर्धियस्तदा ॥ 986 ॥ युग्मम् ॥ यदाहुः-दोवारे विजयाइसु गयस्स तिनचुए अहव ताई। ऐरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ 1 ॥ "अहप्रभुने, ज्ञान अने दर्शन ए बे उपरांत केई त्रीजे उपग तो कह्यो नथी त्यारे एमने मतिज्ञान वगेरे कयांथी संभवे ? " ईत्यादि अर्थनुं लखाण प्राय: तत्वार्थमाय्नीवृत्तिमा छ.882. हवे ज्ञाननी स्थिति विषे. सिनो जाननी स्थिति में pra42नी 4ई छ: (1) सामिनन्त मने (2) साहिसान्त. केवळज्ञाननी स्थिति सादिअनन्त छे. बीजा चारेनी सादिसान्त छे. पहेला बे ज्ञाननी जघन्य स्थिति अन्तमुहूर्तनी, अने उत्कृष्ट छासठ सागरोपमनी छे. 983-984. ए आ प्रमाणे विजय आदिमां तेत्रीश तेत्रीश सागरोपमना बे भव अथवा अचुत देवलेक आदिमां बावीश बावीश सागरोपमना त्रण भव करीने उत्कृष्ट: मोक्ष पामे. अथवा समकित खोई नाखे त्यारे मनुष्यभवडे छासठ सागरोपमथी कंईक अधिक काळ थाय. 885-886. कह्युं छे के--बेवार विजय आदिमां जवाथी, अथवा त्रणवार अचुत आदिमां जवाथी छासठ सागरोपम थाय. मनुष्यना ज भवमां रहे ते एथी कंई विशेष थाय. नानाप्रकारना जीनी अपेक्षाए वळी ए ज्ञान सर्वकाळ होय. (1). Page #281 -------------------------------------------------------------------------- ________________ (246) लोकप्रकाश । [ सर्ग 3 अथोत्कृष्टावधिज्ञानस्थितिरेषेव व्र्न्निता। जघन्या चैकसमयं सा त्वेवं परिभाव्यते ॥ 987 ॥ यदा विभंगकज्ञानी सम्यक्त्वं प्रतिपद्यते । तदा विभंगसमये तस्मिन्नेवावधिर्भवेत् ॥ 988 ॥ क्षणे द्वितीये तद्ज्ञानं चेत्पतेन्मरणादिना । तदा जघन्या विज्ञेयावधिज्ञानस्थितिर्बुधैः ॥ 989 ॥ संयतस्याप्रमत्तत्वे वर्तमानस्य कस्यचित् । मनोज्ञानं समुत्पद्य द्वितीयसमये पतेत् ॥ 990 ॥ एवं मनःपर्यवस्य स्थितिर्लध्वी क्षणात्मिका । देशोना पूर्वकोटी तु महती सापि भाव्यते ॥ 991 ॥ पूर्वकोटयायुषो दीक्षाप्रतिपत्तेरनन्तरम् । मनोज्ञाने समुत्पन्ने यावजीवं स्थिते च सा ॥ 992 ॥ स्थितिर्लध्वी ऋजुम्तिम्नोज्ञ्यान्व्य्पेक्स्स्या। अन्यत्वप्रतिपातित्वादाकैवल्यं हि तिष्टति ॥ 993 ॥ युग्मम् ॥ अवधिज्ञाननी उत्कृष्ट स्थिति एटली ज एटले छासठ सागरोपमनी होय छे. एनी जघन्य स्थिति एक समयनी छे ते आ प्रमाणेः--ज्यारे विलंगज्ञानी समकित पामे छे त्यारे ते विभंगना समयमांज एने अवधिज्ञानी थाय छे. जे मरण आदिने लीधे बीजे ज क्षणे ए ज्ञान पडे तो अवधिज्ञाननी जघन्य स्थिति थाय. 987-989. अप्रमत्तपणे रहेता कोई संयतिने मन:पर्यवज्ञान उत्पन्न थईने बीजी ज क्षणे पडे छे एवुं बने छे, एटले एपरथी एनी जघन्य स्थिति एक समयनी कहेवाय छे ज्यारे एनी उत्कृष्ट स्थिति पूर्वकेटिथी कंईक उणुं छे. 90-91. पूर्वकेटिना आयुष्यवाळा जीवने दीक्षा लीधा पछी मन:पर्यवज्ञान उत्पन्न थाय अने चावजैव रहे ते स्थिति उत्कृष्ट स्थिति. उपर जघन्य स्थिति कही छे ए त्राजुमति मन:पर्यवज्ञाननी अपेक्षाए कही छे. विपुलमति मन:पर्यवज्ञान तो अप्रतिपाती होवाथी केवळज्ञ्यान्नी प्राति सुधीर छ.882-883. Page #282 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] त्रण 'अज्ञान' नो स्थितिकाळ । ( 247) केवलस्थितिरुक्तैव साद्यनन्तेत्यनन्तरम् । मत्यज्ञानश्रुताज्ञानस्थितिस्त्रेधा भवेदथ ॥ 994 ॥ अनाद्यनन्ताभव्यानां भव्यानां द्विविधा पुनः । अनादिसान्ता साद्यन्ता तत्राद्या ज्ञानसम्भवे ॥ 995 ॥ सादिसान्ता पुनद्वेधा जघन्योत्कृष्टभेदतः । जघन्यान्तर्मुहूर्त स्यात् सा चैवं परिभाव्यते ॥ 996 ॥ जन्तोभ्रष्टस्य सम्यक्त्वातू पुन्र्न्त्र्मुहूर्त्त्ः। सम्यक्त्वलब्धौ लघ्वी स्यादज्ञानद्वितयस्थितिः ॥ 997 ॥ अनन्तकालचक्राणि कालतः परमा स्थितिः । देशोनं पुद्गलपरावर्ताद्ध क्षेत्रतस्तु सा ॥ 998 ॥ भावना- सम्यक्त्वतः परिभ्रश्य वनस्पत्यादिषु भ्रमन् । सम्यक्त्वं लभतेऽवश्यं कालेनैतावता पुनः ॥ 999 ॥ जघन्या त्वेकसमयं विभंगस्य स्थितिः किल । उत्पद्य समयं स्थित्वा भ्रश्यतः सा पुनर्भवेत् । / 1000 ॥ केवलज्ञाननी sthiti to sAdiananta che ema पूर्वे कहेलुं छे. हवे मतिज्ञान अने श्रुतज्ञाननी स्थिति त्रण प्रकारनी छे: (1) अनादि-अनन्त, (2) अनाहिसान्त, (3)साहिसान्त. समव्यानी मनाहि मनन्त छ. सव्यानी म्नाहिसान्त अने सादिसान्त एम बे प्रकारे छे. एमां पहेला प्रकारनी, ज्ञानने संभव होय, तोडाय. 884-885. साहिसान्त' ना जी मे मे छः (1) 4धन्य :सने (2) दृष्ट. तेभा धन्य' अन्तमुहूर्तनी होय. ते आवी रीते -समकितथी पतित थयेला प्राणीने पुन: अन्तर्मुहूर्तमां समकित प्राप्त थाय तो बेउ अज्ञाननी जघन्य स्थिति थाय. 6-97. एमनी उत्कृष्ट स्थिति "काळथी " अनन्त काळचक्रो सुधीनी होय; अने "क्षेत्रथी" अर्धपुगळपरावर्तनथी कंईक ओछी होय. अने ते एवी रीते के समकितथी पतित थई वनस्पति आदिमां परिभ्रमण करतां करतां तेटले काळे पुन: निश्चये समकित पामे. 98-99 विर्भागज्ञाननी स्थिति जघन्यतः एक समयनी होय. जे ज्ञान उत्पन्न थई, एक समय रही पडे छे ते ज्ञाननी ए स्थिति कहेवाय. वळी एनी (विर्भागज्ञाननी) उत्कृष्ट Page #283 -------------------------------------------------------------------------- ________________ [ सर्ग 3 (248) लोकप्रकाश । त्रयस्त्रिंशत्सागराणि विभंगस्य स्थितिर्गुरुः । देशोनया पूर्वकोट्याधिकानि तत्र भावना ॥ 1001 ॥ देशोनपूर्वकोट्यायुः कश्चिदंगी विभंगवान् । ज्येष्टायुरप्रतिष्टाने तिष्ठेत् विभंगसंयुतः ॥ 1002 ॥ इति ज्ञ्यान्स्थितिः॥ अथ अन्तरम् मत्यादिज्ञानतो भ्रष्टः पुनः कालेन याव्ता। ज्ञानमाप्नोति मत्यादिज्ञानानामन्तरं हि तत् ॥ 1003 ॥ अनन्तकालचक्राणि कालतः स्यान्मतिश्रुते । देशोनं पुद्गलपरावर्द्धि क्षेत्रतोऽन्तरम् ॥ 1004 ॥ एवमेवावधिमनःपर्यायज्ञानयोः परम् । अन्तर्मुहूर्त्तमात्रं च सर्वेष्वेष्वन्तरं लघु ॥ 1005 ॥ केवलस्यान्तरं नास्ति साद्यनन्ता हि त्त्स्थितिः। अनाद्यन्तानादिसान्तेऽज्ञानद्वयेऽपि नान्तरम् । / 1006 ॥ स्थिति, तेत्रीश सागरोपममां, कंईक न्यून एवी पूर्वकटि उमेरीए एटली छे. पूर्व काटि करतां सहेज न्यून आयुष्यवाळे कई विर्भागज्ञानी जीव उत्कृष्टत: एटले वखत विभंज्ञान सहित अप्रतिष्ठान नामनी नारकीने विषे रहे छे एवी भावना छे. 1000-1002. आ प्रमाणे ज्ञाननी स्थितिनुं स्वरूप समजवुं. हवे ज्ञानना अन्तर विषे. "मतिज्ञान" वगेरे ज्ञानथी भ्रष्ट थयेल प्राण पुनः जेटले काळे ज्ञान प्राप्त करे तेटलुं मति आदिक ज्ञानेनुं अत्तर जाणवुं 1003. मतिज्ञान अने श्रुतज्ञाननुं अत्तर उत्कृष्टपणे "काळथी अनन्तकाळचकोनुं होय, अने 'क्षेत्रथी' artha Y4152|vrtn डाय. 1004. वळी अवधि अने मन:पर्यवनुं अत्तर उत्कृष्टता एटलुंज होय. ज्यारे ए सर्वनुं अन्तर जघन्यत: अन्तमुहूर्तनुं होय छे. 1005. केवळज्ञाननुं अन्तर नथी केमके एनी स्थिति सादिअनन्त छे. तेम अनादिअनन्त अने अनादिसान्त-एवां बन्ने अज्ञानने विषे पण अन्तर नथी. 1006. Page #284 -------------------------------------------------------------------------- ________________ द्रव्यलोक एओनुं ' अन्तर ' अने ' अल्पवहुत्व । (249) सादिसान्ते पुनस्तत्राधिकाः स्स्त्त्स्स्स्स्त्तिसाग्राः। इयमुत्कुष्टसम्यक्त्वस्थितिरेव तदन्तरम् ॥ 1007 ॥ अन्तरं स्याद्विभंगस्य ज्येष्टं कालो व्न्स्प्तेः। अन्तर्मुहूर्तमेतेषु त्रिषु ज्ञेयं जघन्यतः ॥ 1008 ॥ स्तोका मनोज्ञा अवधिमन्तोऽसंख्यगुणास्ततः । मतिश्रुतज्ञानवन्तो मिथस्तुल्यास्ततोऽधिकाः ॥ 1009 ॥ असंख्येयगुणास्तेभ्यो विभंगज्ञानशालिनः । केवलज्ञानिनोऽनन्तगुणास्तेभ्यः प्रकीर्तिताः ॥ 1010 ॥ तदनन्तगुणास्तुल्या मिथो द्व्य्ज्ञ्यान्व्र्तिन्ः। ___ अप्यष्टस्वेषु पर्याया अनन्ताः कीर्तिता जिनैः ॥ 1011 ॥ सर्वेषां पर्यवा द्वेधा स्वकीयापरभेदतः । / स्वधर्मरूपास्तत्र स्वे परधर्मात्मकाः परे ॥ 1012 ॥ kssyopshmvaicitryaanmtervgrhaadyH| अनन्तभेदाः षट्रस्थानपतितत्वाद् भवन्ति हि । ॥ 1013 ॥ सादिसान्त" (अज्ञानद्रय) मां छासठ सागरोपमथी कंईक अधिक अन्तर छे. अने ए समकितनी उत्कृष्ट स्थिति बराबर छे. 1007. विर्भागज्ञाननुं उत्कृष्ट अन्तर वनस्पतिना काळ जेटलुं छे. त्रणे अज्ञाननुं जघन्य अन्तर अन्तर्मुहूर्तनुं जाणवुं. 1008. मन:पर्यवज्ञानीओ सर्वथी थोडा छे, अवधिज्ञानीओ एनाथी अनन्तगण छे. मतिज्ञानी अने श्रुतज्ञानी बेउ परस्पर तुल्य छे अने अवधिज्ञानीओ करतां अधिक छे. 1009. एना करतां असंख्यगण विभंज्ञानीओ छे, अने अनन्त गण केवळज्ञानीओ छे. 1010. तेथी अनन्तगणु अने परस्पर तुल्य बेउ-अज्ञान-वाळाओ छे. पांच ज्ञान अने त्रण अज्ञान-एम आठेमां प्रभुए अनन्त पर्यायो कहेला छे. 1011. सर्वना प्र्याय्|, (1) स्वपर्याय मने (2) 525र्याय-यम में प्रारना छ. स्वधर्म35-से 21 पयाय भने 52धर्भ 35 मे 525र्याय. 1012.. क्षपशमना विचित्रपणाने लीधे, मतिज्ञान छे "स्थान" मां वहेंचाई गयेलुं होई अनासपाह' साहि अनन्तलेह थाय che. 1013. 32 Page #285 -------------------------------------------------------------------------- ________________ ( 250 ) लोकप्रकाश । [ सर्ग 3 षद् स्थानानि चैवम् संख्येयासंख्येयानन्तभागैर्वृद्धिर्यथाक्रमम् । संख्येयासंख्येयानन्तगुणैईद्धिरितीह षट् ॥ 1014 ॥ अनन्तासंख्यसंख्यानामनन्तासंख्यसंख्यकाः । भेदाः स्युरित्यनन्तास्ते मतिज्ञानस्य पर्यवाः ॥ 1015 ॥ प्रतिज्ञेयं मतिज्ञानं विभिद्येत य्तोऽथ्वा॥ ज्ञेयानन्त्यात्ततोऽनन्ता मतिज्ञानस्य पर्यवाः ॥ 1016 ॥ निर्विभागैः परिच्छेदैः च्छिन्नं कल्पनयाथवा । अनन्तखंडं भवतीत्यनन्ता मतिपर्यवाः ॥ 1017 ॥ स्वेभ्योऽनन्तगुणा ये च सन्त्यर्थान्तरपर्यवाः । यतस्तत्रोपयुज्यन्ते ततस्तेऽप्यस्य प्र्य्वाः॥1018॥ यद्यप्यस्मिन्नसंबद्धा तथाप्यस्योपयोगतः । तेऽदसीया असंबद्धस्वोपयोगिधनादिवत् ॥ 1019 ॥ प्राह च भतिज्ञानना थे छ स्थानो साप्रमाणे:-(1)सच्येय मागवृद्धि, (2) अस-येय माग वृद्धि, (3) अनन्त न्ग्ल, (4) सध्येय गुणुवृद्धि, (5) 21सयेय गुणवृद्धि, अने (6) मनन्त शुदि . सभा ' अनन्त 'ना, 'मस-येय' ना, अने ' येय ' न अन्न्तसंख्यय-अने-संखेय भेद छे अने तेथी मतिज्ञानना पर्याये अनन्त छे. 1014-1015. अथवा, जेटला य एटला मतिज्ञानना भेद, अने ए य अनन्त छे माटे पण मतिज्ञानना अनन्त पर्याय छे. 1016. अथवा मतिज्ञानने निर्विभाग परिछेदमां छिन्न थयेलुं कपे. एवा परिच्छेद -खंड 'अनन्त' थाय छे. मेटले 555 सेना (भतिज्ञानना) मनन्त पर्यायो छ. 1017. वळी पितानाथी अनन्तगणुं जे अन्य पदार्थोना पर्याय छे तेओ पण एमां उपयुक्त थाय छे माटे एओ पण एना पर्याय छे. 1018. यद्यपि एओ एमां संबद्ध नथी तथापि एना उपयुक्तपणाथी, ते तेना छे; संबद्ध नहिं छतां उपयोगी होवाथी अमुक धन जेम पोतानुं कहेवाय छे एम. 1019. नीचे प्रमाणे अन्यत्र कहेलुं छे, जे पण आ वातने Teko Ape che - Page #286 -------------------------------------------------------------------------- ________________ dravyaloka ] एओना 'स्वपर्याय' अने ऽपरपर्याय ' / जह ते परपज्जाया न तस्स अह तस्स न परपज्जाया । आचार्यः प्राह-जं तंमि असंबद्धा तो परपजायववदेसो ॥ 1020 ॥ ननु ( 251 ) चाय सपज्जायविसेसणाइगा तस्स जमुवजुज्जन्ति । सधणमिवासंबद्धं हवन्ति तो पज्जवा तस्स ॥ / 1021 ॥ चायत्ति त्यागेन स्वपर्यायविशेषणादिना च परपर्याया घटादिपर्याया येन कारणेन तस्य ज्ञानस्य उपयुज्यन्ते उपयोगं यान्ति । यतः घटादिसकलवस्तुपर्यायपरित्यागे एवं ज्ञानादिरर्थः सुज्ञातो भवतीति सर्वे पर्यायाः परित्यागमुखेन उपयुज्यन्ते । तथा परपर्यायसद्भावे एव एते स्वपर्याया इति विशेषयितुं शक्या इति ॥ स्वपर्यायविशेषणेन परपर्याया उपयुज्यन्ते इति तात्पर्यम् ॥ श्रुतेऽप्यनन्ताः पर्यायाः प्रोक्ताः स्वपरभेदतः । स्वीयास्तत्र च निर्दिष्टास्तेऽक्षरानक्षरादयः ॥ 9022 ॥ क्षयोपशमवैचित्र्याद्विषयानन्त्यतश्च ते । श्रुतानुसारिबोधानामानन्त्यात्स्युरनन्तकाः ॥ 1023 ॥ अहि' काई एवी शंका उठावे के " ज्यारे ते परपर्याया छे त्यारे तेओ तेना नथी; अने जो तेना छे ता ते परपोंचा नथी " तेआ एनु समाधान एवी रीते के ए परपर्याय एटला माटे कहेवाय छे के ए एनी साथे संबद्ध नथी माटे. 1020, वळी स्वपर्याय एवा विशेषणने लीधे, पातापणाना त्याग थाय छे; परन्तु एना उपचेआगमां आववाथी ए पर्याय एना कहेवाय छे; असद्ध छतां पेआताना उपयागमां आवतुं धन जेम पेआतानुं कहेवाय छे एम. संबंधपणाने त्याग छतां * स्वपर्याय ' ( एवुं विशेषण)-एनु कारण ए के ए कारणुथी परपर्याय. एटले घट आदिना पर्यायेआ ए ज्ञानना उपयागमां आवे छे. केमके घट वगेरे सर्व वस्तुओना पर्यायना परित्यागवडे ज ज्ञानादि अर्थ सुज्ञात थाय छे. आम सर्व पर्या त्यागस्व3ये उपयोगमां आवे छे. वणी 'परपर्याय' मे हाय-भेना सहभाव होय, ते ज आ " स्वपर्याय ' छे एम कहेवु' शकय छे. ' स्वपर्याय ' ना विशेषणे करीने परपर्या चाना उपयाग कराय छे--एम तात्पर्य छे. C श्रुतज्ञानना पणु अनन्त पांचे छे. अने एनाये स्वपर्याय, अने परपर्याय--एवा ए भेद छे, अक्षर अनक्षर वगेरे स्वपर्यायेआ छे. क्षयेआपशमनी विचित्रताथी तथा विषयाना अनन्तप Page #287 -------------------------------------------------------------------------- ________________ लोकप्रकाश । (252) [ सर्ग 3 अविभागपरिच्छेदैरनन्ता वा भवन्ति ते । अनन्ता परपर्याया अप्यस्मिस्ते तु पूर्ववत् ॥ 1024 ॥ अथवा स्यात् श्रुतज्ञानं shrutgrnthaanusaartH| श्रुतग्रन्थश्चाक्षरात्मा तान्यकारादिकानि च ॥ 1025 ॥ तच्चैकैकमुदात्तानुदात्तस्वरितभेदतः । अल्पानल्पप्रयत्नानुनासिकान्यविशेषतः ॥ 1026 ॥ संयुक्तासंयुक्तयोगद्वयादिसंयोगभेदतः । श्रानन्त्याचाभिधेयानां भिद्यमानमनन्तधा ॥ 1027 ॥ युग्मम् । / केवलो लभतेऽकार: शेषवर्णयुतश्च यान् । ते सर्वेऽस्य स्वपर्यायास्तदन्ये परपर्यवाः ॥ 1028 ॥ एवं च अनन्तस्वान्यपर्यायमेकैकमक्षरं श्रुते । पर्यायास्तेऽखिलद्रव्यपर्यायराशिसम्मिता: ॥ 1029 / / णथी, श्रतानुसारी ज्ञानना पण अनन्तपणाने लीधे ए पर्याये अनन्त होय छे. अथवा एना (श्रुतज्ञानना) निर्विभाग परिच्छेदे छे माटे पण एना पर्याये अनन्त छे. 1022-1023. श्रुतज्ञानना परपर्याय पण अनन्त छे, मतिज्ञानना परपर्यानी जेम. (जे उपर कही गया छीमे). 1024. अथवा श्रुतज्ञान श्रतग्रंथने अनुसारे होय छे, ए श्रुतग्रंथ अक्षररूप छे, ए अक्षर अआहि छ,-1025. ए अकारादि अक्षरना वळी उदात्त, अनुदात्त, स्वरित, अल्पप्रयत्न, अनःपप्रयत्न, अनुनासिक, अनुनासिक, संगी, असंयेगी, ब्रिकसंगी ईत्यादिक भेद छे माटे, तेमज एमना अनन्त अभिधेय छे माटे, एना अनन्त भेद छे. 1026-1027. बीजा अक्षरोनी साथे जोडावाथी केवळ मकारना जे पर्याये थाय छे ए एना स्वपर्या 4आय. ते शिवायना 525र्यायो छे. 1028. एवी रीते श्रुतज्ञानमां अकेक अक्षरना अनन्त स्वपर्याय अने परपर्याय छे. अने ए बधा पर्यायोने सरवाळे सर्वद्रव्यपर्या जेटलो छे. 10298 अन्यत्र पण कह्युं che ke Page #288 -------------------------------------------------------------------------- ________________ dravyaloka ] e sva-para पर्यायोनु : अनन्तत्व ' / (253) माह च--एक्कमख्खरं पुण सपरपजायभेयत्रो भिन्नम् । तं सव्वव्वपज्जायरालिमाणं मुणेयव्वम् ॥ 1030 ॥ जे लहै केवलो सेसवमसहिओ अ प्ज्वेऽगारो। ते तस्स पज्जाया सेसा परपज्जवा तस्स ॥ 1031 ॥ अयं भावः-यान् पर्यायान् केवलः अकारः शेषवर्णसहितश्च लभते ते तस्य स्वपर्यायाः । शेषाः शेषवर्णसम्बन्धिनो घटाद्यपरपदार्थसम्बन्धि नश्च परपर्यायाः तस्य अकारस्य इति ॥ एवंविधानेकवर्णपर्यायौधैः समन्वितम् । ततश्चानन्तपर्यायं श्रुतज्ञानं श्रुतं श्रुते ॥ 1032 ॥ अथावधेः स्वपर्याया विविधा या भिदोऽवधेः । क्षायोपशमिकभवप्रत्ययादिविभेदतः ॥ 1033 ॥ तिर्य्ग्नैर्यिक्स्व्र्गिन्रादिस्वामिभेद्त्ः। अनन्तभित्स्वविषयद्रव्यपर्यायभेदतः ॥ 1034 ॥ असंख्यभित्स्वविषयक्षेत्राद्धाभेदतोऽपि च । निर्विभागैर्विभागैश्च ते चैवं स्युरनन्तकाः ॥ युग्मम् ॥ प्रत्येक अक्षरना स्वपर्या छे तेम परपर्याय छे. ए सर्व पयो सर्वद्रव्यपर्याना राशि जेटला छे. केवळ कारना, शेषवर्णोनी साथे जोडावाथी, जे पाये थाय छे ए एना sva5ओय. शेष मेना 525ओया. 1030-1031. एने भावार्थ-जे पर्याने केवळ आकार शेषवर्ण साथे जोडावाथी प्राप्त करे ए पर्याय. शेष, एटले शेषवर्णसंबंधी अने घटादि अपर पदार्थ संबंधी, पर्याय ए अकारना परपय छे. एवी रीते श्रुतज्ञान अनेक वर्णपर्याना राशिवाळुं छे. अने एथी ज एने शास्त्रमां मनन्तर्यायवाणु यु छ. 1032. हवे अवधिज्ञानना क्षापथमिक, भवप्रत्यय वगेरे प्रकारने लईने एना जे विविध मह 5 छे से मना ( अवधिज्ञानना) 255र्याय छे. 1033. अने ए तिर्यंच, नारकी, देवता अने मनुष्य आदिक स्वामीभेदने लईने, तथा अनंत भेदावाळा पिताना विषयना द्रव्यपर्यायना भेदने लईने तथा असंख्य भेजवाळा पिताना विषय Page #289 -------------------------------------------------------------------------- ________________ ( 254) lokprkaash| [ sarga 3 एवं मनःपर्यवस्य केवलस्य च पर्यवाः । निर्विभागैर्विभागैः स्वे स्वाम्यादिभेदतोऽपि च ॥ 1036 ॥ अनन्तद्रव्यपर्यायज्ञानाच स्युर्न्न्त्काः। अज्ञानत्रितयेऽप्येवं ज्ञेया अनन्तपर्यवाः ॥ 1037 ॥ युग्मम् । परपर्यवास्तु सर्वत्र प्राग्वत् ॥ अष्टाप्येतानि तुल्यानि व्यपेक्ष्य स्वान्यपर्यवान् । यद्वक्ष्येऽल्पबहुत्वं तदपेक्ष्य स्वीयपर्यवान् ॥ 1038 ॥ तत्र स्युः सर्वतः स्तोका मनःपर्यायपर्यवाः । मनोद्रव्यैकविषयमिदं ज्ञानं भवेद्यतः ॥ 1039 ॥ एभ्योऽनन्तगुणाः किं च विभंगज्ञानपर्यवाः । मनोज्ञानापेक्षया यद्विभंगविषयो महान् ॥ 1040 ॥ प्रारभ्य न्व्म्ग्रैवेय्कादास्प्त्म्क्स्सितिम्। ऊर्ध्वाधः क्षेत्रके तिर्यक् चासंख्यद्वीपबाधिके ॥ 1041 ॥ रूपिद्रव्याणि कतिचित्तत्पर्यायांश्च वेत्ति स्ः। अनन्तघ्नास्ते च मनोज्ञानज्ञेयव्यपेक्षया ॥ 1042 ॥ युग्मम् ॥ वाळा क्षेत्र अने काळना भेदने लैने, तेमज एना निर्विभाग विभागने लैने, अनन्त छ. 1034-1034. एवी रीते मन:पर्यवज्ञानना अने केवळज्ञानना स्वपर्यायो पण निर्विभाग विभागोने लईने तथा स्वामी आदि भेदने लईने तथा अनन्त द्रव्यपर्यायना ज्ञानने लईने, अनन्ता छे. 1039-1037. त्रणे अज्ञानना पण एवी ज रीते अनन्त स्वपर्या छे. परपया ते सर्वत्र पूर्ववत् छे. पांच ज्ञान अने त्रण अज्ञान मळीने आठे ए स्व अने पर पयोयनी अपेक्षाए समान छे. अने हवे एमनुं a5बहुत कहेशुं ए मात्र स्वपर्ययने अपेक्षीने कहेशुं. 1038. मन:पर्यवज्ञानना पर्याये सर्वथी ओछा छे कारणके ए ज्ञाननो विषय फक्त मनोद्रव्य 1 छ. 1038. विर्भागज्ञानना पर्यायो एथी अनन्तगणा छे; केमके मन:पर्यवज्ञाननी अपेक्षाए विलंगज्ञ्यान्ना विषय DATA छे. 1040. विर्भागज्ञानी उचेनवमा रैवेयकथी मांडीने नीचे सातमीनारकी सुधी, अने तिर्यकूअर्स Page #290 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ए पयोयोनु * अल्पबहुत्व' / (255) समस्तरूपिद्रव्याणि प्रतिद्रव्यमसंख्यकान् । भावान् वेत्तीत्यनन्तघ्ना विभंगापेक्षयावधौ ॥ 1043 ॥ अनन्तगुणितास्तेभ्यः श्रुताज्ञान इदं यतः । सर्वमूर्तामूलद्रव्यसर्वपर्यायगोचरम् ॥ 1044 ॥ श्रुताज्ञानाविषयाणां केषांचित् विषयत्वतः । स्पष्टत्वाच्च श्रुतज्ञाने तेभ्यो विशेषतोऽधिकाः ॥ 1045 ॥ अभिलाप्यान्भिलाप्य्विस्स्येऽन्न्त्स्ण्गुन्नाः। मत्यज्ञाने श्रुतज्ञानादभिलाप्यैकगोचरात् ॥ 1046 / / मतिज्ञानपर्यवाश्च ततो विशेषतोऽधिकाः । मत्यज्ञानाविषयाणां विषयत्वात् स्फुटत्वतः ॥ 1047 ॥ तेभ्योऽप्यनन्तगुणिताः केवलज्ञानपर्यवाः । सर्वाद्धाभाविनिखिलद्रव्यपर्यायभासनात् ॥ 1048 / / इति ज्ञानम् ॥ 26 ॥ ख्यद्वीपसमुद्रोरूप क्षेत्रमां रहेला रूपी पदार्थोने तथा एना कोई कई पर्याने जाणे छे, जे पर्या मन:पर्यवज्ञानना यनी अपेक्षाए अनन्तगणुं छे. 1041-104र. अवधिज्ञानी सर्व रूपीपदार्थोने तथा प्रत्येक पदार्थना असंख्य भावने जाणे छे, माटे विर्भागज्ञाननी अपेक्षाए अवधिज्ञानना पर्याये अनन्त छे. 1043. ए करतां अनःगणा श्रुतज्ञानना पर्याय छे, कारण के मूर्नामूर्त-सर्व-द्रव्यना पर्या श्रुतमज्ञानना विषय छ. 1044. श्रुतज्ञानना पर्याय, श्रुतज्ञाननो अविषय-एवा केटलाक पर्यानो पण विषय होवाथी तथा स्पष्ट होवाथी तेथी विशेष अधिक छे. 1045. मात्र वचनगेचर एवा श्रुतज्ञानना करतां मतिअज्ञानना पर्याये अनन्तगणा छे; केमके मतिअज्ञानने विषय वचनगोचर तथा vacanaacara-be che. 1046. तेना करतां पण विशेष अधिक मतिज्ञानना पर्याय छे, केमके मतिअज्ञानने अविषय एवा पदार्थो पण एना विषयमां आवे छे, अने वळी ए स्पष्ट पण छे. 1047. एना करतां पण अनन्तगणु केवळज्ञानना पर्यायो छे. केमके ए सर्वकाळमां थनारा सर्व द्रव्यपर्यायने प्रकाशे छे. 1048. आ प्रमाणे छव्वीसमा द्वारा ज्ञाननुं स्वरूप स पूर्ण. Page #291 -------------------------------------------------------------------------- ________________ ( 256 ) अथ दर्शनम् । द्विरूपं हि भवेद्वस्तु सामान्यतो विशेषतः । तत्र सामान्यबोधो यस्तद्दर्शनमिहोदितम् ॥ 1049 ॥ यथा प्रथमतो दृष्टो घटोऽयमिति बुध्यते । तद्दर्शनं तद्विशेषबोधो ज्ञानं भवेत्त्वतः ॥ 1050 ॥ उपचारनयेनेदं दर्शनं परिकीर्त्तितम् । विशुद्धनयतस्तच्चानाकारज्ञानलचणम् ॥ 1051 ॥ इदं साकारबोधात्प्रागवश्यमभ्युपेयते । श्रन्यथेदं किंचिदिति स्यात्कुतोऽव्यक्तबोधनम् ॥ 1052 ॥ अनेन च विनापि स्यात् बोधो साकार एव चेत् । तदैकसमयेनैव स्याद्घटादिविशेषवित् ॥ 1053 ॥ तथोक्तं तत्वार्थवृत्तौ - औपचारिकनयश्च ज्ञानप्रकारमेव दर्शनमिच्छति । शुद्धनयः पुनः अनाकारमेव संगीरते दर्शनम् । श्रकारवच्च विज्ञानम् । आकारश्च विशेष लोकप्रकाश । पूर्वे दीठा हता ए आ घट छे ते ज्ञान. 1050. वे 27 मा द्वार 'दर्शन' विषे. (1) सामान्य 3 मने (2) विशेष 3- शेभ मे 3 ये वस्तुनो मोघ थाय छे, भां सामान्य रूपे बेध थाय छे तेने अहिं दर्शन कह्युं छे. 1049. [ सर्ग 3 एवु जणाय एनु नाम दर्शन,' एनो विशेष आध अहिं दर्शन कह्युं... ए उपचार नये कह्यु छे. विष्णुद्धनये ता 'दर्शन' तु लक्षणु ' anA12 ज्ञान ' छे. 1051. आ दन अवश्य साकारमेआधनी पूर्वे ज थाय छे. नहिंतर ' आ कैक छे ' एवा अव्यकत मेध क्यांथी थाय ? अने ते दन विना पण साकार आध थाय तेआ एकज समये घटादिनुं विशेष ज्ञान पण थई जाय. 1051-1053. तत्वार्थवृत्तिमां पण कह्यु छे के आपचारिक नयप्रमाणे ज्ञानप्रकार ज दर्शन कहेवाय, अने शुद्धनय प्रमाणे अनाकार दश न कहेवाय. वळी विज्ञान आकारवाळु होय, वळी आकार एटले पर्यायथी कहेला भावना Page #292 -------------------------------------------------------------------------- ________________ दर्शन ' नुं स्वरूप । ( 257 ) द्रव्यलोक ] निर्देशो भावस्य पर्यायतः प्रोक्तस्य च दर्शनसमनन्तरमेव संपद्यते अन्तर्मुहूर्त्त कालभावित्वात् । आकारपरिज्ञानाच्च प्राक् आलोचनं अवश्यं श्रभ्युपेयम् । अन्यथा प्रथमतः एव पश्यतः किमपि इदमिति कुतः अव्यक्तबोधनं स्यात् । यदि च झालोचनमंतरेण आकारपरिज्ञानोत्पाद एव पुंसः स्यात् तथासति एकसमयमात्रेण स्तंभकुंभादीन् विशेषान् गृह्णीयात् इति ॥ सामान्येनावबोधो यश्चक्षुषा जायतेऽङ्गिनाम् । तच्चतुर्दशनं प्राहुस्तत्स्यादाचतुरिन्द्रियात् ॥ 1054 ॥ यः सामान्यावबोधः स्याच्चतुर्वर्जापरेन्द्रियैः । श्रचतुर्दर्शनं तत्स्यात् सर्वेषामपि देहिनाम् ॥ 1055 ॥ तथोक्तं तत्वार्थवृत्तौ - 4 चतुर्दर्शनमित्यादि ॥ चक्षुषा दर्शनं उपलब्धिः सामान्यार्थग्रहणम् । स्कन्धावारोपयोगवत् तदहर्जातबालदारकनयनोपलब्धिवत् वा व्युत्पन्नस्यापि । चतुर्दर्शनं शेषेन्द्रियैः श्रोत्रादिभिः सामान्यार्थग्रहणम् ॥ इति ॥ विशेषनिर्देश; अने ते दर्शननी पछी तुरत ज थाय छे, केमके एने! स्थितिकाळ अन्तर्मुहूत्त जेटलेआ ज छे. वळी आकारना परिज्ञाननी पूर्वे आलेआचना-विचार ते अवश्य स्वीकारवा ज पडशे. केमके जो न स्वीकारीए ते प्रथमदर्शन समये ज * आ कैक छे' एवा अव्यकत आध कयांथी थाय ? वळी ए विचार कर्या विना ज माणसने आकारना ज्ञाननी उत्पत्ति थाय to to eka ja ' samaya ' mAM sta Mbha, kuMbha vagere विशेषाने ग्रहण करे. प्राणीने चक्षुवडे सामान्यत: एध थाय एने चक्षुदन कहे छे; अने ते चारिन्द्रि जीवाथी आरंभीने थाय छे. 1054. वळी चक्षुशिवाय बीजी इन्द्रियेआवडे जे सामान्य अवमेध थाय ते अचक्षुदान कहेवाय; अने ते सर्व प्राणीओने थाय छे. 1055. तत्वा वृत्तिमां ए स ंब ंधमां नीचे प्रमाणे कह्युं छे:-- चक्षुदर्शन एटले चक्षुवडे दर्शन-उपलब्धि. अने ते महा विद्वानने पण छावणीना दर्शीननी जेम, अथवा तरतना अवतरेला बाळकनी दृष्टिनी पेठे, सामान्यपदार्थना ग्रहणुरूप छे. अचक्षुदन एटले चक्षुशिवायनी ( श्रोत्र आदि ) इन्द्रियेआवडे सामान्य अर्थ चण थाय ते. 33 Page #293 -------------------------------------------------------------------------- ________________ ( 258) लोकप्रकाश । [ सर्ग 3 येनावधेरुपयोगे सामान्यमवबुध्यते । अवधिज्ञानिनामेव तत्स्यादवधिदर्शनम् ॥ 1056 ॥ यथैवमवधिज्ञाने भवत्यवधिदर्शनम् । एवं विभंगेऽप्यवधिदर्शनं कथितं श्रुते ॥ 1057 ॥ अयं भावा-सम्यग्दृगवधिज्ञाने सामान्यावगमात्मकम् । यथैतत्स्यात्तथा मिथ्याग्विभंगेऽपि तद् भवेत् ॥ 1058 / / नाम्ना च कथितं प्राज्ञैस्तदप्यवधिदर्शनम् । अनाकारत्वाविशेषाद्विभंगदर्शनं न तत् ॥ 1059 ॥ अयं सूत्राभिप्राय्ः॥ . बाहुः कार्मग्रन्थिकास्तु यद्यपि स्त: पृथक्पृथक् । साकारेतरभेदेन विभंगावधिदर्शने ॥ 1060 ॥ तथापि मिथ्यारूपस्वान्न सम्यग्वस्तुनिश्चयः । विभंगानाप्यनाकारत्वेनास्यावधिदर्शनात् ॥ 1061 ॥ ततोऽनेन दर्शनेन पृथग्विवक्षितेन किम् । तत्कार्मग्रन्थिकैर्नास्य पृथगेतद्विवक्षितम् ॥ 1062 ॥ जेना वडे अवधिज्ञानना उपयोगमां सामान्यबोध थाय छे एनुं नाम अवधिदर्शन, जे फक्त अवधिज्ञानीओने ज थाय छे. जेम आ प्रमाणे अवधिज्ञानमां अवधिदर्शन थाय छे तेम विभंगज्ञानमां पण अवधिदर्शन थाय छे एम शास्त्रमां कह्युं छे. 10261057. एने भावार्थ ए छे के-सम्यकष्टिना अवधिज्ञानमां जेम आ सामान्यबोधरूप अवधिदर्शन थाय छे तेम मिथ्याष्टिना विर्भागज्ञानमां पण ते थाय छे. अने तेने पण ज्ञानी एआए अवधिदर्शन ज कह्युं छे केमके अनाकारपणुं बेउमां सरखुं छे. अने तेथी तेनुं visaMgashn (न्यू) नाम "युं नथी. 1058-1058. ए सूत्रोने अभिप्राय छे. कर्मग्रंथमां तो एम कह्युं छे के यद्यपि साकार अने एथी इतर ( निराकार)-एवा भेदने लईने विभंगदर्शन अने अवधिदर्शन पृथपृथ छे तथापि विभंग मिथ्यात्व होवाथी एनाथी सम्यक्ररीते वस्तुनिश्चय थई शकतो नथी तेम अवधिदर्शनथी पण, एना निराकारपणने लीधे, वस्तनिश्चय थई शकतो नथी. माटे आ दशनने जूदुं कहेवाथी शुं लाभ ? 1060.-1062, Page #294 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'दर्शन ' ना चार प्रकार । ( 259) तथोक्तम्- सुत्ते अविभंगस्स य परूवियं भोहिदंसणं भुसो। ___ कीस पुणो पडिसिद्धं कम्मपगडीपगरणंमि ॥ 1063 ॥ इत्याधिकं विशेषणवत्याः प्रज्ञापनाष्टादशपदवृत्तितश्च अवसेयम् ॥ तत्वार्थवृत्तिकृतापि विभंगज्ञाने अवधिदर्शनं न अंगीकृतम् । तथा च तग्रन्थः-अवधिगावरणक्षयोपशमात् विशेषग्रहणविमुखः अवधिः अवधिदर्शनमित्युच्यते । नियमतस्तु तत्सम्यग्दृष्टिस्वामिकम् । इति । / सर्व भूतभवद्भाविवस्तु सामान्यभावतः । बुध्यते केवलज्ञानादनुकेवलदर्शनात् ॥ 1064 ॥ श्रादौ दर्शनमन्येषां ज्ञानं तदनु जायते । केवलज्ञानिनामादौ ज्ञानं तदनु दर्शनम् ॥ 1065 ॥ अत एव सम्वन्नूणं सव्वदरीसीणं इति पठ्यते ॥ प्रज्ञताः सर्वत: स्तोका जन्तवोऽवधिदर्शनाः । असंख्यगुणितास्तेभ्यश्चक्षुर्दर्शनिनो मताः ॥ 1066 ॥ धुं छे: सूत्रने विषे विभळज्ञानमां अवधिदर्शन कर्युं छे, परंतु कर्मप्रकृतिना प्रकरणमां ए वातनो प्रतिषेध कर्यो छे. 1063. अधिक विस्तार "vizeSaNavatI"mAMthI तथा प्रज्ञापना सूत्रना अढारमा पदनी टीकामांथी जाण. 'तत्वार्थवृत्ति" ना कर्ताए पण विर्भागज्ञानने विषे अवधिदर्शन स्वीकार्युं नथी. एओ एम कहे छे के अवधिदर्शनना आवरणना क्षपशमथी विशेष ग्रहण करवामां विमुख-एवुं जे अवधिज्ञान-ते अवधिदर्शन कहेवाय छे. नियम फक्त एटले ज के ते सम्यदष्टिवाळाने ज होय. केवळज्ञान पछीना केवळदर्शनथी भूत, भविष्य अने वर्तमान सर्व वस्तुओ सामा न्यपणे गाय छे. 1014. केवळज्ञानी शिवायना बीजाओने (मतिज्ञानी वगेरे चारने) पहेलुं दर्शन अने पछी ज्ञान थाय छे. ज्यारे केवळज्ञानीना संबंधमां ते पहेलुं ज्ञान अने पछी दर्शन थाय छे. 1065. एटला माटे ज "सर्व ज्ञानवाळा, सर्व दर्शनवाळा'-e अनुक्रमे ज्यां त्यां पाठ छे. अवधिदर्शनवाळा प्राणीओ सर्वथी a9प छे, एथी असंख्यगण चक्षुदर्शनपाजामा छ, 1066 Page #295 -------------------------------------------------------------------------- ________________ (260) लोकप्रकाश । [ स्र्ग्। अनन्तगुणितास्तेभ्यो मता; केवलदर्शनाः । अचक्षुर्दर्शनास्तेभ्योऽप्यनन्तगुणिताधिकाः ॥ 1067 ॥ ___ कालश्चक्षुर्दर्शनस्य जघन्योऽन्तर्मुहूर्त्तकम् । सातिरेकं पयोराशिसहस्रं परमः पुनः ॥ 1068 ॥ श्रचक्षुर्दर्शनस्यासावभव्यापेक्षया भवेत् । अनाद्यन्तोऽनादिसान्तो भव्यानां सिद्धियायिनाम् ॥ 1069 ॥ जघन्येनैकसमय: स्यात्कालोऽवधिदर्शने । उत्कर्षतो द्विःषट्पष्टिर्धियः साधिका मताः ॥ 1070 ॥ ___ ज्येष्टो नन्ववधिज्ञानकाल: षट्षष्टिवार्धयः । अवधेर्दर्शने तर्हि यथोक्तो घटते कथम् ॥ 1071 ॥ अत्रोच्यते-अवधौ च विभंगे चावधिदर्शनमास्थितम् । / ततो द्वाभ्यां सहभावाद्युक्तः सोऽवधिदर्शने ॥ 1072 ॥ अत्र बहु वक्तव्यम् । तत्तु प्रज्ञापनाष्टादशपदवृत्तितः अवसेयम् ॥ एथी अनन्तगणु केवळदर्शनवाळा छे. अने एथी पण अचक्षुदर्शनवाळाओ मनन्त छ. 1067. - चक्षुदर्शननो जघन्य काळ अत्तमुहूर्त छे, अने उत्कृतः काळ सहस्त्र-सागरोपमथी अधि: छ. 1068. अचक्षुदर्शनने उत्कृष्ट काळ अभव्योनी अपेक्षाए अनादि अनन्त छे, अने मोक्षे जनारा सव्यानी अपेक्षा अनाहिसान्त छ. 1066. अवधिदर्शनने काळ जघन्यत: एक समय छे; अने उत्कृष्टत: एकसो बत्रीश सागरोपमथी अधि: छ. 1070. अहि' एवो प्रश्न उठे छे के अवधिज्ञाननी स्थिति ज्यारे उत्कृष्ट छासठ सागरोपम छे. त्यारे अवधिदर्शननी एक बत्रीश सागरोपमनी स्थिति केम संभवित होय ? 1071. ए प्रश्ननुं समाधान आ प्रमाणे - अवधिज्ञान अने विर्भागज्ञान ए बेउमां अवधिदर्शन रहेल छे. माटे ते बेउनी साथे सहभाव होवाथी अवधि दर्शनने 132 (66+66) सागरोपमन स्थितिकाळ युक्त छे. 1072. आ संबंधमां कहेवानुं तो बहु छे परंतु ते प्रज्ञापना सूत्रनी अढारमा पदनी टीकाथी Page #296 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'आहार' नुं स्वरूप । (261) काल: सादिरनन्तश्च भवेत्केवलदर्शने । एषु कस्याप्यनादित्वं नाचक्षुर्दर्शनं विना ॥ 1073 ॥ इति दर्शनम् ॥ 27 ॥ अथ उपयोगाः ॥ चतुष्टयी दर्शनानां ज्यज्ञानी ज्ञानपंचकम् । अमी द्वादश निर्दिष्टा उपयोगा बहुश्रुतैः ॥ 1074 ॥ ज्ञानपंचकज्ञानत्रयं साकारका अमी । उक्ताः शेषास्त्वनाकाराश्चतुर्दर्शनलक्षणाः । / 1075 / / इति उपयोगा: ॥ 28 ॥ अथ श्राहारः ॥ श्राहारकाः स्युः छद्मस्थाः सर्वे वक्रगति विना । त्रिचतुःसमयान्ता स्यात्तत्रानाहारितापि च ॥ 1076 ॥ गतिविधा हि जन्तूनां प्रस्थितानां परं भवम् । सरला कुटिला चापि तत्रैकसमयादिमा ॥ 1077 / / केवळदर्शननो काळ सादिअनन्त छे. दर्शनमां अचक्षुदर्शन सिवाय अन्य कोई दर्शन अनादि नथी. 1073. आ प्रमाणे दर्शननुं स्वरूप संपूर्ण. हवे अयावीशमां द्वार "उपग' विषे. चार दर्शन, त्रण अज्ञान अने पांच ज्ञान-A बारने बहष्णुताए "उपयोग" कह्या छे. पांच ज्ञान अने त्रण अज्ञान-e आठ उपयोगो साकार छे. शेव चार, एटले चार-दर्शनरूप उपगे अनाकार छे. 1074-1075. आ प्रमाणे उपयोगोनुं स्वरूप छे. हवे ओगणत्रीशमा द्वार "आहार - विषे. वक्रगतिवाळा शिवाय अन्य सर्व छद्मस्थ जीवो आहारक छे. तेमां पण त्रण के चार समय सुधी तो अनाहारिपणुं हाय. 176. परभवमां जतां प्राणुओनी राजु अने वक्र-एम बे प्रकारनी गति होय छे. तेमां पहेली एटले बाजु फक्त एक समयनी che. 1077. Page #297 -------------------------------------------------------------------------- ________________ (262) लोकप्रकाश । [ सर्ग 3 उत्पत्तिदेशो यत्र स्यात्समश्रेणिव्यवस्थितः । तत्रैकसमयेनैव अजुगत्यासुमान् व्रजेत् ॥ 1078 ॥ परजन्मायुराहारौ क्षणेऽस्मिन्नेव so'shnute। तुल्यमेतहजुगतौ निश्चयव्यवहारयोः । / 1079 / / द्वितीयसमयेऽऋज्या व्यवहारनयाश्रयात् । उदेति परजन्मायुरिदं तात्पर्यमत्र च ॥ 1080 / / प्राग्भवान्त्यक्षणो वक्रापरिणामाभिमुख्यतः । कैश्चिद्वक्रादिसमयो गण्यते व्यवहारतः ॥ 1081 ॥ ततश्च--भवान्तराद्यसमये गतेस्त्वस्मिन् द्वितीयके । समये परजन्मायुरुदेति खलु तन्मते ॥ 1082 ॥ पदाहुः-उज्जुगै पढमसमये परभवियं आउभं थाहारो। वकाइ बीअसमये परभवि आउं उदयमेइ ॥ 1083 ॥ निधयनयाश्रयाच संमुखोऽङ्गी गतेर्यद्यप्यन्त्यक्षणे तथापि हि । सत्त्वात्प्राग्भवसम्बन्धिसंघातपरिशाटयोः ॥ 1084 ॥ ज्यां उत्पत्तिदेश समश्रेणिए रहेलो होय त्यां प्राणी अजुगतिवडे एक समयमां ज जाय छे अने ते ज समये ते परजन्मसंबंधी आयुष्य अने आहार भेगवे छे. वळी आ गतिभा निश्चय मने व्यवहा2- नये ते समान . 1078-1075. पण वक्रगतिमां व्यवहारनयने आश्रयीने बीजे समये परजन्मनुं आयु उदय आवे छे. 1080. एनुं तात्पर्य आ प्रमाणे - प्रागुभवना अन्य समयने, वक्रगतिना परिणामनी अभिमुखताने लईने, केटलाक व्यवहारथी वक्रना आदि समय गणे छे, अने तेथी तेमने मते भवान्तरने आद्यसमये एटले के वक्र गतिना बीजा समयमां परजन्मसंबंधी आयुष्य उदयमां आवे छे. 1081-1082. अन्यत्र पण कह्युं छे के अजुगतिवाळाने भवान्तरना पहेला समयमां परजन्म संबंधी आयुष्य तथा आहार होय छे, अने वक्रगतिवाळाने बीज समयथी आयुष्य उदय आवे छे. 1083. वळी निश्चयनयने आश्रयीने ते-- प्राणी अत्यसमये गतिनी सन्मुख होय छे ते पण पूर्वभवसंबंधी संधात-ane-pari. For Private & Personal use only Page #298 -------------------------------------------------------------------------- ________________ vyaloka 'संघात अने 'prishaatt। (263) समयः प्राग्भवस्यैष सम्भवेन्न पुन्र्ग्तेः। प्राच्यांगसर्वशाटोऽग्यभवाद्यक्षण एव यत् ॥ 1085 ॥ परभवपढमे साडोत्ति आगमवचनात् ॥ उदेति समयेऽत्रैव गति: सह तदायुषा । ततोऽन्यजन्मायुर्वक्रगतावप्यादिमक्षणे ॥ 1086 ॥ तत्र संघातपरिशाटस्वरूपं चैवम् श्रागमे संघात: परिशाटश्च तौ द्वौ समुदिताविति । औदारिकादिदेहानां प्रज्ञप्तं करणत्रयम् ॥ 1087 ॥ सर्वात्मना पुद्गलानामाघे हि ग्रहणं क्षणे । चरमे सर्वथा त्यागो द्वितीयादिषु चोभयम् ॥ 1088 / / ___ यथा तप्ततापिकायां स्स्नेहायाम्पूप्क्ः। एह्णाति प्रथमं स्नेहं सर्वात्मना न तु त्यजेत् ॥ 1089 ॥ ततश्च किंचिद् गृह्णाति स्नेहं किंचित्पुनस्त्यजेत् । संघातभेदरूपत्वात्पुद्गलानां स्वभावतः । / 1090 ॥ शाट (ग्रहण अने त्याग) सत्तामां होवाथी, आ समय पूर्वभवने संभवे छे, परभवन संभवतो नथी. केमके पूर्वभवना शरीरने सर्वथात्याग आगामी भवना आद्य क्षणमां ज याय छे. 1084-1085. आगमनुं पण वचन छे के परभवना आद्य क्षणमां परिशा-त्याग थाय.' अने आज समये ते आयुष्यनी साथे गति उदयमां आवे छे. तेथी अन्य जन्मनुं आयुष्य वक्रगतिमां पण आ क्षणे उदयमां आवे छे. 1086. संघात-अने-परिपाट (ग्रहण--अने-मोचन ) नुं स्वरूप आगममां नीचे प्रमाणे 4धुं छे: दारिक वगेरे प्रकारनां शरीर छे एनां त्रण 'करण' कह्यां छे. पहेले क्षणे पुगळानुं सर्वथा " ग्रहण" थाय छे, अन्तिम क्षणे सर्वथा " त्याग' थाय छे अने वचला क्षणभा 'अहुए भने त्याग' थाय छे. 1087-1088. जेवी रीते तपावेली तेलवाळी लेढीमां नाखेल पुडलो प्रथम सर्वथा तेल ग्रहण करे छे, त्यजतो नथी, अने पछी हुं ग्रहण करे अने वळी थोडुं त्यजे, केमके ग्रहण करवुं अने Page #299 -------------------------------------------------------------------------- ________________ (264) लोकप्रकाश । [ सर्ग 3 तथैव प्रथमोत्पन्नः प्राणभृत् प्रथमक्षणे । सर्वात्मनोत्पत्तिदेशस्थितान् गृह्णाति पुद्गलान् ॥ 1091 ॥ ततश्चाभवपर्यन्तं द्वितीयादिक्षणेषु तु। गृहंस्त्यश्च तान् कुर्यात् संघातपरिशाटनम् ॥ 1092 ॥ तत आयु:समाप्तौ च भाव्यायुःप्रथमक्षणे । स्यात् शाट एव प्राग्देहपुद्गलानां तु न ग्रहः ॥ 1093 / / औदारिकवैक्रियाहारकेषु स्युस्त्रयोऽप्यमी । संघातपरिशाटः स्यात्तैजसकामणे सदा ॥ 1094 / / अनादित्वात् भवेन्नैव संघातः केवलोऽनयोः । केवलः परिशाटश्च सम्भवेन्मुक्तियायिनाम् ॥ 1095 ॥ अत्र च भूयान् विस्तरः अस्ति स च श्रावश्यकवृत्त्यादिभ्यः अव्सेय्ः॥ अथ प्रकृतम्-वक्रा गतिश्चतुर्धा स्याद्वरेकादिभिर्युता । तत्राद्या द्विक्षणकैकक्षणवृद्ध्या क्रमात्पराः 1096 ॥ छेडी देवुं एवो मूळथी ज पुगळनो स्वभाव छे; तेवी ज रीते प्रथम उत्पन्न थयेल प्राणी प्रथम क्षणे उपत्तिदेशमां रहेला पुदगळाने सर्वथा ग्रहणु ज करे छे; त्यारपछी बीजा त्रीजा क्षणेमां जन्मपर्यन्त ग्रहण अने त्याग बेऊ कर्या करे छे. एनुं नाम "संघात परिशाटन. 1088-1062. वळी पछी आयुष समाप्त थाय त्यारे भावि आयुष्यना प्रथम क्षणमां "परिशाटन " ज थाय अर्थात् पूर्वशरीरना पुगळनो त्याग ज थाय, ए ग्रहण करवाना होय नहि. 1093. दारिक, वैक्रिय अने आहारक शरीरमां ते त्रणे करणे" होय छे. तेजस अने ष्ण शरीरमां सदा " संघात अने परिशाट" होय छे केमके ए बेउ अनादि होवाथी. एमने केवळ "संघात " होता नथी. वळी केवळ परिशाट' तो मोक्षगामीओने संभव छ. 1084-1065. आ बाबत बहु विस्तारवाळी छे. ते माटे आवश्यकवृत्ति वगेरे ग्रंथो जेवा. 4 गति या प्रारनी छ: (1) me414, (2) द्विवर, (3) त्रिय मने (4) यतु. तेमां पहेली एटले एकवक बे समयनी छे; अने त्यारपछीनी त्रणे एकेक क्षण वधारेनी छे. ते मा प्रभाव:-- Page #300 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ऋजुगति अने वक्रगति । (265) तथाहि-- यदो लोकपूर्वस्या अधः श्रयति पश्चिमाम् । एकवका द्विसमया ज्ञेया वक्रा गतिस्तदा ॥ 1097 ॥ समश्रेणिगतित्वेन जन्तुरेकेन यात्यधः । द्वितीयसमये तिर्यग् उत्पत्तिदेशमाश्रयेत् ॥ 1098 ॥ पूर्वदक्षिणोर्ध्वदेशादधश्चेदपरोत्तराम् । व्रजेत्तदा द्विकुटिला गतिस्त्रिसमयात्मिका ॥ 1099 ॥ एकेनाधस्समश्रेण्या तिर्यगन्येन पश्चिमाम् । तिर्यगेव तृतीयेन वायव्यां दिशि याति सः ॥ 1100 ॥ त्रसानामेतदन्तैव वक्रा स्यान्नाधिका पुनः । स्थावराणां चतु:पंचसमयान्तापि सा भवेत् ॥ 1101 ॥ तत्र चतु:समया त्वेवं त्रसनाड्या बहिरधोलोकस्य विदिशो दिशम् । यात्येकेन द्वितीयेन त्रसनाड्यन्तरे विशेत् ॥ 1102 ॥ ऊर्ध्वं याति तृतीयेन चतुर्थे समये पुनः । त्रसनाड्या विनिर्गत्य दिश्यं स्वस्थानमाश्रयेत् ॥ 1103 ॥ ज्यारे जीव उर्ध्वलकनी पूर्व दिशामांथी अधोलकनी पश्चिम दिशामां जाय छे त्यारे ते गति से ' उपाय, अने से मे सभयनी सभावी. भडे, जीव, समश्रेणिए गमन करतो होईने, पहेले समये सीधा अधोलोकमां जाय छे अने त्यांथी बीजे समये तिर्यक् एटले तीओ पोताना उत्पत्तिप्रदेशे पहोंची जाय छे. 1098. वळी अग्निकोणना उदर्वदेशथी जे अदिशाए वायव्य कोणे जाय तो त्रण समयनी द्विवका गति थाय एटले एक समयमां समश्रेणिगति करीने ए नीचो जाय, बीजे समयेती छ पश्चिम दिशामां जाय अने त्रीजे samaye to cha jaIne वायव्य दिशानो आश्रय ले.109-1100. त्रस जीवोनी वक्रगति एटली ज थाय, अधिक न थाय. पण स्थावर जीवनी चार पांच समयनी पण थाय. एमां जे चार समयनी थाय ते आ प्रमाणे पहेले समये ए त्रसनाडीथी बहार अधोलेकनी विदिशामांथी ( हरकेआई खुणामांथी ) दिशामां जाय; द्वितीय समये त्रसनाडीनी अंदर प्रवेश करे; त्रीजे समये ऊर्वी जाय अने एथे समये वळी ए त्रसनाडीमांथी बहार नीकळी पितानुं जे स्थान हरकई दिशामां आवेलुं होय (विदिशा-खुणामां नडि) सेवा स्थाननामाश्रय urecha. 1101-1103. 34 Page #301 -------------------------------------------------------------------------- ________________ ( 266) लोकप्रकाश । [ सर्ग 3 दिशो विदिशि याने तु नाडीमाये द्वितीयके । ऊर्ध्वं चाधस्तृतीये तु बहिर्विदिशि तुर्यके ॥ 1104 ॥ यदोक्तरीत्या विदिशो जायते विदिशि क्वचित् । तदा तत्समयाधिक्यात् स्यात्पंचसमया ग्तिः॥ 1105 ॥ उक्तं च विदिसाश्रो दिसं पढमे बीए पैसरै नाडिमझमि । उठें तइए तुरिए उ नीइ विदिसं तु पंचमए ॥ 1106 ॥ इति भगवतीवृत्तौ शतक 14 प्रथमोद्देशके ॥ ___ भगवतीसप्तमशतकप्रथमोदेशके तु पंचसामयिकी विग्रहगतिमाश्रित्य इत्थमुक्तं दृश्यते । इदं च सूत्रे न दर्शितम् । प्रायेण इत्थमनुत्पत्तिः । इति ॥ व्यवहारापेक्षया च भवेदाहारकोऽसुमान् । गतौ किलैकवकायां समयद्वितयेऽपि हि ॥ 1107 ॥ तथाहि समये पूर्वे शरीरमेष उत्सृजेत् । तस्मिन्पुनः तच्छरीरयोग्याः केचन पुद्गलाः ॥ 1108 ॥ (जीव) दिशामांथी विदिशामां जवुं होय तो पहेले समये नाडीमां प्रवेश करे, बीजे समये ऊर्ध्व गति करे, त्रीजे समये अधेदिशाए जाय अने एथे समये बहार विदि शामा लय छे. 1104. पण ए ज्यारे एक विदिशामांथी (नीकळीने) हरकोई अन्य विदिशामां उत्पन्न थवाने होय त्यारे एने चार समयथी अधिक समय जोईए, एटले के पांच समय जोईए. 1105. अन्यत्र पण कह्युं छे के (जीव) पहेले समये विदिशामांथी दिशामां जाय, बीजे समये नाडीनी अंदर प्रवेश करे, त्रीजे समये ऊर्ध्व गति करे, एथे समये अधोगति करी बहार नीकळे अने पांचमे समये विदिशाने एटले हरकोई खुणाने आश्रय ले. 1106. एवी भगवतीसूत्रनी वृत्तिमां दमा शतकना पहेला उदेशमां हकीकत छे. सातमां रातना पहला उदेशमां तो पांच समयनी विग्रहगतिना संबंधमां एम थाय एम कह्युं छे. मूळ सूत्रमां एवुं कांई बताव्युं नथी. कारणके प्राय: एवी रीते उत्पत्ति न होय वळी व्यवहारनयनी अपेक्षाए प्रासी एकवक्रगतिमां बेउ समयमां आहारक थाय छे: पूर्वना (पहेला) समयमां शरीर त्यजी दे छे अने एज समयमां वळी ए शरीरने चाख्य Page #302 -------------------------------------------------------------------------- ________________ रो ] वक्रगतिना चार प्रकार । (227) लोमाहारेण सम्बन्धमायान्ति जीवयोगतः । औदारिकादिपुद्गलादानं चाहार उच्यते ॥ 1109 ॥ युग्मम् ॥ एवमत्राद्यसमये आहारः परिभावितः । सर्वत्रैवं द्विवक्रादावप्याद्यक्षण प्राहृतिः ॥ 1110 ॥ द्वितीयसमये चासावुत्पत्तिदेशमापतेत् । तदा तद्वयोग्याणून् यथासम्भवमाहरेत् ॥ 1111 ॥ द्विवक्रा तु त्रिसमया मध्यस्तत्र निराहृतिः । आद्यन्तयोः समयोराहारः पुनरुक्तवत् ॥ 1112 ॥ एवं च त्रिचतुर्वके च्तुःप्ण्च्क्स्स्न्नात्म्के। मध्यास्तयोनिराहाराः साहारावादिमान्तिमौ ॥ 1113 ॥ यदाहुः- इगदुतिचउवकासु दुगाइसमयेसु प्र्भ्वाहारो। दुगवक्काइसु समया इगदोतिनि उ अणाहारा ॥ 1114 ॥ नियन तु- होय एवा केटलाक पुद्गलो जीवना वेगने लीधे लम-आहारवडे एना सम्बन्धमां आवे छे. दारिकादि पुगळाने जीव ग्रहण करे छे एनुं नाम "आहार.'. 1108-1109. ए प्रमाणे एकवक गतिमां आघसमये (जीवन) आहार कह्यो छे. "द्विवक' वगेरे गीतमां पण सर्वत्र एज प्रमाणे पहेले क्षणे आहार जाणवो. 1110 वळी बीजे समये ए (प्राणी) उत्पत्तिप्रदेशमां आवी पडे त्यारे ए ए भवने ग्य एवा परमाणुओनो यथासंभव आहार करे. 1111. द्विवक्र गति त्रण समयनी छे अने ए त्रण समयमांथी वचलो समय एटले बीजे समय आहार विनाने छे. ज्यारे पहेला अने त्रीजा समानेविषे पूर्ववत् आहार होय छे. 1112. एवी रीते चार समयवाळी अने पांच समयवाळी त्रिविक्र अने चतुर्वक गतिमां पण, वचला समये निराहार एटले आहार विनाना छे अने पहेला तथा अन्तिम समय साहार एटले आहारवाळा छे. 11 13. अन्यत्र पण कह्युं छे के एकवकवाळी, द्विवक्रा एटले बे वर्कवाळी, तेमज त्रिका अने चतुर्वका गतिओमां अनुकमे बीजे क्षणे, त्रीजे क्षणे, चोथे क्षणे अने पांचमे क्षणे परभवनो आहार होय छे. अने द्विवका वगेरे गतिओमां एक, बे अने त्रण समये अणाहारी एटले आहार विनाना होय छे. 1114. निश्चयनय प्रमाणे to- Page #303 -------------------------------------------------------------------------- ________________ (268) लोकप्रकाश । [ सर्ग 3 भवस्य भाविनः पूर्वे क्षणे प्राग्वपुषा सह । असम्बन्धादनाप्त्या च भाविनोऽङ्गस्य नाहृतिः ॥ 1115 ॥ द्वितीयसमये तु स्वं स्थानं प्राप्याह्रेत्त्त्ः। समयः स्यादनाहार एकवकागतावपि ॥ 1916 ॥ अन्यस्यां द्वावनाहारौ तृतीयस्यां त्रयस्तथा । चतुर्थ्यामपि चत्वारः साहारोऽन्त्योऽखिलासु यत् ॥ 1117 ॥ ततश्च व्यवहारेणोत्कर्षतः समयास्त्रयः । निश्चयेन तु चत्वारो निराहाराः प्रकीर्तिताः ॥ 1118 ॥ सामान्यात् सर्वतः स्तोका निराहाराः शरीरिणः । आहारका असंख्येयगुणास्तेभ्यः प्रकीर्तिताः ॥ 1119 ॥ त्रिविधश्च स आहार ओजाहार आदिम्ः। लोमाहारो द्वितीयश्च प्रक्षेपाख्यस्तृतीयकः ॥ 1120 ॥ तत्रायं देहमुत्सृज्य ऋज्व्या कुटिलयाथवा । गत्वोत्पत्तिस्थानमाप्य प्रथमे समयेऽसुमान् ॥ 1121 ॥ भविष्यमां थनारा भवना प्रथमसमये पूर्वशरीरनी साथे संबंध न होवाथी, अने भावि शरीरनी अप्राप्तिने लीधे आहार होता नथी; जे के द्वितीय क्षणे पोतानुं स्थान प्राप्त थये आहार कहे छे. आम होवाथी एकवक गतिमां पण एक समय निराहार होय. 1115-1116. - द्विवक्र गतिमां बे समय अणाहारी होय छे; त्रिवको गतिमां त्रण समय, अने चतुर्व गतिमां चार समय अणाहारी होय छे. कारणके सर्व गतिओमां अन्तिम समय ज साहारी छे. 1117. एम होवाथी व्यवहारनये उत्कृष्ट त्रण समय निराहारी कह्या छे. अने निश्चयनये चार समय निराहारी कह्या छे. 1118. सामान्यतः निराहारी प्राणीओ सर्वथी a9प छे. अने "साहारी" ए करतां असं. ज्य छे. 1116. 02 माडर' नी त श ते माडार 3] प्रश्न छ: (1) मामाडा2, (2) सोभसाडा2 मने (3) प्रक्षेपमाडा2. 1120. आव देहने त्यजीने ऋजु (सरल-सीधी) अथवा कुटिल (वक) गतिवडे Page #304 -------------------------------------------------------------------------- ________________ (269) द्रव्यलोक ] ओज आहार । लोमाहार । कवलाहार । तैजसकार्मणयोगेनाहारयति पुद्गलान् । औदारिकायंगयोग्यान् द्वितीयादिक्षणेष्वथ ॥ 1122 ॥ औदारिकादिमिश्रेणारब्धत्वाद्वपुषस्ततः । याव्च्छ्रीर्निस्स्प्त्तिर्न्त्र्मुहूर्त्त्कालिकी॥1123॥ त्रिभिः vishesskm॥ यदाहु: तेएण कम्मएणं आहारेइ अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निव्व्त्ती॥ 1124 ॥ स सर्वोप्योजश्राहार ओजो देहाहपुद्गलाः । ओजो वा तेजसः कायस्तद्रूपस्तेन वा कृतः ॥ 1125 ॥ शरीरोपष्टम्भकानां पुद्गलानां स्माहृतिः। त्वगिन्द्रियादिस्पर्शेन लोमाहारः स उच्यते ॥ 1126 ॥ मुखे कवलनिक्षेपादसौ कावलिकाभिधः । एकेन्द्रियाणां देवानां नारकाणां च न ह्यसौ ॥ 1127 ॥ गमन करी उत्पत्तिस्थानने प्राप्त करी प्रथम समये प्राणी, तेजस अने कामण शरीरना योगथी औदारिक आदि शरीरने योग्य एवा पुद्गळनो आहार शरू करे छे-ते, बीजे त्रीजे वगेरे समये शरीरने आरंभ थवाथी दारिक आदि मिथे करीने अन्तमुहूर्तना स्थितिकाळपान्नी शरीनिष्पत्ति थाय त्यां सुधी, ते ( 2 ) . 42 छे. 1121-1123. कह्युं छे के-जीव प्रथम तेजस तेम कामण शरीरवडे अन्तररहित आहार (कर्या) करे छे. पछी शरीरनी निष्पत्ति थाय त्यांसुधी मिश्रशरीरवडे आहार करे छे. 1124. यस यो माहार' उपाय. मडिया ' मेट हेडने योग्य सेवा पुगणी. अथवा एज एटले तेजसकाय. ए परथी एज आहार एटले जरूप आहार अथवा तेजसकायकृत आहार. 1125. शरीरना आधाररूप पुदगळोने, त्वचाईन्द्रिय वगेरे इन्द्रियोना स्पर्श वडे आहार करे एनुं नाम "लोमआहार'. 1126, मुखने विषे कवळ एटले कळीओ प्रक्षेपो (नाखवो)-एम आहार करवो एनुं नाम "प्रक्षेपआहार'. आ प्रक्षेपआहार एटले कवळ आहार एकेन्द्रिय जीवोने, देने अने नारकीना जीवोने होतो नथी. 1127. Page #305 -------------------------------------------------------------------------- ________________ (270) लोकप्रकाश । [ सर्ग 3 जीवाः सर्वेऽप्यपर्याप्ता भोजहारिणो मताः । देहपर्याप्तिपर्याप्ता लोमाहारा: समेऽगिनः ॥ 1128 ॥ ओजसोऽनाभोग एव लोमस्त्वाभोगजोऽपि च । एकेन्द्रियाणां लोमोऽपि स्यादनाभोग एव हि ॥ 1129 ॥ तथोक्तं संग्रहणीवृत्तौ___ एकेन्द्रियाणाम् अतिस्तोकापटुमनोद्रव्यलब्धीनाम् आभोगमान्यात् वस्तुतः अनाभोगनिर्वर्तित एव ॥ यदागमः-एगेंदियाणां नो आभोग. निव्वत्तिए अणाभोगनिव्वत्तिए । इति ॥ द्विचणोनो भवः क्षुल्लो जघन्या कायसंस्थितिः । आहारित्वे गरिष्टा च कालचक्राण्यसंख्यशः ॥ 1930 ॥ इति आहारः ॥ 29 ॥ अथ गुन्नाः॥ गुणा नाम गुणस्थानान्यमूनि च चतुर्दश । वच्मि स्वरूपमेतेषामन्वर्थ व्यक्तिपूर्वकम् ॥ 1131 ॥ अपर्याप्त " जेवो सर्वे एजआहारी छे. अने देहपर्याप्तिवाळा बधा जीवो लममाहारी छे. 1128. ओजसआहार अनाग ज होय छे; ज्यारे लोमआहारमां भेग हशे खरो ने न ए होय. वळी एकेन्द्रिना माहारमां भेग होतो ज नथी. 1129. 'संबडी' नी वृत्तिमा युं छे अत्य5-अने-अपटु-मद्रव्यनीलब्धिवाळा एकेन्द्रिय प्राणीओ भोगने विषे अशक्त होवाथी वस्तुत: एमने आहार अनाग" ज होय छे. आगममां ए संबंधमां आम कह्युं छे एकेन्द्रिय प्राणीओने आभग आहार नथी, अनाभोग छे. आहारक प्राणीओने जघन्य कायस्थिति शुल्लकभवकरतां बे समय ओछी-एटली होय छे, ज्यारे उत्कृष्टी असंख्य काळचको जेटली होय. 1130. आ प्रमाणे ओगणत्रीशमा द्वार-आहारनुं स्वरूप संपूर्ण हवे त्रीशमा द्वार-गुण विषे. गुण एटले गुणस्थान. ए गुणस्थान चूद छे. एमनुं प्रत्येकनुं स्वरूप हुं अर्थने अनुसारे कहुं छुं. 1131. Page #306 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] चौद 'गुन्न्स्थान्'| ( 271) तथाहु: मित्थे सासणमीसे अविरयदेसे पमत्तापमत्ते । नियट्टी अनियट्टी सुहुमुवसम खीण सजोगि अजोगि गुणा ॥ 1132 ॥ गुणा ज्ञानदयस्तेषां स्थानं नाम स्वरूपभित् । शुद्ध्यशुद्धिप्रकर्षापकर्षोत्थात्र प्रकीर्त्यते ॥ 1133 ॥ तत्र मिथ्या विपर्यस्ता जिनप्रणीतवस्तुषु । दृष्टिर्यस्य प्रतिपसिः स मिथ्यादृष्टिरुच्यते ॥ 1134 ॥ यत्तु तस्य गुणस्थानं स्म्य्ग्दृस्स्त्तिम्बिभ्र्त्ः। मिथ्यादृष्टिगुणस्थानं तदुक्तं पूर्वसूरिभिः ॥ 1135 ॥ ननु मिथ्यादृशां दृष्टेर्विपर्यासात्कुतो भवेत् । ज्ञानादिगुणसद्भावो यद्गुणस्थानतोच्यते ॥ 1136 ॥ अत्र ब्रूमः- भवेद्यद्यपि मिथ्यात्ववतामसुमतामिह । प्रतिपत्तिविपर्यस्ता जिनप्रणीतवस्तुषु ॥ 1137 / / (1) मिथ्यात्व, (2) सारवाहन, (3) मिश्र, (4) अविति, (5) देशविति, (6) प्रभत्त, (7) मप्रभत्त, (8) निवृत्त, (6) मनिवृत्त, (10) सूक्ष्म 52|y, (11) S5शांतभाड, (12) क्षीभाड, (13) सयोगी, मने (14) अयोगी-मनामना यौह गुणस्थान छे. 1132. (जीवन) जे ज्ञान आदि गुणो छे एमनुं स्थान ए गुणस्थान ( एटले ) एमना स्वरूपने भेद. ए भेद एमनी शुद्धि, अशुद्धि, प्रकर्ष अने अपकर्ष ए चारवानाने लईने थये छ.1133. जिनेश्वरप्रणीत तने जे माणस मिथ्यात्वथी विपर्यस्त दष्टिवडे जुए छे ते मिथ्यादष्टी कहेवाय. अने आवा (असम्यकरष्टिवाळा) माणसनुं स्थान-ते मिथ्यादष्टिगुणस्थान वाय. 1134-1135. अहिं केईएम शंका kare che ke mithyASTione te दष्टिने विपर्या छे, एमनी द्रष्टि विपर्यसित छे एटले एमनामां ज्ञान आदि गुणोनो भाव ज न होय. तो पछी एने 'मुस्थान' शते 4aa तैयार यया ch। ? 1136. ए शंकानुं समाधान नीचे मुजब- अगर जे के जिनभगवानप्रणीत वस्तुओने मिथ्यादष्टि जीवो विपरीत माने छे तोपण Page #307 -------------------------------------------------------------------------- ________________ ( 272) लोकप्रकाश । [सर्ग 3 तथापि काचित् मनुजपश्वादिवस्तुगोचरा । तेषामप्यविपर्यस्ता प्रतिपत्तिर्भवेद् ध्रुवम् ॥ 1138 ॥ युग्मम् ॥ आस्तामन्ये मनुष्याद्या निगोददेहिनामपि । अस्त्यव्यक्तस्पर्शमात्रप्रतिपत्तियथास्थिता ॥ 1139 ॥ यथा घनघनच्छन्नेऽपि स्यात्कापि त्त्प्र्भा। अनावृत्ता न चेद्रात्रिदिनाभेदः प्रसज्यते ॥ 1140 ॥ इति प्रथमगुणस्थानम् ॥ श्रायमौपशमिकाख्यं सम्यक्त्वस्यात्र सादयेत् । योऽनन्तानुबन्धिकषायोदयः साय्साद्न्ः॥ 1941 ॥ उत्कर्षादावलीषट्कात् सम्यक्त्वमपगच्छति । अनन्तानुबन्ध्युदये जघन्यात्समयेन यत् ॥ 1142 ॥ युग्मम् ॥ पृषोदरादित्वाल्लोपे यकारस्य भवेत्पदम् । आसादनमित्यनन्तानुबन्ध्युदयवाचकम् ॥ 1143 ॥ ततश्च- श्रासादनेन युक्तो यः स सासादन उच्यते । स चासौ सम्यग्दृष्टिस्तद्गुणस्थानं द्वितीयकम् । / 1144 ॥ मनुष्य, पशु आदि वस्तुना विषय परत्वे ते एमनी मानीनता अविपरीत छे. 1137 -1138. वळी मनुष्य आदि अन्य प्राणीओनी वात एक कोरे मूके, तोपण निगदना जीवोमांये अव्यक्त स्पर्श गुण छे एम एओ यथास्थित स्वीकार करे छे. जेवी रीते के घाटां वादळांथी आच्छादित थयेला सूर्यनी कंईक प्रभा तो अनाच्छादित रहे छे. जे एम न होय तो पछी रात्रीभ ने हिवसमा सेश 5 मे 29 नहि. 1138-1140. एवी रीतनुं प्रथम गुणस्थानक समजवुं. समकितना, उपशम नामना आइ एटले लाभने सावज एटले हरकत पोंचाडे छे ए सायसादन' नामनुं बीजुं गुणस्थानक. एमां अनन्तानुबंधि कषायनो उदय थाय छे. अने से त: मावणी' पर्यन्त, मन धन्यत: मेसभय छे. 1141-1142. पृषोदरादि मे व्या42n। नियम प्रमाणे यार! so5 थने, 'यसाहन' नु 'सासाहन' थयुसने से 'मासाहन' वान्ने। "स+मासाहान" मेटले 'सासाहन' वाय. ए सम्यगदष्टि जीव होय; अने ए बीजे गुणस्थानके हाय. 1143-114. Page #308 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] बीजा गुणस्थान- स्वरूप । (273) तच्चैवम्-प्रागुक्तस्यौपशमिकसम्यक्त्वस्य जघन्यतः । शेषे क्षणे षट्सु शेषासूत्कर्षादावलीष्वथ ॥ 1145 ॥ महाविभीषिकोत्थानकल्पः केनापि हेतुना । कस्याप्यनन्तानुबन्धिकषायाभ्युदयो भवेत् ॥ 1146 ॥ युग्मम् ॥ अथैतस्मिन्ननन्तानुबन्धिनामुदये सति । सासादनसम्यग्दृष्टिगुणस्थानं स्पृशत्यसौ ॥ 1147 ॥ यदिवोपशमश्रेण्याः स्यादिदं प्तितान्ग्गिन्ः। सम्यक्त्वस्यौपशमिकस्यान्ते कस्यापि पूर्ववत् ॥ 1148 ॥ तत ऊर्ध्वं च मिथ्यात्वमवश्यमेष गच्छति । पतन् द्वितीयसोपानादाद्यमेव हि गच्छति ॥ 1149 ॥ नाम्ना सास्वादनसम्यग्दग्गुणस्थानमप्यदः । उच्यते तत्र चान्वर्थो मतिमद्भिरयं स्मृतः ॥ 1150 ॥ उद्वम्यमानसम्यक्त्वास्वादनेन सहास्ति यः । स हि सास्वादनसम्यग्दृष्टिरित्यभिधीयते ॥ 1151 ॥ ते आ प्रमाणे:-- धन्यत: पूति शम समातिना शेष (अन्तिम) क्षणे ( समये ), मने टत: छ आवळी शेष रहे त्यारे, कोई पण प्राणीने कोईपण हेतुने लईने महान उत्पातना उदयसदश अनन्तानुबी कषायने उदय थाय छे. ए अनन्तानुबंधी कषायनो उदय थया पछी, प्राणी सासादनसम्यग्दष्टि' नामना गुणस्थाने पहोंचे छे. 1145-1147. अथवा तो पूर्वे कही गया प्रमाणे उपशमसमकितने अंते उपशमश्रेणिथी पतित थयेल हरकोई प्राणीनुं ए गुणस्थान होय. एथी आगळ वधतां तो प्राणी अवश्यमेव मिथ्यात्व गुणस्थाने ज पाछो आवी पडे छे. कारण के बीजे पगथीएथी पडनारे पहेले पगथीए जे जय छे. 1148-1148. आ गुणस्थानने "सास्वाद-सम्यगदष्टि गुणस्थान" पण कहे छे. बुद्धिमान पुरूषोए ए नाम सार्थक पण कह्युं छे. केमके, समकितनुं वमन थतुं होय-एना "आस्वादन' वाळुं जे गुणस्थान,- 'सास्वाहन' सभ्याट गुणस्थान. 1150-51. Page #309 -------------------------------------------------------------------------- ________________ (274) लोकप्रकाश । [सर्ग 3 यथाहि भुक्तं क्षीरान्नमुद्वमन्मक्षिकादिना । किंचिदास्वादयत्येव तद्रसं व्यग्रमानसः ॥ 1152 ॥ तथायमपि मिथ्यात्वाभिमुखो भ्रान्तमानसः । सम्यक्त्वमुद्वमन्नास्वादयेत्किंचन तद्रसम् ॥ 1153 ॥ इति द्वितीयम् ॥ पूर्वोक्तपुंजत्रितये स यद्यर्धविशुद्धकः । समुदेति तदा तस्योदयेन स्याच्छरीरिणः ॥ 1154 ॥ श्रद्धा जिनोक्ततत्वेऽर्धविशुद्धासौ तदोच्यते । सम्यमिथ्यादृष्टिरिति गुणस्थानं च तस्य तत् ॥ 1155 ॥ युग्मम् ॥ अन्तर्मुहूर्त्त कालेओऽस्य तत ऊर्ध्वं स देहभृत् । अवश्यं याति मिथ्यात्वं सम्यक्त्वमथवाप्नुयात् ॥ 1156 ॥ इति तृतीयम् ॥ सावद्ययोगाविरतो यः स्यात्सम्यक्त्ववानपि । गुणस्थानमविरतसम्यग्दृष्ट्याख्यमस्य तत् ॥ 1157 ॥ जेवी रीते के व्यग्रमनवाळाने खाधेला अन्ननुं मक्षिका वगेरेथी वमन थाय त्यारे एने ए वमन करेला rasane kaMIka to स्वाद वर्ताय छे, तेवी रीते आ प्राणी पण ब्रान्तिने लीधे मिथ्यात्वनुख थतां समकितनुं vamana kare che tyAre ene ene kaMika स्वाद आव्या विना र्ह्ते। नथी. 1152-1153. एवी रीतनुं बीजुं गुणस्थानक छे. अगाउं त्रण "पंज " कही गया छीए एमांना एक "अर्धविशुद्ध' नामना पुंजनो ज्यारे उदय थाय छे त्यारे प्राणीने जिनभाषित तत्वने विषे अर्धविशुद्ध श्रद्धा उत्पन्न थाय छे अने त्यारे ते प्राणी सम्यकृमिथ्यादष्टि कहेवाय छे अने एनुं गुणस्थानक सम्यमिथ्याष्टिगुणस्थानक कहेवाय छे. 1154-1155. ए गुणस्थानकनो काळ अन्तर्मुहूर्तने छे. ते पछी ए प्राण अवश्य मिथ्यात्व अथवा समकित प्राप्त करे छे. 1156. आवी त्रीजा गुणस्थानकनी हकीकत छे. सम्यकत्ववान होवा छतां पण जे प्राणी सावधयोगथी विरपे न होय तेनुं गुणस्थान 'अविरतसभ्यष्टि अडवाय. 1157. Page #310 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] चोथा-पांचमा गुणस्थाननी हकीकत । (275) पूर्वोक्तमौपशमिकं शुद्धपुंजोदयेन वा । क्षायोपशमिकाभिख्यं सम्यक्त्वं प्राप्तवानपि ॥ 1158 ॥ सम्यक्त्वं क्षायिकं वाप्तो क्षीणदर्शनसप्तकः । कलयन्नपि सावद्यविरतिं मुक्तिदायिनीम् ॥ 1159 / / नैवाप्रत्याख्याननामकषायोदयविघ्नतः । स देशतोऽपि विरतिं कर्तुं पालयितु kssmH॥1160॥ त्रिभिः vishesskm॥ इति चतुर्थम् ॥ स्थूलसावधविरमाद्यो देशविरतिं श्रयेत् । स देशविरतस्तस्य गुणस्थानं तदुच्यते ॥ 1161 ॥ सर्वसावद्यविरतिं जानतोऽप्यस्य मुक्तिदाम् । तदातौ प्रत्याख्यानावरणा यान्ति विघ्नताम् ॥ 1162 ॥ इति पंचमम् ॥ संयतस्सर्वसावद्ययोगेभ्यो विरतोऽपि य्ः। कषायनिद्राविकथादिप्रमादैः प्रमाद्यति ॥ 1163 ॥ पूर्वोकत उपरामिक समति प्राप्त थयुं होय छतां, अथवा शुद्धपुजना उदयने लीधे क्षायोपथमिक समकित प्राप्त थयुं होय छतां, अथवा दर्शनसप्तक क्षीण थवाथी क्षायिक समकित प्राप्त थयुं होय छतां, तेमज सावद्यविरति मोक्षदायक छे एवी समजण होय छतां अप्रत्याख्यान" नामना कषायने उदय नडवाथी, प्राण "देशथी" एटले थोडी घणी पण विरति करवाने के पाळवाने समर्थ थतो नथी. 1158-1160. ए प्रमाणे चोथुं गुणस्थानक छे. स्थळसावद्य" थी विरमीने जे प्राणी a5 पण विरति अंगीकार करे छे ते देशविरति कहेवाय छे अने एनुं गुणस्थानक पण एज छे. 1161. सर्वसावद्यविरति " थी मोक्ष प्राप्त थाय छे एम जाण होय छतां पण प्रत्याख्यानरूप आवरणे एनो अंगीकार करवामां विद्मभूत थाय छे. 1162. एम पांचमुं गुणस्थानक कह्युं. सर्वसावद्यगथी विरम्यो होय एवो पण जे संयमी कषाय, निद्रा, विकथा आदि प्रमादाने लईने प्रमादमां पडे ए प्रमत्तसंयत" कहेवाय अने एनुं गुणस्थानक "प्रमत्त संयम" Page #311 -------------------------------------------------------------------------- ________________ (276) लोकप्रकाश । [ सग 3 स प्रमत्तः संयतोऽस्य प्रमत्तसंयताभिधम् । गुणस्थानं प्राक्तनेभ्यः स्याद्विशुद्धिप्रकर्षभृत् ॥ 1164 / / वक्ष्यमाणेभ्यश्च तेभ्यः स्याद्विशुद्धयपकर्षभृत् । शुद्धिप्रकर्षापकर्षावेवं भाव्यौ परेष्वपि ॥ 1165 ॥ त्रिभिः विशेषकम् ॥ इति षष्ठम् ॥ यश्च निद्राकषायादिप्रमादरहितो यतिः । गुणस्थानं भवेत्तस्याप्रमत्तसंयताभिधम् ॥ 1166 ॥ इति सप्तमम् ॥ स्थितिघातो रसघातो गुणश्रेणिस्तथा परा । गुणानां संक्रमश्चैव बन्धो भवति पंचमः ॥ 1167 ॥ एषां पंचानामपूर्वकरणं प्रागपेक्षया । भवेद्यस्यासावपूर्वकरणो नाम कीर्तितः ॥ 1168 ॥ युग्मम् ॥ __ गरीयस्याः स्थितेर्ज्ञानावरणीयादिकर्मणाम् । योऽपवर्तनया घातः स्थितिघातः स उच्यते ॥ 1169 / / नामनुं कहेवाय. आ गुणस्थानक पहेलाना पांच करतां विशेष शुद्ध छे, अने हवे कहेवामां आवशे एना करतां ओछुं शुद्ध छे. अन्य गुणस्थानमां पण आवी ज रीते विशेषता ने महतान्गइ. 1163-1165. ए प्रमाणे छठ्ठ गुणस्थान जाणवुं. जे संयमी एटले यति निद्रा, कषाय वगेरे प्रमादोथी रहित होय एनुं 'अप्रमत्तसंवत" नामनुं गुणस्थान कह्युं छे. 1166. ए सातमुं गुणस्थानक कह्युं. स्थितिघात, रसघात, गुणश्रेणि, गुणसंकम अने बंध-e पचेनुं जे संयमीने पूर्वनी अपेक्षाए अपूर्वकरण होय ए संयमीनुं अपूर्वकरण एवुं नाम कहेलुं छे. 1167-1168. ज्ञानावरणीय वगेरे कर्मोनी उत्कृष्ट स्थितिने अपवनकरीने घात-एनुं नाम स्थितिधात'. 1166. 1. अपपत्तन=ईनता, 4131 32वो ते. ( मेथी हु~ * तन-&i वी ते ). Page #312 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] आठमा गुणस्थाननी समज । कर्मद्रव्यस्थकटुकत्वादिकस्य रसस्य हि । योऽपवर्त्तनया घातो रसघातः स कीर्त्यते ॥ 1170 ॥ एतौ पूर्वगुणस्थानेष्वल्पावेव करोति सः । विशुपतयास्मिंस्तु महान्तौ शुद्धिवृद्धितः ॥ 1171 ॥ यत्प्रागाश्रित्य दलिकरचनां तां लघीयसीम् । चकार कालतो द्राघीयसीं शुद्धयपकर्षतः ॥ 1172 ॥ स्मित्वाश्रित्य दलिकरचनां तां प्रथीयसीम् । करोति कालतोऽल्पां तदपूर्वी प्रागपेक्षया ॥ 1173 ॥ युग्मम् ॥ तथा बध्यमानशुभप्रकृतिष्वशुभात्मनाम् । तासामबध्यमानानां दलिकस्य प्रतिक्षणे ॥ 1174 ॥ ( 277 ) असंख्य गुणवृद्धया यः क्षेपः स गुणसंक्रमः । तमप्यपूर्वं कुर्वीत सोऽत्र शुद्धिप्रकर्षतः । 1175 ॥ युग्मम् ॥ स्थितिं द्राघीयसीं पूर्वगुणस्थानेषु बद्धवान् । अशुद्धत्वादिह पुनस्तामपूर्वी विशुद्धितः । 1176 / / वळी कद्रव्यमां रहेला कटुता आदि राना अपव नेकरीने घात-e रसघात वाय छे. 1170. पूर्वना गुणस्थानेआमां शुद्धिनुं अल्पपणुं हावाथी, संयमी आ बन्ने प्रकारना घात अल्पप्रमाणमां करे छे, ज्यारे आ गुणस्थानमां शुद्धिनुं विशेषपण होवाथी ए ए बेउ घत विशेष प्रभाशुभां 4रे छे. 1171. पूर्वना गुणस्थानामां दळीआंनी न्हानी रचनाने शुद्धिनी अल्पताने la"ne म्हाटी काळस्थितिवाळी करी हती अने आ गुणस्थानमां म्होटी रचनाने अल्पकाळस्थितिवाळी करे छे माटे पूनानी अपेक्षाए आ ' अपूर्व ' कार्य कहेवाय. 1172-1173. वळी चालु बंधाया करती शुभ प्रकृतिने विषे, नहि बंधाती अशुभ प्रकृतिना दळना, प्रतिक्षणे असंख्यगणेआ क्षेप के संक्रम-एनु नाम गुणस क्रम. अने पण सयमी अहिं शुद्धिना प्रदुर्ष भेटखे } विशेषपणाने वर्धने, 'अपूर्व ' 42. 1174 - 1175. वळी पूर्वना गुणस्थानकेआमां, अशुद्धपणाने लैने संयमीए दीर्घ स्थिति मांधेली, पण Page #313 -------------------------------------------------------------------------- ________________ ( 270) लोकप्रकाश । [ सर्ग 3 पल्यासंख्येयभागेन हीनहीनतरां सृजेत् । तद् गुणस्थानमस्य स्यादपूर्वकरणाभिधम् ॥ 1177 ॥ युग्मम् ॥ क्षपकश्चोपशमकश्चेत्यसो भवति द्विधा । क्षपणोपशमार्हत्वादेवायं प्रोच्यते तथा ॥ 1178 ॥ न यद्यपि क्षपयति न चोपशमत्ययम् । तथाप्युक्तस्तथा राज्याहः कुमारो यथा नृपः ॥ 1179 ॥ ___ अन्तर्मुहूर्त्तमानाया अपूर्व्क्र्न्न्स्थितेः। श्राद्य एव क्षण एतद्गुणस्थानं प्रपन्नकान् ॥ 1180 ॥ त्रैकालिकांगिनोऽपेक्ष्य जघन्यादीन्यसंख्यशः । स्थानान्यध्यवसायस्योत्कृष्टान्तानि भवन्ति हि ॥ 1981 ॥ युग्मम् । / असंख्यलोकाकाशांशमितानि स्युरमुनि च । ततोऽधिकाधिकानि स्युद्वितीयादिक्षणेषु तु ॥ 1982 ॥ आद्य क्षणे यजघन्यं ततोऽनन्तगुणोज्ज्वलम् । भवेदाधक्षणोत्कृष्टं ततोनन्तगुणाधिकम् ॥ 1183 ॥ अहिं तो विशुद्धिने लईने अपूर्वएवी ए स्थितिने ए पल्योपमना असंख्यातमा भागे करीने घटाडता जाय छे. एवां एवां कारणोथी एनुं आ गुणस्थान अपूर्वकरण" नामनुं कहेवाय छे. 1176-1177. वळी एनामां "खपाववानी " अने "उपशमाववानी " ग्यता होवाथी, एना "क्षपक भने पशभ' गेम मेले 5 . 1178. जे के ए अपावतो नथी अने उपशमावतो पण नथी, तोये, राज्यने योग्य एक राजकुमार जेम राजा कहेवाय छे तेम, ए ( क्षेपक अने उपशमक ) कहेवाय छे. 1179. आ अन्तर्महत्त जेटली अपूर्वकरण स्थितिने पहेले ज क्षणे आ ( आठमा ) गुणस्थाने पहोंचेला त्रणे काळना प्राणीओने अपेक्षीने, अध्यवसायना, जघन्यथी उत्कृष्ट पर्यन्त, ससय स्थान्। थाय छे. 1180-1181. अने ए स्थाने लोकाकाशना असंख्य प्रदेश जेटला होय. अने पछी बीजा, त्रीजा वगेरे क्षणोमां एथी अधिक अधिक होय. 1182. आद्य समये अध्यवसायनुं स्थान जघन्यतः जेटलुं उज्वळ होय एना करतां anantashussy षरिन् ( माध क्षयनु) कृष्टत: डाय. 1183. Page #314 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] नवमा गुणस्थान विषे । ( 279) क्षणे द्वितीये जघन्यमेवमन्त्यक्षणावधि । मिथः षट्स्थानपतितान्येकक्षणभवानि तु ॥ 1184 ॥ युग्मम् । / समकालं प्रपन्नानां गुणस्थानमिदं ख्लु। बहूनां भव्यजीवानां वर्तते यत्परस्परम् । / 1185 ॥ उक्तरूपाध्यवसायस्थानव्यावृत्तिलक्षणा । निवृत्तिस्तन्निवृत्त्याख्यमप्येतत्कीर्त्यते बुधैः ॥ 1186 ॥ इति अष्टमम् ॥ तथा-परस्पराध्यवसायस्थानव्यावृत्तिलक्षणा । / निवृत्तिर्यस्यनास्त्येषोऽनिवृत्ताख्योऽसुमान् भवेत् ॥ 1187 / / तथा किट्टीकृतसूक्ष्मसम्परायव्यपेक्षया । स्थूलो यस्यास्त्यसौ स स्याबादरसंपरायकः ॥ 1988 ॥ ततः पदद्वयस्यास्य विहिते कर्मधारये । स्यात्सोऽनिवृत्तिबादरसंपरायाभिधस्ततः ॥ 1189 ॥ द्वितीय क्षणनुं अध्यवसाय स्थानक जघन्यत: आद्य क्षणना करतां अनन्तगुण उजवळ होय. एवी रीते अन्तिम क्षण सुधी पहोंचतामां उजवळता अनन्तगणी वधती वधती जाय छे. वळी एमांना एकेक क्षणना अध्यवसायना परस्पर छ स्थान पडे छे. 1184. समकाळे आ गुणस्थाने पहोंचेला अनेक भव्य जीने ए (छस्थानवलय ) परस्पर तंतु डाय छे. 1185. आवुं आवुं जेमनुं स्वरूप छे एवा आ अध्यवसायस्थाननी आवृत्तिरूप लक्षणवाळी " निवृत्ति " कहेवाय छे. माटे आ गुणस्थानने बुद्धिमाने "निवृत्ति" गुणस्थान पण डे छे. 1186. आ प्रमाणे आठमुं गुणस्थानक समजवुं. वळी परस्पर अध्यवसायस्थाननी आवृत्तिरूप लक्षणवाळी निवृत्ति जेने नथी ए प्राणुं 'मनिवृत्त' उपाय छे. 1187. वळी किट्टीरूप करेला सूमसं5रायनी अपेक्षाए जेने आ कषाय "स्थल" अर्थात् बादर' होय ए प्राणु "बादरभंपराय" कहेवाय 1188. मनिवृत्त 'सनारस पराय' येथे पहाना 'भधारय समास शो मेटले 'अनिवृत्तमाहस 52राय' सेभ विशेषण thayu. 1186. Page #315 -------------------------------------------------------------------------- ________________ lokprkaash| ( 280) [ sarga 3 तस्यानिवृत्तिबादरसम्परायस्य कीर्तितम् । गुणस्थानमनिवृत्तिबादरसम्परायकम् ॥ 1190 ॥ अन्तर्मुहूर्त्तमानस्य यावन्तोऽस्य क्षणाः खलु । तावन्त्येवाध्यवसायस्थानान्याहुर्जिनेश्वराः ॥ 1191 ॥ अस्मिन् यदेकसमये प्राप्तानां भूयसामपि । एकमेवाध्यवसायस्थानकं कीर्तितं जिनैः ॥ 1192 ॥ अनन्तगुणशुद्धं च प्रतिक्षणं यथोत्तरम् । स्थानमध्यवसायस्य गुणस्थानेऽत्र कीर्तितम् ॥ 1193 ॥ क्षपकश्चोपशमकश्चेत्यसो भवति द्विधा । क्षपयेद्वोपशमयेद्वासौ यन्मोहनीयकम् ॥ 1194 ॥ इति नवमम् ॥ सूक्ष्मः कीट्टीकृतो लोभकषायोदयलक्षणः । संपरायो यस्य सूक्ष्मसंपरायः स उच्यते ॥ 1195 ॥ ए "अनिवृत्तबादरसपराय " प्राणीनुं गुणस्थान ते अनिवृत्तबादरभंपरायगुणस्थान पाय. 1180. अन्तर्मुहूर्त प्रमाण एवा आ गुणस्थाननां जेटला क्षणो-समये छे तेटलां ज एना अध्यवसायना स्थाने छे एम श्रीजिनेश्वरनुं वचन छे. 1191. केमके समकाळे आ गुणस्थाने पहोंचेला अनेक प्राणीओनुं अध्यवसायस्थान एक ज छ-म श्रीनिप्रभु 49 छ. 1182. वळी आ गुणस्थानमां अध्यवसायनुं स्थान प्रत्येक क्षणे उत्तरोत्तर अनन्त-अनन्तगणुं शुद्ध थतुं जाय छे. 1193. वळी एना "क्षपक" अने "उपशामक एवा बे भेद छे केमके ए मेहनीयकर्मने खपावे छे अथवा उपशमावे छे. 1194. आ प्रमाणे नवमुं गुणस्थान समजवुं. लेकषायना उदयरूपलक्षणवाळे, किट्टीरूप करेल सूफमसं5राय जे प्राणीने होय ए सूमस पराथी कहेवाय che, 115, Page #316 -------------------------------------------------------------------------- ________________ dravyaloka ] अग्यारमुं गुणस्थानक -- उपशान्तमोह' / (281) क्षपकश्चोपशमकश्चेति स्यात्सोऽपि हि द्विधा । गुणस्थानं तस्य सूक्ष्मसंपरायाभिधं स्मृतम् ॥ 1196 ॥ इति दशमम् ॥ येनोपशमिता विद्यमाना अपि कषायकाः ॥ नीता विपाकप्रदेशोदयादीनामयोग्यताम् ॥ 1197 ॥ उपशान्तकषायस्य वीतरागस्य तस्य यत् । छद्मस्थस्य गुणस्थानं तदाख्यातं तदाख्यया ॥ 1198 ॥ युग्मम् ॥ असौ ह्युपशमश्रेण्यारम्भेऽनन्तानुबन्धिनः । कषायान् द्रागविरतो देशेन विरतोऽथवा ॥ 1199 ॥ प्रमत्तो वाप्रमत्तः सन् शमयित्वा ततः परम् । दर्शनमोहत्रितयं शमयेदथ शुद्धधीः ॥ 1200 ॥ युग्मम् ॥ कर्मग्रन्थावचूरौ तु इहोपशमश्रेणिकृत् अप्रमत्तयतिरेव । केचिदाचार्याः अविरतदेशविरतप्रमत्ताप्रमत्तयतीनामन्यतमः इत्याहुरिति दृश्यते ॥ एना पण उपरवाळानी जेम "क्षपक" अने "उपशामक" एम बे प्रकार छे. अने एनुं गुणस्थान "सूफमसं पराय" गुणस्थान कहेवाय छे. 116. आ प्रमाणे दशमुं गुणस्थान छे. जेणे विद्यमान एवा पण कषायोने उपशमाव्या छे अने विपाक के प्रदेशना udaya vagerene cogya रहेवा दीधा नथी एवा, कषायरहित-छद्मस्थवीतरागनुं जे गुणस्थान छे ते upazAMtamUhashugusthaan उपाय छे. 1187-1188. आ [ गुणस्थाने रहेल ] मुनि उपशमश्रेणिनी शरूआतमां, अविरत रहीने के "देशतः" विरत थईने, प्रमादमां रहीने के प्रमाद त्यजीने, अनन्तानुबंधी कषाने शीध्रपणे शमावी दईने पछी शुद्धबुद्धिथी त्रणे दर्शनमेहनीयने शमावे छे. 119-1200. कर्मग्रंथनी अवरि-टीकामां तो एम कह्युं छे के अप्रमत्त यति ज उपशमश्रेणिए चढी शके छे. केटलाक आचार्योनुं वळी एवुं मानवुं छे के अविरत, देशविरत, प्रमत्त के अप्रमत्त- हरकोई यति चढी zake che. Page #317 -------------------------------------------------------------------------- ________________ लोकप्रकाश । श्रयन्त्युपशमश्रेणिमाद्यं संहननत्रयम् । दधाना नार्धनाराचादिकं संहननत्रयम् । / 1201 / / ( 282 ) तथोक्तम् । उपशमश्रेणिस्तु प्रथमसंहननत्रयेण श्रारुह्यते । इति कर्मस्तववृत्तौ ॥ परिवृत्तिशतान् कृत्वाऽसौ प्रमत्ताप्रमत्तयोः । गत्वा चापूर्वकरणगुणस्थानं ततः परम् । / 1202 / / स्त्रीवेद हास्यादिषट्कं पुंवेदमप्यथ । [ सर्ग 3 क्रमात् प्रत्याख्यानाप्रत्याख्यानसंज्वलनाः क्रुधः ॥ 1203 ॥ तथैव त्रिविधं मानं मायां च त्रिविधां तथा । द्वितीयतृतीय लोभौ विंशतिः प्रकृतीरिमाः ॥ 1204 ॥ शमयित्वा गुणस्थाने नवमे दशमे ततः । शमी संज्वलनं लोभं शमयत्यतिदुर्जयम् ॥ 1205 ॥ कलापकम् ॥ एकं चणं जघन्येनोत्कर्षेणान्तर्मुहूर्त्तकम् । उपशान्तकषायः स्यादूर्ध्वं च नियमात्ततः ॥ 1206 ॥ श्रद्धाक्षयात् भवान्ताद्वा पतत्यद्वाक्षयात्पुनः । पतन्पश्चानुपूर्व्यासौ याति यावत्प्रमत्तकम् ॥1207 ॥ युतम् ॥ पहेला त्रण संहनन-संघयणने धारण करनारा उपशमश्रेणिना आश्रय करे छे; - अ - नाराच ' वगेरे बीजा त्रण संघयणुवाळा एने आश्रय करता नथी. 1201 'कर्म स्तव 'नी वृत्तिमां पण कह्युं छे के पहेला त्रण संघयणवाळा,ज उपशमश्रेणिए चढे छे. वणी, येथे 'प्रभत्त' अने ' अप्रमत्त 'नी वय्ये से। परिवृत्ति ( रा ) रीने, अने पछी 'अपूर्व42षु' गुणस्थाने पडथीने, pu3षवेह - स्त्रीवेह - नपुंसवेह भवेह - प्र्त्याख्यानी, अप्रत्याख्यानी अने संजवलन एम त्रण प्रकारना क्रोध,एज त्रण प्रकारनुं मान, एज त्रण प्रकारनी माया,--बीजा त्रीजा प्रकारना लाभ, तथा हास्य वगेरे छ प्रकृति,--एम स मळीने वीश प्रकृतिए ता नवमे गुणस्थाने शमावेली छे अने अत्यन्त दुय एवा संजवलन लाभने दशमे गुणस्थाने उपशमावेले हाय छे एटले त्यां एक समयथी मांडीने उत्कृष्ट अन्तर्मुहूत्त सुधी एना कषाये उपशांत रहे छे. 1202-1206, त्यार पछी त्यांथी नियमित-चाक्कस, ( गुणस्थाननी ) काळस्थिति पूर्ण थये अथवा भवना अन्त आव्ये ए पुन: पडे छे. एमां पण जे काळ पूर्ण थये पडे छे. ते पश्चातुपूर्वी वडे छेक 8 प्रमत्त गुणस्थान सुधी उतरता उतरता जाय che. 1207. Page #318 -------------------------------------------------------------------------- ________________ dravyaloka ] 'उपशान्त मोह' नुं स्वरूप (283) गुणस्थानद्वयं याति कश्चित्ततोऽप्यधस्तनम् । कश्चित्सासादनभावं प्राप्य मिथ्यात्वमप्यहो ॥ 1208 ॥ पतितश्च भवे नास्मिन् सिद्धयेदुत्कर्षतो वसेत् । देशोनपुद्गलपरावधि कोऽपि संसृतौ ॥ 1209 ॥ तथोक्तं महाभाष्ये जै उवसंतकसानो लहै अणंतं पुणोवि पडिवायम् । न हु भे वीससियव्वं थेवे वि कसायंसेसंमि ॥ 1 ॥ भवक्षयाद्यः पतति श्राद्य एवं क्षणे स तु । सर्वाण्यपि बन्धनादिकरणानि प्रवर्तयेत् ॥ 1210 ॥ बद्धायुरायुक्षयतो म्रियते श्रेणिगो यदि । अनुत्तरसुरेष्वेष नियमेन तदोद्भवेत् ॥ 1211 ॥ तथोक्तं भाष्यवृत्तौ यदि बद्धायुः उपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवर्ती वा उपशान्तमोहो वा भूत्वा कालं करोति तदा मियमेन अनुत्तरसुरेषु एव उत्पद्यते । इति ॥ वळी कईक तो पडतां पडतां ए करतां पण हेठळना बे गुणस्थान सुधी उतरी पडे छे. अने कोईक तो " सासादन" भाव पामीने छेक मिथ्यात्वगुणस्थाने आवी पडे छे ! 1208. अने एवी रीते पड्या पछी कोई जीव तभवक्षगामी थतो नथी. कोई तो वळी अर्धपुदगल परावत्त " थी कंईक न्यून एटला वखत सुधी संसारमां रझळे छे. 1209. ए संबंधमां महाभाष्य" मां कह्युं छे के यद्यपि कषाय उपशांत थया होय तो ये एना अनंत प्रतिपात थाय छे. माटे लेश पण कषाय शेष रह्यो होय त्यां सुधी ए विश्वासयोग्य नथी. हवे जे प्राण भवनो अंत आव्ये पडे छे ते तो पहेले ज क्षणे "बंधन आदि सर्वे करण प्रवर्तावे छे. 1210 वळी बद्धायु एवो कोई पण ज्यारे श्रेणिपर रह्यो रह्यो आयुष्य पूर्ण थये मृत्यु पामे छे त्यारे ए नियमित अनुत्तर विमानमां उत्पन्न थाय छे. 1211. 'माप्य' नी वृत्तिमा 55 4ह्यु छठे-- जे कई बद्धायु प्राणी, उपशमश्रेणिए पहेची अथवा ए श्रेणिमध्येना गुणस्थानमां रह्यो रह्यो अथवा mehanIya'upazAMta थये, मृत्यु पामे तो एनिश्चये अनुत्तरदेवने विषे ज उत्पन्न थाय, Page #319 -------------------------------------------------------------------------- ________________ ( 284) लोकप्रकाश । [ सर्ग 3 गुणस्थानस्यास्य प्रोक्ता स्थितिरेक क्षणं लघुः । अनुत्तरेषु बजतः सा ज्ञेया जीवितक्षयात् ॥ 1212 ॥ ___ kuryaadupshmnnimutkrssaadekjnmni| द्वौ वारौ चतुरो वारांश्चांगी संसारमावसन् ॥ 1213 ॥ श्रेणिरेकैवैकभवे भवेत् सिद्धान्तिनां मते । क्षपकोपशमश्रेण्योः कर्मग्रन्थमते पुनः ॥ 1214 ॥ कृतैकोपशमश्रेणिः क्षपकश्रेणिमाश्रयेत् । भवे तत्र द्वि:कृतोपशमश्रेणिस्तु नैव ताम् ॥ 1215 ॥ युग्मम् ॥ इति कर्मग्रन्थलघुवृत्तौ ॥ इति एकादशम् ॥ क्षीणाः कषाया यस्य स्युः स स्यात्क्षीणकषायकः । वीतरागः छद्मस्थश्च गुणस्थानं यदस्य तत् ॥ 1216 ॥ क्षीणकषायछद्मस्थवीतरागाह्वयं भवेत् । गुणस्थानं केवलित्वदंगाधिगमगोपुरम् ॥ 1217 ॥ युग्मम् ॥ आ गुणस्थाननी स्थिति जघन्यतः एक क्षणनी छे केमके अनुत्तरदेवने विषे जतां प्राणीना जीवितने क्षय थाय छे. 1212. एक भवमां प्राणी उत्कृष्टत: बे वखत उपशमणि करे अने सर्वभवमां मळीने चार वमत छरे. 1213. सिद्धांतने मते एक जन्ममां "क्षपक" अने "उपशमक " ए बेमांथी एक ज श्रेणि थाय. पण कर्मग्रंथनी लघुवृत्तिमां ते एम कह्युं छे के-एक "उपशामक श्रेणि जेणे करेली होय ते थपकणिए जाय परंतु ए भवमां उपशमश्रेणिए बे वखत गयो होय ते क्षपकश्रेणि 42 न. 1214-1215. आ प्रमाणे अग्यारमुं गुणस्थान समजवुं. क्षीण थया छे कषाय जेना ए क्षीणकषाय. ए छघस्थ वीतराग होय. एनुं गुणस्थान क्षीणकषायछवास्थवीतराग' नामनुं छे. ए जाणे केवळीपणारूपी नगरने ओळखावनारो दरवाजे होय एवुं che. 1216-1217. Page #320 -------------------------------------------------------------------------- ________________ dravyaloka ] 'क्षीणमोह ' नामर्नु बारमुं गुणस्थानक । (285) तत्र च श्रेष्टसंहननो वर्षाष्टकाधिकवया नरः । सध्यानः क्षपकश्रेणिमप्रमादः प्रपद्यते ॥ 1218 ॥ तथोक्तं कर्मग्रन्थलघुवृत्तौ क्षपकश्रेणिप्रतिपन्नः मनुष्यः वर्षाष्टकोपरिवर्ती अविरतादीनां अन्यतमः अत्यन्तशुद्धपरिणामः उत्तमसंहननः तत्र पूर्वविद् अप्रमत्तः शुक्लध्यानो. पगतोऽपि केचन धर्मध्यानोपगतः इत्याहुः ॥ विशेषावश्यकवृत्तौ च पूर्वधरः अप्रमत्तः शुक्लध्यानोपगतः अपि एतां प्रतिपद्यते शेषास्तु अविरतादयः धर्मध्यानोपगता इति निर्न्न्य्ः॥ तत्क्रमश्चायम् स तुर्यादिगुणस्थानचतुष्कान्यतरेऽन्तयेत् । अन्तर्मुहूर्त्तायुगपत् प्रागनन्तानुबन्धिनः ॥ 1219 ॥ ततः क्रमेण मिथ्यात्वं मिश्रं सम्यक्त्वमन्तयेत् । उच्यते कृतकरणः क्षीणेऽस्मिन् सप्तके च सः ॥ 1220 ॥ श्रेष्ठसंघयणवाळो, अने आठ वर्ष करतां अधिक वयने मनुष्य अप्रमत्तपणे सध्यान ध्यावतां आ क्षपकश्रेणिए पहोंचे छे. 1218. कर्मग्रंथनी लघुवृत्तिमां एम कह्युं छे के - क्षपकणिए पहेचेलो मनुष्य आठ करतां वधारे वर्षनो होय; अविरत, देशविरत, प्रमत्त, अप्रमत्त ए चारमांथी गमे ए एक हाय; अत्यन्त शुद्धपरिणामी होय; उत्तमसंघयणवाळा होयः पूर्व" ना ज्ञानवाळा हायः अप्रमत्त होय; अने शुकलध्यानपगत अथवा केटलाकने मते धर्मध्याने पगत होय. विशेषावश्यकवृत्ति प्रमाणे " पूर्वधर" अने "अप्रमत्त संयमी" शुकलध्यानमां रहीने पण क्षपकश्रेणिए जाय; बीजाओ एटले "अविरत " आदि संयमीओ धर्मध्यानमां रहीने क्षपक श्रेणि प्राप्त करे. एने कम आ प्रमाणे - ए चोथाथी ते सातमा सुधीमांना हरकोई एक गुणस्थाने, अतमूहूर्तमां एक साथे पूर्वना (चार) अनन्तानुबंधी कषायेनो नाश करे, अने त्यारपछी अनुक्रमे मिथ्यात्व, मिश्र अने समकित मेहनीयने नाश करे. आम साते नष्ट थाय त्यारे ए "कुतकरण" उडवाय che. 1218-1220. Page #321 -------------------------------------------------------------------------- ________________ (286) लोकप्रकाश । . [ सर्ग 3 बद्धायुः आपकश्रेण्यारम्भकश्चेन्निवर्त्तते । अनन्तानुबन्धिनाशानन्तरं जीवितक्षयात् ॥ 1221 ॥ तदा मिथ्यात्वोदयेन भूयोऽनन्तानुवन्धिनः । बध्नाति मिथ्यात्वरूपतद्दीजस्याविनाशतः ॥ 1222 ॥ युग्मम् ॥ क्षीणे मिथ्यात्वबीजे तु भूयोऽनन्तानुबन्धिनाम् । न बन्धोऽस्ति क्षितिरुहो बीजे दग्धे हि नांकुरः ॥ 1223 ॥ सूरेषूत्पद्यतेऽवश्यं बद्धायु: क्षीणसप्तकः । चेत्तदानीमपतितपरिणामो म्रियेत सः ॥ 1224 ॥ निपतत्परिणामस्तु बद्धायुर्मियते यदि । गतिमन्यतमां याति स विशुद्धयनुसारतः ॥ 1225 ॥ बद्धायुष्कोऽथाक्षतायुः क्षपको म्रियते न चेत् । नियमात् सप्तके क्षीणे विश्राम्यति तथाप्यसौ ॥ 1226 ॥ सकलक्षपकश्चाथ विधाय सप्तकक्षयम् । क्षयं नयेत् स्वर्नरकतिर्यगायूंष्यतः परम् । / 1227 ॥ वळी "बद्धायु" एटले बांध्युं छे आयुष्य जेणे एवो कोई प्राणी, पकश्रेणिने आरंभ करतां करतां, अनन्तानुबंधी कषायने विनाश थया पछी, जीवितना क्षयथी निवडे तो पुन: मिथ्यात्वना उदयथी अनन्तानुबंधी कषाये बन्ध करे केमके एनुं मिथ्यात्वरूप बीज मधापिनट थयुनथी. 1221-1222. मिथ्यात्वबीज क्षीण थाय to to पछी ए अनंतानुबंधीओने पुन: बंध थतो नथी: बीज बळी गयुं एटले अंकुरो कुटेज क्यांथी ! 1223. आ बद्धायु-क्षणसहक प्राणीना परिणाम जे पडे नहिं (अने बन्या बन्या रहे) ते मरण पश्चात् नि:संशय देवता थाय, पण जे एना परिणाम पडे अर्थात् मेळा पडे-भांगी जाय तो ते वखतनी तेनी शुद्धिने अनुसार तेहरकोई अन्य गतिमां उत्पन्न थाय. 1224-1225. वळी कोई बद्धायु तथा अक्षतायु जीव क्षपक थईने मृत्यु न पामे तोपण ते उपर्युकत सस (सात पान ) क्षीण थता नियमात विश्राम ॥ छ. 1226. जे सकळक्षपक होय छे ते प्राणी तो ए सप्तकनो अंत लावीने स्वर्ग, नरक अने तिर्यचना आयुष्यने क्षय करे; अने ते पछी चार प्रत्याख्यानी अने चार अप्रत्याख्यानी-एम आठ Page #322 -------------------------------------------------------------------------- ________________ ' क्षपकश्रेणि ' नुं स्वरूप । प्रत्याख्यानाप्रत्याख्यानाष्टकमन्तयेत् गुणे नवमे । तस्मिन्नर्द्ध पिते क्षपयेदिति षोडशप्रकृतीः ॥ 1228 ॥ तिर्यग्नरकस्थावरयुगलान्युद्योतमातपं चैव । स्त्यानर्द्धित्रयसाधारणविकलैकाक्षजातीश्च ॥ 1229 ॥ द्रव्यलोक ] अत्र तिर्यग्युगलं तिर्यग्गतितिर्यगानुपूर्वीरूपम् । नरकयुगलं नरकगति नरकानुपूर्वीरूपम् । स्थावरयुगलं स्थावर सूक्ष्माख्यम् । इति ज्ञेयम् ॥ अर्धदग्धेन्धनो वह्निर्दहेत्प्राप्येन्धनान्तरम् । क्षपकोऽपि तथात्रान्तः क्षपयेत्प्रकृतीः पराः ॥ 1230 ॥ कषायाष्टकशेषं च क्षपयित्वान्तयेत् क्रमात् । क्लीवस्त्रीवेदहास्यादिषट्कपूरुषवेदकान् । / 1231 ॥ एषः सूत्रादेशः । अन्ये पुनः आहुः - - षोडश कर्माण्येव पूर्वं चपयितुमारभते ॥ केवलमपान्तरालेऽष्टौ कषायान् चपयति पश्चात् षोडश कर्माणि इति कर्मग्रन्थवृत्तौ ॥ ( 287 ) कषायाना नवमे गुणस्थानके क्षय करे, अने ए आठमांथी अर्धुं खपी जाय एटले nIce jaNAvelI seALa प्रकृतिए पण खपी जाय. 1227-1228. ti`ca, नरक अने स्थावर प्रत्येक बब्बे एटले कुल 7, उद्योत अने आतप ए प्रत्येक नामद्रुर्भ अडे, स्त्यानर्द्धित्रि (शु), साधारण ( नाभटुर्भ ) 4, विश्लेन्द्रिय त्राणु, भने एकेन्द्रिया eka-ema sarva maLIne seALa. 1229. अहिं त्रण वानां अघ्ने अब्जे कह्यां ए ( 1 ) तिर्यय गति अने तिर्यथ आनुपूर्वी खेभ में, ( 2 ) नरकगति अने नरकआनुपूर्वी एम छे, अने (3) स्थावर अने सूक्ष्म नामकर्म एम बे समजवां, जेवी रीते अग्नि एक काष्टने अरधु दुग्धप्राय करी अन्य काष्ठे पहोंची एने पण खाळे छे तेवी रीते क्षपक ( मुनि ) पण आमां वच्चे बीजी प्रकृतिए खपावी देछे. 1230. वळी आठ कषायेआना बाकी रहेला (a) भागने खपावीने पछी अनुक्रमे नपु ंसकवेद, स्त्रीवेद, हास्य आदिक छ, अने छेल्ले पुरूषवेदने खपावे छे. 1231. ए प्रमाणे सूत्रादेश छे. खीजाओ एम कहे छे के--पहेलां तेआ te seALa प्रकृतिएने ज खपाववाना आरंभ करे छे. क ग्रंथनी वृत्तिमां तेआ वळी एम कह्युं छे के वचमां ते केवळ आठ कषायाने ज खपावे अने पछी seALa प्रकृतिने खपावे. Page #323 -------------------------------------------------------------------------- ________________ (288) लोकप्रकाश । [ सर्ग 3 क्रमः पुंस्यारम्भकेऽयं स्त्री तु क्षपयति कमात् । क्लीबपुंवेदहास्यादिषट्कं स्त्रीवेदमेव च ॥ 1232 ॥ क्लीबस्त्वारम्भको नूनं स्त्रीवेदं प्रथमं क्षपेत् । पुंवेदं हास्यषट्कं च नपुंवेदं ततः क्रमात् ॥ 1233 / / ततः संज्वलनक्रोधमानमायाश्च सोऽन्तयेत् । / ततः संज्वलनं लोभं क्षपयेदशमे गुणे ॥ 1234 ॥ लोभे च मूलतः क्षीणे निस्तीर्णो मोहसागरम् । विश्राम्यति स तत्रान्तर्मुहूर्त क्षपको मुनिः ॥ 1235 ॥ तथोक्तं महाभाष्ये खीणे खवगनियट्ठो वीसमये मोहसागरं तरिउम् । अंतोमुहुत्तमुदहिं तरिउं घाहे जहा पुरिसो ॥ 1236 ॥ गतोऽथ द्वादशे क्षीणकषायाख्ये गुणेऽसुमान् । निद्रां च प्रचलां चास्यान्तयेदन्त्यादिमक्षणे ॥ 1237 ॥ आ क्रम ज्यारे पुरूष आरंभक होय त्यारे ज समजो. जे आरंभक स्त्री जन होय तो ए नपुंसकवेद, पुरूषद, हास्य आदिक छ वानां, अने पछी एटले स्त्रीवेद-e अनुक्रमे खपाछे. 1232. वळी जे आरंभक (एटले श्रेणिनो आरंभक) नपुंसक होय तो ते प्रथम स्त्रीवेदने खपावे, पछी पुरूषद, हास्यादि छे, अने छेले स्त्रीवेद, एम अनुक्रमे खपावे. 1233. पछी "संजवलन" जातिना क्रोध, मान अने मायानो क्षय करे छे. अने ते पछी दशमे गुणस्थाने संज्वलनलभनो अन्त लावे छे. 1234. लोभ जडमूळथी नष्ट थया पछी, क्षेपकमुनि मोहिसागरने तरी जई, त्यां अन्तर्मुहूर्त विसामो ले छे. 1235. महाभाष्यमां ए विषे कह्युं छे के सर्व कषाये क्षीण थये, क्षेपकमुनि मोहसागर तरी जईने अन्तमुहूर्त विश्राम ले; वाशते समुद्र तरी 447 535 ( मे 41 ) विश्रान्ति le cha mema. 1236. have ( A प्रमाणे) क्षीणकषाय नामना बारमा गुणस्थानके पहोंचीने प्राणुं एना अंतने पहेले क्षणे निद्रा अने प्रचलाने नाश करे. 1237. Page #324 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 148 कर्मप्रकृतिओनो क्या क्या क्षय थाय छ । (289) पंचज्ञानावरणानि चतस्रो दर्शनावृतीः । पंचविघ्नांश्च क्षणेऽन्त्ये क्षपयित्वा जिनो भवेत् ॥ 1238 ॥ एवं च--अष्टचत्वारिंशदाढयं शतं प्रकृतयोऽत्र याः । सत्तायामभवंस्तासु षट्चत्वारिंशतः क्षयात् ॥ 1239 ॥ द्वथाढथं शतं प्रकृतयोऽवशिष्ठा दशमे गुणे । क्षीणमोहद्विचरमक्षणावध्येकयुक्शतम् ॥ 1240 ॥ युग्मम् ॥ सत्तायां नवनवति: क्षीणमोहान्तिमक्षणे । चतुर्दशक्षयादत्र पंचाशीति: सयोगिनि ॥ 1241 ॥ ततोऽयोगिद्विचरमक्षणे द्वास्प्त्तिक्स्स्य्ः। अयोगिनः क्षणेऽन्त्ये च शेषत्रयोदशक्षयः ॥ 1242 ॥ अत्र भाष्यम् श्रावरणख्खयसमये निच्छइयनयस्स केवलुप्पत्ती । तत्तोणंतरसमये ववहारो केवलं भणइ ॥ 1243 ॥ इति द्वादशम् ॥ अने अन्तिमक्षणे पांच ज्ञानना आवरणो, चार दर्शनना आवरण तथा पांच सन्तराय-सेभ द 14 4भने मावाने नि' थाय. 1238. एवी रीते, जे 148प्रकृतिओ सत्तामां हती तेमांथी 46नो क्षय थवाथी 102 प्रकृतिओ दशमां गुणस्थानकमां अवशिष्ट रही हती; वळी (तेमांथी लेभप्रकृतिनो क्षय थवाथी) क्षीणमेह (नामना बारमा) गुणस्थानना बे अन्तिम क्षण सुधीमां 101 अवशिष्ट रही हती तेमांथी पण (निद्रा' भने 'प्रयता' नानाशथी) 'kSIbhAi'ne मन्तिम क्षणे 88 अवशेष रही हती-तेमांथी उक्त 14 नो क्षय थवाथी "सगी केवळी " गुणस्थानमां 85 सत्तामां रहे छे. त्यारपछी वळी अगी" गुणस्थानमां छेल्ले बे क्षणे 72 नो क्षय थाय छे अने अवशेष जे 13 रही तेने "अगी "ने एकदम छेल्ले समये क्षय थाय छे. 1239-1242. मा समयमा माष्य ' भां सभ यु छ : निश्चयानय' ने भते, 12ना क्षयसभये विज्ञान' उत्पन्न थाय छ; अने. * व्यवहारनयने मते ते पछीने समये केवळज्ञान उत्पन्न थाय छे. 1243. ए प्रमाणे बारमा गुणस्थानक विषे. 37 Page #325 -------------------------------------------------------------------------- ________________ (290) lokprkaash| / sarga 3 yogo नामात्मनो वीर्यं तत्स्याल्लब्धिविशेषतः । वीर्यान्तरायक्षपणक्षयोपशमसम्भवात् ॥ 1244 ॥ योगो द्विधा सकरणोऽकरणश्चेति कीर्तितः । तत्र केवलिनो ज्ञेयदृश्येष्वखिलवस्तुषु ॥ 1245 ॥ उपयुंजानस्य किल केवले ज्ञानदर्शने । योऽसावप्रतिघो वीर्यविशेषोऽकरणः स तु ॥ 1246 ॥ युग्मम् ॥ अयं च नात्राधिकृतो योगः सकरणस्तु यः । मनोवाकायकरणहेतुकोऽधिकृतोऽत्र सः ॥ 1247 ॥ केवल्युपेतस्तैर्योगैः सयोगी केवली भवेत् । सयोगिकेवल्याख्यं स्यात् गुणस्थानं च तस्य यत् ॥ 1248 ॥ मनोवाकायजाश्चैवं योगाः केवलिनोऽपि हि । भवन्ति कायिकस्तत्र गमनागमनादिषु ॥ 1249 ॥ वाचिको यतमानानां जिनानां देशनादिषु । भवत्येवं मनोयोगोऽप्येषां विश्वोपकारिणाम् ॥ 1250 ॥ मात्मानु वीर्य, शति-मेनु नाम 'योग' मे ( यो) वार्यान्तरायना क्षय भने क्षपशमथी उत्पन्न थयेली अमुक प्रकारनी लब्धिथी प्राप्त थाय छे. 1244. मे या sa4261' भने '254291' सेम में प्रारन हो छ. सभा वणीने, अखिलय अने दश्य पदार्थोमां केवळज्ञान अने केवळदनो उपयोग करवाथी जे अमुक प्रकारनी अप्रतिहत लब्धि थाय छे एनुं नाम "अकरण ग'. 1245-1246. ___ महिम4271 योग' नामधि2 नथी. महित s429यो|' अधि2 छ; के जे मन, वचन अने क्रायाना करणने हेतुभूत छे. 1247. आ सकरणुयोग " वाळा जे केवळी होय ए सगकेवळी कहेवाय छे अने एमनुं गुणस्थान साथे केवळी गुणस्थान कहेवाय. 1248. एवी रीते केवळीने बु मन, वचन अने कायाने वेग होय छे. गमनागमन वगेरेने विषे कायिक योग होय छे, देशना आदि देतां करतां वचनग होय छे, अने नीचे आपेली परिस्थितिने विषे माग hoya che. 1249-1250. Page #326 -------------------------------------------------------------------------- ________________ dravyaloka ] तेरमा ' सयोगिकेवलि ' गुणस्थान विषे । (291) मनःपर्यायवद्भिर्वा देवैर्वानुत्तरादिभिः । पृष्टस्य मनसार्थस्य कुर्वतां मनसोत्तरम् ॥ 1251 ॥ द्विचत्वारिंशतः कर्मप्रकृतीनामिहोदयः । जिनेन्द्रस्यापरस्यैकचत्वारिंशत एव च ॥ 1252 ॥ औदारिकांगोपांगे च शुभान्यखगतिद्वयम् । अस्थिरं चाशुभं चेति प्रत्येकं च स्थिरं शुभम् ॥ 1253 ॥ संस्थानषट्कमगुरुलघूपघातमेव c॥ पराघातोच्छ्वासवर्णगन्धस्पर्शरसा इति ॥ 1254 ॥ निर्माणाद्यसंहनने देहे तैजसकार्मणे । असातसातान्यतरत् तथा सुस्वरदुःस्वरे ॥ 1255 ॥ एतासां त्रिंशतः कर्मप्रकृतीनां tryodshe। गुणस्थाने व्यवच्छेद उदयापेक्षया भवेत् ॥ 1256 ॥ कलापकम् ॥ __ भाषापुद्गलसंघातविपाकित्वादयोगिनि । नोदयो दुःस्वरनामसुस्वरनामकर्मणोः ॥ 1257 ॥ शरीरपुद्गलदलविपाकित्वादयोगिनि । शेषा न स्युः काययोगा भावात्प्रकृतयस्त्विमाः ॥ 1258 ॥ मन:पर्यवज्ञानवाळाओए अथवा अनुत्तर आदिक देवाए मनवडे पूछेला प्रश्नोने मनवडे ज उत्तर आपे ए "मनग." 1251. - अहिं एटले आ तेरमे गुणस्थाने जिनभगवानने बेंताळीश कर्यप्रकृति उदयमां होय अने ए शिवायना केवळीने एकताळीश कम प्रकृतिनो उदय होय छे. 12पर. एमांथी दारिक अंग अने उपांग, शुभ अने अशुभ एम बे आकाशगति, अस्थिरस्थिर-अशुभ-शुभ अने प्रत्येक ए पांच नामकर्म, छ संस्थान, अगुरुलघु-उपघात-पराघात अने उच्छवास ए चार नामकर्म, वर्ण, गंध, स्पर्श, रस, निर्माणनामकर्म, आद्य संघयण, तेजस अने कार्यण ए बे देह, असाता अने साता वेदनीय ए बेमांथी एक, तथा सुस्वर अने दु:स्वर ए बे नामकर्म-A प्रमाणेनी त्रीश कर्यप्रकृतिओने, तेरमे गुणस्थानके, उदयनी अपेक्षाए, व्यवच्छेद थाय छे. 1253-1256. वळी अगी गुणस्थानमां, भाषाना पुगळोना विपाकीपणाने लीधे "दुःस्वर' ane Page #327 -------------------------------------------------------------------------- ________________ (292) lokprkaash| [ sarga3 tatazca यशः सुभगमादेयं पर्याप्तं त्रसबादरे । पंचाक्षजातिर्मनुजायुर्गत्यौ जिननाम च ॥ 1259 ॥ उच्चैर्गोत्रं तथासातासातान्यतरदेव च । अन्त्यक्षणावध्युदया द्वादशैता अयोगिनः ॥1260॥युग्म्म्॥ इति त्रयोदशम् । / नास्ति योगोऽस्येत्ययोगी तादशो यश्च केव्ली। गुणस्थानं भवेत्तस्यायोगिकेवलिनामकम् ॥ 1261 ॥ तच्चैवम् अन्तर्मुहूर्त्तशेषायु: सयोगी केवली किल्। लेश्यातीतं प्रतिपित्सुआनं योगान् रुणद्धि स्ः॥ 1262 ॥ तत्र पूर्व बादरेण काययोगेन बादरौ । रुणद्धि वाग्मनोयोगौ काययोग ततश्च तम् ॥ 1263 ॥ सूक्ष्मक्रियं चानिवृत्तिशुक्लध्यानं विभावयन् । रुन्ध्यात् सूक्ष्मांगयोगेन सूक्ष्मौ मानसवाचिकौ ॥ 1264 ॥ रुणङ्ख्यथो काययोगं स्वात्मनैव च सूक्ष्मकम् । स स्यात्तदा त्रिभागोनदेहव्यापिप्रदेशकः ॥ 1265 ॥ सुस्वर" नामकर्मोनो उदय होतो नथी, तथा शरीरना पुद्गळना विपाकीपणाने लीधे कायवेग होता नथी पण नीचे जणावेली प्रकृतिए भावथी होय छे. 1257-1258. यश, सुभा, माहेय, पर्याप्त, जस अने mA42-मे छ नाम, पथेन्द्रिनीति, म्नुष्यनुं आयुष्य तथा गति, जिननामकर्म, उचगेत्र तथा साता के असाता वेदनीय-एम कुल बार प्रकतिओ अगीकेवळी गुणस्थानना छेल्ला समय सुधी उदयमां होय छे. 1259-1260. ए प्रमाणे तेरमुं गुणस्थानक कह्युं. जेने वेग नथी ए अगी. एवा अआगी केवळीनुं गुणस्थान "अगकेवळी" गुणस्थान् उपाय छे. 1261. ते मी प्रमाण छ आयुष्य ज्यारे अन्तर्मुहूर्त जेटलुं शेष रहे छे त्यारे सगीकेवळी लेश्यातीत ध्यानमां निमग्न थवानी ईच्छाथी योगोने रूंधे छे. तेमां प्रथम स्थळ कागवडे स्थळ मनवचनना गेने रूंधे छे, अने पछी स्थळकाययेगने रोके छे. पछी सूफमक्रिय अनिवृत्तिशुकलध्यानने विभावतां सूफमकागवडे सुक्षम मनवचनना वेगने रूंधे छे. पछी पोते स्वत: सूर्मकाययोगने रूंधे छे, अने ए वखते एने शरीरप्रदेश तृतीयांशे न्यून thaIne rahe che. 1262-1265. Page #328 -------------------------------------------------------------------------- ________________ dravyaloka ] चौदमा -- अयोगिकेवलि' गुणस्थाननुं स्वरूप । ( 293) शुक्लध्यानं समुच्छिन्नक्रियमप्रतिपाति च । ध्यायन् पंचहस्ववर्णोच्चारमानं स कालतः ॥ 1266 ॥ शैलेशीकरणं याति तच्च प्राप्तो भवत्यसौ । योगव्यापाररहितोऽयोगी सिद्धयत्यसौ ततः ॥ 1267 ॥ युग्मम् ॥ ___ गत्यानुपूव्र्यो देवस्य शुभान्यखगतिद्वयम् । द्वौ गन्धावष्ट च स्पर्शा रसवर्णांगपंचकम् ॥ 1268 ॥ तथा पंच बन्धनानि पंच स्ण्घात्नान्य्पि। निर्माणं षट् संहननान्यस्थिरं वाशुभं तथा ॥ 1269 ॥ दुर्भगं च दुःस्वरं चानादेयमयशोऽपि च । संस्थानषट्कमगुरुलघूपघातमेव च ॥ 1270 ॥ पराघातमथोच्छवासमपर्याप्ताभिधं तथा । असातसातयोरेकं प्रत्येकं च स्थिरं शुभम् ॥ 1271 ॥ उपांगत्रितयं नीचैर्गोत्रसुस्वरमेव च । अयोग्युपान्तसमये इति द्वासप्ततेः क्स्स्य्ः॥1272॥ पंचभिः कुलकम् ॥ मनुजस्य गतिश्चायुश्चानुपूर्वीति च त्रयम् । त्रसबादरपर्याप्तयशांसीति चतुष्टयम् ॥ 1273 ॥ त्यारपछी समुच्छिन्नक्रिय अप्रतिपाती "शुकलध्यानमां निमग्न रही, पांच हस्व वर्गोना उरचार जेटला समयमां शेलेशीकरण करे छे. अने एम करतां, सर्व गव्यापार 2डित 'मयोगी' सिद्ध ' थाय छे. 1261-1267. अयोगीके बळी गुणस्थानना उपांत्य समयनेवि देवनी गति तथा आनुपूर्वी, शुभ अने अशुभ विहायगति (आकाशगति), बे गंध, आठ स्पर्श, पांचरस, पांच वर्ण, पांच अंग, पांच मधन, पांय संघात, 7 सस्थान, 7 संघ, अ Bi, नीयगोत्र, निम-मस्थि2-शुल -मशुल-हुमाग्य-सुस्वर-हुःस्वर-मानाय-अपयश-मगु3वधु-अपघात-राधान-27पास -मपर्या-त-प्रत्ये-स्थिर मने मसात सातवहनीय सेटमा (17) नामभ,-मेम 462 हेतेर प्रकृतिओनो क्षय थाय छे. 1268-127र. अने अन्य समये मनुष्यनी गति आयुष्य अने आनुपूर्वी ए त्रण, उंच gotra, Page #329 -------------------------------------------------------------------------- ________________ (294) lokprkaash| [sarga 3 उच्चैर्गोत्रमथादेयं सुभगं जिननाम च । असातसातयोरेकं जातिः पंचेन्द्रियस्य च ॥ 1274 ॥ त्रयोदशैताः प्रकृतीः क्षपयित्वान्तिमे क्स्स्न्ने। अयोगी केवली सिद्ध्येन्निर्मूल्ग्त्क्ल्म्स्स्ः॥1275॥tribhirvishesskm|| मतान्तरेऽत्रानुपूर्वी क्स्सिप्त्युपान्तिम्प्न्ने। ततस्त्रिसप्ततिं तत्र द्वादशान्त्ये क्षणे क्षिपेत् ॥ 1276 ॥ इति चतुर्दशम् ॥ आद्यं द्वितीयं तुर्यं च गुणस्थानान्यमूनि वै। गच्छन्तमनुगच्छन्ति परलोके शरीरिणम् ॥ 1277 ॥ मिश्रदेशविरत्यादीन्येकादश पराणि च । सर्वथात्र परित्यज्य जीवा यान्ति परं भवम् ॥ 1278 ॥ तत्र मिश्रे स्थित: प्राणी मृति नैवाधिगच्छति । स्युर्देशविरतादीनि यावज्जीवावधीनि च ॥ 1279 ॥ यत्ततीयं गुणस्थानं द्वादशं च त्रयोदशम् । विनान्येष्वेकादशसु गुणेषु म्रियतेऽसुमान् ॥ 1280 ॥ असाता अने सातवेदनीयमांनुं एक, पंचेन्द्रियनी जाति, अने त्रस-बादर-पर्याप्त-यशआदेय-सुभग अने जिन-एटलां (7) नामकर्म: एम एकंदर तेर प्रकृतिओ खपावे छे, आम सर्व कल्मष निर्मूळ थये, अगकेवळी सिद्ध थाय छे. 1273-1275. केटलाकने एवो मत छे के "आनुपूवी ने उपन्य क्षणमां खपावे छे, एटले उपाज्यमां 7र ने बदले 73, अने अन्यमां 13 ने बदले 12 अपावे छे. 1276. ए प्रमाणे चामुं गुणस्थानक कह्युं. पहेलुं, बीजुं अने चोथुं गुणस्थान परलोकमां प्राणीनी पाछळ-साथे जाय छे. अने (मिश्र, देशविरति आदि) बाकीनां अग्यार गुणस्थानकेने, परलोक जतो प्राण अहिं ज भूश्री ओन्य छे. 1277-1278. वळी मिश्रगुणस्थानके रहीने प्राणी मृत्यु पामतो ज नथी. अने "देशविरति" आदि गुणस्थाने तो छेक जीवितपर्यन्त होय छे. 1279 केमके जेम (त्रीजा) मिशगुणस्थानमां रहीने प्राणी मृत्यु पामतो नथी तेम बारमा अने तेरमामां रहीने पण मृत्यु पामतो नथी. मतलब के ए त्रण शिवायना शेष अग्यार गुणस्थाने रहीने ज प्राणी मृत्यु पामे che. 1280, Page #330 -------------------------------------------------------------------------- ________________ dravyaloka ] vividha गुणस्थाने प्राणीओनुं ' अल्पबहुत्व ' / (295) स्तोका एकादशगुणस्थिता उत्कर्षतोऽपि यत् । चतुःपंचाशदेवामी युगपत् सम्भवन्ति हि ॥ 1281 ॥ तेभ्यः संख्यगुणाः क्षीणमोहास्ते ह्यष्टयुक् शतम् । युगपत्स्युरष्टमादित्रिगुणस्थास्ततोऽधिकाः ॥ 1282 ॥ मिथस्तुल्याश्च यच्छ्रेणिद्वयस्था अपि स्ण्ग्ताः। स्युर्दाषष्टयुत्तरशतं प्रत्येकं त्रिषु तेषु ते ॥ 1283 ॥ योग्यप्रमत्तप्रमत्तास्तेभ्य: संख्यगुणाः क्रमात् । यत्ते मिताः कोटिकोटिशतकोटिसहस्रकैः ॥ 1284 ॥ पंचमस्था द्वितीयस्था मिश्राश्चाविरतीः क्रमात् । प्रत्येकं स्युरसंख्येयगुणास्तेभ्यस्त्वयोगिनः ॥ 1285 ॥ स्युरनन्तगुणा मिथ्याशस्तेभ्योऽप्यनन्तकाः । इदमल्पबहुत्वं स्यात् सर्वत्रोत्कर्षसम्भवे ॥ 1286 ॥ युग्मम् ॥ विपर्ययोऽप्यन्यथा स्यात् स्तोकाः स्युर्जातुचिद्यथा । उत्कृष्टशान्तमोहेभ्यो जघन्याः क्षीणमोहकाः ॥ 1287 ॥ अग्यारमे गुणस्थानके सर्वथी a5 प्राणीओ छे केमके तेओ एकीवखते उत्कृष्टत: 55) यापन डाय छे. 1281. एमना करतां संख्यालगण क्षीणमेहुगुणस्थानके होय छे. एओ एकीवखते एकने आठ होय छे. एमनाथी अधिक आठमे, नवमे अने दशमे गुणस्थाने होय छे. आ त्रणे वळी परस्पर तुल्य छे. केमके ए प्रत्येक बने श्रेणिओनां एकठां करतां पण एकसेबासठ होय छे. 1282-1283. . वजी यो,' प्रमत्त' भने 'अप्रमत्त' शुषस्थानीय pa2ना 42ता स्न्न्यात्गणुं होय छे. एओ क्रोड, सो क्रोड अने हजार कोड छे. 1284. - बीजा, त्रीज, चोथा अने पांचमा गुणस्थानोए, उपर करतां अनुकमे असंख्य असंख्य गणुं होय छे. अने अगी एटले चंदमे गुणस्थाने एमना करतां अनंतगण होय छे. आमनाथी अनंतगण वळी मिथ्याष्टिए होय छे. आ अपबहुत्व सर्वत्र उत्कृष्टत: समपु. 1285-1286. आ बाबतमां कयांई कयांई अन्यथा विपर्यय एटले फेरफार पण छे. जेमके कई वखते उपशांतमोहगुणस्थानवाळानी उत्कृष्ट संख्या करतां क्षीणमेहगुणस्थानवाळानी जघन्य संख्या पानी डाय che. 1287. Page #331 -------------------------------------------------------------------------- ________________ ( 296) लोकप्रकाश । [ सर्ग 3 एवं सास्वादनादिष्वपि भाव्यम् ॥ मिथ्यात्वं कालतोऽनादिसान्तं स्यात्सादिसान्तकम् । अनाद्यनन्तं च न तत्साद्यनन्तं तु सम्भवेत् ॥ 1288 ॥ स्यादाद्यं तत्र भव्यानामनाप्तपूर्वसदृशाम् । द्वितीयं प्राप्य सम्यक्त्वं पुनर्मिथ्यात्वमीयुषाम् ॥ 1289 ॥ स्यात्तृतीयमभव्यानां सदा मिथ्यात्ववर्तिनाम् । अआनन्त्यासम्भवात् सादेस्तुर्यं युक्तमसम्भवि ॥ 1290 ॥ सासादनं चोक्तमेव षडावलिमितं पुरा । तुर्य मितं समधिकत्रयस्त्रिंशत्पयोधिभिः ॥ 1291 ॥ सर्वार्थसिद्धदेवत्वे त्रयस्त्रिंशत्पयोनिधीन् । धृत्वाऽविरतसम्यक्त्वं ततोऽत्राप्यागतोऽसकौ ॥ 1292 ॥ यावदद्यापि विरतिं नाप्तोति तावदेष यत् । तुर्यमेव गुणस्थानमुररीकृत्य वर्त्तते ॥ 1293 ॥ 'साहन ' महिमा 575 मे छे. पहेला मिथ्यात्वगुणस्थाननो स्थितिकाळ अनादिसांत, सादिसांत, अने अनादिअनंत पण छे; परंतु सादि अनंत संभवतो नथी. 1288. पूर्वे जेमने समकित प्राप्त थयुं नथी एवा भव्यना ए गुणस्थाननो पहेले एटले अनादिसांत स्थितिकाळ छे. समकित पामीने पुनः मिथ्यात्वे उतरी गया होय एमना गुणस्थानने स्थितिकाळ बीजो एटले सादिसात छे. 1289, हमेशां मिथ्यात्वमां ज वर्तता अभव्य जीवोना गुणस्थाननी स्थितिकाळ त्रीजे एटले अनादिअनंत छे. "सादि " ने अनन्तपणाने असंभव होवाथी "सादिअनन्त"--एवो चोथो 2 संभवत नथी. 1280. बीजा "सास्वादन' गुणस्थानने काळ छ "आवळी" जेटलुं छे ए पूर्वे कहेलुं ज छे. चोथा गुणस्थानने तेत्रीश सागरेपमथी कंईक अधिक छे. 1291. केमके ए (चोथा गुणस्थानवाळा प्राणी ) सर्वार्थसिद्धदेवत्वने विषे तेत्रीश सागरोपम सुधी रही अविरतसम्यकत्व पामी त्यांथी पुन: अहि पण आवे छे अने ज्यां सुधी अहिं पण ते विरति पामतो नथी त्यां सुधी ते चाळे ज गुणस्थानके rahe che. 1292-124. Page #332 -------------------------------------------------------------------------- ________________ dravyaloka ] e गुणस्थानोनी जघन्य अने उत्कृष्ट कालस्थिति । (297) किंचिन्न्यूननवाब्दोनपूर्वकोटिमिते मते । त्रयोदशं पंचमं च गुणस्थाने उभे अपि ॥ 1294 ॥ अन्तिमं उनणनमेत्येवरूपैः किलाक्षरैः । अविलम्बात्वरितयोच्चारितैः प्रमितं भवेत् ॥ 1295 ॥ प्रान्तर्मुहूर्तिकानि स्युः शेषाण्यष्टाप्यमूनि च । केचिदूचु,नपूर्वकोटिके षष्टसप्तके ॥ 1296 ॥ तथोक्तं भगवतीसूत्रे पमत्तसंजमस्स णं पमत्तसंजमवट्टमाणस्स सव्वा वि णं पमत्तद्धाकालओ केवञ्चिरं होइ । मंडिया एकजीवं पडुच्च जह्न एगं समयं उक्को देसूणा पुव्कोद्दी। णाणाजीवे पडुच्च सव्वद्धा ॥ अस्यवृत्तिः-जह्न एकं समयंति कथं उच्यते । प्रमत्तसंयतप्रतिपत्तिसमयसमनन्तरमेव म्र्न्नात्॥ देसूणा पुवकोडित्ति । किल प्रत्येकमन्तर्मुहूर्त्तप्रमाणे एव प्र्म्त्ताप्र्म्त्त्गुन्न्स्थाने। ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः । महान्ति च अप्रमत्तापेक्षया प्रमत्तान्तमूहर्तानि कल्प्यन्ते । एवं च अन्त पांचमुं अने तेरमुं-e बेउ गुणस्थानकने स्थितिकाळ क्रोडपूर्वथी आशरे नववर्षन्यून छ. 1284. अन्तिम गुणस्थाननो स्थितिकाळ, विलंब कर्या विना तेम उतावळ कर्या विना फ, ब, ण, न, म-e पांच अक्षरो बोलतां जेटलो समय लागे तेटलो छे. 1295. शेष आठ रह्यां एमनो स्थितिकाळ "अन्तर्मुहूर्त" जेटलो छे. केटलाक वळी आ आठ मांहेला बे-छठ्ठा अने सातमा-ने काळ कोडपूर्वथी कंईक न्यून छे एम कहे छे. 1296. ए संबंधमां भगवतीसूत्रमां एम कह्युं छे के- " "प्रभत्त' sanasabhatta'bhAvatA संयभी-सायानी सर्वप्रमत्तटाडाय? उत्तर:-हे मंडिआ, एक जीवने आश्रयीने "जघन्य" एक समय अने उत्कृष्ट" क्रोडपूर्वथी कंईक यून; अने नाना जीनी अपेक्षाए सर्वकाळ." आ उपर टीका छे ए आ प्रमाणे:-अहिं जघन्य एक समयनो काळ केम कह्यो ? उत्तर:-प्रमत्त संयम अंगीकार करीने अन्यसमये ज मरण पामवाथी. प्रश्नपूर्वकडथी कंईक न्युन-एम कह्युं ए शी रीते ? उत्तर:-प्रमत्त अने अप्रमत्त-e प्रत्येक गुणस्थानकनी स्थिति अन्तर्मुहूर्तनी ज छे, अने एमनी पर्याय एकत्र 36 Page #333 -------------------------------------------------------------------------- ________________ (298) लोकप्रकाश । [ सर्ग 3 मुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मिलने देशोनपूर्वकोटीकालमानं भवति ॥ अन्ये च पाहुः । अष्टवर्षोनां पूर्वकोटिं यावत् उत्कर्षतः प्रमत्तता स्यात् । एवं अप्रमत्तसूत्रमपि ॥ नवरं ॥ जह्न अंतमुहत्तंति । किल अप्रमत्ताद्धायां वर्तमानस्य अन्तर्मुहूर्तमध्ये मृत्युः न भवतीति ॥ चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते प्रमादाभावात् । स च उपशमश्रेणिं प्रतिपद्यमानः मुहूर्त्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यते इति ॥ देशोनपूर्वकोटी तु केवलिनमाश्रित्य इति॥ यनिर्दिष्टं जिनाधीशैरेकजीवव्यपेक्षया । त्यक्त्वा पुन: प्राप्तिरूपमथैषामुच्यतेऽन्तरम् ॥ 1297 / / __ जघन्यं सासादनस्य पल्यासंख्यांशसंमितम् । शेषेषु च दशानां स्यादन्तर्मुहूर्तमन्तरम् ॥ 1298 / / मिथ्यात्वस्य तदुत्कृष्टं द्विःषट्षष्टिः पयोधयः । साधिका; कथितास्तत्र श्रूयतां भावना वियम् ॥ 1299 ॥ करीए एटले उत्कर्षत: कंईक न्यून कोडपूर्व थाय छे. एमां पण "अप्रमत्त' नी अपेक्षाए ऽप्रमत्त " ना अन्तमुहूर्तो म्होटां कप्यां छे. एटले अन्तमुहूर्तनी स्थितिवाळा प्रमत्त गुणस्थानना सर्वकाळ एकत्र करीए तो "कोडपूर्वथी कंईक न्यून" थाय छे. केटलाकनो वळी एवो मत छे के "pramatta"no स्थितिकाळ उत्कृष्ट "क्रेडपूर्वथी आठ वर्ष जून" छे. 'अप्रमत्त ना संबंधमां पण एम ज समजवुं. फेर एटले के "अप्रमत्तकाळनी अंदर रहेनारनुं अन्तमुहर्तनी अंदर मृत्यु थतुं नथी. वळी "चूणि कार" ne to evo mata che ke प्रमत्तसंजमी विना बीजा सर्व सर्वविरति "अप्रमत्त कहेवाय छे केमके एमने प्रमादनो अभाव छे-अमाद होतो ज नथी. आ संयमी वळी उपशमणिने प्राप्त करीने अन्तमुहूर्तनी अंदर मृत्यु पामवाथी जघन्य काळ पमाय छे." "कंईक न्यून क्रोडपूर्व' कह्यो ए काळ तो केवळीने आश्रयीने कह्यो छे. अहिं जिनप्रभुए जे.एक जीवनी अपेक्षाए कह्युं छे ते प्राप्तिरूपने त्यजीने कह्युं छे. हवे आ गुणस्थानना अन्तर विषे. 127. सास्वादन" नुं अन्तर जघन्यत: एक पल्योपमना असंख्यमां अंश जेटलुं छे; अने शेष तेरमांहेना दश गुणस्थाननुं अन्तर अन्तमुहूर्तनुं छे. 1298. मिथ्यात्वगुणस्थाननुं अन्तर उत्कृष्टत: एकसोबत्रीश सागरोपमथी कंईक अधिक छ. 1266. Page #334 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एकत्रीशमा द्वार 'योग' विषे । (299) अनुभूय स्थिति कश्चित् सम्यक्त्वस्य गरीयसीम् । मिश्रं ततोऽन्तर्मुहूर्त्तमनुभूय ततः पुनः ॥ 1300 ॥ षट्पष्टयम्भोनिधिमितां सम्यक्त्वस्य गुरुस्थितिम् । समाप्य कोऽपि मिथ्यात्वंजातु याति तदा हि तत् ॥1301॥युग्म्म्॥ देशोनपुद्गलपरावर्द्धिप्रमितं मतम् । द्वितीयादीनां दशानां गुणानां ज्येष्टमन्तरम् ॥ 1302 ॥ क्षपकस्यान्तरं जातु न स्यात् त्रिष्वष्टमादिषु । सकृत्प्राप्तेः क्षीणमोहादित्रयेऽप्यन्तरं न हि ॥ 1303 ॥ इति गुणाः ॥ 30 ॥ अथ योगः ॥ ___ दश पंचाधिका योगाः सप्त स्युस्तत्र कायिकाः । चत्वारो मानसोद्भूतास्तावन्त एव वाचिकाः ॥ 1304 ॥ औदारिकस्तन्मिश्रः स्याद्वैक्रियस्तेन मिश्रितः । आहारकस्तन्मिश्रः सप्तमस्तैजसकार्मणः ॥ 1305 ॥ मडिया प्रभारी भावना :कोई प्राणी सम्यकत्वनी उत्कृष्ट स्थिति अनुभवीने तथा पछी अन्तर्मुहूर्त सुधी मिश्र गुणस्थानक अनुभवीने पुन: छासड सागरोपमनी समकितनी उत्कृष्ट स्थिति पूर्ण करीने ज्यारे मिया त्वगुणस्थाने उतरी पडे त्यारे उपर कह्युं ए मिथ्यात्वनुं उत्कृष्ट अंतर थाय छे. 1300-1301, बीजाथी मांडीने दश (अर्थात् अग्यारमा सुधीना) गुणस्थाननुं अत्तर उत्कृष्ट अर्धपुदगळपरावर्तथी कंइक न्यून छे. 1302. आठमा, नवमा अने दशमा गुणस्थानोमां क्षपक थयेलाने लेश पण अन्तर नथी, तेमज एक ज वार प्राप्त थतां होवाथी, " क्षीणमेह" वगेरे त्रण गुणस्थानोमां एटलेके बारमां, तेरमां अने चादमां गुणस्थानोमां पण अन्तर नथी. 1303. आवी रीते गुणस्थाननुं स्वरूप संपूर्ण हवे एकत्रीशमा द्वार "ग" विषे. येग पंदर छे; सात कायाना, चार मनना, अने चार वचनना. 1304. दारिक, मिश्रदारिक, वैकिय, मिश्रकिय, आहारक, मिश्रआहारक अने तेजसकार्पण- सेम सात लाययोगी cha. 1305, Page #335 -------------------------------------------------------------------------- ________________ (300) lokprkaash| [ sarga 3 पर्याप्तानां नृतिरश्चामौदारिकाभिधो भवेत् । स्यात्तन्मिश्रस्तु पर्याप्तापर्याप्तानां तथोच्यते ॥ 1306 ॥ कार्मणेन वैक्रियेणाहारकेणेति च त्रिधा। औदारिकमिश्रकाययोगं योगीश्वरा जगुः ॥ 1307 ॥ औदारिकांगनामादितादृकर्मनियोगतः । उत्पत्तिदेशं प्राप्तेन तिरश्चा मनुजेन वा ॥ 1308 ॥ यदौदारिकमारब्धं न च पूर्णीकृतं भवेत् । तावदौदारिकमिश्रः कार्मणेन सह ध्रुवम् ॥ 1309 ॥ युग्मम् ॥ तथा चोक्तं नियुक्तिकारेण शस्त्रपरिज्ञाध्ययने तेएण कम्मएणं आहारेइ अणंतरं जीवो। तेण परं मिस्सेणं जाव सरीरस्स निप्फत्ती ॥ 1310 ॥ ___ ननु मिश्रत्वमुभयनिष्टमौदारिकं य्था। मिश्रं भवेत्कार्मणेन तथा तेनापि कार्मणम् ॥ 1311 ॥ ततश्चौदारिकमिश्रमेवेदं कथमुच्यते । अस्य कार्मणमिश्रत्वमपि किं नाभिधीयते ॥ 1312 ॥ तेमां पर्याप्त मनुष्य अने तिर्यंचाने दारिक काययोग होय छे. अने पर्याप्त तथा a5या तासाने भिश्रमोहारि4 ययाय छे. 1306. मिश्रदारिक काययोग त्रण प्रकारे थाय छे(1) कार्पण कायाए करीने (2) किय या 4ईने मन (3) माडा24 आया उशने, 1307. दारिक शरीर, नाम आदि कोई एवा कर्मना नियोगथी उत्पत्तिदेशने प्राप्त थयेल तिर्यंच के मनुष्य दारिक शरीरनो आरंभ करे ए शरीर ज्यां सुधी पूर्ण थाय नहिं त्यां सुधी ' नी साथे ऽमहा4i'nu भिषा डाय. 1708-1308. ए संबंधमां नियुक्तिकार शस्त्रपरिज्ञाअध्ययनमां कहे छे के - तेजस" अने "काम" शरीरे करीने जीव अन्तररहित-सतत आहार करे छे अने त्यारबाद ज्यां सुधीमां शरीरनी निष्पत्ति थाय त्यांसुधी "मिश्र' वडे आहार करे छे. 1310. 5 \' व ' मिश्रा तो मे भाट sa2 छ, मेटले ऽमोहा2i4' जेम "कार्पण" साथे मिश्र छे तेम "काम" "दारिक" साथे मिश्र छे, तेम छतां आ Page #336 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] योगना त्रण प्रकार । एओनुं स्वरूप । (301) अत्राहुः-आसंसारं कार्मणस्यावस्थितत्वेन सर्वदा । सकलेष्वपि देहेषु सम्भवेदस्य मिश्रता ॥ 1313 ॥ ततश्च कार्मणमिश्रमित्युक्ते निर्णेतुं नैव शक्यते । किमौदारिकसम्बन्धि किं वापरशरीरजम् ॥ 1314 ॥ औदारिकस्य चोत्पतिं समाश्रित्य प्रधानता । कादाचित्कतया चास्य प्रतिपत्तिरसंशया ॥ 1315 ॥ तदौदारिकमिश्रत्वव्यपदेशोऽस्य यौक्तिकः । न तु कार्मणमिश्रत्वव्यपदेशस्तथाविधः ॥ 1316 ॥ यदाप्यौदारिकदेहधरो वैक्रियलब्धिमान् । paMcAkSatiryaMGmaya'zca पर्याप्तो बादरानिलः ॥ 1317 ॥ वैक्रियांगमारभते न च पूर्णीकृतं भवेत् । तदौदारिकमिश्रः स्याद्वैक्रियेण सह ध्रुवम् ॥ 1318 ॥ एवमाहारकारम्भकाले तल्लब्धिशालिनः । सहाहारकदेहेन मिश्र औदारिको भवेत् ॥ 1219 / / (कार्पण) दारिक साथे मिश्र छे, एम केम कहो छो? औदारिक काणसाथे मिश्र छे एम भनथी ता? 1311-1712. ए शंकानुं समाधानः कामण शरीर सर्वदा छेक संसार पर्यन्त रहे छे अने तेथी सर्व शरीरमां एनुं मिश्र पणुं संभवे छे. अने तेथी "कामण साथे मिश्र" एटलुं कहेवाथी शुं मिश्र, दारिक शरीर मिश्र के बीजुं शरीर मिश्र ? एने निर्णय थई शकतो नथी. 1313-1314. वळी उत्पत्तिनी अपेक्षाए "ऐदारिक" नी प्रधानता छे केमके एनी प्रतिपत्ति कदाचितपणाए करीने नि:संशय छे. तेथी "दारिकनी साथे मिश्र' एम कहेवुं युक्तियुक्त छे, कामणनी साथे मित्व" छे एम कहेवुं युक्तियुक्त नथी. 1315-16. वळी दारिक शरीरधारी अने वैक्रियलब्धिमान एवो पंचेन्द्रि तिर्यंच अने मनुष्य तथा पर्याप्त बादरवायुकाय ज्यारे वैकिय शरीरने आरंभे छे त्यारे ज्यांसुधी ए शरीर पूर्ण थाय नहि त्यां सुधी दारिकनी साथे वैक्रिय मिश्र छे (एम कहेवाय छे). 1317-18. एज प्रमाणे आहारक शरीरना प्रारंभवखते आहारकलब्धिवाळानुं आहारक शरीर दारिकनी साथे mizra che. 13199, Page #337 -------------------------------------------------------------------------- ________________ ( 302 ) लोकप्रकाश । यद्यप्यत्रोभयत्रापि मिथस्तुल्यैव मिश्रता । तथाप्यारम्भकत्वेनौदारिकस्य प्रधानता । / 1320 ॥ तत औदारिकेणैव व्यपदेशो द्वयोरपि । न वैक्रियाहारकाभ्यां व्यपदेशो जिनैः कृतः ॥ 1321 ॥ मतं सिद्धान्तिनामेतत् कर्मग्रन्थविदः पुनः । वैक्रियाहारकमि एव प्राहुरिमे क्रमात् । / 1322 ॥ यदारम्भे वैक्रियस्य परित्यागेऽपि तस्य ते । वदन्ति वैक्रियं मिश्रमेवमाहारकेऽपि च ॥ 1323 ॥ C वैदेहपर्याप्त्या पर्याप्तस्य शरीरिणः । वैक्रियः काययोगः स्यात्तन्मित्रस्तु द्विधा भवेत् ॥ 1324 ॥ यो पर्याप्तदशायां स्यान्मिश्रो नारकनाकिनाम् । योगः समं कार्मणेन स स्याद्वैक्रियमिश्रकः ॥ 1325 ॥ तथा यदा मनुष्यो वा तिर्यक्पंचेन्द्रियोऽथवा । वायुः वा वैक्रियं कृत्वा कृतकार्योऽथ तत्त्यजन् ॥ 1326 ॥ आम बन्नेमां जो के मिश्रत्व तेआ परस्पर सरखुं ज छे तेपण आरंभकपणाए करीने सोहारिए ' प्रधान छे. तेथी मेउ ( वैडिय भने आहार ) ' मोहारि ' नी साथै मिश्र छे, नहि के दारिक बन्नेथी साथे मिश्र. अम श्रीजिनेश्वरे कह्युं छे. 1320-1321. [ सर्ग 3 ( ए मत सिद्धान्तिना छे. कगथवाळाए ता दारिकनु अनुक्रमे वैक्रिय ' अने एए विक्रयना आर भसमये अने ' आहारक ' नी साथे मिश्रत्व छे एम समजावे छे. केमके परित्यागमां पण वैक्रियनी साथे मिश्रत्व माने छे. आहारकना संबंधमां पण एमज कहे छे. 1322 - 1323. वैक्रियशरीरपर्यामिवाळा जीवने वैक्रियकाययेआग हाय. एनुंये बे प्रकारनुं मिश्र होय. 1324. अपर्याप्त दशामां नारकी अने देवानुं जे मिश्रत्व ते (1) कामणवैक्रियमिश्रयाग थाय. 1325. एमज वळी मनुष्य अथवा तिर्यंचप चएण्न्द्रि अथवा वायु वैक्रिय 'करीने अने ए संपूर्ण करी अने त्यजी दैने ज्यारे आदारिक शरीरने विषे प्रवेश करवानो प्रयत्न करे छे त्यारे (2) महारिश्वैडियमिश्रयोग थाय che. 1326-1327. " Page #338 -------------------------------------------------------------------------- ________________ dravyaloka ] 'कायिक yoga'nA सात भेद । (303) औदारिकशरीरान्तः प्रवेष्टुं यतते तदा । योगो वैक्रियमिश्रः स्यात्सममौदारिकेण च ॥ 1327 ॥ युग्मम् ॥ मिश्रीभावो य्द्प्य्त्रोभ्य्निस्स्त्त्स्त्थाप्य्सौ। प्राधान्याद्वैक्रियेणैव ख्यातो नौदारिकेण तु ॥ 1328 ॥ प्राधान्यं तु वैक्रियस्य प्राज्ञैनिरूपितं ततः । औदारिके तु प्रवेश एतस्यैव बलेन यत् ॥ 1329 ॥ आहारकांगपर्याप्त्या पर्याप्तानां शरीरिणाम् । आहारकः काययोगः स्याच्चतुर्दशपूर्विणाम् ॥ 1330 ॥ आहारकवपुः कृत्वा कृतकार्यस्य त्त्पुन्ः। त्यक्त्वा स्वांगे प्रविशतः स्यादाहारकमिश्रकः ॥ 1331 ॥ द्वयोः समेऽपि मिश्रत्वे बलेनाहारकस्य यत् । औदारिकेऽनुप्रवेशस्तेनेत्थं व्यपदिश्यते ॥ 1332 ॥ तेजसं कार्मणं चेति द्वे सदा shcaarinnii। ततो विवक्षितः सैको योगस्तैजसकार्मणः ॥ 1333 ॥ जन्तूनां विग्रहगतावयं केवलिनां पुनः । समुद्घाते समयेषु स्यात्तृतीयादिषु त्रिषु ॥ 1334 ॥ अहिं पण मिशत्व बेउमां समान छे तोपण वैक्रियना प्रधानपणने लईने ए वैकियनी साथे दारिकने योग कहेवाय छे. नहिं के आदारिकनी साथे वैक्रियने योग. 1328. वळी प्राज्ञपुरूषोए पण वैकियनुं प्रधानपणुं मान्य क्युं छे केमके एना ज बळवो दारिकमां प्रवेश थई शके छे. 1329. आहारक शरीरनी पर्याप्ति जेमनी पूर्ण थयेली होय एवा चंदपूर्वधरमहात्माओने आहारककाययोग थाय छे, तेम आहारकशरीर करीने कृतार्थ थयेला एवा ते महात्माओने, ए शरीर त्यजीने पोताना शरीरमां प्रवेश करवाथी आहारकमिश्र कायोग थाय छे. 1330-1331. अहिं पण बेउनुं mizrava tulya che to ye आहारकना बळे ज दारिकने विषे प्रवेश थई शके छे तेथी आहारक साथे मिश्रपणुं कहेवाय छे. 1332. वळी तेजस शरीर अने काश्मण शरीर ए बेउना निरन्तर सहचारीपणाने laIne Page #339 -------------------------------------------------------------------------- ________________ (304) लोकप्रकाश । [सर्ग 3 एवं निरूपिताः सप्त योगाः कायसमुद्भवाः । अथ चित्तवचोजातांश्चतुरश्चतुरो ब्रुवे ॥ 1335 ॥ सत्यो मृषा सत्यमृषा न सत्यो न मृषाऽपि च । मनोयोगश्चतुधैवं वाग्योगोऽप्येवमेव च ॥ 1336 ॥ तत्र च- सन्त इत्यभिधीयन्ते पदार्था मुनयोऽथवा । तेषु साधु हितं सत्यमसत्यं च ततोऽन्यथा ॥ 1337 ॥ पदार्थानां हितं तत्र यथावस्थितचिन्तनात् । मुनीनां च हितं यस्मान्मोक्षमागैकसाधनम् ॥ 1338 ॥ __ खतो विप्रतिपत्तौ वा वस्तु स्थापयितुं किल । सर्वज्ञोक्तानुसारेण चिन्तनं सत्यमुच्यते ॥ 1339 ॥ यथास्ति जीवः सदसद्रूपो व्याप्य स्थितस्तनुम् । भोक्ता स्वकर्मणां सत्यमित्यादिपरिचिन्तनम् ॥ 1340 ॥ __ प्रश्ने विप्रतिपत्तौ वा स्वभावादुत वस्तुषु । विकल्प्यते जैनमतोत्तीर्णं यत्तदसत्यकम् ॥ 1341 ॥ तेजसकार्पण" एम भेगे ज एक कायवेग कह्यो छे. आ तैजसकामणकाग प्राणीओने विग्रहगतिमां होय छे, अने केवळीओने समुघातना त्रीजा, चोथा अने पांचमा-एम त्रण सभयान विषडाय छे. 1333-1334. आ प्रमाणे सात काग विषे समजण आपी हवे मन अने वचनना चचार योग विषे कंईक कहीए छीए. 1335. (1) सत्य, (2) भूषा, (3) सत्यभूषा अने (4) नसत्य न भूषा-अम यार प्रकारने मनोयोग छे. वचनयोगना पण ए ज प्रकारे चार भेद छे. 1336. पदार्थवाची अथवा मुनिजनवाची तुं शब्द छे. ए परथी ए पदार्थ के मुनिजनने हितावड- सत्य. यथास्थित यिन्तथ 42वाथी पहा ने हिताव भने भोक्षमार्गनु एकनुं एक साधन होईने मुनिजनने हितावह. एथी विपरीत असत्य. 1337-38. कई वस्तु के वातनुं स्थापन करवामां स्वतः अथवा कंई गुंच उभी थाय त्यारे सर्वज्ञना वचन अनुसार चिन्तवन करवुं ते "सत्य मनायेग" कहेवाय छे. जेमके सत् असत् जीव शरीरमां व्यापीने रहेल छे, ते स्वकर्मने भोक्ता छे, ईत्यादि चिन्तवन ए सत्य मनोयोग छ. 1338-1340. कई प्रश्नमां के गुंचमां कई वस्तुनी जिनवचनथी विपरीत कल्पना करवी एनुं Page #340 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] मनोयोग' अने 'वचनयोग' ना चच्चार भेद । (305) नास्ति जीवो यथैकान्तनित्योऽनित्यो महानणुः । अकर्ता निर्गुणोऽसत्यमित्यादिपरिचिन्तनम् ॥ 1342 ॥ किंचित्सत्यमसत्यं वा यत्स्यादुभयधर्मयुक् । स्यात्तत्सत्यमृषाभिख्यं व्यवहारनयाश्रयात् ॥ 1343 ॥ यथान्यवृक्षमिश्रेषु बहुष्वशोकशाखिषु । अशोकवनमेवेदमित्यादिपरिचिन्तनम् ॥ 1344 ॥ सत्त्वात्कतिपयाशोकतरूणामत्र सत्यता । अन्येषामपि सद्भावात् भवेदसत्यतापि च ॥ 1345 ॥ भवेदसत्यमेवेदं निश्चयापेक्षया पुनः । विकल्पितस्वरूपस्यासद्भावादिह वस्तुनः ॥ 1346 ॥ विनार्थप्रतिनिष्टां च स्वरूपमात्रचिन्तनम् । उक्ततल्लक्षणायोगान्न सत्यं न मृषा च तत् ॥ 1347 ॥ यथा चैत्रायाचनीया गौरानेयो ghttsttH। पर्यालोचनमित्यादि स्यादसत्यामृषाभिधम् ॥ 1348 ॥ नाम "असत्य मनोयोग" छे. जेमके जीव एकान्त छे ज नहिं, जीव nitya che, anitya che, moTo che, hAno che, अकर्ता छे तथा निर्गुणी छे इत्यादिक चिन्तवन करवुं ए असत्य भनायोतो . 1341-1342. वळी कंइक सत्य अने कंईक मृषा (असत्य) एम बेउ घर्मो जेनामां होय ते व्यवहानयने आश्रीने सत्यमृषा नामनो (त्रीजो ) मनोवेग छे. जेवी रीते के घणां अशोकवृक्रेनी साथे चेडां बीजां वृक्षे मिश्र होय छतां आपणे चिन्तवीए के आ तो अशेकवृक्षे ज छे, सन्मात्रीत ( मिश्र) भनोयोगछ. 1343-1344. एमां केटलाक अशोकवृक्षोनो अभाव होवाथी सत्यता छे. अने बीजा पण वृक्षे होवाथी असत्यता पण छे. 1345. वळी निश्चयनयनी अपेक्षाए तो ए असत्य ज छे. केमके कपेला स्वरूपवाळा पदार्थने त्यां मसला छे. 1346. अर्थप्रतिष्ठा विना केवळ स्वरूपनुं ज चिन्तवन करवुं एमां, एनां जे लक्षण कह्यां che ene yoga na होवाथी ए "नहिं सत्य नहिं मृषा" नामने चोथा प्रकारनो मनायेग कहे 36 Page #341 -------------------------------------------------------------------------- ________________ (21) टोबर । [ सर्ग 3 व्यवहारापेक्षयैव पृथगेतदुदीर्यते । निश्चयापेक्षया सत्येऽसत्ये वान्तर्भवेदिदम् ॥ 1349 ॥ तथाहि-गौर्याच्येत्यादिसंकल्पं दंभेन विदधीत चेत् । अन्तर्भवेत्तदाऽसत्ये सत्ये पुनः स्वभावतः ॥ 1350 ॥ सर्वमेतद्भावनीयं बाग्योगेऽप्यविशेषतः । भाविताश्चिन्तने भेदा भाव्यास्तेऽत्र तु जल्पने ॥ 1351 ॥ एवं मनोवचोयोगाः स्युः प्रत्येकं चतुर्विधाः । ततो योगाः पंचदश व्यवहारनयाश्रयात् ॥ 1352 ॥ किमु कश्चिदिशेषोऽस्ति भाषावाग्योगयोर्ननु । भाषाधिकारो यत्प्रोक्तः सूत्रे वाग्योगतः प्रथक् ॥ 1353 ॥ अत्रोच्यते-युज्यते इति योग: स्यादितिव्युत्पत्तियोगतः । भाषाप्रवर्तको जन्तुयत्नो वाग्योग उच्यते ॥ 1354 ॥ वाय छे. जेमके अमुक माणस पासे गाय याचवी छे, पछी घट लाववो छे-इत्यादि पर्यालोचना नथी सत्य तेम नथी असत्य. ए "असत्यामृषा " मने थयो. 1347-1348. आने पृथफ भेद गण्यो ए ते व्यवहारनी अपेक्षाए ज गण्यो छे. निश्चयनी अपेक्षाए ते आ भेद-प्रकार "सत्य" मां अथवा "असत्य" मां समाई जाय छे. 1349. ते आवी रीते -गाय याचवी छे, इत्यादि संक9प जे दंपूर्वक कर्यो होय तो तेने असत्य" मां समावेश थाय, पण जे स्वभाविकपणे कर्यो होय ते तेने समावेश "सत्य" मां थाय. 1350. जेवुं आ मननुं स्वरूप कह्युं तेवुं ज-ते मुझबनुं ज वचनोनुं स्वरूप जाणवुं. पहेलामां "चिन्तवन" रूप भेद कह्या छे ते अहिं ( आमां) "मुखेथी कहेवारूपे" लेवा. 1351. आ प्रमाणे मनना अने वचनना प्रत्येकना चच्चार चोग थया. अने तेथी सर्वे मळीने ( व्यवहारनयनी अपेक्षाए) पंदर वेग थया. 135र. अहिं एवो प्रश्न उपस्थित थाय के वचनग अने भाषा-e बेमां शुं कंई तफावत छे के सूत्रनेविषे भाषाधिकारने वचनगथी पृथक् वर्णव्यो छे-को छे? 1353. एनुं समाधान आ प्रमाणे - शोनः एवी शोझ शब्दनी व्युत्पत्ति होवाथी, जतुने भाषाप्रवर्तक यत्न वाग्योग कहेवाय छे. अने भाषाने लायक एवा द्रव्योमांथी भाषा Page #342 -------------------------------------------------------------------------- ________________ द्रव्यलोक] 'वचनयोग' अने 'भाषा' ए बेनो त्फाव्त्। (307) भाषात्वेनापादिता या भाषाहद्रव्यसंततिः । सा भाषा स्यादतो भेदो भाषावाग्योगयोः स्फुटः ॥ 1355 ॥ तथोक्तम् आवश्यकबृहद्वृत्तौ गिण्हइय काइएणं निसिरै तह वाइएण जोगेणंति ॥ अत्र कश्चिदाह-- तत्र कायिकेन गृह्णाति इति एतद् युक्तम् तस्य आत्म्व्यापार्रूप्त्वात्। निसृजति तु कथं वाचिकेन कोऽयं वाग्योग इति । किं वागेव व्यापारापन्ना आहोस्वित् तद्विसर्गहेतुः कायसंरम्भ इति । यदि पूर्वः विकल्पः स खलु अयुक्तः तस्या योगत्वानुपपत्तेः । तथा च न वाकवला जीवव्यापार: तस्याः पुद्गलमात्रपरिणामरूपत्वात् रसादिवत् । योगश्च श्रात्मनः शरीरवतः व्यापार इति । न च तया भाषा निसृज्यते किन्तु सैव निस्सृज्यते इति उक्तम् । अथ द्वितीयः प्क्स्स्ः। ततः स कायव्यापारः एव इति कृत्वा कायिकेनैव निस्सृजति इति श्रापन्नं अनिष्टं च एतत् ॥ अत्र उच्यते त्वगुणवाळी जे बनावी ते भाषा कहेवाय. आम होवाथी भाषा अने वाग्योग-वचनयोगमां छुट से छे. 1754-1355. आ संबंधमां "आवश्यकनी बृहदवृत्तिमां कह्युं छे के-(प्राण भाषाना पुगळने) काययोग वडे ग्रहण करे छे अने वचनो वडे मूके छे. अहिं कोई शंका उठावे छे के काययोग वडे ग्रहण करे छे एम कहे छो ए ते युक्त छे केमके ए आत्मव्यापार छे. परंतु " वचनगवडे मूके छे" ए केवी रीते? अने ए वचनग शुं छे? वाने व्यापार ए ज वचनग छे के एने मूकवामां हेतुभूत एवो कायसंरंभ छे? जे पहेलो विकल्प लेशे तो ते अयुक्त छे केमके ए वाणुने गत्वनी अनुपत्ति छे अने केवळ वाणी ज एकली जीवन व्यापार नथी कारण के ए ते रस आदिनी पेठे पड्झळमात्रना परिणामरूप che. ane je yoga che te to शरीरी आत्मानो व्यापार छे. वळी तेनाथी भाषा मूकाती नथी; भाषा पोते ज छूटे छे. हवे जे बीजो विक्लप लेशे तो ते कायव्यापार ज छे एम करीने " काययोगवडे ज मूके छे' एम निष्पन्न थाय छे--जे तमने ईष्ट नथी. उपरनी शंकाने उत्तर आ प्रमाणे:- Page #343 -------------------------------------------------------------------------- ________________ ( 308 ) लोकप्रकाश । [ सर्ग 3 न । अभिप्रायापरिज्ञानात् । इह तनुयोगविशेष एव वाग्योगो मनोयोगश्च इति कायव्यापारशून्यस्य सिद्धवत् तदभावात् । ततश्च श्रात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः । येन तु कायसंरम्भेण तान्येव मुंचति स वाचिक इति । तथा येन मनोद्रव्याणि मन्यते स मानस इति । कायव्यापारः एव अयं व्यवहा रार्थं त्रिधा विभक्तः इति । अतः अदोषः ॥ अथ प्रसंगतो भाषास्वरूपं वच्मि सापि हि । चतुर्विधोक्तन्यायेन सत्यासत्यादिभेदतः ॥ 1356 ॥ सन्तो जीवादयो भावाः सन्तो वा मुनयोऽथवा । मूलोत्तरगुणास्तेभ्यो हिता सत्याभिधीयते ॥ 1357 ॥ अयं भावः - मुक्तिमार्गाराधनी या सा गीः सत्योच्यते हिता । सा तु सत्याप्यसत्यैव यान्येषामहितावहा ॥ 1358 / / असत्या तु भवेद्भाषा मुक्तिमार्गविराधनी । द्विस्वभावा तृतीयान्त्या नाराधनविराधनी ॥ 1359 ॥ --- एम नथी. केमके तमे अभिप्राय समज्या नथी. वचनयाग अने मनायेआग ए बेउ एक जातना काययेआग ज छे. केमके कायव्यापाररहितने, सिद्धनी जेम, एना अभाव छे. तेथी आत्माना शरीरव्यापार हाते छते, जेनावडे शब्दद्रव्यनुं उपादान करे छे ते काययेआग छे; अने जे कायसंरभेकरीने शब्दद्रब्याने मूके छे ते वचनयेआग छे; अने जेनावडे मनद्रव्याने चिंतवे छे ते मनायेआग छे. आवी रीते कायव्यापारने ज व्यवहारने अर्थे त्रण प्रकारना कह्यो छे. भाटे सेमां अंध घोष नथी. हवे प्रसंगेआपात्त भाषानुं स्वरूप कहुं छुं. ए ( भाषा ) पण पूर्वोक्त न्याये सत्य, असत्य वगेरे चार प्रकारनी छे. 1356. सत् शब्द (अडुक्यने) 'लव वगेरे महार्थो' ना अर्थभां, 'bhuninna'nA अर्थभां तेभन मूळ अने उत्तर गुणाऽना अर्थमां वपराय छे अने ते परथी, ए तू ने हितकारी एवी भाषा ते सत्य भाषा कहेवाय छे. 1357. एना भावार्थ आ प्रमाणे:-मेआक्षमार्गने आराधनारी, हितकारी भाषा सत्यभाषा कहेवाय छे; अने जे बीजानुं अहित करनारी छे ते भाषा सत्य हाय छतां असत्य कहेवाय छे. मुक्तिमाने विराधनारी भाषा असत्यभाषा कहेवाय छे. त्रीजी सत्यासत्य एटले मिश्रस्वभाववाळी भाषा छे. अने चेआथी 6 न सत्य न असत्य ' अर्थात् व्यवहार भाषा छे. ए बेउ मेआक्षमागने आराधनारी पण नथी तेम विराधनारी पण नथी. 1358-1359, Page #344 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] भाषाना चार प्रकार । दश प्रकारनुं सत्य । (309) उक्तं च-सच्चा हिया सया मिह संतो मुणयो गुणा पयत्था वा । तव्विवरीया मोसा मीसा जा तदुभयसहावा ॥ 1360 ॥ अणहिगया जा तीसु वि सदोच्चिय केवला असच्चमोसा ॥इति॥ तत्र सत्या दशविधा प्रज्ञप्ता परमर्षिभिः । एभिः प्रकारैर्दशभिर्वदन्न स्याद्विराधकः ॥ 1361 ॥ तथाहुः-जणवयसम्मयठवणा नामे रूवे पडुच्च सच्चे shr। ववहारभावजोगे दसमे उवम्मसच्चे a॥ 1 ॥ तस्मिंस्तस्मिन् जनपदे वचोऽर्थप्रतिपत्तिकृत् । सत्यं जानपदं पिच्चं कोंकणादौ यथा पयः ॥ 1362 ॥ भवेत्संमतसत्यं तद्यत्सर्वजनसम्मतम् । यथान्येषां पंकजत्वेऽप्यरविन्दं हि पंकजम् ॥ 1363 ॥ अन्यत्र कह्युं छे के - सत्त शब्द मुनिजन, गुण अने पदार्थने वाचक छे-एवी रीतनी हितावह भाषा ते सर्वदा सत्य भाषा छे. एथी जे विपरीत होय ए असत्यभाषा जाणवी. सत्य अने असत्य एम उभयस्वभावनी होय ते मिश्रभाषा समजवी. अने जेने ए त्रणेमांथी एकयेमां पण समावेश थतो नथी एवी केवळ व्यवहारमां बोलाती भाषा-ते "न सत्य न मृषा" भाषा छ. 1310. वळी सत्यभाषा पण महर्षिओए दश प्रकारनी कही छे. ए दशे प्रकारे बेलनार मनुध्य् विराध4 य्ते। नथी. 1761. ए दश प्रकार आ प्रमाणे छे - (1) ana54 सत्य, (2) संमत सत्य, (3) स्थापना सत्य, (4) नाम सत्य, (5)35 सत्य, (6) अपेक्षा सत्य, (7) व्यवहार सत्य, (8) मा सत्य, (8) यो सत्य सने (10) उपमा सत्य. ते ते जनपद एटले देशने विषे अर्थने प्रतिपादन करनारुं वचन जानपद सत्य कहेवाय छ. म ने देशमा - पिय' 49 छे. 1762. सर्वजनोने जे सम्मत होय ते सम्मत सत्य कहेवाय. जेमके "पंकजत्व" बीजी वस्तुओमां छतां पण कमळ ज पंकज कहेवाय che. 1363. Page #345 -------------------------------------------------------------------------- ________________ (310) लोकप्रकाश । [सग 3 तद् भवेत्स्थापनासत्यं स्थापितं यत्प्रतीतिकृत् । यथैककः पुरो बिन्दुद्वययुक्तः शतं भवेत् ॥ 1364 ॥ अहंदादिविकल्पेन कर्म लेप्यादिकं हि यत् । स्थाप्यते तदपि प्राज्ञैः स्थापनासत्यमीरितम् ॥ 1365 ॥ यद्यस्य निर्मितं नाम नामसत्यं नु तद्भवेत् । अवर्धयन्नपि कुलं यथा स्यात् कुलवधेनः ॥ 1366 ॥ तत्तद्वेषाद्युपादानाद्रूपसत्यं भवेदिह । यथात्तमुनिनेपथ्यो दाम्भिकोऽप्युच्यते मुनिः ॥ 1367 ॥ वस्त्वन्तरं प्रतीत्य स्यादीर्घताहस्वतादिकम् । यदेकत्र तत्प्रतीत्यं सत्यमुक्तं जिनेश्वरैः ॥ 1368 ॥ दैर्घ्यं यथानामिकाया अधिकृत्य कनिष्टिकाम् । तस्या एव च ह्रस्वत्वं मध्यमामधिकृत्य तु ॥ 1369 / / यथा चैत्रस्य पुत्रत्वं स्यात्तत्पितुरपेक्षया । पितृत्वमपि तस्यैव स्वपुत्रस्य व्यपेक्षया ॥ 1370 ॥ प्रतीति करवा माटे जे स्थापवामां आव्युं होय ए स्थापना सत्य. जेमके एकडानी मामे भी। भुवाथी असे उपाय छे. 1314. अहंतप्रभु वगेरेनी कल्पना करीने प्रतिमा आदि स्थापवामां आवे छे ए पण स्थापनासत्य कहेवाय छे. 1365. कोईनुं जे नाम पाडवामां आव्युं होय छे ते नामसत्य कहेवाय छे. जेमके कोई कुळने 4 वधारत नाय छतै नाम 'गवर्धन' हाय छे. 1316. अमुक जातना वेषना उपादानथी रूपसत्य कहेवाय छे. जेमके मुनिने वेष लीधो होय ए दांभिक पण मुनि कहेवाय छे. 1367. एक ज वस्तु बीजी वस्तुओनी अपेक्षाए न्हानी हेटी कहेवाय छे त्यां जिनप्रभुए अपेक्षा सत्य कह्युं छे. जेमके अनामिका आंगळी मध्यमां" नी अपेक्षाए न्हानी छे पण 'निष्ट' नी मपेक्षा DITI उपाय छे. 1318-1316. वळी एक माणस पोताना पितानी अपेक्षाए पुत्र छे पण पिताना पुत्रनी अपेक्षाए पिता छे-e पण अपेक्षासत्यनुं दष्टान्त che. 1370. Page #346 -------------------------------------------------------------------------- ________________ dravyaloka ] daza प्रकार- सत्य । (311) विवक्षया यल्लोकानां तत्सत्यं व्यवहारतः । गलत्यमत्रं शिखरी दह्यतेऽनुदरा कनी ॥ 1371 / / भूभृत्तत्स्थतृणादीनाममत्रोदकयोरपि । अविभेदं विवक्षित्वा लोको ब्रूते तथाविधम् ॥ 1372 ॥ संभोगबीजप्रभवोदराभावे वदन्ति च । कन्यामनुदरां सत्यमित्यादिव्यवहारतः ॥ 1373 ॥ भावो वर्णादिकस्तेन सत्यं नु भावतो य्था। नैकवर्णोऽपि नीलस्य प्रबलत्वाच्छुको हरित् ॥ 1374 ॥ स्थूलस्कन्धेषु सर्वेषु सर्वे व्र्न्न्र्साद्य्ः। निश्चयावयवहारस्तु प्रबलेन प्रवर्त्तते ॥ 1375 ॥ योगोऽन्यवस्तुसम्बन्धो योगसत्यं ततो भवेत् । छत्रयोगाद्यथा छत्री छत्राभावेऽपि कर्हिचित् ॥ 1376 ॥ हृद्यं साधर्म्यमौपम्यं तेन सत्यं तु भूयसा । काव्येषु विदितं यद्वत्तटाकोऽयं पयोधिवत् ॥ 1377 ॥ लकोनी अपेक्षाए सत्य होय ए व्यवहार सत्य छे. जेमके वासणमांनुं जळ टपकतुं होय छतां वासणु टपके छे एम कहेवाय छे. पर्वतपरना तृणादि बळता होय छतां पर्वत बळे छे एम कहेवाय छे. अहिं पर्वत अने तृणादिकना, तथा वासण अने जळना अविभेदनी विवक्षाए एम कहेवाय छे. वळी उदर होय छे छतां लोको कहे छे के आ कन्याने उदर नथी केमके एने सभेगबीजथी उद्दभवता उदरनो अभाव छे. आ पण व्यवहार सत्यनुं दष्टान्त छे. 1371-1373. भाव एटले वर्णादिक. ए वर्णादिने लीधे सत्य होय ए भावसत्य. जेमके पिपट कंई फकत लीला रंगने ज नथी, पण लीलो रंग प्रबळ छे एथी ए लीला रंगने कहेवाय छे. जे के निश्चयथी ते सघळा स्थळ स्कंधने विषे सर्ववर्ण, रस आदि छे परंतु व्यवहार प्रबळ छे. 1374-1375. अन्य वस्तुनी साथे सम्बन्ध-एनुं नाम योग. रोगथी जे सत्य होय ए गसत्य. जेमके पासे छत्री होय एटले माणस छत्रीवाळ कहेवाय. पण कोईवार छत्री न होय ते पे ए छत्रीवाणे वायछ. 1376. हृदयने गमे एवुं साधर्मे-एनुं नाम उपमा. जेमके आ तळाव समुद्र जेवुं छे-e उपमा सत्य छे, अने ए काव्योमां prasiddha che. 1377. Page #347 -------------------------------------------------------------------------- ________________ (312) लोकप्रकाश । [सर्ग 3 मृषाभाषाऽपि दशधा क्रोध्मान्विनिःसृताः। मायालोभप्रेमहास्यभयद्वेषविनिःस्मृताः ॥ 1378 ॥ आख्यायिकानिःसृता नु कथास्वसत्यवादिनः । चौर्यादिनाभ्याख्यातोऽन्यमुपघातविनिःस्मृताः ॥ 1379 ॥ तथाहुः-कोहे माणे मायालोभे पेजे तहेव दोसे य । हासे भयाख्खाइय उवघाइय णिस्सिया दसमा ॥ 1380 ॥ __ सत्यामृषापि दशधा prthmotpnnmishritaa| विगतमिश्रिता चान्योत्पन्नविगतमिश्रिता ॥ 1381 ॥ जीवाजीवमिश्रिते द्वे स्याज्जीवाजीवमिश्रिता । प्रत्येकमिश्रितानन्तमिश्रिताद्धाविमिश्रिता ॥ 1382 ॥ श्रद्धाद्धामिश्रितेत्यत्र प्रथमोत्पन्नमिश्रिता । उत्पन्नानामनिश्चित्य संख्यानं वदतो भवेत् ॥ 1383 ॥ यथात्र नगरे जाता नूनं दशाद्य दारकाः । मृतांस्तान् वदतोऽप्येवं भवेद्विगतमिश्रिता ॥ 1384 / / आ प्रमाणे सत्य दश प्रकारनुं कह्युं तेम असत्य पण दश प्रकारनुं छे. ए क्रोध-मानमाया-लेभ-प्रेम-हास्य-भय अने द्वेषथी बोलायेलुं होय छे. अथवा कथाओने विषे असत्य बोलनारनी वार्तामां बोलायेलुं होय छे. अथवा चोरी वगेरेमां अने असत्य आरोप मूकी. अन्यने उपघात करवा बेलायेलुं होय छे. 1378-1379. अन्यत्र कह्युं छे के - लोध, भान, माया, सोम, प्रेम, द्वेष, हास्य, लय, वात अने उपधात गेटमाथी मसत्य भास्साने। संभव-उत्पत्ति छे. 1780. वळी एज प्रमाणे सत्यामृषा एटले साची खाटी-मिश्र भाषा पण दश प्रकारनी छे - (1) उत्पन्न मिश्र, (2) वितभिश्र, (3) उत्पन्नवितभिश्र, (4) पमिश्र (5) ma0पमिश्र, (6) मिश्र, (7) प्रत्ये मिश्र, (8) अनन्तभिश्र, (8) मामिश्र ने (10) मामिश्र. 1381-1382. केटला उत्पन्न थया-जम्या छे ए वातनो निश्चय कर्या विना कहेवुं-बालवुं ए "उत्पन्न मिश्र': जेमके आ शहेरनी अंदर आजे खरेखर दश बाळको जम्यां. वळी वगरनिश्चये आजे आटला मृत्यु पाम्या एम कहेवुं ए "विगतमित्र'1383-1384. Page #348 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] दश प्रकारनी ' सत्यामृषा' भेटले 'मिश्र' भाषा । (313) एवं च-उत्पन्नांश्च विपन्नांश्च युगपद्वदतो भवेत् । उत्पन्नविगतमिश्राह्वयो भेदस्तृतीयकः ॥ 1385 ॥ शंखशंखनकादीनां राशौ तान् जीवतो बहून् । दृष्ट्वाल्पांश्च मृतान् जीवराश्युक्तौ जीवमिश्रिता ॥ 1386 ॥ तत्रैव च मृतान् भूरीन् दृष्ट्वा स्वल्पांश्च जीवतः । अजीवराशिरित्येवं वदतोऽजीवमिश्रिता ॥ 1387 ॥ एतावन्तोऽत्र जीवन्त एतावन्तो मृता इति । तत्रानिश्चित्य वदतो जीवाजीवविमिश्रिता ॥ 1388 ॥ अनन्तकायनिकरं दृष्ट्वा प्रत्येकमिश्रितम् । अनन्तकायं तं सर्व वदतोऽनन्तमिश्रिता ॥ 1389 ॥ एवं प्रत्येकनिकरमनन्तकायमिश्रितम् । प्रत्येकं वदतः सर्व भवेत्प्रत्येकमिश्रिता ॥ 1390 ॥ अद्धा कालः स च दिनं रात्रि, परिगृह्यते । यस्यांशमिश्रिता साद्धामिश्रिता जायते यथा ॥ 1391 ॥ एवी ज रीते वळी जन्मेला अने मृत्यु पामेलानी एकत्र संख्या कहेवी ए त्रीजी उत्पन्नगिमिश्र " भाषा थई 1385. शंख, शंखला आदिना राशि-ढगलामां झाझा जीवता अने चेडा मूएला जोतां छतां पण आ जीवराशि छे एम कहेवुं ए जीवमिश्रभाषा. 1386. वळी एवा ज राशिमां झाझा मरेला अने थोडा जीवता जोतां छतां पण कहेवुं के आ अजीवराशि छे ए अजीवमिश्रभाषा. 1387. केटला जीवता छे अने केटला मूएला che ene kaMI nizcaya कर्या विना बोलवुं ए जीवाजीवमिश्रभाषा. 1388. प्रत्येक" शरीरनी अंदर मिश्र थयेला अनंतकायना समूहने जोईने पण सर्वने अनन्तकाय कहेवा ए अनन्तमिश्रभाषा. 1389. ए ज रीते अनन्तकायमिश्रित प्रत्येक शरीरने समूह जोतां छतां पण सर्वने प्रत्येक कहेवा ए प्रत्येकमिश्रभाषा. 130. अद्धा एटले काळ. अने ए काळ एटले दिवस के रात्री समजवी. रात्रीना के दिवसना Page #349 -------------------------------------------------------------------------- ________________ ( 314 ) लोकप्रकाश । कंचन स्वरयन् कश्चिद्वदेदुत्तिष्ठ भो लघु । रात्रिर्जातेति दिवसे रात्रौ च रविरुद्गतः ॥ 1392 ॥ श्रद्धाद्धा स्वेकदेशः स्याद्रात्रेर्वा दिवसस्य वा । सा मिश्रिता ययाद्धाद्धामिश्रिता सा भवेदिह ॥ 1393 ॥ कश्चिद्यथाद्य पौरुष्यां कंचन त्वरयन् वदेत् । त्वरस्व जातो मध्यान्ह एवमेव निशास्वपि । / 1394 ॥ या त्वसत्यामृषाभिख्या भाषा सापि जिनेश्वरैः । प्रज्ञप्ता द्वादशविधा विविधातिशयान्वितैः ॥ 1395 ॥ आमंत्रण्याज्ञापनी च याचनी पृच्छनी तथा । प्रज्ञापनी प्रत्याख्यानी भाषा चेच्छानुकूलिका ॥ 1396 ॥ अनभिगृहीता भाषाभिगृहीता तथा परा । सन्देहकारिणी भाषा व्याकृताव्याकृता तथा ॥ 1397 ॥ हे देवेत्यादि तत्राद्या द्वितीया त्वमिदं कुरु । तृतीयेदं ददस्वेति तुर्या ज्ञातार्थनोदनम् ॥ 1398 / / [ सर्ग 3 गमे एना अंशथी मिश्रित हाय ए अह्वामिश्रभाषा: जेमके केआइ माणस खीजाने, उतावळ करवा माटे, दिवस होय छतां कहे के जलदी उठे, रात्री पडी, अने रात्री हाय छतां कहे के सही उठ, हिवस उये 1381-138-2. * अह्वाहा' एटले रात्री अथवा दिवसने एक देश. ए जेनी साथे मिश्रित हाय ते अद्धाद्वामिश्रभाषा जाणवी: जेमके पहेली पारसीए एक माणुस बीजा माणसन उतावळ करावता कहे के अरे उतावळ कर, मध्यान्ह थई गया छे. एज प्रमाणे रात्रीने विषे पण समभवु. 1383-1384. हवे ' असत्यामृषा ' एटले व्यवहारभाषा. एने पण विविधातिशयेआना धणी जिनभ्ग्वान् मार प्रहारनी उही छे. ते AA प्रमाणे :-- (1) आमंत्रागी, (2) आज्ञापनी, ( 3 ) यायनी, (4) पृच्छनी, (4) प्रज्ञापनी, (6) प्रत्याच्यानी, (7) इच्छानुसिअ, (8) अनभिगृहीता, (8) अलिगृहीता, (10) स हेड अरिशी, (11) व्याहृता भने (12) अव्याहृता. 1386-87. ' हुं देव' इत्यादि आमंत्रण अर्थमां कंइ कहेवुं ए पहेली आमत्रणी भाषा; 'तुं आ कर ' एम. आज्ञारूप खीजी; 'तु आ आप ' ईत्यादि याचनारूप त्रीजी; जाणेला अर्थनी Page #350 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'असत्य अमृषा ' अटले ' व्यवहारभाषा' ना बार प्र्कार्। (315) पंचमी तु विनीतस्य विनेयस्योपदेशनम् । यथा हिंसाया निवृत्ता जन्तवः स्युश्चिरायुषः ॥ 1399 ॥ उक्तं च-पाणिवहाओ नियत्ता हवन्ति दीहाउया अरोगा य । एमाइ पन्नत्ता पन्नवणी वीयरायेहिं ॥ 1400 ॥ षष्ठी तु याचमानस्य प्रतिषेधात्मिका भवेत् । सप्तमी पृच्छतः कार्य स्वीयानुम्तिदान्त्ः॥ 1401 ॥ कार्य यथारभमाण कश्चित्कंचन पृच्छति । स प्राहेदं कुरु लघु ममाप्येतन्मतं सखे ॥ 1402 ॥ उपस्थितेषु बहुषु कार्येषु युग्प्द्य्दि। किमिदानी करोमीति कश्चित्कंचन पृच्छति ॥ 1403 / / स प्राह सुन्दरं यत्ते प्रतिभाति विधेहि तत् । भाषानभिगृहीताख्या सा प्रज्ञप्ता जिनेश्वरैः ॥ 1404 ॥ अभिगृहीता तत्रैव नियतार्थावधारणम् । यथाधुनेदं कर्त्तव्यं न कर्त्तव्यमिदं पुनः ॥ 1405 ॥ प्रेरणारूप चोथी विनीत एटले विनयवंत शिष्यने "हिंसाथी विरमेला प्राणीओ दीर्धायुषी डाय छे' त्यादि पहेश ॥ 35 पायभी (व्यवहारापा) छे. 1388-1366. अन्यत्र कह्युं छे के - प्राणीने वध न करनारा दीर्धायुषी अने नीरोगी होय छे" ईत्यादि "प्रज्ञापनी" व्यवहार साप्। वीतरागाही . 1400. वळी याचना करनारने निषेधवा रूप छठ्ठी (व्यवहारभाषा) छे. केईए पूछवाथी कार्य माटे अनुमति आपवी ए रूप सातमी. जेमके कोई कार्यने प्रारंभ करतां कोईने पूछवाथी ए कहे के हे मित्र, ए कार्य तुं तुरत कर. मारी एमां अनुमति छे. 1401-1402 वळी कई वखते एक साथे घणां कार्यो करवाना आवी पडे त्यारे कोई बीजाने पूछे के हाल हुं कयुं कार्य करूं त्यारे पेले कहेशे के तमने जे सारुं लागे ते करो. आवी जे भाषाते निनावाने 'मननिहीत' नामनी (8भी) vya172 पापा 47 छ. 1403-1404. वळी ए ज जातना प्रश्नना उत्तरमां " हाल तमारे आ कार्य करवुं, ने आ न करवुं " ईत्यादि नियतावधारणवाळी भाषा बोले ए "अभिगृहीत' व्यवहारभाषा जागृवी. 1405. Page #351 -------------------------------------------------------------------------- ________________ (316) लोकप्रकाश । [सर्ग 3 अनेकार्थवादिनी तु भाषा sNshykaarinnii। संशयः सिन्धवस्योक्तौ यथा लवणवाजिनो ॥ 1406 ॥ व्याकृता तु भवेद् भाषा प्रकटार्थाभिधायिनी । अव्याकृता गभीरार्थाथवाऽव्यक्ताक्षरांचिता ॥ 1407 ॥ श्राद्यास्तिस्रो दशविधास्तुर्या द्वादशधा पुन्ः। द्विचत्वारिंशदित्येवं भाषाभेदा जिनैः स्मृताः ॥ 1408 ॥ स्तोकाः सत्यगिरः शेषास्त्रयोऽसंख्यगुणाः क्रमात् । अभाषकाश्चतुभ्योऽपि स्युरनन्तगुणाधिकाः ॥ 1409 ॥ इति योगाः ॥ 31 ॥ के के जीवाः कियन्तः स्युरिति दृष्टान्तपूर्वकम् । निरूपणं यत्तन्मानमित्यत्र परिकीर्तितम् ॥ 1410 ॥ परस्परं कतिपयसजातीयव्यपेक्षया । वक्ष्यते याल्पबहुता सात्र ज्ञेया कनीयसी ॥ 1411 ॥ जेमांथी अनेक अर्थो नीकळे एवी भाषा "संशयकारिणी" व्यवहारभाषा कहेवाय छे. रेभ सिंध' मेटाथी ' आ डाग् ' सेवा संशय थाय छे. 1401. जेमांथी फुट अर्थ नीकळे एवी भाषा "व्याकृत" व्यवहारभाषा; अने गंभीर तथा अव्यकत अक्षरोवाळी भाषा-ते "अव्याकृत" व्यवहारभाषा कहेवाय छे. 1407. - ए प्रमाणे पहेली त्रणना दश दश प्रकार अने चोथीना बार मळीने एकंदर बेंताळीश भाषाले श्रीविनेश्वराये 4aa छे. 1408. सत्यवादी सर्वथी थोडा छे. शेष त्रण वर्गना अनुक्रमे अकेकथी असंख्यगणा छे. अने ए चारे वर्गवाळाथी अनन्तगणु "नहि बोलनारा" छे. 1409. आ प्रमाणे एकत्रीशमा द्वार "ग" नुं संपूर्ण स्वरूप समजाव्युं. क्या कया जीव केटला केटला छे एनुं दष्टान्तपूर्वक निरूपण करवुं एने "मान" कह्युं छे. (मे मत्रीशभुद्वा2) 1410. परस्पर केटलीक सजातीयनी अपेक्षाए "a85बहु" कहेवुं ए "a" अल्पबदुत्व धुंछ. (ये तेत्रीश द्वार ). 1411. Page #352 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 6 छेला छ द्वार ' नी संक्षिप्त व्याख्या । ( 317 ) भूयांसो दिशि कस्यां के जीवाः कस्यां च केऽल्पकाः । एवंरूपाल्पबहुता विज्ञेया दिगपेक्षया । / 1492 ॥ प्राप्य पृथ्व्यादित्वमंगी जघन्योत्कर्षतः पुनः । कालेन यावताप्नोति तद्भावं स्यात्तदन्तरम् ॥ 1413 ॥ विवक्षितभवात्तुल्येऽतुल्ये च यद्भवान्तरे । गत्वा भूयोऽपि तत्रैव यथासम्भवमागतिः ॥ 1414 ॥ जघन्यादुस्कर्षतश्च वारानेतावतो भवेत् । इत्यादि यत्रोच्यतेऽसौ भवसंवेध उच्यते ॥ 1415 ॥ युग्मम् ॥ सर्वजातीयजीवानां परस्परव्यपेक्षया । वक्ष्यते याल्पबहुता महाल्पबहुतात्र सा ॥ 1416 ॥ भवतु सुगमं द्वारैरेभिः सदागमशोभनैः नगरमिव सश्रीकं जीवास्तिकायनिरूपणम् । विमलमनसां चेतांसीह प्रविश्य परां मुदम दधतु विविधैरथैर्व्यक्तीकृतश्च पदे पदे । / 1417 ॥ कै दिशामां क्या जीवा घणा छे अने कै दिशामां कया जीवा अल्प छे एवी रीतना अल्पमहत्वने 'दिशानी अपेक्षावाळु' अल्पमहत्व कह्युं छे. ( ए चात्रीशमु' द्वार ). 1412. पृभ्यादिपणुं पामीने प्राणी जघन्यत: तथा उत्कृष्टत: जेटले काळे पुन: ते भावने प्राप्त अरे ते तेनु' 'अन्तर' उवाय ( पांत्रीशभु द्वार ) 1413. विवक्षित भवेथी, समान के असमान भवान्तरे जैने पुन: पण यथासंभव त्यां आववानुं, जघन्य तथा उत्कृष्ट, आटली वार थाय--इत्यादि ज्यां कहेवाय, ते भवसवध कहेवाय छे. ( छत्रीशभु द्वार ) 1414-1415. स जातिना जीवानु परस्परनी अपेक्षाए जे अल्पमर्हुत्व होय ते महान अल्पमर्हुत्व. ( साउन्रीशभुं मने छेल्लुं द्वार ) 1416. सदागमवडे शेआभायमान एवां आ द्वारा वडे समृद्धिवान नगरनी पेठे निरूपण सुगम थाए, अने प्रत्येक पदे प्रकट करेला विविधप्रकारना अर्थावडे नि आना अ ंत:करणने विषे प्रवेश करीने परम हु आपेआ. 1917, जीवास्तिकायनु चित्तवाळा Page #353 -------------------------------------------------------------------------- ________________ (318) लोकमकाश । [सर्ग 3 विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्दान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्गो निर्गलितार्थसार्थसुभगः पूर्णस्तृतीयः सुखम् ॥ 1418 ॥ ॥ इति श्रीलोकप्रकाशे तृतीयः सर्गः समाप्तः ॥ जगतना लेकने आश्चर्य पमाडनारी छे कीति जेमनी एवा श्री कीर्तिविजय उपाध्यायना शिष्य, अने माता राजश्री तथा पिता तेजपाळना पुत्र एवा श्रीविनयविजय उपाध्याये जगतना निश्चित तत्वोने प्रकाशित करवामां दीपकसमान आ जे काव्यरूप ग्रंथ race che tene, अंदरथी नीकळता अर्थोना समूहथी मनहर एवो आ त्रीजे सर्ग संपूर्ण थया. 1418. त्रीजे सर्ग संपूर्ण. 358 Page #354 -------------------------------------------------------------------------- ________________ अथ वतुर्थः सर्ग: द्वाराण्येवं वर्णितानि सप्तत्रिंशदिति क्रमात् । निर्दिश्यन्तेऽथ संसारिजीवेष्वमूनि तत्र च । / 1 ॥ ओघतो भाव्यते संसारिषु द्वारकदम्बकम् । श्रादौ ततो विशेषेण प्रत्येकं भावयिष्यते ॥ 2 ॥ द्विधा संसारिणो जीवास्त्र्स्स्थाव्र्भेद्त्ः। त्रिविधाः स्युनिभिर्वेदैर्गतिभेदैश्चतुर्विधाः ॥ 3 ॥ एकद्वित्रिचतुःपंचेन्द्रिया इति च पंचधा । षोढा कायप्रकारैः स्युर्भवन्त्येवं च सप्तधा ॥ 4 ॥ एकाक्षा बादराः सूक्ष्माः पंचाक्षाः संझ्यसंज्ञिनः । चत्वारोऽमी विकलाक्षेत्रिभिः सह समन्विताः ॥ 5 ॥ सर्ग चे. त्रीजा सर्गमां साडत्रीश द्वारोनु कमश: वर्णन कर्युं. हवे ए द्वारा संसारी जीवने विषे निर्देश करीए छीए. तेमां पण पहेलां सर्व द्वारोने "घथी" एटले एकसामटा निर्देश करशुं; अने पछी प्रत्येक द्वारनुं 'विशेषत: वर्णन करशुं. 1-2. संसारी जीवना बे प्रकार छे: (1) त्रस एटले चल-हाली चाली शके e; अने (2) स्थावर एटले स्थिर, अर्थात् हाली चाली न शके e. वळी जीवने स्त्री, पुरूष के नपुंसक एम त्रण वेद होय-e लेखे एना त्रण प्रकार छे. वळी जीवने देव, मनुष्य, तिर्यंच के नारकी-एवी गति होय-e लेखे एना चार प्रकार कहेवाय. 3. वळी जीवने एक थी ते पांच सुधी ईन्द्रिय होय-e लेखे एना एकेन्द्रि, बेईन्द्रि, तेईन्द्रि, चौरिन्द्रि अने पंचेन्द्रि एम पांच प्रकार कहेवाय. वळी 'काय प्रमाणे प्रकार गणीए तो छ प्रकार थायपृथ्वीकाय, अपकाय, तेउकाय, वाउकाय, वनस्पतिकाय अने त्रसकाय. 4. वळी एना सात प्रकार पण पडे-ते आवी रीते -(1) सूक्षम एकेन्द्रि, (2) बादर एके न्द्रि, (3) बेईन्द्रि, (4) ईन्द्रि,(5) चौरिन्द्रि,(6) संग्नि पंचेन्द्रि अने (7) असंक्षिपचेन्द्रि. 5. Page #355 -------------------------------------------------------------------------- ________________ ( 320 ) लोकप्रकाश । चतुर्वै केन्द्रियाः सूक्ष्मान्यपर्याप्तान्यभेदतः । पंचाचा विकलाताश्च भवन्तीत्येवमष्टधा ॥ 6 ॥ अंडजादिभेदतोऽष्टौ सास्तत्रांडजाः किल । पक्षिसर्पाचा रसोत्था मद्यकीटादयोङ्गिनः ॥ 7 ॥ जरायुजा नृगवाद्या यूकाद्याः स्वेदजा मताः । संमूर्छजा जलूकाद्या पोतजाः कुंजरादयः ॥ 8 ॥ उद्भेदजा: खंजनाद्याः देवाद्याश्चउपपातिकाः । स्थावरेणैकेन युक्ता नवधेत्यंगिनो मताः ॥ 9 ॥ त्रिभिः विशेषकम् ॥ अथवा -- नवधा स्थावराः पंच पंचाक्षविकलैर्युताः । [ सर्ग 4 वशषा विजे: मायैः पंचाने संड्यमंज्ञिमिः ॥ 20 ॥ स्थावरैर्विकलैः पंचेन्द्रियैश्च वेदतस्त्रिभिः । जावा द्वावण म्यु: हार्ये: वाता:॥ ?? ॥ वळी जीवना आठ प्रकार पण पडे: ( 1 ) सूक्ष्म पर्याप्त एकेन्द्रि, ( 2 ) खादर पर्याप्त एकेन्द्रि, ( 3 ) सूक्ष्म अपर्याप्त एकेन्द्रि, ( 4 ) खादर अपर्याप्त एकेन्द्रि, ( 5 ) एइन्द्र, ( 6 ) तेइन्द्रि, ( 7 ) चौरिन्द्रि अने ( 8 ) पंचेन्द्रि. 6. वळी जीवना नव प्रकार पण पडे: स्थावर ' अने आठ प्रकारना ' त्रस ' मळीने नव. ए आठ प्रकारना ' त्रस ' आ प्रमाणे--( 1 ) * अंडज ' एटले ईंडामांथी उत्पन्न थता: पक्षी, सर्प वगेरे; (2) 'रसज ' एटले रसमांथी उत्पन्न थता: मदिराना कीडा वगेरे; ( 3 ) ' जरायु ' थी उत्पन्न थता: मनुष्य, बळद वगेरे; ( 4 ) प्रस्वेदथी उत्पन्न थता: jU vagere; ( 5 ) 6 samUchima ': jaLA vagere; ( 6 ) pota: hAthI vagere; ( 7 ) ' uphpheda ' थी उत्पन्न थता: खंजन वगेरे; अने ( 8 ) ' पपातिक ': देव वगेरे. 7-9. नव प्रकार आ प्रमाणे पण हाय:--पांच स्थावर, एक पंचेन्द्रि अने त्रण विकलेन्द्रि ( एइन्द्रि, तेइन्द्रि, चौरिन्द्रि ). वळी एना दश प्रकार पण पडे: त्रण विकलेन्द्रि, पृथ्वी आदि पांच एकेन्द्रि, सत्ती पंचेन्द्रि, अने असंज्ञी पंचेन्द्रि. 10. वळी जीवना अग्यार प्रकार पण पडे ते आ प्रमाणे:--पांच स्थावर, त्रण विकळेन्द्रि, अने पुरूष--स्त्री--तथा नपु ंसक एम त्रण पंचेन्द्रि. वळी जीवना खार प्रकार पण पडे ते आ प्रमाणे:-पृथ्वीकाय आदि छ काय-e छ पर्यास पण होय अने अपर्यास पण हाय, एटले 6xra=12 ( खार ), 11. Page #356 -------------------------------------------------------------------------- ________________ थो] बीवना "" थी मांडीने " मे (322) पर्याप्तापर्यातकैश्च स्थावरैस्त्रिविधैस्त्रसैः । वेदभेदात् भवन्त्येवं त्रयोदश विधाः किल ॥ 12 ॥ प्रागुक्ताः सप्तधा पर्याप्तकापर्याप्तभेदतः । चतुर्दशविधा जीवाः स्युः पंचदशधाप्यमी ॥ 13 ॥ पंचाक्षा नरतिर्यंचस्त्रिविधा वेदभेदतः । देवा द्विधा नारकश्चेत्येवं पंचेन्द्रिया नव ॥ 14 ॥ द्विविधा वालाना: वापरमेहता सूक्ष्मैकाक्षा विकलाक्षाः स्यु: पंचदश संयुताः ॥ 15 ॥ युग्मम् ॥ तिर्यचः पंचधैकाक्षादिकाः पंचाक्षसीमकाः । नृदेवनारकाश्चाष्टाप्येते पर्याप्तकापराः ॥ 16 ॥ इति षोडश भेदाः । / प्रागुक्ता नवधा पंचेन्द्रियाश्च पंचधैकखाः । त्रिविधा विकला एवं स्युः सप्तदशधांगिनः ॥ 17 ॥ वळी जीवना तेर भेद पण पडे ते आ प्रमाणे पांच स्थावरपर्याय, पांच स्थावरापर्याप्त, अने पुरूष स्त्री तथा नपुंसक एम त्रण जातिना त्रिस. 12. वळी जीवना चोद भेद पण थई शके ते आ प्रमाणे -उपर पांचमां लेकमां सात प्रकार कह्या छे ते साते " पर्याप्त " अने " अपर्याप्त " बेऊ होय एटले 742=14 चाद. 13. वळी एना पंदर भेद पण पडे अने ते आ रीते -पुरूष स्त्री अने नपुंसक एम त्रण वेद" ना पंचेन्द्रिय मनुष्य, एज प्रमाणे त्रण वेद" ना पंचेन्द्रिय तिय च, स्त्री अने पुरूष ema be "veda"nA deva, नपुंसकवेदी नारकी, पर्याप्त बादर एकेन्द्रि, अपर्याप्त बादर एकेन्द्रि, सूम एकेन्द्रि, तथा त्रण विकळेन्द्रि-मळी कुल पंदर. 14-15. वळी जीवना सेळ भेद पण कहेवाय ते आ प्रमाणे -एकेन्द्रिथी ते पंचेन्द्रि सुधीना पांच प्रकारना तिर्यंच, तथा मनुष्य देव अने नारकी ए त्रण एटले कुल प्रकार आठ थया; ए आठे पाछा पर्याप्त अने अपर्याप्त बेउ होय एटले 84=16 (सेळ.) 16. वळी जीवना सत्तर भेद पण पडे ते आ प्रमाणे -(पृथ्वी आदि) पांच प्रकारना एकेन्द्रिय, उपर चादमा श्लोकमां) गणवेला नव प्रकारना पंचेन्द्रि, तथा त्रण विकळेन्द्रियोएम एकंदर सत्तर. 17. Page #357 -------------------------------------------------------------------------- ________________ (222) [ 4 प्रागुक्ता नवधा जीवाः प्र्याप्ताप्र्भेद्त्ः। भवन्त्यष्टादशविधा जीवा एवं विवक्षिताः ॥ 18 ॥ पंचाक्षा नवधा प्राग्वदशधा च परेगिनः । पर्याप्तान्याः स्थूलसूक्ष्मैकाक्षाः सविकलेन्द्रियाः ॥ 19 ॥ एकोनविंशतिविधा भवन्त्येवं शरीरिणः । प्रायुक्ता दशधा पर्याप्तान्या विंशतिधेति च ॥ 20 ॥ युग्मम् ॥ स्थावरा विंशतिः सूक्स्स्मान्य्प्र्याप्तान्य्भेद्त्ः। त्रसेन च समायुक्ता एकविंशतिधाङ्गिनः ॥ 21 ॥ पूर्वोदिताः प्रकारा ये एकादश शरीरिणाम् । द्वाविंशतिविधाः पर्याप्तान्यभेदात् द्विधा कृताः ॥ 22 ॥ एवं विवक्षावशतो जीवा भवन्त्यनेकधा । जीवानामोघतः स्थानं लोकः सर्वोऽप्युदीरितः ॥ 23 ॥ वळी जीवना अढार भेद पण कहेवाय ते आ प्रमाणे -उपर (दशमा लोकमां) नव प्रका2ना छव गणाव्या छे ते पाछा पर्याप्त अने अपर्याप्त बेउ होय एटले 942=18 अढार थया. 18. वळी जीवना एगणेश भेद पण थाय ते आ प्रमाणे -पूर्वोक्त नव प्रकारना पंचेन्द्रि स्थळ अने सूक्ष्म एकेन्द्रि तथा त्रण विकळे इमळीने पांच-एना पाछा पर्याप्त अने पर्याप्त करवाथी दश-एम एकंदर ओगणीश. 19-20. वळी एना वीशभेद पण आ प्रमाणे थाय:-पूर्वे (दशमां लोकमां) दश प्रकार गणाव्या छे ते पाछा पर्याप्त अने अपर्याप्त एम बेउ होय एटले 104 =20 (वीश) थया. 20. वळी एना एकवीश भेद आ प्रमाणे थाय -पांच स्थावर कह्या छे ते सूफम पण होय अने बादर पण होय, वळी पर्याप्त पण होय अने अपर्याप्त पण होय एटले pa8ra42=20 वीश प्रकार स्थावरना थया; अने एनी साथे एक प्रकार "त्रने; एटले एकंदर एकवीस. 21. एना बावीश भेद पण पडे ते आ प्रमाणे -पूर्वोकत अग्यारमा लेकमां एना अग्यार भेद समजाव्या छे तेना पर्याप्त अने अपर्याप्त एम बब्बे प्रकार गणतां 1142=22 (बावीश) थया. 22. एवी रीते विवक्षा करतां जीवना अनेक भेदो थाय che. Page #358 -------------------------------------------------------------------------- ________________ dravyaloka ] 'trasa' ane ' स्थावर ' जीव विषे । (323) द्वाराणि पर्याप्त्यादीनि सर्वाण्यप्यविशेषतः । सम्भवन्त्योघतो जीवे विज्ञेयानि यथागमम् ॥ 24 ॥ इति सामान्यतः संसारिजीवनिरूपणम् ॥ संसारिणो द्विधोक्ताः प्राक् त्रसस्थावरभेदतः । स्थावरास्तत्र पृथ्व्यम्बुतेजोवायुमहीरुहः ॥ 25 ॥ पंचामी स्थावराः स्थावराख्यकर्मोदयात्किल । हुताशमरुतौ तत्र जिनैरुक्तौ गतित्रसौ ॥ 26 ॥ इति जीवाभिगमाभिप्रायेण ॥ आचारांगनियुक्तिवृत्यभिप्रायेण tu___ दुविहेत्यादि। त्रसा एव जीवात्रसजीवाः लब्धिप्रसाः gtitrsaashc। तेजोवायू लब्ध्या त्रसौ इति । अन्ये च नारकादयः गतित्रसा: / इति तात्पर्यम् ॥ वनस्पतिश्च प्रत्येकः साधारण इति द्विधा। सर्वेऽमी बादराः सूक्ष्मा विना प्रत्येकभूरुहम् ॥ 27 ॥ ए जीवनुं स्थान एघथी " समस्त लेक छे. वळी एमने विषे "पर्याप्त" आदि स्र्व्दा। 'आधथी' संलवे छे-ये मागममा 4aa प्रभारी न्गइ. 23-24. आ प्रमाणे संसारी जीवनुं सामान्य स्वरूप कह्युं. अगाउ "त्र" अने "स्थावर एम बे प्रकारना संसारी जीवो कह्या छे तेमां पृथ्वीकाय, अपकाय, तेउकाय, वाउकाय अने वनस्पतिकाय ए पांच स्थावर छे. ए पांचने स्थावर नाम कर्मनो उदय होवाथी ए स्थावर छे. तेमां पण तेउकाय अने वाउकायने जिनभगवाने गतिनी अपेक्षा त्रस हा छ.25-26. से ' nigm'n। मलिप्राय छे. आचारांगसूत्रनी नियुक्तिवृत्तिने अभिप्राये तो जे जी त्रस होय ते ज त्रस कहेवाय. सेना तित्रसासनचित्रस' सेवाह पाई.तय भने पाये मते लब्धित्रस छे, अने नारकीना जीवो वगेरे गतिग्रस छे. वनस्पतिशायना प्रत्ये' मने साधारण सभमे से छे. प्रत्ये' वनस्पतिशय शिवाय पाये ऽस्था12' सूक्ष्म ane mA62 me che. 27. , Page #359 -------------------------------------------------------------------------- ________________ (324) लोकप्रकाश । [सर्ग 4 एकादशैकेन्द्रिया स्युरेवं प्र्त्येक्स्ण्युताः। अपर्याप्ताश्च पर्याप्ता एवं द्वाविंशतिः कृताः ॥ 28 ॥ तत्र क्षमाम्भोऽग्निपवनाः साधार्न्न्व्न्स्प्तिः। एतेऽपर्याप्तपर्याप्ता दशैवं सूक्ष्मदेहिनः ॥ 29 ॥ सूक्ष्मनामकर्मयोगाये प्राप्ताः सूक्ष्मतामिह । चर्मचतुरगम्यास्ते सूक्ष्माः पृथ्व्यादयः स्मृताः ॥ 30 ॥ सूक्ष्माः साधारणवनस्पतयो येऽत्र शंसिताः । ते च सूक्ष्मनिगोदा इत्युच्यन्ते श्रुतकोविदैः ॥ 31 ॥ अनन्तानामसुमतामेकसूक्ष्मनिगोदिनाम् । साधारणं शरीरं यत् स निगोंद इति स्मृतः ॥ 32 ॥ तच्चैकं सर्वतद्वासिसम्बन्धि स्तिबुकाकृति । औदारिकं स्यात्प्रत्येकं त्वेषां तैजसकार्मणे ॥ 33 ॥ ते सहोच्छवासनिःश्वासाः समं चाहारकारिणः । अनन्ता अतिसूक्ष्मेङ्गे सहन्ते हन्त यातनाम् ॥ 34 ॥ ए लेखे दश भेद थया एमां "प्रत्येकने संयुक्त करतां-भेळवतां एकेन्द्रिना अग्यार भेद थाय छे. से quii ' पत' मने 'a5यांस' डाय अटले 114222 (41वीश)ले थया. 28. एमां पृथ्वीकाय, अपकाय, तेउकाय, वाउकाय अने साधारण वनस्पतिकाय-e पांच 'पर्याप्त' तेभ 'अपात' डावाथी सूक्ष्म न्द्रिना 542=10 (61) ले थाय छे. 28. सूमनामकर्मना योगथी जेओ सूकमपणुं पाम्या छे अने चर्मचक्षुने अगम्य छे ए सूफमपृथ्वीकाय, सूक्ष्म अप्लाय आदि छे. 30. जेने अहिं "सूफमसाधारणवनस्पतिकाय" कह्या छे एने सिद्धान्तवादीए सूफमनिद (ना ) 4 छ. 31. एक सूफमनिगादवाळा अनन्त प्राणीओनुं जे साधारण शरीर-एनुं नाम निगोद. 32. ते (साधारण एटले औदारिक शरीर) स्विबुक जेवी आकृतिवाळुं होय छे, एमां रहेला सर्व जीवो साथे सम्बद्ध छे, अने ए एक ज छे, जो के तेजस अने कामण शरीर ते से पधानां पूइ छ. 33. ए अनन्त (निगेदी) साथे ज श्वासोश्वास ले छे, आहार पण साथे ज करे छे, अने पोतानां अत्यन्तसूम शरीरपर यातने पण साथेज sahana kare che. 34. Page #360 -------------------------------------------------------------------------- ________________ dravyaloka ] 'nigoda' नुं स्वरूप । 'निगोद ' ना -- गोळा' नी पद्धति । (325) तथोक्तम् जं नरए नेरइया दुख्खं पावंति गोत्रमा तिख्खम् । तं पुण निगोअजीवा अणंतगुणियं वियाणाहि ॥ 25 ॥ सूक्ष्मा अनन्तजीवात्मका निगोदा भवन्ति भुवनेऽस्मिन् । पृथ्व्यादिसर्वजीवाः संख्येयकसंमिता असंख्येयाः ॥ 36 ॥ इति भगवतीवृत्तौ ॥ एभिः सूक्ष्मनिगोदैश्च निचितोऽस्त्यखिलोऽपि हि । लोकोऽञ्जनचूर्णपूर्णसमुद्गवत्समन्ततः ॥ 37 ॥ जीवाभिगमवृत्तौ असंख्येयैर्निगोदैश्च स्यादेकः किल गोलकः । गोलकास्तेऽप्यसंख्यया भवन्ति भुवनत्रये ॥ 38 ॥ गोलकप्ररूपणा चैवम् षड्दिशं यत्र लोकः स्यात्तत्र संपूर्णगोलकः । निष्पद्यते तन्मध्ये च स्यादुत्कृष्टपदं खलु ॥ 39 ॥ भगवती सूत्रमां (औतम गणधरना प्रश्नने श्रीवीरप्रभुए उत्तर आपतां ) कह्युं छे के - हे गौतम, नरकमां रहेला नारकीना जीवो जे तीण दुःख पामे छे तेनाथी पण अनन्तगणुं दु:ख निगदना जीव पामे छे एम जाणजे. 3प. आ जगतमां सूकम निगोद अनन्त ( जीवात्मक) छे अने पृथ्वीकाय वगेरे सर्व जीवो सध्या शयरमा मस.येय छे. (2मा प्रमाणे भगवतीनी वृत्तिमांछ). 36. आ लेक आ सूफमनिगोदोथी चारे कोर भरेलुं छे, अंजन भरेला डाबलानी पडे. 37 'नियम' नी वृत्तिमा घुछे: असंख्य निगोदेन एक गोळो थाय छे अने एवा पाछा असंख्य गेळाए त्रणे भुवनमा छ. 38. ए गाळाओनी प्ररूपण आ प्रमाणे छे: लकाकाश ज्यां छे के दिशामां होय त्यां संपूर्ण गळे थाय छे अने तेनी अंदर उत्कृष्ट पद निष्पन्न थाय che. 39, Page #361 -------------------------------------------------------------------------- ________________ ( 326 ) लोकप्रकाश । भूम्यासन्नापवरक कोणान्तिमप्रदेशकम् । देशो ऽनुकुर्यात् त्रिदिशमलोकावरणेन यः ॥ 40 ॥ तत्र खंडस्य गोलस्य निष्पत्तिः सकलस्य न । स्याज्जघन्यपदं तस्मिन् स्पष्टमल्पैर्निगोदकैः ॥ 41 ॥ युग्मम् ॥ [ सर्ग 4 लोकान्तर्यत्रकुत्रापि संस्थितः स्यान्निगोदकः । एकोहुलासंख्य भागमित क्षेत्रावगाहनः ॥ 42 ॥ अन्येऽपि तत्रासंख्येयास्तावन्मात्रावगाहनाः । अन्योऽन्यानुप्रवेशेन स्थितास्सन्ति निगोदकाः ॥ 43 ॥ तत्रान्यापेक्षया प्राज्यैः स्पष्टं जीवप्रदेशकैः । वित्रक्षणीयमुत्कृष्टपदमेकप्रदेशकम् ॥ 44 ॥ तस्यामेव निगोदावगाहनायां समन्ततः । अन्ये निगोदास्तिष्ठन्ति प्रदेशवृद्धिहानितः ॥ 45 ॥ विवक्षित निगोदस्य मुक्त्वा कांश्चित् प्रदेशकान् । आक्रम्य चापरानेतैरवस्थितैर्निगोदकैः ॥ 46 ॥ अने जे देश त्रण दिशाए अलेआकनुं आवरण हावाने लीधे, पृथ्वीनी लगालग आवेला अपवरक एटले आरडाना खुणाना अन्तिमप्रदेश तुल्य हाय त्यां संपूर्ण गाळा थता नथी परन्तु खडगाळा ( अधुरा गाळा ) थाय छे; अने एनी अंदर निगोदो पण ओछा हावाथी देखीती रीते जघन्य पद थाय छे. 40-41. आ लेआकाकाशमां हरकेआइ स्थळे ज्यां ज्यां निगेआद रहेल होय छे त्यां त्यां ते एक आंगळना असंख्यमां भागप्रमाण क्षेत्रने अवगाहीने रहेल हाय छे. 42. वळी एनी अंदर एटली ज अवगाहनावाळा असंख्य निगेआदा एक खीजामां प्रवेश उरीने रहेला छे. 43. त्यां जीवप्रदेशे। अन्यनी अपेक्षाए प्राय एटले झाझा हावाथी एकप्रदेशवाळु उत्कृष्ट यह थाय छे-से स्पष्ट देखी 4 . 44. वळी एक पण दिशामां प्रदेश वधी न शकवाने लीधे, एक ज निगेआदावगाहनामां बीजा निगेआदो पण रहेला छे. 45. वळी ए विवक्षित निगेआदना केटलाक प्रदेशेआ छेआडी बीजाने दखावी रहेला तथा Page #362 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'निगोद ' ना गोळानी पद्धति । विवचितममुंचद्भिस्तदुष्कृष्टपदं किल । को निष्पाद्यते गोलो ह्यसंख्येयनिगोदकः ॥ 47 ॥ युग्मम् ॥ तथोक्तम्- उक्को सपयममोत्तुं निगो ओगाहरणाए सव्वत्तो । निप्पाइज्जइ गोलो एसपरिवुद्धिहाणीहिं ॥ 48 ॥ अथ गोलकमाश्रित्यैतमेव प्रोक्तलक्षणम् । अन्यो निष्पद्यते गोलो मुक्त्वोत्कृष्टपदं हि तत् ॥ 49 ॥ निरुक्तगोलकोत्कृष्टपदास्पर्शिनिगोदके । परिकल्प्योत्कृष्ट पदमन्य गोलक कल्पनात् ॥ 50 ॥ इत्येकैकनिगोदावगाहनाप्रमिते किल । क्षेत्रे भवति निष्पत्तिरेककगोलकस्य वै ॥ 51 ॥ विवक्षितनिगोदावगाहनायास्तु सार्: H । निगोदांशास्तत्प्रदेशहानिस्थित्या व्यवस्थिताः ॥ 52 ॥ विवक्षणीयास्ते गोलकान्तरानुप्रविष्टकाः । एवं गुरूपदेशेन ज्ञेया गोलकपद्धतिः ॥ 53 ॥ युग्मम् ॥ ( 327 ) विवक्षित उत्कृष्ट पदने न मूकता एवा ए निगेआदा असख्य निगेशदाना एक गाळे मनावे छे. 46-47. अन्यत्र कह्युं छे केः-- उत्कृष्ट पदने न छेडतां निगेआदानी अवगाहनामां सर्वत्र प्रदेशेआनी हानिने लीधे मेड गोणी निष्यन्न थाय छे. 48. पछी वळी आ ज उक्तलक्षणवाळा गाळाने आश्रयीने एक बीजो geALA ukta उत्कृष्ट पद छेआडीने निष्पन्न थाय छे. 49. उकत गाळाना उत्कृष्ट पदने नहि स्पर्शीता एवा निगेआदमां अन्यगाळानी कल्पना पूर्वष्ट 50. एवी रीते अकेक निगेआदनी अवगाहनाप्रमाण क्षेत्रने विषे अकेक गाळा निष्पन्न थाय छे. 51. वळी विवक्षित निगोदावगाहना करतां adhika nigeAdAMze peAtAnA pradezanI;hAninA Page #363 -------------------------------------------------------------------------- ________________ ( 328 ) उक्तं हि तत्तोच्चि गोलाओ उक्कोसपयं muittu jo zramo / sis nigoo tammivi zranno nipajjai golo // 54 // लोकप्रकाश । एवं निगोयमित्ते खेत्ते गोलस्स होइ निप्पत्ती । एवं निपज्जंते लोगे गोला असंखिज्जा ॥ 55 ॥ इत्याद्यर्थतो भगवतीशतक 11 उद्देशके 10 ॥ तथोक्तम् [ सर्ग 4 निगोदा निचिताश्चैतेऽनन्तानन्ताङ्गिभिस्तथा । निर्गच्छद्भिर्यथा नित्यं न ह्येकोऽपि स हीयते ॥ 56 ॥ यद्वयावहारिकाङ्गभ्यो यावन्तो यान्ति निर्वृतिम् । निर्यान्ति तावन्तोऽनादिनिगोदेभ्यः शरीरिणः ॥ 57 ॥ सिज्झन्ति जत्तिया किर इह संववहाररासिमज्जाओ । इन्ति श्राइवर सइ मज्जाओ तत्तिश्रा तमि ॥ 58 ॥ कारणथी, आवी स्थित थया hoya te anya geALAne विषे प्रविष्ट थया समजवा. आ गाळा विषे गुरूमहाराज पासेथी विशेष समजण लेवी. पर-pa3 आ संबंधमां, " ते गाळाना उत्कृष्टपदने छेडीने जे बीन्ने निगेआद थाय छे तेने विषे वळी एक बीजो गाळा थाय छे. एवी रीते निगेआदप्रमाण क्षेत्रमां गाळानी निष्पत्ति थाय छे अने एवा पण असंख्य गाळा लेआकाकाशमां निष्पन्न थाय छे. 54-55. ए प्रमाणे भगवतीना शतक 11 ना उद्देश 10 मां कह्यु छे. वळी आ निगेआदो अनन्त अनन्त प्राणीओथी एवी रीते खीचाखीच भरायला छे के एमांथी नित्य निकाल थता छतां पण एमांथी एक पण निगेआद उणा थता नथी. 56. कारण ए के व्यावहारिक राशिमांथी जेटला जीवा मेक्षे जाय छे तेटला ज अनादिनिगेआदामांथी नीकळे छे. 57 पन्नवासूत्रनी वृत्तिमां कह्युं छे के " व्यवहार राशिमांथी नीकळी जेटला जीवा निर्वाण पामे छे तेटला अनादि वनस्पतिमाण्थी तेमां Ave che. 58. Page #364 -------------------------------------------------------------------------- ________________ dravyaloka ] निगोदना भेद-व्यवहार' राशि अने 'अव्यवहार' raashi। (329) इति प्रज्ञापनावृत्तौ ॥ अनन्तेनापि कालेन यावन्त: स्युः शिवं ग्ताः। सर्वेऽप्यकनिगोदैकानन्तभागमिता हि ते ॥ 59 ॥ कालेन भाविनाप्येवमनन्ता मुक्तिगामिन्ः। चिन्त्यन्ते तैः समुदितास्तथापि नाधिकास्ततः ॥ 60 ॥ एवं च न तादृक् भविता काल: सिद्धाः सोपचया अपि । यत्राधिका भवन्त्येकनिगोदानन्तभागतः ॥ 61 ॥ तथाहुः जइया होइ पुच्छा जिणाणमग्गंमि उत्तरं तिया। इक्कस्स निगोअस्स य अणंतभागो उ सिद्धिगो ॥ 62 ॥ निगोदेऽपि द्विधा जीवास्तत्रैके व्यावहारिकाः । व्यवहारादतीतत्वात् परे चाव्यावहारिकाः ॥ 63 ॥ सूक्ष्मान्निगोदतोऽनादेर्निगता एकशोऽपि ये। पृथ्व्यादिव्यवहारं च प्राप्तास्ते व्यावहारिकाः ॥ 64 ॥ सूक्ष्मानादिनिगोदेषु यान्ति यद्यपि ते पुनः । ते प्राप्तव्यवहारत्वात्तथापि व्यवहारिणः ॥ 65 / / अनन्त काळ सुधी जेटला प्राणीओ मेक्षे गयेला छे ते सर्वे मळीने एक निगोदना मात्र अनन्तमां भाग जेटला ज समजवा. 59. एवी रीते ज भविष्यकाळमां पण अनन्त जीवे मोक्षे जशे-ते सर्वेने एकठा करतां पण एक निगदना अनन्तमां भागथी अधिक थवाना नहि. 60. एज प्रमाणे वळी, एवो कोई वखत नहि आवे के जेमां एकंदर सिद्धथयेलाओ पण निगेदना अनन्तमा भागथी वधारे होय. 61. अन्यत्र कह्युं छे के ज्यारे ज्यारे जिनेश्वरने प्रश्न करवामां आवे छे त्यारे ए ज उत्तर मळे छे के एक निगेदनो अनन्तम भाग ज मोक्षे गये छे. 62. निगदना छ ये बे प्रकारना छे. केटलाक " व्यवहारी" अने बीजा "अव्यवहारी एटले व्यवहाररहित 63. अनादिसूकमनिगदमांथी जेओ एकवार पण नीकळेला छे अने पृथ्यादिव्यवहारने Page #365 -------------------------------------------------------------------------- ________________ (330) लोकप्रकाश । [सर्ग 4 कदापि ये न निर्याता बहिः सूक्ष्मनिगोदतः । अव्यावहारिकास्ते स्युर्दरीजातमृता इव ॥ 66 ॥ तदुक्तं विशेषणवत्याम् अत्थि अणंता जीवा जेहिं न पत्तो त्साइप्रिन्नामो। ते वि अणंताणंता निगोप्रवासं अणुहवन्ति । / 67 ॥ इति सूक्ष्माणां भेदाः ॥ 1 ॥ एभिर्लोकोऽखिलो व्याप्तः कज्जलेनेव कूपिका। कापि प्रदेशो नास्त्येभिर्विहीनः पुद्गलैरिव ॥ 68 ॥ इति स्थानम् ॥ 2 ॥ श्राद्याश्चतस्रस्तिस्रः स्युरेषां पर्याप्तयः क्रमात् । पर्याप्तान्येषामथायुः श्वासः कायबलं तथा ॥ 69 ॥ त्वगिन्द्रियं घेत्यमीषां प्राणाश्चत्वार ईरिताः । संख्या योनिकुलानां तु प्रथगेषां न ल्क्स्स्य्ते॥7॥ युग्मम् । / प्राप्त थयेला छे ते व्यवहारी कहेवाय छे. एओ कदाच पुनः त्यांने त्यां पाछा जाय तोये एमणे व्यवहु वाथी व्यवहारी वाय. 64-65. जेओ कदापि सूकमनिगोदमांथी नीकळ्याज नथी एओ "गुफामां जन्म्या ने गुफामां ज भृत्यु पाभ्या, 'नी पेठे सव्यवहारी छ. 16. विशेषरावती 'भा युं छे: एवा अनन्त जीवे छे के जेओ परिणामे पण सत्य पाम्या नथी. ए अनन्तानन्तकाळ निगदमां सबड्या करे छे. 67. एवी रीते सूकमना "भेट" समजवा. काजळ भरेली दाबडीनी जेम सकळ लोक आ जीवोथी भरेलो छे. जेम पुगळविनाने कई प्रदेश नथी तेम आ जीवो विनानुं पण कोई स्थान नथी. 68. मेट (सूक्ष्म 7वाना) 'स्थान' विषे. आ जीवोने अनुक्रमे पहेली चार अथवा त्रण पर्याति" होय छे. एमनां आयुष्य, श्वास, कायबळ अने स्पर्शेन्द्रिय-e चार "पर्याप्त होय छे अने ए एना प्राण कहेवाय दे वी एओन पेनिसंख्या" अने "कुळसंख्या जूदी जणावी नथी-माटे पांचमा Page #366 -------------------------------------------------------------------------- ________________ ततश्च द्रव्यलोक ] सूक्ष्म जीवोनी 'भ्व्स्थिति'| (331) संख्या योनिकुलानां या बादराणां प्रवक्ष्यते । एतेषामपि सैवामी सर्वे संवृतयोनयः ॥ 71 ॥ इति पर्याप्त्यादिद्वारचतुष्टयम् ॥ 3-6 ॥ / अन्तर्मुहूर्तमुत्कृष्टा भवत्येषां भ्व्स्थितिः। __ जघन्या क्षुल्लकभवरूपमन्तर्मुहूर्त्तकम् ॥ 72 ॥ तथोक्तम्-दससहससमा सुरनारयाण सेसाण खुद्दभवो । इति भवस्थितिः ॥ 7 ॥ सूक्ष्मनिगोदजीवानां त्रिधा कायस्थितिर्भवेत् । अनाद्यन्ताऽनादिसान्ता साद्यन्ता चेतिभेदतः ॥ 73 ॥ सूक्ष्मान्निगोदतोऽनादेर्निर्गता न कदापि ये। नैवापि निर्गमिष्यन्ति तेषामाद्या स्थितिर्भवेत् ॥ 7 ॥ अनन्तपुद्गलपरावर्त्तमाना भवेदियम् । सन्ति चैवंविधा जीवा येषामेषा स्थितिर्भवेत् ॥ 75 ॥ सर्गमां "बादर' जेनी ए संख्या कहेवामां आवशे ए ज आ "sUkSama"nI पण समजी देवी. quii या सूक्ष्म व सर्व वृत्तयानिवाऽछ. 18-71. एटलुं "पयति-निसंख्या-कुळसंख्या अने गोनिनुं संवृत्तत्वादि' ए चार द्वारा विषे. ए जीनी भवस्थिति उत्कृष्ट अन्तर्मुहूर्तनी छे, अने जघन्यत: क्षुलकर्भवरूप मन्तभुतनी छे. 72. अन्यत्र कह्युं छे के - देवता अने नारकीना जीवोनी जघन्य भवस्थिति दशहजार वर्षनी, अने बीजाओनी मुलकभव जेटली छे. एटलुं सातमा "भवस्थिति" द्वार विषे. आ सूकमनिगोदना जीवोनी कायस्थिति त्रण प्रकारनी होय छे: (1) अनादिअनंत, (2) मनाहिसइअ मने (3) साहिसांत. 73. जेओ कदापि अनादिसूफमनिगोदमांथी नीकळ्या नथी अने नीकळवाना पण नथी. एमनी पहेली एटले "अनादिअनंत" कायस्थिति समजवी. ए अनन्तपुदगळपरावर्त जेटली होय. अने एवा जे पण होय छे के जेमनी एटली स्थिति हेय. 74-75. Page #367 -------------------------------------------------------------------------- ________________ (332) लोकप्रकाश । [ सर्ग 4 यदुक्तम्- सामग्गिश्रभावाश्रो ववहारियरासिअप्पवेसायो । भव्वा वि ते अणंता जे सिद्धिसुहं न पावंति ॥ 76 ॥ निगोदात्सूक्ष्मतो ये च निर्गता न कदाचन । निर्यास्यन्ति पुनर्जातु स्थितिस्तेषां द्वितीयिका ॥ 77 ॥ अनन्तपुद्गलपरावर्त्तमाना वसावपि । गतस्य कालस्यानन्त्यात् केषांचित् भाविनोऽपि च ॥ 78 ॥ अनादिस्थितिका न स्युर्यद्यनन्ता निगोदिनः । तदा वक्ष्यमाणवनस्पतिकायस्थितिक्षये ॥ 79 ॥ कृते कायपरावर्ते निखिलैर्वनकायिकैः । वनस्पतीनां निर्लेपोऽनभिष्टोऽपि प्रसज्यते ॥ 80 ॥ युग्मम् ॥ अनारतं किं च मुक्ति गच्छद्भिर्भव्यदेहिभिः । अचिरादेव जगति भव्याभाव: प्रसज्यते ॥ 81 ॥ मुक्तिमार्गव्यवच्छेदोऽप्येतञ्च नेष्यते बुधैः । सन्तीति प्रतिपत्तव्यं ततोऽनादिनिगोदिनः ॥ 82 ॥ अन्यत्र कह्युं छे के - सामग्रीना अभावने लीधे जेमनो व्यवहारराशिमां प्रवेश थये नथी एवा, मोक्षसुख न म्ना। स्व्य्। 59 अनन्त छ. 76. गतकाळमां जेओ कदापि सुमिनिगोदमांथी बहार आव्या नथी, परंतु भविष्यमां आववाना-एवाओनी बीजी एटले "अनादिसांत" कायस्थिति छे. 77. आ स्थिति पण अनन्तपुगळपरावर्त जेटली छे. केमके एएन गो ए काळ अनन्त छे, अने केटलाकनो ते भाविकाळ पण अनन्त छे. 78. आ अनन्त निगोदनी जे अनादि स्थिति न होय तो, वक्ष्यमाणुस्वरूप वनस्पतिकायनी स्थितिने क्षय थये सर्व वनस्पतिकायो कायपरावर्तन करते छते, वनस्पतिओना सर्वनाशने भनलिष्ट असला थाय छ.78-80. अने वळी भव्यजनो सर्वदा मोक्षे जनारा होवाथी जगतमां तुरत ज भव्यप्राणीओना अभावने प्रसंगे उपस्थित थशे. तेम मोक्षमार्ग पण बंध थई जशे. पण आ सर्व बुद्धिमान लेआको कबुल करता नथी. माटे अनादि निगदी जीवे छे खरा एम स्वीकारवुं पडशे. 81-82. Page #368 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनी ' कायस्थिति ' विषे । इत्याद्यधिकं प्रज्ञापनाष्टादशपदवृत्तितोऽवसेयम् ॥ पुनः प्राप्ता निगोदं येऽनुभूय व्यवहारिताम् । काय:स्थितिः स्यात्साद्यन्ता तेषां तां वच्मि मानतः ॥ 83 ॥ उत्सर्पिण्यवसर्पिण्यः संख्यातीताः प्रकीर्तिताः । कालतः क्षेत्रतश्चास्याः स्थितेर्मानमथ ब्रुवे ॥ 84 ॥ लोकाकाशमितासंख्यखखंडानां प्रदेशकाः । एकैकस्यापहारेण ह्रियमाणाः क्षणे क्षणे ॥ 85 ॥ यावद्भिः कालचक्रैः स्युनिर्लेपा मूलतोऽपि हि । तावन्ति तानि स्यात्कायस्थितिरेषां तृतीयिका ॥ 86 ॥ युग्मम् ॥ कालचक्राण्यसंख्यानि भवन्त्येतानि संख्यया । कालतो हि सूक्ष्मतरं क्षेत्रमाहुजिनेश्वराः ॥ 87 ॥ यतोऽङ्गुलमिताकाशश्रेण्या अभ्रप्रदेशकाः । गण्यमानाः समानाः स्युरसंख्योत्सर्पिणीक्षणैः ॥ 88 ॥ यदाहुः - सुहुमो य होइ कालो तत्तो सुहुमयरं हवै खित्तम् । अंगुलसेढी मित्ते ओसप्पिणिओ असंखिज्जा ॥ 89 ॥ ( 333 ) आथी विशेष खुलासे प्रज्ञापनसूत्रना अढारमा पद्मनी वृत्तिथी जाणी लेवा. व्यवहार जाणी लईने पुन: जेए निगेआदमां जाय छे तेओनी कायस्थिति सादिसांत' छे. अने खेनु' मान ? मेनु मान " अणथी " असण्यात उत्सर्पिणी-अवसर्पिणी छे. 83-84. हुवे मेनुं ' क्षेत्रथी' मान हुवे उडी मे छी. 84. लेआकाकाशजेवडा असंख्य आकाशखंडना प्रदेशेआ छे तेमांथी प्रत्येक क्षणे अकेक प्रदेश लै लेवा मडीए ते '* जेटला काळचक्रो सुधीमां ए प्रदेश मूळमांथी उखडी जाय तेटला अजय से अयस्थिति रहे. मे अयस्थिति त्री ( साहिसांत ) छे. 85-86. आ काळचक्रो असंख्य छे. केमके जिनेश्वरेआए क्षेत्रने काळ करतां सूक्ष्म कह्युं छे. केमके अंगुलीप्रमाण आकाशश्रेणीना आकाशप्रदेशे गणत्रीए असंख्य उत्सर्पिणीना क्षणेआ जेटला थाय छे. 87-88. अन्यत्र कह्युं छे के:-- सूक्ष्म काळ करतां पण वधारे सूक्ष्म क्षेत्र छे. तेथी आंगळीप्रमाण आकाशश्रेणीमां अस ख्य उत्सर्पिणीओ थाय che. 89. Page #369 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [ सर्ग 4 सूक्ष्मक्ष्माम्भोऽग्निमरुतां कालतः क्षेत्रतोऽपि च । स्यात्काय स्थितिरेषैव सूक्ष्मत्वेऽपि तथौघतः ॥ 90 ॥ एकेन्द्रियत्वतिर्यक्त्वासंज्ञित्वेषु प्रसंगतः । वनस्पतित्वे क्लीबत्वे कायस्थितिमथ ब्रुवे ॥ 91 ॥ श्रावल्यसंख्यभागस्य यावन्तः समयाः खलु । स्युः पुद्गलपरावर्त्तस्तावन्तः कायसंस्थितिः ॥ 92 ॥ सर्वेषामियमुत्कृष्टा काय स्थितिरुदाहृता । जघन्या तु भवेदन्तर्मुहूर्त्तमविशेषतः ॥ 93 ॥ इति कार्यस्थितिः ॥ 8 ॥ तैजसं कार्मणं चौदारिकं चेति वपुत्रयम् । पृथ्व्यादि सूक्ष्मजीवानां प्रज्ञप्तं परमेष्टिभिः ॥ 94 ॥ निगोदानां त्वनन्तानामेकमौदारिकं वपुः । सर्वसाधारणं द्वे च परे प्रत्येकमीरिते ॥ 95 ॥ स देहाः ॥ 9 ॥ ( 334 ) सूक्ष्म पृथ्वीकाय, अकाय, तेउकाय अने वाउकायनी स्थिति ' काळथी 'के ' क्षेत्रथी एटली ज हाय; अने आघथी लेतां सूक्ष्मपणामां पण एटली ज होय. 90. भर्3IM असंगोपात्त ( 1 ) मेहेन्द्रियपणाभां ( 2 ) तिर्थयामां (3) असं ज्ञीयशुआमां, ( 4 ) वनस्पतिपणामां अने ( 5 ) नपु ंसकपणामां कायस्थिति केटली हाय ए कहुं छुं. 91. 'आवळी' ना असंख्यमा भागना जेटला समयेआ थाय तेटला 'पुद्गळपराव' जेटली कायस्थिति hAya.e सर्वे नी उत्कृष्ट कायस्थिति जाणवी. जघन्यता अन्तमुहूर्त नी हाय छे.92-93. मेटलु आभा द्वार 'अयस्थिति ' विषे. पृथ्वीआय आदि सूक्ष्म योनां शरीरना ( 1 ) तैन्स, ( 2 ) अर्भ अने ( 3 ) श्रीहारि-भ प्रशु प्रहार ह्या छे. 84. अनन्त निगोदानुं सर्वसाधारण एक * एरिक ' शरीर कह्युं छे, अने अन्य प्रत्येकनां माडीनां मे भेटले 'तैक्स' अने ऽअर्भशु ' शरीर उह्यां छे, स्थ. एटलुं नवमा द्वार शरीर विषे. Page #370 -------------------------------------------------------------------------- ________________ द्रव्यलोक एओनां -- संस्थान ', ' देहमान' वगेरे । (335) एकेन्द्रियाणां संस्थानं सर्वेषां हुंडमीरितम् । तत्राप्येष विशेषस्तु दृष्टो दृष्टजगत्रयैः ॥ 96 / / मसूरचन्द्रसंस्थाना सूक्ष्मा क्षोणी द्विधापि हि। सूक्ष्माः स्तिबुकसंस्थाना श्रापः पापहरैः स्मृताः ॥ 97 ॥ सूचीकलापसंस्थानं तेजो वायुजाकृतिः । सूक्ष्मो निगोदोऽनियतसंस्थानः परिकीर्तितः ॥ 98 ॥ इति जीवाभिगमाभिप्रायः ॥ संग्रहणीवृत्तौ च-निगोदौदारिकदेहं स्तिबुकाकारमुक्तम् ॥ इति संस्थानम् ॥ 10 ॥ अंगुलासंख्यांशमानं सूक्ष्मैकेन्द्रियदेहिनाम् । सामान्यतः शरीरं स्याद्विशेषतस्तु वक्ष्यते ॥ 99 ॥ इति देहमानम् ॥ 11 ॥ कषायानां वेदनाया मृत्योश्चेति जिनैस्त्रयः । निरूपिताः समुद्घाताः सूक्ष्मैकाक्षशरीरिणाम् । / 100 ॥ सर्व एकेन्द्रि जनुं "हुंडक संस्थान कह्युं छे. पण तेमां श्री जिनप्रभुए कंइ विशेष एटले तफावत कह्यो छे ए नीचे मुझब:-6. बेउ प्रकारना सूफम पृथ्वीकाय जीव मसूर अने चंद्रमाना आकारना छे, अने सूक्षम अपूकाय स्तिबुकना आकारना छे. तेउकाय सेयना समूहना आकारना अने वाउकाय ध्वजाना आकारना छे. सूफम निगोदने आकार अनिश्चित छे. 97-98. ए प्रमाणे "जीवाभिगम" मां कह्युं छे. संग्रहण" नी वृत्तिमां तो निगेदनो दारिक देह स्तिबुकनी आकृतिनो कह्यो छे. एटलुं दशमां द्वार " संस्थान' विषे. सूक्षम एकेन्द्रियनुं "साधारणत: " देहमांन आगळना असंख्यना भाग जेटलुं होय, विशेषत: 'माग 52 4 .88. एटलुं अग्यारमा द्वार "देहमान" विषे. सूक्ष्मभेन्द्रिय छवाने (1) पायाना, (2) वेनानमने ( 3 ) मृत्युनो-सेम त्रण समुदघात कह्या che. 100. Page #371 -------------------------------------------------------------------------- ________________ (336) लोकप्रकाश । [ सर्ग 4 इति समुद्घाताः ॥ 12 ॥ एकेन्द्रियेषु सर्वेषु विकलेन्द्रियकेषु च । संख्येयायुर्गर्भजेषु तिर्यक्पंचेन्द्रियेष्वपि ॥ 101 ॥ तादृशेष्वेव मत्र्येषु तेषु संमुर्छिमेषु च । एते विपद्योत्पद्यन्ते सूक्ष्मा दशविधा अपि ॥ 102 ॥ युग्मम् ॥ तेजोऽनिलौ तु नवरं नोत्पद्येते स्वभावतः । मनुष्येष्विति गच्छन्ति ते पूर्वोक्तेषु तान्विना ॥ 103 ॥ इति गतिः ॥ 13 ॥ उत्पद्यन्ते च पूर्वोक्ताः सूक्ष्मैकाक्षेषु तेऽखिलाः । स्वस्वकर्मानुभावेन गरिष्टेन वशीकृताः ॥ 104 ॥ नारका निर्जरास्तिर्यग्नराश्चासंख्यजीविनः । नैषां सूक्ष्मेषु गमनं न चाप्यागमनं ततः ॥ 105 ॥ गतिष्वेवं चतसृषु संक्षेपात्ते विव्क्स्सिताः। द्विगतयो द्वयागतयो भवन्ति सूक्ष्मदेहिनः ॥ 106 ॥ एटलुं बारमा द्वार "समुदघात विषे." आ दशे प्रकारना सक्षम छे मृत्यु पामे त्यारे सर्व एकेन्द्रियोने विषे, विकलेन्द्रियने विषे, संख्यात आयुष्यवाळा अने गर्भज एवा पंचेन्द्रितिर्थने विषे, एवाज मनुष्यने विषे तेम संमु8इम मनुष्यने विषे उत्पन्न थाय छे. तफावत एटलो के तेउकाय अने वायकाय स्वाभाविक रीते मनुष्योने विषे उत्पन्न थता नथी एटले ए मनुष्य शिवायनी पूर्वोक्त गतिमां जय छे. 101-103. मेटतेश्मा द्वार गति' विष. उपर कह्या ए सर्वे जीवे पोतपोताना भारे कर्मना अनुभावने वशे सूकम एकेन्द्रिचोमां उत्पन्न थाय छे. 104. नारकीओ, देवो तथा असंख्यात आयुष्यवाळा तिर्यंच अने मनुष्य-आटला "सूक्ष्मने विषे" गमन करता नथी तेम त्यांथी आवता पण नथी. 105. जेमनी चारे गतिनुं स्वरूप आ प्रमाणे संक्षेपमां समजाव्युं एवा आ सूक्ष्म जीवोने अगति' भने थे 'मागति' थाय che. 106. Page #372 -------------------------------------------------------------------------- ________________ dravyaloka 1 एओनी -- गति ' अने ' आगति ' विषे । (337) तेजोऽनिलौ तु नृभवे नोत्पद्येते स्वभावतः । ततस्त एकगतयः प्रोक्ता द्वयागतयोऽपि च ॥ 107 ॥ सूक्ष्मेषु पृथ्वीसलिलतेजोऽनिलेषु जन्तवः । उत्पद्यन्ते च्यवन्ते च असंख्येया निरन्तरम् ॥ 108 ॥ वनस्पतौ त्वनन्तानामुत्पत्तिविलयौ सदा । स्वस्थानतः परस्थानात्त्वसंख्यानां गमागमौ ॥ 109 ॥ एकस्यापि निगोदस्यासंख्यांशोऽनन्तजीवकः । जायते म्रियते शश्वत् किं पुनः सर्वमीलने ॥ 11 ॥ तथाहि । विवक्षितनिगोदस्य विवक्षितक्षणे यथा । असंख्येयतमो भाग एक उद्धर्त्तते ध्रुवम् ॥ 111 ॥ उत्पद्यतेऽन्यस्तथैव द्वितीयसमयेऽपि हि । एक उद्वर्त्तते संख्यभाग उत्पद्यतेऽपरः ॥ 112 ॥ उद्वर्तनोपपातावित्येवं स्यातां प्रतिक्षणम् । यथैकस्य निगोदस्यासंख्यभागस्य सर्वदा ॥ 113 / / तेउकाय अने वाउकाय स्वाभाविकपणे ज मनुष्योने विषे उत्पन्न थता नथी. तेथी एमने गति एक अने आगति ए कही छे. 107. वळी सूक्षम पृथिवी-अप-तेज-अने-वायु-कायने विषे असंख्य जीवो निरन्तर उत्पन्न थायछेसन व्यवछ. 108. वनस्पतिने विषे तो सदा svasthAna"nI अपेक्षाए, अनन्त जीना उत्पत्ति अने विलय थया करे छे. अने parasthAna'nI अपेक्षाए असंख्य जीवोनुं गमनागमन थया करे छे. 19. एकला एक निगदनो अनन्तजीवाळे असंख्य भाग शाश्वत् उत्पन्न थाय छे अने विलय पामे छे, त्यारे बधा निगोदो एकठा थाय तो ते पछी वात ज शी ? 110. ते आ प्रमाणे अमुक क्षणमां अमुक निगदनो एक असंख्य भाग विनष्ट थाय छे अने एक असंख्य भाग उत्पन्न थाय छे, तेवी ज रीते बीजे क्षणे पण एक असंख्य भाग विनष्ट थाय छे अने बीजो उत्पन्न थाय छे. 111-112. अने ए प्रमाणे सर्वदा प्रत्येक क्षणे निगेदना एक असंख्यमा भागने विनाश ane 43 Page #373 -------------------------------------------------------------------------- ________________ lokprkaash| (338) तथैवान्यनिगोदानामपि त्रैलोक्यवर्तिनाम् । उद्वर्त्तनोपपातौ स्तोऽसंख्यांशस्य पृथक् प्रथक् ॥ 114 ॥ उद्वर्त्तनोपपाताभ्यां भवद्भ्यामित्यनुक्षणम् । परावर्त्तन्ते निगोदा अन्त्र्मुहूर्त्त्मात्र्त्ः॥ 115 ॥ जायमानैम्रियमाणैरन्तर्मुहूर्तजीविभिः । निगोदिभिनवनवैः स्युः शून्यास्तु मनाग् न ते ॥ 116 ॥ तथोक्तं- एगो असंखभागो वट्टै उवदृणोववायंमि । एगनिगोए निच्चं एवं सेसेसु विसएवम् ॥ 117 ॥ अंतोमुहुत्तमित्ता ठी निगोप्राण जं विनिदिठा । पल्लटुंति निगोआ तम्हा अंतोमुहूत्तेणं ॥ 118 ॥ एषामुत्पत्तिमरणे विरहस्तु न विद्यते । यज्जायन्ते म्रियन्ते चासंख्यानन्ता निरन्तरम् ॥ 119 ॥ इति प्रागतिः ॥ 14 ॥ उत्पत्ति थया करे, तेवी ज रीते त्रणे लोकमां वर्तता अन्य निगोदना असंख्यमां अंशना पृथक पृथक् उत्पत्ति अने विनाश थया करे छे. 113-114. एवी रीते प्रत्येक क्षणे उत्पत्ति अने विनाश थतो रहेतो होवाथी अन्तर्मुहूर्तमां ज निगेनु परावर्तन थाय छे. 115. आम फकत अन्तर्मुहूर्त सुधी जीवनारा नवा नवा निगोदना जीवो छे के उत्पन्न थाय छे 2 ने मृत्यु पामे che to पण ते निगोद लेशमात्र उणा थता नथी. 116. ए संबंधमां अन्यत्र कह्युं छे के - एक निगोदने एक असंख्यमो भाग निरन्तर जेम विनष्ठ अने उत्पन्न थतो रह्यो छे तेम अन्य निगोदमां पण समजवुं. निगदने स्थितिकाळ अन्तर्मुहूर्त छे अने ते निगदे अन्तर्महत्तमां पलटाई पण जाय छे. 117-118. ए निगोदना जीनां उत्पत्ति अने मरण बेउ छे, छतां एएनो विरह थतो नथी केमके ए असंख्य अने अनन्तप्रमाणमां उत्पन्न थाय छे अने मृत्यु पामे छे. 119. एटलुं चादमां द्वार "आगति" विषे. Page #374 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनी 'लेश्या ', ' संहनन ' वगेरे । अनन्तराप्तिः समये सिद्धिर्बादरवबुधैः । ज्ञेयैषां प्राच्यशास्त्रेषु विभागेनाविवक्षणात् ॥ 120 ॥ इति द्वारद्वयम् ॥ 15-16 / / कृष्णा नीला च कापोती लेश्यात्रयमिदं भवेत् । सर्वेषां सूक्ष्मजीवानामित्युक्तं सूक्ष्मदर्शिभिः ॥ 121 ॥ इति लेश्याः ॥ 17 ॥ निर्व्याघातं प्रतीत्यैषामाहारः षदिगुद्भवः । भवेद्वयाघातमाश्रित्य त्रिचतुष्पंचदिग्भवः ॥ 122 / / इति आहारदिक् ॥ 18 ॥ न संहननमेतेषां सम्भवत्यस्थ्यभावतः । मतान्तरेण चैतेषां सेवात्तं तदुरीकृतम् ॥ 123 ॥ इति संहननानि ॥ 19 ॥ सर्वे कषायाः संज्ञास्तु स्युश्चतस्त्रोऽथवा दश । इन्द्रियं चैकमाख्यातमेतेषां स्पर्शनेन्द्रियम् ॥ 124 ॥ आ सूक्ष्म जीवानु पंदरमुं द्वार अनन्तराप्ति ' ane seALanuM द्वार * समयेसिद्धि ' ए बेउ, बादरवानी जेवां ज समजी लेवां. प्राचीन शास्त्रोमां एमना जूदा विभाग पाड्यो नथी. 120. सत्तरमुं द्वार लेफ्या. आ सूक्ष्म जीवानी लेश्या त्रण कही छे सेश्या होय: ( 1 ) द्रुष्णु, नीस भने अपोती. 121. ( 339 ) हवे अढारमुं द्वार * दिगाहार: ' आ जीवाने निर्व्याघातनी अपेक्षाए छ दिशाना आहार हाय; अने ' व्याघात ' नी अपेक्षाए त्रण, चार अने पांच दिशाने हाय. 122. अर्थात् एमने त्रण ज हवे आगणीशम द्वार सहुनन: आ सूक्ष्म जीवे, एटले एमने अस्थि हाय नहि एटले सहनन पण संभवे नहिं. जो के केटलाकने मते एमने * सेवान्त्` ' ( छेवठुं' ) संघयणु छे. 123. ? आ सूक्ष्म जीवाने कषाया सधळा हाय छे, संज्ञा चार अथवा दश हेआय छे, अने इन्द्रिय ' स्पर्शेन्द्रिय ' होय है. ( आमां ऋभु द्वार 20-21-22 साथै मायां ). 124. खेड, Page #375 -------------------------------------------------------------------------- ________________ (380) इति द्वारत्रयम् ॥ 20-21 ॥ लोकप्रकाश । भूतभाविभवद्भावस्वभावालोचनात्मिका । संज्ञा नै केन्द्रियाणां स्यात्तदेतेऽसंज्ञिनः स्मृताः ॥ 125 ॥ इति संज्ञिता ॥ 23 ॥ श्रमी जिनेश्वरैः क्लीबवेदा एव प्रकीर्त्तिताः । वेदस्त्वव्यक्तरूपः स्यादेषां संज्ञाकषायवत् ॥ 126 ॥ इति वेदः ॥ 24 ॥ संक्लिष्टपरिणामत्वात्सवै केन्द्रियदेहिनाम् । मिथ्यादृष्टय एवामी निर्दिष्टाः परमेष्टिभिः ॥ 127 ॥ इति दृष्टिः ॥ 25 ॥ मत्यज्ञानश्रुताज्ञाने सूक्ष्मै केन्द्रियदेहिनाम् । ते श्रप्यत्यन्तमपिष्टे शेषजीवव्यपेक्षया ॥ 128 ॥ इति ज्ञानम् ॥ 26 ॥ चतुर्षु दर्शनेष्वेषामचतुर्दर्शनं भवेत् । उपयोगास्त्रयोऽज्ञानद्वयमेकं च दर्शनम् ॥ 129 ॥ निराकारोपयोगाः स्युरचक्षुर्दर्शनाश्रयात् । द्वयज्ञानतस्तु साकारोपयोगाः सूक्ष्मदेहिनः ॥ 130 ॥ आ सूक्ष्म जीवाने भूत भावि अने भविष्यत पदार्थोना स्वभावनी आलाचनारूप संज्ञा होती नथी भेटले थे। 'असं' ज्ञी' 'हेवाय छे. ( मे त्रेवीशंभु द्वार ). 125. [ सर्ग 4 आ जीवाने जिनप्रभुए नपु ंसक वेदीज कह्या छे. संज्ञा अने कषायनी पेठे एमना वेद औट छे. ( मे थोवीशभु द्वार ) 126. सर्व एकन्द्रिय जीवाना परिणाम सकिलष्ट हाय छे माटे एए बधा 'मिथ्यादष्टि' छे. ( आ पथवीशभुं द्वार ) 127. आ जीवाने मतिअज्ञान अने श्रुताज्ञान एम ए ज्ञान छे. अने ते पण शेष जीवेआनी अपेक्षा अत्यन्त स छे. ( मा छवीशभु द्वार ) 128. चार दनामांथी एमने फ्क्त ' अचक्षु ' दर्शन हेआय छे. तेमज ए अज्ञान अने एक दन एम त्रण उपयागा' हेआय छे. आ दर्शनना आश्रयथी सूक्ष्म जीवाने 'निराकार' उपयागाहोय् छे; भने थे 'अज्ञान' ना आश्रयने सने खेभने 'साक्षर' upayogo hoya che. 128 - 130. Page #376 -------------------------------------------------------------------------- ________________ dravyaloka ] एओना -- आहार ', 'गुणस्थान' वगेरे । (341) इति द्वारद्वयम् ॥ 27-28 ॥ आहारका सदाप्येते स्युर्विग्रहगतिं विना । तस्यां त्वनाहारका अप्येते त्रिचतुरान् क्षणान् ॥ 131 ॥ एषामुत्पन्नमात्राणामोज आहार ईरित्ः। लोमाहारस्ततो द्वेधाप्यनाभोगज एव च ॥ 132 ॥ सचित्तः स्यादचित्तःस्यादुभयात्मापि कर्हिचित् । श्राहारे चान्तरं नास्ति सदाहारार्थिनो ह्यमी ॥ 133 ॥ तथोक्तं प्रज्ञायनायाम पुढवीकाइयस्स णं भंते केवै कालस्स आहारठे समुप्पजइ ॥goshrm । अणुसमयं अविरहिए । एवं जाव वणस्सैकाइया ॥ इति । इति आहारकत्वम् ॥ 29 ॥ आद्यमेव गुणस्थानमेकं सूक्ष्मशरीरिणाम् । अनाभोगिकमिथ्यात्ववतामेषां निरूपितम् ॥ 134 ॥ एटलुं सत्यावीशमा अने अठ्यावीसमा द्वार विषे. वे सा सूक्ष्म यानी ' mADAra' viss:vigrahagati विना एओ निरन्तर आहारक होय छे, अने विग्रहगतिमां त्रण के चार क्षणा आहारविनाना पण होय छे. 131. उत्पन्न थतांनी साथे ज एमने एज आहार होय छे, अने पछी लोमआहार होय छे. अने ए बेउ अनाभोगथी ज थाय छे. 132. ए आहार सचित्त होय, अचित्त होय एम मिश्र पण होय. वळी एमने आहारमां कंई आंतरो नथी केमके ए सततआहारी छे. 133. ए संबंधमां प्रज्ञापनासूत्रमां एम कह्युं छे के - श्री गौतम महावीर prabhune puche che--he bhagavana, पृथ्वीकाय जी केटले केटले अन्तरे आहार ले छे ? श्री वीर uttara Ape che--he gaiAtama, e dareka samaye, बीलकुल अन्तरविना, सतत आहार लीधा ज करे छे. यावतुं वनस्पतिकाय सुधी पांचे स्थावरना जीनुं पण एम ज समजवुं. ( ए प्रमाणे 29 मुं द्वार थयुं ). हवे गुणस्थान विषे. सूक्ष्मशरीरीओ सर्वे पहेले गुणस्थानके ज छे. केमके एमने अनागिक मिथ्यात्व छे. (o त्रीश द्वार 4थु ). 134. Page #377 -------------------------------------------------------------------------- ________________ लोकप्रकाश । ( 342 ) इति गुणाः ॥ 30 ॥ दशानामपि सूक्ष्माणां त्रयो योगाः प्रकीर्तिताः । औदारिकस्तमिश्रश्च कार्मणश्चापि विग्रहे ॥ 135 ॥ इति योगाः ॥ 31 ॥ असंख्येय लोकमाननभः खंड प्रदेशकैः । तुल्याः सूक्ष्माग्निपृथ्व्यम्बु मरुतः किन्तु तत्र च ॥ 136 ॥ लोकाकाशमिताः खंडा असंख्येया अपि क्रमात् । अग्न्यादिषु भूरिभूरितरभूरितमा मताः । / 137 ॥ युग्मम् ॥ पर्याप्तापर्याप्त सूक्ष्मबादरानन्तकायिकाः । चत्वारोऽपि स्युरनन्तलोकाकाशांशसम्मिताः ॥ 138 ॥ अयं भावः - लोकाकाशप्रदेशेषु निगोदसत्कजन्तुषु । प्रत्येकं स्थाप्यमानेषु पूर्यतेऽसावनन्तशः ॥ 139 ॥ तत्रापि बादरसाधारणेभ्यः पर्याप्तेभ्यो भवन्ति हि । अपर्याप्ताबादरास्ते असंख्येयगुणाधिकाः ॥ 140 ॥ बादरापर्याप्तकेभ्यः सूक्ष्मापर्याप्तका इमे । असंख्येयगुणास्तेभ्यः सूक्ष्मपर्याप्तकास्तथा ॥ 111 ॥ [ सर्ग 4 हवे एमना चेआग विषे. दृशे प्रारना छपोने त्रशु अययोग छे: (1) मोहारिए, (2) मिश्रमोहारिए भने (3) अभीशु. ( मे मेन्रीशभु द्वार ). 135. हुवे एमना मान विषे. सूक्ष्म अग्निकाय-पृथ्वीकाय-अकाय अने वाउकाय ए चारे, लेआकप्रमाण असंख्यआकाशखांडना प्रदेश जेटला छे; परन्तु तेमां लेआकाकाश जेवडा असंख्य खडा छे तेआये अग्निकाय वगेरेमां अनुक्रमे घणा, एथी पण वधारे, अने वधारेमां वधारे छे एम कह्युं छे. 136-137. पर्याप्त अने अपर्याप्त एवा सूक्ष्म तथा खादर अनन्तकाय ए चारे अनन्त लेआकाकाशना प्रदेश जेटला छे. एनेआ भावार्थ ए के लेआकाकाशना प्रत्येक प्रदेशमां निगेआदना अकेक जंतुने जो स्थापवामां आवे तो ते लेआकाकाश अनन्तवार भराय. 138-139. तेभां पशु 'माहर-साधारणु-पर्याप्त' हस्तां 'बाहर- अपर्याप्त' असं ज्याला che. ane Page #378 -------------------------------------------------------------------------- ________________ dravyaloka ] iti मानम् ॥ 32 ॥ ए जीवोना 'अल्पबहुत्व' विषे । सूक्ष्मास्तेजस्कायिकाः स्युः सर्वस्तोकास्ततः क्रमात् । सूक्ष्मक्ष माम्बु मरुतो विशेषाभ्यधिकाः स्मृताः ॥ 142 ॥ असंख्येय लोकमाननभः खंड प्रदेशकैः । तुल्याः सर्वेऽप्यमी किन्तु यथोत्तराधिकाधिकाः ॥ 943 ॥ श्रसंख्येयगुणाः सूक्ष्मवायुभ्यः स्युर्निगोदकाः । असंख्येयप्रमाणत्वादेतेषां प्रतिगोलकम् ॥ 144 ॥ तेभ्योऽनन्तगुणाः सूक्ष्माः स्युर्वनस्पतिकायिकाः । तेभ्यः सामान्यतः सूक्ष्मा विशेषाभ्यधिकाः स्मृताः ॥ 145 ॥ स्वस्वजातिष्वपर्याप्तकेभ्योऽसंख्यगुणा मताः । पर्याप्ता यदेतेऽन्यापेक्षयाधिकजीविनः ॥ 146 ॥ ( 343 ) उत्पद्यन्ते तथैकापर्यातकस्य निश्रया । पर्याप्तका असंख्येयास्ततोऽमी बहवो मताः ॥ 147 ॥ आ ' आदर-अपर्याप्त ' करतां सूक्म-अपर्याप्त असंख्यगणा छे, अने एना करतां असभ्य्न्य्न्ना ' सूक्ष्मपर्याप्त छे. (से प्रमाणे मत्रीशभु द्वार). 140-141. हवे ए सूक्ष्मजीवेआना जघन्य अक्षबहुत्व विषे. सर्व थी अल्प सूक्ष्म तेउकायना जीव छे; अने ते करतां विशेष विशेष अधिक अनुक्रमे सूक्ष्म पृथ्वीकाय, अप्लाय अने वाउकाय छे. 142. वळी जोके सघळाए लोकप्रमाणु-असंख्य-आकाशखंडना प्रदेश तुल्य छे ते पण एए उत्तरात्तर अधिक अधिक छे, 143, वळी सूक्ष्म वायुकायना जीवा करतां निगोदना जीवा असंख्यगणा छे केमके एए गाळेगाळे असंख्य प्रमाणमां छे. वळी आ करतां पण अनन्तगणा सूक्ष्म वनस्पतिकायना जीवा छे. अने ए करतां पण सामान्यत: सघळा सूक्ष्म अधिक विशेष छे. 144-145. तातानी जातिमां पर्याप्त " जीवा ' अपर्याप्त ' करतां असंख्यगणा छे. कारणु के एए बीजाओनी अपेक्षाए वधारे आयुष्यवाळा छे. 146. अकेक * अपर्याप्त 'नी निश्राए असंख्य * पर्याप्त H उत्पन्न थाय छे तेथी एए धाशु che sebha che. 147. 6 Page #379 -------------------------------------------------------------------------- ________________ lokprkaash| (344) [ sarga 4 तथोक्तमाचारांगवृत्तौ सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विधा एव । किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते । यत्र च एक; अपर्याप्तकः तत्र नियमात् असंख्येयाः पर्याप्ताः स्युः । इति ॥ अत एवैकेन्द्रियाः स्युः सामान्यतो विवक्षिताः । पर्याप्ता एव भूयांसो जीवा अप्योघतस्तथा ॥ 148 ॥ इति लघ्वी अल्पबहुता ॥ 33 ॥ दिशामपेक्षया त्वल्पबहुतैषां न सम्भवेत् । अमी प्रायः सर्वलोकापन्नाः सर्वत्र यत्समाः ॥ 149 ॥ तथोक्तं प्रज्ञापनावृत्तौ इदं हि अल्पबहुत्वं बादरानधिकृत्य दृष्टव्यं न सूक्ष्मान् । सू. क्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्र समत्वात् ॥ इति दिगपेक्षया अल्पबहुता ॥ 34 ॥ आ संबंधमां आचारांगसूत्रनी वृत्तिमां नीचे प्रमाणे कह्युं छे - 'सूक्ष्भ' में प्रधान छ (1) पर्याप्त अन (2) अर्यात, 52न्तु ' a5यात' नी निश्राए पर्याप्त उत्पन्न थाय छे, ज्यां एक अपर्याप्त होय त्यां नियमत: अन्य paryAta'DAya. सटा भाटे सामान्यत: गेन्द्रिय पर्यात 'मी विवक्षा परी छ; अने साथी' 55 घ्र्।7। मेवा 4aa छ. (o प्रमाणे 33 भु द्वार.) 148. हवे एओना दिगाश्री a5बहत्व विषे. दिशाओने अपेक्षीने सूक्ष्म जीवोनुं "अल्पबदुत्व" संभवतुं नथी केमके ए प्राय: सर्व लोकमां व्याप्त छे अने सर्वत्र सरखा छे. 149. प्रज्ञापना सूत्रनी वृत्तिमां कह्युं छे के - आ अल्पबद्धत्व बादर छवानी अपेक्षाए जाणवुं; सूमनी अपेक्षाए नहिं. केमके सूमे सर्वलोकव्याप्त छे अने सर्वत्र सरखा छे. (e प्रमाणे 34 मुं द्वार ). हवे आ सुक्षम छना अन्तर विषे. Page #380 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ____ ए (सूक्ष्म ) जीवोना ' अन्तर' विषे । ओघत: सूक्ष्मजीवानामन्तरं यदि चिन्त्यते । अन्तर्मुहूर्त सूक्ष्मत्वे जघन्यं कथितं जिनः ॥ 150 ॥ यदुत्पद्य बादरेषु सूक्ष्म: संत्यज्य सूक्ष्मताम् । स्थित्वा तत्रान्तर्मुहूर्त पुन: सूक्ष्मत्वमाप्नुयात् ॥ 151 ॥ उत्कर्षतः कालचक्राण्यसंख्येयानि तानि च । निष्पाद्यान्यंगुलासंख्यांशस्य खांशमितैः क्षणैः ॥ 152 ॥ अयं भावः एकस्मिन्नंगुलासंख्यभागे ye'bhrprdeshkaaH| यावन्ति कालचक्राणि हृतैस्तै: स्युः प्रतिक्षणम् ॥ 153 ॥ उत्कर्षतो बादरत्वे तावती वर्णिता स्थितिः । तां समाप्य पुन: सौक्ष्म्यप्राप्तौ युक्तमदोऽन्तरम् ॥154॥युग्म्म्॥ सूक्ष्मक्ष्माम्भोऽग्निमरुतामिह प्रत्येकमन्तरम् । लघु स्यादन्तर्मुहूर्तमनन्ताद्धामितं गुरु । / 155 ॥ तच्च सूक्ष्मक्ष्मादिजन्तोः सूक्स्स्म्स्थूल्व्न्स्प्तौ। गत्वा स्थित्वानन्तकालं सूक्ष्मक्ष्मादित्वमीयुषः ॥ 156 ॥ सूक्ष्म जीवोनुं अन्तर जे "घथी" विचारीए तो ते जघन्यतः अन्तर्महत्त छे. केमके ए सूम पितानुं सूफमत्व त्यजीने, " बादर' मां उत्पन्न थई एमां अन्तः पुन: सूक्ष्भत्व प्राप्त 42 छे. 150-151. पण उत्कृष्ट अन्तर ते, एक आंगळना असंख्यमां भागमां जेटला आकाशप्रदेश रहेला होय तेटला क्षणेथी बनेला असंख्य काळचकोनुं होय. 15र. एने भावार्थ आ प्रमाणे -आंगळने एक असंख्यमां भागमां जे आकाशप्रदेशो होय तेमांथी प्रत्येक क्षणे अकेक अकेक लेतां जेटलां काळचको थाय तेटली बादरपणामां उत्कृष्ट स्थिति कही छे अने एने पूर्ण करीने पुन: सूक्षमत्व पामतां एटलुं (152 मा लोकमां कह्युं सेटटु) उत्कृष्ट मत2 (छेटु) 53 से युडत छे. 153-154. सूम पृथ्वीकाय-अपकाय-तेउकाय अने वाउकाय-एमांना प्रत्येकनुं जघन्य अन्तर अन्तर्मुहूर्तनुं होय, अने उत्कृष्ट अख्तर अनन्तकाळ जेटलुं होय. 155. अने ए अंतर, सूक्षम पृथ्वीकाय आदि जतु, सूक्षम स्थळ वनस्पतिकायपणुं पामीने अने त्यां अनन्तकाळ रहीने पुन: सूक्ष्म पृथ्वीकायत्व आदि पामे तेनुं che. 156. Page #381 -------------------------------------------------------------------------- ________________ (346) लोकप्रकाश । [सर्ग वनस्पतेश्च सूक्ष्मस्यान्तरमुत्कर्षतो भवेत् । कालचक्राण्यसंख्येयलोकमानानि पूर्ववत् ॥ 157 ॥ तच्च सूक्ष्मक्ष्मादितयोत्पद्य सूक्ष्मवनस्पतेः । स्थित्वोक्तकालं पुनरप्युत्पन्नस्य वनस्पतौ ॥ 158 ॥ न सम्भवति चैतेषामनन्तकालमन्तरम् । विना वनस्पतीन् कुत्राप्यनन्तस्थित्यभावतः ॥ 159 ॥ जघन्यमन्तरं त्वेषामन्तमुहर्तमीरितम् । क्ष्मादिष्वन्तर्मुहूर्त्त तत् स्थित्वोत्पत्तौ भवेदिह ॥ 160 ॥ इति अन्तरम् ॥ 35 ॥ प्रायो भवसंवेधो महाल्पबहुता त्वनेकजीवानाम् । वक्तव्ये इत्युभयं वक्ष्ये जीवप्रकरणान्ते ॥ 161 ॥ वर्णिताः किमपि सूक्ष्मदेहिनः सूक्ष्मदर्शिवचनानुसारतः । यत्तु नेह कथितं विशेषतः तद् बहुश्रुतगिरावसीयताम् ॥ 162 / / वळी सूम वनस्पतिकायनुं उत्कृष्ट अन्तर पूर्ववत् असंख्य लोकप्रमाणु काळचक्रो छ. 157. अने ए अत्तर, सूक्षम वनस्पतिकायने जीव, सूम पृथ्वीकायत्व वगेरे पामीने अने त्यां पूर्वोक्त काळ सुधी रहीने पुनः पितानुं मूळ वनस्पतिकायत्व पामे--एनुं छे. 158. एओनुं अन्तर अनन्तकाळ जेटलुं होय एम संभवी शकतुं नथी. कारणके वनस्पतिकायत्व विना अन्य केइ भवमां अनन्त स्थितिनो सदभाव नथी. 159. एओनुं अन्तर जघन्यपणे अन्तर्मुहूर्तनुं छे. अने ए अन्तर, पृथ्वीकायत्व आदि प्राप्त करी एमां अन्तर्मुहूर्त सुधी रही पुनः पोताना मूळभवमां आवे-एनुं छे. 160. आ प्रमाणे सूक्षम जीवोना "अख्तर" विषे समजण छे. हवे रह्युं एमना "भवसंवेध" अने "महा अल्पबद्धत्व" विषे विवेचन. पण ए बेउ द्वार विषे अनेक जीवोना संबंधमां कहेवानुं छे. एटले ए बाबत जीवप्रकरणने अने शु. 161. - आ प्रमाणे सूक्ष्मजीनुं सूक्षमदशपुरूषोना वचनने अनुसार कंईक वर्णन कर्युं छे. जे अहिं ओछुं कहेवायुं होय ते विशेष जाणवानी जेमने ईच्छा होय एमणे ए बहुश्रुतना क्यनाथी एसयु. 162. Page #382 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] चतुर्थ सर्गनी निर्विघ्न समाप्ति । (347) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीधाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सो निर्गलितार्थसार्थसुभगः पूर्णश्चतुर्थः सुखम् ॥ 163 ॥ इति चतुर्थः सर्गः ॥ अखिल जगतमां आश्चर्यकारी छे कीर्ति जेमनी एवा श्री कीर्तिविजय उपाध्यायना अन्तवासी, अने माता राजश्री तथा पिता तेजपाळना सुपुत्र श्रीविनयविजयौपाध्याये जगतमांना निश्चित तत्वोने दीपकनी पेठे प्रकट करनार आ ग्रंथ रच्यो छे तेनो A, अंदरथी नीतरता सारने लीधे सुभग e, चतुर्थ सर्ग निर्विने संपूर्ण थये. चोथे सर्ग समाप्त. Page #383 -------------------------------------------------------------------------- ________________ अथ पंचम: srgH। वर्ण्यन्तेऽथ क्रमप्राप्ता बादरैकेन्द्रियांगिनः । ते च षोढा पृथिव्यम्बुतेजोऽनिलास्तथा द्रुमाः ॥ 1 ॥ प्रत्येकाः साधारणाश्च षडप्यते द्विधा मताः । पर्याप्ता पर्याप्तभेदादेवं द्वादश बादराः ॥ 2 ॥ बादराख्यनामकर्मोदयाये स्थूलतां गताः । चर्मचक्षुद्देश्यमाना वादरास्ते प्रकीर्तिताः ॥ 3 ॥ अपर्याप्तास्त्वविस्पष्टवर्णाया अल्पजीवनात् । पर्याप्तानां च वर्णादिभेदैर्भेदा: सहस्रशः ॥ 4 ॥ __बादरा पृथिवी द्वधा मृदुरेका खरापरा । भेदा: सप्त मृदोस्तत्र वर्णभेदविशेषजाः ॥ 5 ॥ सर्ग पांचमे. तत्र च आनी अगाउना चोथा सर्गमां सूक्ष्म एकेन्द्रिय जीवेनुं वर्णन कर्युं-हवे ए पछी कमवार आवता बादर एकेन्द्रिय जीवोनुं वर्णन करवामां आवे छे. __o माह मेन्द्रिय । छ prA2ना छः (1) पृथ्वी, (2) a5 (4). (3) ते ( मनि), (4) वा (वायु) (5) प्रत्ये4 वनस्पति अने ( 6 ) साधारण वनस्पति. से छ ये पुन: "पर्यात" अने "अपर्यापत" एम बे प्रकारना छे एटले ए प्रमाणे बार प्रकारना बादर एकेन्द्रिय थया. 1-2 बादरनामकर्मना उदयने लीधे स्थलपणुं पामेला I चर्मचक्षुवडे देखाय छे एमनुं नाम 'माह2'. 3. अल्पजीवी होवाथी जेमना वर्ण वगेरे स्पष्टपणे देखाता नथी एओ "अपर्याप्त बादर' कहेवाय छे. "पर्याप्तबादर" ना तो, वर्णवगेरेमां भिन्नता होवाथी हजारे भेदो छे. 4. mA62 पृथ्वी, ( 1 ) म अने ( 2) 44-समय प्रजानी छ. म पृथ्वी वणी जूदा जूदा रंगनी छे. ए प्रमाणे एना, जेटला रंग तेटला, अर्थात् सात भेद पडे che. 5. Page #384 -------------------------------------------------------------------------- ________________ ' बादर' एकेन्द्रिय पृथ्वीकायना भेद । कृष्णा नीलारुणा पीता शुक्लेति पंच मृद्भिदः । षष्ठी देशविशेषोत्था मृत्स्ना पांडुरिति श्रुता ॥ 6 ॥ नद्यादिपूरापगमे देशे तत्रातिपिच्छिले । मृदुश्लक्ष्णा पंकरूपा सप्तमी पनकाभिधा ॥ 7 ॥ युग्मम् ॥ इत्यर्थतः प्रज्ञापनावृत्तौ ॥ उत्तराध्ययनवृत्तौ तु -- पांडुन्ति ॥ पांडु पांडुरा इषत्शुक्लत्ववती इत्यर्थः । इति वर्णभेदेन षडूविधत्वं उक्तम् । इह च पांडुरग्रहणं कृष्णादिभेदानामपि स्वस्थाने भेदान्तरसम्भव सूचकम् । पनकः श्रत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका । पनकस्य च नभसि विवर्त्तमानस्य लोके पृथ्वीत्वेन रूढत्वात् भेदेन उपादानम् ॥ इत्यादि उक्तम् ॥ द्रव्यलोक ] चत्वारिंशत् खरायाश्च भेदाः प्रज्ञापिताः क्षिते । अष्टादश मणीभेदास्तथा द्वाविंशतिः परे ॥ 8 ॥ ये सात लेह आ प्रमाणे : ( 1 ) अणी, ( 2 ) सीसी, ( 3 ) पीजी, ( 4 ) राती, (5) श्वेत, ( 6 ) काई काइ देशमां थाय छे एवी पांडु रंगनी अने ( 7 ) नदी वगेरेनुं पूर उतरी जवाथी अत्यन्त भेजवाळा प्रदेश थया हाय एनी कामळ, चीकणी, पकरूप, पनक 8 नामनी. 6-7. एवा भावार्थ नु पन्नवा सूत्रनी वृत्तिमां कह्युं छे. उत्तराध्ययननी वृत्तिमां ते एम कह्युं छे के: ( 349 ) पांडु एटले पांडुर अर्थात् कैक श्वेत. पृथ्वीना जूदा जूदा रंगने लैने छ भेद कह्या छे. अहिं 8 पांडुर ' कहेवाथी एम सूचन थाय छे के ' कृष्ण ' वगेरे भेदेशने पण पातपेताना स्थानमां अन्य भेदना संभव छे. ' पनक' एटले अत्यन्त सूक्ष्म-रजरूप माटी-मृत्तिका. आकाशमां विखरायला * पनक 'ने, लोकोमां * पृथ्वीत्व' एवा रूढ अर्थ थै गयेला हावाथी, एने पृथ्वीना एक भेद गण्या छे. इत्यादि. 6 6 खर एटले क श-कठण पृथ्वीना चाळीश भेद कह्या छे: अढार भेद * मिणु 'ना अने आवीश जीन्न 8. Page #385 -------------------------------------------------------------------------- ________________ लोकप्रकाश । गोमे कां कस्फटिकलोहिताक्षा हरिन्मणिः । षष्टो मसारगलः स्यात्सप्तमो भुजमोचकः ॥ 9 ॥ इन्द्रनीलश्चन्दनश्च गैरिको हंसगर्भकः । सौगन्धिकश्च पुलकस्ततश्चन्द्रप्रभाभिधः ॥ 10 ॥ वैडूर्यं जलकान्तश्च रुचकार्कोपलाविति । खरमाया एव भेदानन्यान् द्वाविंशतिं ब्रुवे ॥ 11 ॥ भूर्नदीतटभित्त्यादेः शर्करोपलकर्कराः । सिकता: सूक्ष्मकणिकाः उपला लघवोऽश्मकाः ॥ 12 ॥ शिला महान्तः क्षाराभूरूषो लवणमब्धिजम् । सुवर्णरूप्यताम्रायस्त्र पुसीसकधातवः ॥ 13 ॥ वज्रं च हरितालश्च हिंगुलश्च मनःशिला । प्रवालं पारदश्चापि सौवीराभिधमंजनम् ॥ 14 ॥ पटलं पुनरभ्राणां तथा तन्मिश्रवालुकाः । अन्येऽप्येवंविधा ग्राह्या जेयावतिवाक्यतः ॥ 15 ॥ इत्यर्थतः प्रज्ञापनावृत्तौ ॥ ( 350 ) मणिना अढार भेद आ प्रमाणे: नीलम, ( 6 ) ( 1 ) गोभेद्य, ( 2 ) सिस्, ( 3 ) सिटिङ, ( 4 ) बोहिताक्ष, ( 4 ) भसारंगल, ( 7 ) लुभ्भोय, (8) हन्द्रिनीस, ( 7 ) यहन. (10) jai2i4 ( 3 ), ( 11 ) हसगर्भ, ( 12 ) सइअउगन्धि, (13) युस, ( 14 ) यद्राल, ( 15 ) वैडुर्य, ( 16 ) 4सान्त, ( 17 ) 324 भने ( 18 ) सूर्य अन्त. 8-11. [ सर्ग 5 खीजा खावीश भेद आ प्रमाणे:-( 1 ) नदी किनारानी दिवालनी माटी, ( 2 ) मेटी वेणु, ( 3 ) सूक्ष्म 35 सिता-रेती, ( 4 ) न्हाना न्हाना पत्थर - उपस, ( 4 ) छोटी शीसा, ( 6 ) अस मेटले भारी भीन, ( 7 ) समुद्रनु दवणु, ( 8 ) सुवाणु, ( 8 ) 35, ( 10 ) त्रांणु, ( 11 ) बोड, ( 12 ) 4सत, (13) सीसु, (14) 1, (15) हस्ताण, ( 11 ) डिगुण, ( 17 ) मन:शीस, (18) अवाज, (18 पार, ( 20 ) सइअउवीर नामनु अन (सुरभो ) ( 21 ) अब्रहना पड, अने ( 22 ) अ मिश्रित रेती वणी प्रज्ञापना सूत्रभां ' जेयावण्णा ' भेषु वाध्य छे मारे सेवा सेवा मील लेहो पशु समन्न्वा 12-15. ए प्रमाणे ( खादर एकेन्द्रिय ) पृथ्वीकायना भेद कह्या. Page #386 -------------------------------------------------------------------------- ________________ एवा ज जळ अग्नि वायु वगेरेना भेद । (351) द्रव्यलोक ] इति पृथ्वीकायभेदाः ॥ जलभेदा जलं शुद्धं शीतमुष्णं स्वभावतः । क्षारमीषदतिक्षारमम्लमीपत्तथाधिकम् ॥ 16 ॥ हिमावश्यायकरका धूमरी क्ष्मान्तरिक्षजम् । क्ष्मामुद्भिद्य तृणाग्रस्थं नाम्ना हरतनूदकम् ॥ 17 ॥ घृतेक्षुवारुणीदुग्धोदकं तत्तद्रसाङ्कितम् । घनोदध्यादयश्चास्य भेदा येऽन्येऽपि तादृशाः ॥ 18 ॥ इति अप्कायभेदाः ॥ शुद्धाग्निरशनिआला स्फुलिंगांगारविद्युतः । अलातोल्कामुर्मुराख्या निर्घातकणकाभिधाः ॥ 19 ॥ काष्टसंघर्षसम्भूतः सूर्यकान्तादिसम्भवः । वह्निभेदा अमी ग्राह्या ये चान्येऽपि तथाविधाः ॥ 20 ॥ इति अग्निभेदाः॥ डवे ma54आय (1) ना मेह: स्वाभावि-द्रता (1) शुद्ध, (2) शातज, (3) S5Y, (4) ॥ 3, (5) थोडमा3, (6) यति ॥ 3, (7) माटु, (8) थाई माटु, () अत्यन्त माटु; quii (10) डिमनु , (11) 425, (12) 421, (13) धुभसनुपा7, (14) संतरिक्षथी 5तु pA7, (15) पृथ्वीने भेदीने तृणुना अग्रभाग पर रहे छे ए "हरतनुं नामनुं जळ; वळी (16) घीमां रहेलुं, (17) भहिशमां रख सने (18)दुधमा रहेते ते 2सवाणु 57, (18) घाधि मा. qull आ भेदो जेवा अन्य कोई भेदो होय ते. 16-18. वे तेय-मशि-मेह: (1) शुद्ध मसि, (2) भ्ने। अनि, (3) साग्नि, (4)2लिस, (5) m॥2।, (6) विधुत् , (7) मसात थेट आसानो मनि, (8) Se31, (e) तमा, (10) निर्धात्न्। अनि, (11) अन्निमान्। अनि, (12) आष्टीना वर्ष थी थ्ये। सने (13) सूर्यान्त वगेरेथा था . मने भी तेवा डायत. 18-20. हवे वाउकाय एटले वायुना भेद - Page #387 -------------------------------------------------------------------------- ________________ (352) लोकप्रकाश । [सर्ग 5 प्राच्योदीच्यप्रतीचीनदाक्षिणात्या विदिग्भवाः । / ऊर्ध्वाध:सम्भवा वाता उद्घामोत्कलिकानिलाः ॥ 21 ॥ गुंजाझंझाख्यसंवर्ता वातो मंडलिकाभिधः । घनवातस्तनुवातस्तत्रोद्भ्रामोऽनवस्थितः ॥ 22 ॥ लहर्य इव पाथोधेर्वातस्योत्कलिकास्तु याः । रेणुकासु स्फुटव्यंग्यास्तद्वानुत्कलिकानिलः ॥ 23 ॥ गुंजन् सशब्दं यो वाति स गुंजावात उच्य्ते। झंझानिलो वृष्टियुक्तः स्याद्वा योऽत्यन्तनिष्ठुरः ॥ 24 ॥ श्रावर्तकस्तृणादीनां वायुः संवर्तकाभिधः । मंडलाकृतिरामूलात् मंडलीवात उच्यते ॥ 25 ॥ घनो घनपरीणामो धराद्याधार ईरितः । विरलः परिणामेन तनुवातस्ततोऽप्यधः ॥ 26 ॥ मन्दमन्दं च यो वाति शीत: स्पर्शसुखावहः । स उच्यते शुद्धवात इत्याद्याः स्युर्मरुद्भिदः ॥ 27 ॥ इति वायुकाय्भेदाः॥ पूर्वनो वायु, उत्तरनो वायु, पश्चिमनो वायु, दक्षिणनो वायु, विदिशानो वायु, उर्ध्ववायु, अधेवायु, उद्दब्राम वायु, उत्कलिक वायु, गुंजावायु, झंझावायु, संवर्त वायु, मंडळिक वायु, धनवायु तथा तनुवायु-माटा वायुना 2 छ. 21-22. "उब्राम एटले अनवस्थित रीते वातो होय छे. समुद्रना मोझा जेवा वायुना झांओ जे रेतीमां स्पष्ट जणाय छे एवां मझांवाळे वायु ते "उत्कलिक वायु. सशब्द एटले अवाज करतो गुंजतो होय ए "गुंजावात' कहेवाय छे. वळी मेघनी वृष्टि सहित वात होय अथवा अत्यन्त आकरा होय ए "झंझावात' कहेवाय छे. तृण आदिने भमाडी उडाडनारे वायु-ते संवत्त'.भूजमाथी गणता पाताडायो 'maNi'vAyu. 23-25. घनपरिणमी अने पृथ्वी आदिना आधारभूत-e "घनवायुं. वळी घनवायुथी पण नीय 2सा vi2सपरिणामी वायु-ये ऽतनुवायु.' 26. वळी जे मंदमंद वातो हेय, शीतळ होय अने सुखावह होय ए "शुद्ध वायु" छे. त्याहि.27. Page #388 -------------------------------------------------------------------------- ________________ द्रब्यलोक 'वनस्पति ' नेविषे * जीववत्त्व ' नी प्रतीति । (353) क्रमप्राप्ता निरूप्यन्ते भेदा अथ वनस्पतेः । साधारणस्य प्रत्येकवपुषश्च यथाक्रमम् ॥ 28 ॥ स्थावराणां सात्मकत्वमनंगीकुर्वतः प्रति । आदौ वनस्पतिद्वारा स्पष्टं तदुपपाद्यते ॥ 29 ॥ पृथ्व्यादीनां सात्मकत्वे युक्तियुक्तेऽपि युक्तयः । वनस्पते: सात्मकत्वे गम्याः स्थूलदृशामपि ॥ 30 ॥ दिग्मात्रेणात्र ता एव दयन्ते व्यक्तिपूर्वकम् । ततस्तदनुसारेण ज्ञेयान्येष्वपि चेतना ॥ 31 ॥ __ मूले सिक्तेषु वृक्षेषु फलादिषु रसः स्फुटः । स चोच्छ्वासमन्तरेण कथमूर्ध्वं प्रसर्पति ॥ 32 ॥ रसप्रसर्पणं स्पष्टं सत्युच्छ्वासेऽस्मदादिषु । तदभावे तदभावो दृष्टश्च मृतकादिषु ॥ 33 ॥ अन्वयव्यतिरेकाभ्यां ततो रसप्रसर्पणम् । उच्छ्वासमाक्षिपति यत् व्याप्यं न व्यापकं विना ॥ 34 ॥ हवे क्रमवार आवता प्रत्येक" अने "साधारण' वनस्पतिना भेदनुं निरूपण करवामां भाव छ. 28. जेओ "sthAvara"ne जीववाळा नथी गणता एमने माटे प्रथम वनस्पति द्वारा ते वात स्पष्टपणे समजावी प्रतिपादन करीए. ra9. पृथ्वीकाय आदिने विषे जीव छे ए वात समजाववामां सारी युक्ति वापरवी पडे छे. पण वनस्पतिनुं जीववत्त्व सिद्ध करवामां जे युक्ति लगाडवामां आवे छे ए स्थलदष्टिवाळाओ पण समजी शके एवी छे. ए युकितओनुं किंचित्मात्र, व्यकितपूर्वक दिग्दर्शन करावीए; पछी एने अनुसारे बीजा स्थावरमां पण जीववत्व-चेतना छे एनी खात्री थई जशे. 30-31. वृक्षना मूळमां जळसिंचन कर्याथी एना फळ वगेरेमां रस देखाय छे ए फुट छे. त्यारे ए रस, जे उच्छवास न होय ते, उंचे क्यांथी प्रसरे ? 32. आपणु-मनुष्योमां पण उच्छवासने लीधे ज स्पष्टपणे रसनो प्रसार थाय छे. जुओ के मृतक वगेरेमां उछवासना अभावने लीधे रसने प्रसार थतुं नथी, 33. माटे अन्वय अने व्यतिरेकथी, रसनुं प्रसर्षण उश्वास सिद्ध करे छे. कारणके व्यापक विना व्याप्य होय नहिं. 34. 45 Page #389 -------------------------------------------------------------------------- ________________ ( 354) लोकप्रकाश । [ सर्ग 5 उच्छ्वासश्चात्मनो धर्मो निर्विवादमिदं खलु । धर्मश्च धर्मिणं ब्रूते स्वाविनाभावतः स्फुटम् ॥ 35 ॥ किं च दृश्यते दोहदोत्पत्तिर्दूणामपि नृणामिव । यत्तत्प्राप्य फलन्त्येते हृष्टाः शुष्यन्ति चान्यथा ॥ 36 ॥ दोहदश्चात्मनो धर्मः कथं नात्मानमाक्षिपेत् । इच्छारूपो दोहदो हि नेच्छावन्तं विना भवेत् ॥ 37 ॥ संज्ञा नियतसंकोचविकासप्रमुखा अपि । संज्ञिनं कथमात्मानं न ज्ञापयन्ति युक्तिभिः ॥ 38 ॥ यद्वा तारतम्यमेवं द्रुमेष्वपि नरेष्विव । केऽप्येरंडादिवन्नीचा: केऽप्याम्रादिवदुत्तमाः ॥ 39 ॥ उत्कटाः कंटकैः केचित् केचिदत्यन्तकोमलाः । कुटिलाः केऽपि सरलाः कुब्जा दीर्घाश्च केचन ॥ 40 ॥ हृद्यवर्णगन्धरसस्पर्शाः केचित्ततोऽन्यथा । सविषा निर्विषाः केऽपि सफला निष्फलाः परे ॥ 41 ॥ वळी उचछवास छे ए आत्मानो धर्म छे ए वात पण निर्विवाद छे. अने धर्म छे-एज कही आपे छे के कई धम होवो ज जोईए. कारणके "धमी " विना "धर्म" एले रही शहिउ4. वळी वृक्षोने पण मनुष्यनी पेठे देहद थता देखाय छे. केमके ए दोहद पूराय छे त्यारे समावर्षित थणे छ, अन्यथा सुटतय. 38. अने आ देहद आत्मानो धर्म छे माटे ए (देहद) आत्मा-चैतन्यने सदभाव कोण कहे छे के, नथी सिद्ध करतो? ईच्छारूप देहद ईच्छावंत विना क्यांय दीठे-सांभळ्यो छे? 37. वळी वृक्षोने संकोच, विकास वगेरे नियत संज्ञाओ पण छे. ए संज्ञाओ पण युकितपूर्वक कोई आत्मा जेवो संज्ञी जणावती वर्ताती नथी? 38. वळी बीजु मनुष्यमां छे तेवुं वृक्षोमां पण तारतम्य छे. जुओ के--केटलांक वृक्षो एरंडा वगेरेनी जेम कनिष्ट che to keTalAMka Amra vagerenI jema uttama che. keTalAMka kAMTAvALAM che te केटलांक अत्यन्त केमळ छे. केटलांक कुटिल che to keTalAM sarala che. keTalAMka kuja to बीजी दीर्घ छे. केटलाकनां वर्णगंधरस स्पर्श मनोहर छे ते बीजनां ए एथी उलटां छे. केटलांक विष एवां छे ते अन्य निर्विष-मिष्ट छे. केटलांक फळे छे ते बीजाने फाल आवतो ज नथी. Page #390 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ए माटे दृष्टान्तदासन्तिक योजना । (355) जाताः केचिदवकरे सूद्यानादौ च केचन । केचिच्चिरायुषः शस्त्राद्यैः केचित्क्षिप्रमृत्यवः ॥ 42 ॥ विना कर्माणि नानात्वमिदं युक्तिसहं कथम् । विना कारणनानात्वं कार्ये तद्धि न सम्भवेत् ॥ 43 ॥ कर्माणि च कार्यतयात्मानं क रमेव हि । आक्षिपन्त्यविनाभूताः कुलालं कलशा इव ॥ 44 ॥ वनस्पतेः सात्मकत्वं स्फुटमेव प्रतीयते । जन्यादिधर्मोपेतत्वात् मनुष्यादिशरीरवत् ॥ 45 ॥ अनुमानं पुरस्कृत्य साधयत्यागमोऽपि च । वनस्पते: सचैतन्यमाचारांगे यथोदितम् ॥ 46 ॥ इमंपि जाइधम्मयं एयंपि जाइधम्मयं । इमंपि वुद्विधम्मयं एयंपि बुद्विधम्मयं । इमंपि चित्तमंतयं एयंपि चित्तमंतयं । इमंपि छिन्नं मिला. यै, एयंपि छिन्नं मिलायै । इमंपि अआहारगं एयंपि पाहारगं । इमंपि अणिच्चयं एयपि अणिञ्चयं । इमंपि असासयं एयंपि असासयं । इमंपि केटलांकनुं उत्पत्तिस्थान उकरडो che to bIjAnuM suMdara udyAna vagere che. keTalAMka dIrdhAyuSI te this शाहिथी तुत 45450 तय छे. 36-42. आवुं विविधपणुं कर्मोना सर्भाव विना केम बने ? नाना प्रकारना कारण विना आवुं आवुं कार्यमां संभवी शकतुं नथी. 43. कर्मो पण कार्यरूप होवाथी पोताने कई कर्ता छे ज एम सूचवी रह्यां छे; घडाओ जेम कर्ता तरीके कुलालने सूचवे छे एम. 44. माटे वनस्पतिमां चैतन्य छे एम फुट प्रतीति थाय छे केमके एनामां पण मनुष्य वगेरेना शरीरनी पेठे जन्यादिधर्म विद्यमान छे. 45. वळी आगममां पण अनुमानने आगळ करीने वनस्पतिनुं चेतनत्व सिद्ध करवामां साव्यु छे. 46. ए संबंधमां आचारांगसूत्रमां कह्युं छे के - आनामां उत्पत्तिधर्म छे तेम एनामां पण छे; आनामां वृद्धिधर्म छे तेम एनामां पण वृद्धिधर्म che; Ane citta che ema ene paNa che; A jema छेरायाथी मळी जाय छे तेम ए पण मळी जाय छे, आ आहारक che tema e paNa che; A anitya che ema e paNa anitya che A Page #391 -------------------------------------------------------------------------- ________________ (356) लोकप्रकाश । [सर्ग 5 चोववैयं एयंपि चोववैयं । इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं । इत्यादि ॥ ( अत्रैकं इदंशब्दवाच्यं मनुष्यशरीरं । द्वितीयं च एतच्छब्दवाच्यं वनस्पतिशरीरम् । इत्यनयोः दृष्टान्तदा - न्तिकयोजना) वनस्पते: सचैतन्यमेवं सिद्धं नरांगवत् । ततोऽस्य योनिजातत्वमपि सिद्धं तदुच्यते ॥ 47 ॥ तथाहि । बीजस्य द्विविधावस्था योन्यवस्था तथापरा । तन्मध्ये योन्यवस्था या सा चैवं परिभाव्यते ॥ 48 ॥ जन्तूत्पत्तिक्षणे पूर्वजन्तुना स्याद्यदुज्झितम् । अत्यक्तयोन्यवस्थं च तद्बीजं योनिभूतकम् ॥ 49 ॥ तत्र च जन्तूज्झितं निश्चयेनाधुना ज्ञातुं न शक्यते । ततोऽनतिशयी बीजं सचेतनमुतेतरत् ॥ 50 ॥ योनिभूतं व्यवहरेद्यावदध्वस्तयोनिकम् । ध्वस्तयोनि त्वजीवत्वादयोनिभूतमेव हि ॥ 51 ॥ नश्वर छे तेम ए पण nazvara che; Ane capacaya che tema ene पण चपचय छे; आने विप रीणामी dharma che tema ene paNa che. ईत्यादि. (अहिं ज्यां ज्यां "A शब्द छे ते मनुष्य शरीर वाचक ले, अने "e" शब्द छे ए वनस्पतिकायवाचक समज एवी रीते बेउनी दष्टान्तदाष्टन्तरूप योजना छे). एवी रीते वनस्पतिकायनुं मनुष्यना शरीरनी पेठे सचेतनत्व सिद्ध कर्युं. अने तेथी ए 'yoni'cha अभय सिद्ध थाय छे. 47. ते आ प्रमाणे - बीजनी बे प्रकारनी अवस्था छेः (1) निअवस्था अने (2) अनिअवस्था. एमां जे चोनिअवस्था छे ते नीचे प्रमाणे समजवी-48. जतुनी उत्पत्तिसमये अत्यकतनिनी अवस्थावाळुं जे बीज पूर्वना जन्तुए छोडयुं डाय ते भी योनिभूत छ. 46. पण (जख्तए छोडेलुं) ए बीज आ समये निश्चयपूर्वक जाणी शकातुं नथी. तेथी ए सचेतन छे के अचेतन--e कही शकातुं नथी. 50. वळी ज्यां सुधी एनिने वंस थयुं नथी त्यां सुधी एनो निभूत तरीके व्यवहार Page #392 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] बीजना के प्रकार- सयोनि ' अने ' अयोनि'| (357) यन्नष्टेऽपि सजीवत्वे योनित्वं जातुचिद्भवेत् । परिभ्रष्टे तु योनित्वे सजीवत्वं न सम्भवेत् ॥ 52 ॥ एवं च उत्पत्तिस्थानकं जन्तोर्यदविध्वस्तशक्तिकम् । सा योनिस्तत्र शक्तिस्तु जन्तूत्पादनयोग्यता ॥ 53 ॥ तथोक्तं प्रज्ञापनावृत्तौ अथ योनिरिति किमभिधीयते । उच्यते । जन्तोः उत्पत्तिस्थानं अविध्वस्तशक्तिकं तत्रस्थजीवपरिणामनशक्तिसंपन्नम् । इति ॥ अत एव श्रुतेऽपि यवा यवयवाश्चापि गोधूमव्रीहिशालयः । धान्यानां श्रीजिनैरेषामुक्ता योनिस्त्रिवार्षिकी ॥ 54 ॥ क्लाद्मास्स्च्प्ल्तिल्मुद्ग्म्सूर्काः। तुलस्थतुवरीवृत्तचणका वल्लकास्तथा । प्रज्ञप्ता योनिरैतेषां श्रीजिनैः पंचवार्षिकी ॥ 55 ॥ षट्पदी ॥ थाय छे, अने ज्यारे योनिने ध्वंस थाय छे त्यारे तो ए अजीव होवाथी ए अयोनिभूत ज 4डवाय छे. 51. केमके सजीवत्व नष्ट थया छतां पण कदाचित् नित्व ते होय, पण नित्व नष्ट थये छते सजीवत्त्व संभवे नहीं. पर. एम होवाथी; जेनी शक्तिनो नाश नथी थये एवुं जन्तनी उत्पत्तिनुं जे स्थानक ते नि छे. अने तेमां जख्त उत्पन्न थवानी जे ग्यता ते शकित छे. 53. आ संबंधमां पन्नवणासूत्रनी वृत्तिमां कह्युं छे के - 'एनिकोने कहेवी ? जेमांथी शकितनो नाश नथी थये एवुं जतुनुं उत्पत्तिस्थानने नि. अने ते एमां रहेला जीवने परिणाववानी शक्तिए करीने संपन्न होय छे. एम होवाथी, सिद्धान्तमां पण यव, यवयव, गोधुम, चोखा अने शाळ -एटलां धान्यनी जिनप्रभुए त्रण वर्षनी योनि अडसी छे. 54. मन साह, भाष, यज, तस, भय, भसू2, तुसस्थ, tu12, वटा मन पास-सटमा धान्यानी पांच वर्षनी एनि कहेली che. 55. Page #393 -------------------------------------------------------------------------- ________________ लोकप्रकाश । लहातसीशण कंगुकोर दूषककोद्रवाः । बीजानि मूलकानां सर्षपा बरहरालकाः । प्रज्ञप्ता योनिरेतेषामागमे सप्तवार्षिकी ॥ 56 ॥ षट्पदी ॥ ( 358 ) इयमत्र भावना कोष्टकादिषु निक्षिप्यैतेषां विधानशालिनाम् । लिप्तानां मुद्रितानां चोत्कृष्टैषा योनिसंस्थितिः ॥ 57 ॥ तदनु क्षीयते योनिरंकुरोत्पत्तिकारणम् । भवेद्बीजमबीजं तन्नोप्तमंकुरितं भवेत् ॥ 58 ॥ अन्तर्मुहूर्त्त सर्वेषामेषां योनिर्जघन्यतः । यत्केषांचिदचित्तत्वं जायते ऽन्तर्मुहूर्त्ततः ॥ 59 ॥ परं तत्सर्वविद्वेद्यं व्यवहारपथे तु न । व्यवहारात पूर्वोक्तैः कालमानैरचित्तता ॥ 60 / / इदमर्थत: पंचमांगे प्रवचनसारोद्धारे च ॥ ततश्च बीजे च योनिभूते व्युत्क्रामति सेव जन्तुरपरो वा । मूलस्य यश्च कर्ता स एव तत्प्रथमपत्रस्य ॥ 61 ॥ वणी; बट्टातसी, सलु, अंग, औरष, हरा, भूतानां मीन, सरसव, मरट्ट, भने रासेटलां धान्यानी चेनि आगममां सात वर्षनी कही छे. 56. [ सर्ग 5 एनी भावना आ प्रमाणे:-- ए गणाव्यां ए धान्याने कोठार आदिमां नाखीने उपर मजबूत ढांकण ढांकीने अने लींपीने तथा सील करीने राखवामां आवे तेआ एनी उपर कहेली उत्कृष्ट स्थिति रहे छे. पछ. ते पछी अंकुरोनी उत्पत्तिनुं कारण रूप एवी ए चेआनि नष्ट थाय छे अने ए खीज अखीजरूप थाय छे अने वाळ्याथी उगतु नथी. 58. आ सर्वनी चेआनि जघन्यत: अन्तमुहूर्तनी छे कारण के केटलाकेआ अन्तर्मुहूत्तमां अचित्त लय छे. प. परंतु ए अचित्तपणुं सर्वज्ञप्रभुथी ज जाणी शकाय एवुं छे; व्यवहारमार्गमां एम नथी. केमके व्यवहारष्टिए ते पूर्वे कह्या छे एटला काळ पछी ज अचित्तपणुं थाय छे. 60. आ भावार्थनुं पांचमां अंगमां तथा प्रवचनसाराद्वारमां कह्युं che. Page #394 -------------------------------------------------------------------------- ________________ एविषये विशेष विवेचन । द्रव्यलोक ] इयमत्र भावना बीजस्य निर्वर्तकेन जीवेन स्वायुषः क्षयात् । यद्बीजं स्यात्परित्यक्तमथ बीजस्य तस्य च ॥ 12 ॥ अम्बुकालक्ष्मादिरूपसामग्रीसम्भवे सति । स एव जातु बीजांगी बद्धतादृशकर्मकः ॥ 63 ॥ उत्पद्यते तत्र बीजेऽन्यो वा भूकायिकादिकः । निबद्धमूलादिनामगोत्रकर्मात्र जायते ॥ 64 ॥ स एव निर्वर्तयति मूलं पत्रं तथादिमम् । मूलप्रथमपत्रे च तत एवैककतृके ॥ 65 ॥ कलापकम् ॥ यदागमः-जोविय मूले जीवो सोविय पत्ते पढमयाएत्ति ॥ अत्राह परः नन्वेवमादिमदले मूलजीवकृते सति । उद्गच्छत्किशलेऽनन्तकायिकत्वं विरुध्यते ॥ 66 ॥ यदागमः-सव्वो वि किसलओ खलु उग्गममाणो अणंतत्रो भणिओति ॥ अने तेथी, निभूत एवा बीजनी अंदर एक अथवा बीजे जंतु संक्रमे छे. अने जे मूळने कर्ता छे तेज प्रथमपत्रने कर्ता थाय छे. 61. महिनावना प्रभारी: बीजने बनावनारा जीवे पोताना आयुष्यना क्षयथी जे बीज त्यजेलुं होय ते बीजने जळ काळ तथा पृथ्वी वगेरे-रूप सामग्री मळ्येथी, एवुं कर्म जेणे बांधेलुं होय एवो तेज बीजने जीव कईक वखते ते बीजमां उत्पन्न थाय छे; अथवा पृथ्वीकायआदि कोई अन्यमूळादिनामगोत्रकर्मवाळे-जीव उत्पन्न थाय छे. ते ज जीव मूळने तथा प्रथमपत्रने बनावे छे; अने तेथी मूळ अने प्रथम पत्र ए बेउने एक ज कर्ता छे. 62-65. मागममा थु छ :मूळमां जे जीव छे तेज जीव पहेला पत्रमां छे. अहिं कोई शंका उपस्थित करे छे के-जे एवी रीते प्रथम पत्र मूळ जीवथी बनेलुं कहेशे तो, जे किसलय नीकळे छे एनी अंदर रहेला अनंतकायित्वमां विरोध आवशे. कारण मागममा सर्वसिसयने मनन्ताय ह्या छ. 66. ए शंकानुं समाधान आ प्रमाणे - Page #395 -------------------------------------------------------------------------- ________________ ( 360 ) लोकप्रकाश । भत्र उच्यते- बीजे मूलतयोत्पद्य बीजजीवोऽथवापरः । करोत्युत्सूनतावस्थां ततोऽनन्तरभाविनीम् ॥ 67 ॥ ध्रुवं किसलयावस्थां सृजन्त्यनन्तजन्तवः । ततश्च तेषु जीवेषु विनष्टेषु स्थितिक्षयात् ॥ 68 ॥ स एव मूलजीवस्तां तनुमनन्तदेहिनाम् । समाप्याद्यस्वांगतया तावद्वर्द्धयते किल ॥ 69 ॥ अन्ये तु व्याचचते ततव यावत्प्रथमपत्रं स्यात्ततश्च न विरुध्यते । किशलेऽनन्त कायित्वमेककर्तृकतापि च ॥ 70 ॥ कलापकम् ॥ इह बीजसमुत्सूनावस्थैव प्रतिपाद्यते । प्रथमपत्रशब्देन तस्याः प्रथममुद्भवात् ॥ 71 ॥ मूलं बीजसमुत्सूनावस्था चेत्येककर्तृके । अनेन चैवं नियमो लभ्यते सूत्रसूचितः ॥ 72 ॥ एकजीवकृते एव मूलं चोत्सूनतादशा । नावश्यं मूलजीवोत्थं शेषं किसलयादिकम् ॥ 73 ॥ [ सर्ग 5 खीजना जीव अथवा कोई अन्य जीव, खीजमां मूळरूपे उत्पन्न थैने विकसित अवस्था करे छे. त्यारकेडे अनन्तरभावी किसलय-अवस्थाने अनन्तकाय जतुएज उत्पन्न करे छे, अने पछी ज्यारे एमना स्थितिकाळ पूर्ण थाय छे एटले के एआ नष्ट थाय छे त्यारे एज मूळ जीव ए अनन्तकायिकाना शरीरने पोताना आद्य अगरूपे ग्रहण करीने, प्रथम पत्र थाय त्यां सुधी वृद्धि पमाडया करे छे. अने तेथी किसलयना अनन्तकायित्वमां तेमज एक क त्वमां OM विरोध भावतो नथी. 67-70. केटलाक। . वळी एम कहे छे के अहिं ' प्रथमपत्र ' ए शब्दना खीजनी विकसित अवस्था ' एवा ज भावार्थ लेवा; केमके ए प्रथम उत्पन्न थाय छे. 71. अने तेथी 'भूण' मने ऽजीनी विउसित अवस्था मे मेउना मे उर्जा छे. आ परथी सुत्रनेविषे सूचवेला नियम लभ्य थाय छे के मूळ अने विकसित अवस्था बेउ एक जीवकृत ज छे; शेष किसलय आदि बीलकुल मूळ जीवथी उत्पन्न थयेल नथी. 72-73. Page #396 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] -- साधारण ' वनस्पतिकायनुं लक्षण । (361) ततश्च उभयमपि अविरुद्धम् (1) जोविय मूले जीवो सोविय पत्ते पढमयाएत्ति (2) सव्वो वि किसलमो खलु उग्गममाणो अणंतओ भणिभो ॥ इति ॥ एतच्चार्थतः प्रज्ञापनावृत्तौ ॥ प्राचरांगवृत्तावपि तथैव ॥ यदुक्तम् यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतया अपि इति । एकजीवकर्तृके मलप्रथमपत्रे इति यावत् । प्रथमपत्रकं च यासौ बीजस्य समुत्सूनावस्था भूजलकालापेक्षा सैवोच्यते । इति ॥ niymprdrshnmett|| शेषं तु किसलयादिसकलं न मूलजीवपरिणामाविर्भावितमेव इति अवगन्तव्यम् ॥ उद्गच्छन् प्रथमांकूरः सर्वसाधारणो भवेत् । वर्धमानो यथायोगं स्यात्प्रत्येकोऽथवापरः ॥ 74 ॥ तत्र साधारणलक्षणं सामान्यतः एवम् शरीरोच्छ्वासनिःश्वासाहाराः साधारणाः खलु । येषामनन्तजीवानां ते स्युः साधारणांगिनः ॥ 75 / / माटे, (1) मूळने ज जीव प्रथमपत्रनो जीव छे, अने (2) उगतां सर्व किसलयो अनन्तकायिक छे-e बेउ मत अविरोधी छे. ए भावार्थनुं पन्नवणासूत्रनी वृत्तिमां कह्युं छे. आचारांगसूत्रनी वृत्तिमां पण एज मतलबनुं कह्युं छे, ते आ प्रमाणे: जे जीव मूळपणे परिणमे छे ते ज जीव प्रथम पत्ररूपे पण परिणमे छे एटले के मूळ अने प्रथम पत्र बेउ एकजीवकतृक छे. पृथ्वी जळ अने काळनी अपेक्षावाळी आ जे बीजनी विकसित अवस्था छे ते ज "प्रथमपत्र" कहेवाय छे. सूत्रमां नियम सूचव्युं छे ते एवो जाणो. वळी शेष किसलय आदि बिलकुल मूळजीवना परिणामथी प्रकट थयेल नथी ज-एम समजवुं पहेलो अंकुर फुटे ए सर्वसाधारण होय छे अने पछी गानुसार वृद्धि पामे त्यारे से प्रत्ये' 'साधा29 ' थाय छे. 74. 'साधारण 'नु सामान्यत: मा सक्ष छ: जे अनन्तकाय जीनां शरीर, उच्छवास, नि:श्वास अने आहार साधारण होय छे ते 'साधारण' उपाय che. 75 Page #397 -------------------------------------------------------------------------- ________________ (362) लोकप्रकाश । [ सर्ग 5 विशेषतः तत्रचणमं चैवम् मूलादिदशकस्येह यस्य भंगो समो भवेत् । अनन्तजीवं तद् ज्ञेयं मूलादिदशके खलु ॥ 76 ॥ वनस्पतिसप्ततौ समभंगलक्षणं एवं उक्तम् खडिआई चुन्ननिप्फाइयाइ वत्तीइ जारिसों भंगो । सवत्थ समसरुवो केआरतरीइतुल्लो वा ॥ 1 ॥ इत्थ पुण विसेसोयं तमभंगा हुंति जे सयाकालम् । ते ञ्चिय अणत्तकाया न पुलो जे कोमलत्तेण ॥ 2 ॥ मूलादिदशकं तु एवम् मूले कंदे खंधे तया य साले पवालपत्ते य । / पुप्फे फलबीए विय पत्तेयं जीवठाणाइं ॥ 77 ॥ मूलादेर्यस्य भग्नस्य मध्ये हीरो न dRshyte। अनन्तजीवं तद् ज्ञेयं यदन्यदपि तादृशम् ॥ 78 ॥ हीरो नाम विषमः छेदः उद्दन्तुरो वा ॥ एनुं लक्षण विशेष प्रकारे नीचे प्रमाणे छे मूळ आदिक दशे वानां भांगतां जेने भंग "सम" एटले सरखो थाय तेना मूळ आदि शे पानां मनायिस् अरेगि. 76. वनस्पतिसति' अथभा सभा 'नु सक्षण नीचे प्रमाणे उधुं छ: खडी विगेरेनुं चूर्ण करी तेनी वाट बनावीने ते भांगवाथी जे भंग थाय छे ते " समभंग'; अथवा क्यारानी तरने भांगतां थाय ते पण समभंग. 1. अहिं एटलुं विशेष-के जेओना हंमेशां समभ ग" थईश के छे एओ "अनन्तकाय" होय छे; केमीपणुने लीधे जेओना समभंग थता होय ते नहिं. 2. उपर मूळ आदि दश वानां कह्यां ते दश आ प्रमाणेः (1) भूग, (2) 44, (3) 245, (4) त्वया, (5) पर्व, (6) प्रवास, (7) पत्र, (8) pu05, (6) मने (10) भील-मे (प्रत्ये), नां स्थान छ. 77. जेनुं मूळ वगेरे भांगवाथी वच्चे "हीर" न देखाय छे अने बीजांपण जे तेवां होय ते अनन्ताय Myqi. 78. * हीर' एटले विषम छे अथवा दांता. For Private & Personal use only Page #398 -------------------------------------------------------------------------- ________________ dravyaloka ] 'अनन्तकाय ' नां लक्षण । (363) यत्र स्कन्धकंदमूलशाखासु खलु वीक्ष्यते । त्वचा स्थूलतरा काष्टात् सा त्वचानन्तजीविका ॥ 79 ॥ येषां मूलकंदपत्रफलपुष्पत्वचा भवेत् । चक्राकारः समच्छेदो भंगेऽनन्तात्मकं हि तत् ॥ 80 ॥ ग्रन्थिः पर्वात्मिका भंगस्थान सामान्यतोऽथवा । रजसा छुरितं यस्य भंगेऽनन्तात्मकं हि तत् ॥ 81 ॥ केदारशुष्कतरिकापुटवद्भिद्यते च यत् । प्रागुक्तलक्षणाभावेऽप्यनन्तकायिकं हि तत् ॥ 82 ॥ यदागमः-चक्काभं भज्जमाणस्स गंठीचुण्णघणो भवे । / पुढवीसरिसभेएण अणंतजीवं वियाणाहि ॥ 83 ॥ सक्षीरं वापि निःक्षीरं पत्रं गूढशिरं च यत् । अलक्ष्यमाणपत्रार्द्धद्वयसन्धि च यद्भवेत् ॥ 84 ॥ अनन्तजीवं तत्सर्वं ज्ञेयमित्यादिलक्षणैः । बहुश्रुतेभ्यो ज्ञेयानि लक्षणान्यपराण्यपि ॥ 85 ॥ युग्मम् ॥ स्कंध, कंद, मूळ अने शाखाओनी छाल मूळकाथी वधारे स्थूल होय ते छाल अननकायिक छे एम समजवुं. 79. तथा जे मूळ, कंद, पत्र, फळ, पुष्प अने छालने भांगतां चक्राकार समच्छेद थाय ते पण अनन्तकायिक जाणवां. 80. अथवा सामान्यत: पर्वरूपग्रंथि ते भंगस्थान -e भंगस्थान छेदवाथी जे अंदरना रजवडे आच्छादित देखाय ते पण अनन्तकाय कहेवाय. 81. ए शिवाय; कयारानी सूकायली तरना पिपडानी जेम जेने भंग थाय ते भले कदाचित पूर्वोक्त लक्षणथी रहित होय ते ये ते अनन्तकायिक समजवां. 82. आगममां पण कह्युं छे के - भांगवाथी जेनो चक्रसमान आकार थाय, जेनी गांठ परागर्णथी घन-भरेली होय, अने जेने माटीनी जेम भंग थाय ते अनन्तकाय समजवां. 83. क्षीरवाळां के क्षीरविनानां, गुमनवाळां, अने जेनी बे अरधीयां वच्चेनी संधि जणाती न होय, एवा एवा लक्षणवाळां पत्र सर्वे अनन्तकायिक जाणवां. एनां बीजां पण लक्षणे छे ते बहुश्रुत-विद्वाने पासेथी जाणी लेवां. 84-85. Page #399 -------------------------------------------------------------------------- ________________ (364) लोकप्रकाश । [ सर्ग 5 प्रयोगोलो यथाध्मातो जातस्तप्तसुवर्णरुक् । सर्वोऽप्यग्निपरिणतो निगोदोऽपि तथाङ्गिभिः ॥ 86 ॥ तत्रापि बादरानन्तकायिकाः स्युर्नेक्धा। मूलकशृंगबेराद्या प्रत्यक्षा जनचक्षुषाम् ॥ 87 ॥ तथाहि-सव्वाउ कंदजाई सूरणकंदो य वजकंदो य । अल्लहलिदा य तहा अहं तह अल्लकच्चूरो ॥ 88 ॥ सत्तावरी विराली कुंपारि तह थोहरी गलोइन । लसणं वंसकरिल्ला गजर लूणो लोढो ॥ 89 ॥ गिरिकन्नि किसलपत्ता षिरिंसुश्रा थेग अल्लमुत्था य । तह लूणरुख्खछल्ली खिल्लहडो अमयवल्ली य ॥ 9 ॥ मूला तह भूमिरुहा विरुहा तह टक्कवत्थुलो पढमो । सूअरवल्लो अ तहा पल्लंको कोमलंबिलिया ॥ 91 ॥ बालू तह पिंडालू हरवंति एए अणंतनामेहिं । अन्नमणंतं नेयं लख्खणजुत्तीइ स्म्याओ॥ 92 ॥ . अन्येऽपि स्नुहीप्रभृतयोऽनन्तकायिका अवएपणए इत्यादि प्रज्ञापनोक्तवाक्यप्रवन्धतो ज्ञेयाः ॥ एक लोखंडनो गोळो होय एने तपावीने सुवर्ण जे चकचकित करीए त्यारे ते जेम सर्वत: अग्निथी व्यास होय छे तेम सर्व निगोद पण जीवथी व्याप्त छे. 86. वळी एवा केटलाक बादर अनन्तका पण छे, जेवां के मूळा, शींगडां वगेरे, के जे आपणे प्रत्यक्ष जाणीए छीए. 87. ते बादर अनन्तकाय नीचे प्रमाणे जाणवा नी सर्व जति, sU2, 11, दीदी 42, बीमा , ही युरेरी, संता1री, विणी, bhA2, थार, गणे, दास, वाण्स्॥2सा, 042, दुधी, बोहर, नरिणी, सिसयपत्र, भीरसुभा, थे, दादाभाथ, सूवृक्षनी छास, भीअइ, सभरवेस, भूसा, भूमि श, विमा, टर्नु प त्र, sU42वेस, पदयनी साल, अभय मैनेई, मासु, पिंडाल, तथा हरवंती-एटलां, अने एवां लक्षणवाळां बीजा पण सिद्धान्तमां कह्यां होय त. 88-82.. वजी पन्नवापासूत्रमा DA 'अवए पणप' इत्यादि पाध्य 52थी 'स्नुही' वगेरे पण एवां जाणवां. Page #400 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 'प्रत्येक ' वनस्पतिकायर्नु लक्षण । (365) इति साधारणवनस्पतिभेदाः ॥ प्रत्येकलक्षणं चैवम् यत्र मूलादिदशके प्रत्यंगं जन्तवः पृथक् । प्रत्येकनामकर्माढ्यास्तत्प्रत्येकमिहोच्यते ॥ 93 ॥ तथा च आहुः जीवविचारे एगसरीरे एगो जीवो जेसिं तु ते उ प्त्तेया। फलफुल्लछल्लिकठ्ठा मूला पत्ताणि बीअआणि ॥ 94 ॥ मूलादेर्यस्य भग्नस्य मध्ये हीरः प्रदृश्यते । प्रत्येकजीवं तद्विन्द्याद्यदन्यदपि तादृशम् ॥ 95 / / यत्र मूलस्कन्धकन्दशाखासु दृश्यते स्फुटम् । त्वचा कनीयसी काष्टात् सा त्वक् प्रत्येकजीविका ॥ 96 ॥ तस्य द्वादश भेदाः स्युः प्रत्येकस्य वनस्पतेः । यथा प्रसिद्धितान् कांश्चित् दर्शयामि समासतः ॥ 97 / / ए प्रमाणे साधारण वनस्पतिना भेदो कह्या. हवे "प्रत्येक वनस्पतिनुं लक्षण नीचे मुजब छे - ज्यां मूळ वगेरे दशे अंगे प्रत्येकनामकर्मादिवाळा पृथक् पृथक् जंतुओ होय छे ते प्रत्येक वनस्पतिकाय कहेवाय छे. 90. ए संबंधमां "जीवविचार" मां कह्युं छे के - जेना एक शरीरमां एक जीव होय छे ते प्रत्येकवनस्पतिकाय छे. दष्टान्त तरीके फळ, हुस, त्वया, त्ष्ट, भूग, पत्र भने mI04. 84. आ मूळ वगेरे गणाव्यां तेने भांगवाथी वच्चे "हीर" जेवुं वर्ताय छे माटे ए सर्व, तथा एना जेवा बीजा पण प्रत्येकवनस्पतिकाय छे. 5. ज्यां मूळ, कंद, स्कंध अने शाखाओमां काष्ट करतां स्पष्ट रीते पातळी त्वचा देखाय सत्वया 55 प्रत्ये वनस्पतिलाय छ.86. आवी जे प्रत्येक वनस्पति-एना बार भेद छे. एनुं समासथी, जेवुं प्रसिद्ध छे एवुं कंई निरूपण करीए छीए. 97, Page #401 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [ सर्ग 5 वृक्षा गुच्छा गुल्मा लताश्च वल्ल्यश्च पर्वगाश्चैव । तृणवलयहरीतकौषधिजलरुहकुहणाश्च विज्ञेयाः । / 98 ॥ वृक्षास्तत्र द्विभेदाः स्यु: फलोद्यहीजभेदतः । एकबीजफला: केचित् भूरिबीजफलाः परे ॥ 99 ॥ अंकुल्लजम्बूनिम्बाम्राः प्रियालसालपीलवः । सल्लकीशैलुबकुलभिल्लातकबिभीतकाः ॥ 100 ॥ हरीतकीपुत्रजीवाः करंजारिष्टकिंशुकाः । अशोकनागपुन्नागप्रमुखा एकबीजकाः ॥ 101 ॥ युग्मम् ॥ क्पित्थ्तिन्दुक्प्ल्क्स्स्ध्व्न्य्ग्रोध्दाद्दिमाः। कदम्बकुटजा लोधः फणसश्चन्दनार्जुनाः ॥ 102 ॥ काकोदुम्बरिका मातुलिंगस्तिलकसंज्ञकः । सम्पर्णदधिपर्णप्रमुखा बहुबीजकाः ॥ 103 ॥ युग्मम् ॥ प्रत्येकमेषां वृक्षाणां प्रत्येकासंख्यजीवकाः । मूलकन्दस्कन्धशाखात्वक्प्रवाला उदीरिताः॥ 104 ॥ वृक्ष, zu27, शुभ, सता, ही, पर्व, तृय्, 1सय, शत, सौषधि, 39 अने पुरुष-मा mA2 प्रत्ये वनस्पतिनाले छे. 88. एमां पहेलो प्रकार जे वृक्ष-ते, एना फळमांथी नीकळता एक के विशेष बीजनी गण त्रीमे, मे 2i छ:-(1) 4ईयुतानि, (2) मने मान्युतमि. 88. आते, Y, Clu31. आईआक्ष, प्रियास, सास, पालु, सी, शैक्षु, mada, Matd, milati, शतडी, पुत्रा , 4204, ANI, शुइ, अशो, ना, पुन्नास वगैरे एकबीजयुक्तफळवाळां छे. 100-101. भने पित्थ, ति, सक्ष, 41, nyagrodha, bhi, 445, 4804, all, 54sa, चंदन, अर्जुन, काकोदुम्बरी, मातलिंग, तिलक, संपूर्ण, दधिपणुं वगेरे बहुबीजयुक्त3 इ छ. 102-103. आ वृक्षेमांना दरेकनां मूळ, स्कंध, शाखा, छाल तथा प्रवालामां असंख्य प्रत्येक जीव" 22sA che. 104. Page #402 -------------------------------------------------------------------------- ________________ dravyaloka ] 'pratyeka ' वनस्पतिकायना बार भेद । वृक्षना दश अव्य्वो। (367) पुष्पाण्यनेकजीवानि एकैकोऽङ्गी दले दले । प्रत्येकमेकजीवानि बीजानि च फलानि च ॥ 105 ॥ एकः पूर्णतरुस्कन्धव्यापी भवति चेतनः । मूलादयो दशाप्यस्य भवन्त्यवयवा किल ॥ 106 ॥ तथोक्तं सूत्रकृतांगवृत्तौ श्रुतस्कन्ध 2 अध्ययन 3 पाहावरमित्याद्यालापकस्य अर्थः-अथ अपरं एतद् श्राख्यातं तद् दर्शयति-इह अस्मिन् जगति एके न तु सर्वे तथाकर्मोदयवर्तिनो वृक्षयोनिकाः सत्वा भवन्ति । तदवयवाश्रिताः च अपरे वनस्पतिरूपा एव प्राणिनो भवन्ति । तथाहि । यो हि एकः वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति तस्य च अपरे तदवयवेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपुष्पपत्रफलबीजभूतेषु दशसु स्थानेषु जीवा: समुत्पद्यन्ते । ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षव्युत्क्रमाश्च उत्पद्यन्ते ॥ मूलं स्यात् भूमिसम्बद्धं तत्र कन्दः समाश्रितः । तत्र स्कन्ध इति मिथो बीजान्ताः स्युर्युताः समे ॥ 107 ॥ पुष्प पुणे अनेक जीव छे; पत्र पत्रे एक जीव छे, तेम बीजे बीजी अने फळे फळे पण से छे. 105. संपूर्ण तरूकंधमां पण एक जीव व्यापी रहेल छे. मूळ वगेरे दश उपर कही गया छीए ए दशे एना अवयवो छे. 106. आ संबंधमां "सूत्रकृतांग" नी वृत्तिमां द्वितीय श्रुतस्कंधना अध्ययन त्रीजामां आहावर छत्याहिथा 13 यता * मादा ' ( 54) भां 24 प्रमाणे 4थु छे: आ जगतमां केटलाएक, अमुक कर्मोना उदयवाळा वृक्षयनि जीवे छे अने केटलाक एना अवयवोने आश्रीने रहेला वनस्पतिरूप ज जीव छे. ते आ प्रमाणे -वनस्पतिने जे एक जीव छे ते आखा वृक्षना अवयवेमां व्यापी रहेल छे, अने एना बीजा जीवो एना मूळ 4-24-छा-शामा-पाया-y05-पत्र-छा भने भाभ-मे श स्थाना-अवयवा-भां उत्पन्न थाय छे. अने ते त्यां उत्पन्न थवाथी वृक्षोनिक थाय छे, अने वृक्षमां संक्रमे छे. वृक्षनुं मूळ भूमि साथे संबद्ध होय छे, कंद एने आश्रीने रहेल छे, अने स्कंध वळी ए कंदने आश्रीने रहेल छे. एवी रीते बीज पर्यन्त सवे परस्पर जोडायेला che. 17. Page #403 -------------------------------------------------------------------------- ________________ (368) लोकप्रकाश । [ सर्ग 5 अतः पृथ्वीगतरसमाहरन्ति समेऽप्यमी । यावत् फलानि पुष्पस्थं बीजानि फलसंगतम् ॥ 108 ॥ श्रावणादिचतुर्मास्यां प्रावृड्वर्षासु भूरुहः । सर्वतो बहुलाहारा अपां बाहुल्यतः स्मृताः ॥ 109 ॥ ततः शरदि हेमन्ते क्रमादल्पाल्पभोजिनः । यावद्वसन्तेऽल्पाहारा ग्रीष्मेऽत्यन्तमिताशनाः ॥ 110 / / यत्तु ग्रीष्मेऽपि द्रुमाः स्युर्द्ल्पुस्स्प्फ्लाद्भूताः। तदुष्णयोनिजीवानामुत्पादात्तत्र भूयसाम् ॥ 111 ॥ इति भगवतीसूत्रशतक 7 उद्देश 3 ॥ ननु च मूलादयो दशाप्येवं यदि प्रत्येकदेहिभिः । जाता अनेकैस्तत्तस्मिन्नेकमूलादिधी: कथम् ॥ 112 ॥ अत्र उच्यते । श्लेषणद्रव्यसंमित्रैर्घटितानेकसर्षपैः । भूरिसर्षपरूपापि वतिरेकैव भासते ॥ 113 ॥ एम होवाथी, ज्यां सुधी पुष्प पर फळ आवे त्यांसुधी पुष्पद्वारा अने फळमां बीज उत्पन्न थाय त्यां सुधी फळद्वारा, ए सर्वे साथे ज पृथ्वीमां रहेला रसने आहार करे छे. 108. श्रावण वगेरे चार मासनी वर्षाऋतुमां, पाणी बहोळुं होवाथी वृक्षेने बहु आहार भणे छे. 108. पछी शरदु अने हेमन्त ऋतुओथी लईने छेक वसन्तऋतु सुधी एओने अल्प अल्प आहार मळे छे. अने ग्रीष्म ऋतुमां एओने एकदम मित आहार मळे छे. 110. छतां पण ग्रीष्मत्र तुमां एओनां पत्र, पुष्प अने फळ सुंदर होय छे ए उष्णनिना पुष्कळ जीवनी उत्पत्तिने प्रतापे ज. 111. ए प्रमाणे भगवतीसूत्रना सातमा शतकना त्रीजा उद्देशमां कह्युं छे. अहिं कोई एवी शंका उपस्थित करे के ज्यारे मूळ वगेरे दशे (अवयवो) आ प्रमाणे अनेक प्रत्येक जीवाथी उत्पन्न थाय छे त्यारे एने "एकमूळादिक" केम कहेवाय ? 112. ए शंकानुं समाधान आ प्रमाणे - घणुं सरसवने कई चीकाशवाळा पदार्थमां मिश्र करीने एनी वाट बनावीए ए वाट Page #404 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] वनस्पतिना गुच्छादि भेदोनुं स्वरूप । (369) यथा ते सर्षपाः सर्वे स्वस्वमानाः पृथक् पृथक् । वर्तेर्बुद्धिं सृजन्तोऽपि स्थिताः स्वस्वावगाहनाः ॥ 114 ॥ तथा प्रत्येकजीवास्ते पृथक् स्वस्ववपुर्भूतः । स्तृजन्त्येकत्र मिलिता एकमलादिवासनाम् ॥ 115 ॥ युग्मम् ॥ इह यद् द्वेषरागाभ्यां संचितं पूर्वजन्मनि । हेतुरेकत्र सम्बन्धे तत्कर्म श्लेषणोपमम् ॥ 116 ॥ कृतैवंविधकर्माणो जीवास्ते स्र्स्स्पोप्माः। मूलादि वर्तिस्थानीयमिति दृष्टान्तयोजना ॥ 117 ॥ युग्मम् । / तिलशष्कुलिका पिष्टमयी तिलविमिश्रिता । अनेकतिलजातापि यथैका प्रतिभासते ॥ 118 ॥ इहापि दृष्टान्तयोजना प्राग्वत् ॥ श्रथ गुच्छादयः । वृन्ताकीबदरीनीलीतुलसीकरमर्दिकाः । यावासाघाडनिगुंडय इत्याद्या गुच्छजातयः ॥ 119 ॥ जो के घणुं सरसव रूप che to e eka ja che ema jaNAya che. एटले के पृथ पृथपोतपोताना मानवाळा ते सर्वे सरसवना दाणा वाट तरीके गणाय che to पण तेओ सघळा पोतपोताना अवगाहमां रहेला छे, तेम ए सर्व प्रत्येक जीव पोतपोतानां नाणांनोखां शरीरवाळा होवा cha.i, न्यारे सत्र भणे छे त्यारे से bhUmAhi'che सेवा सुद्धि उत्पन्न 42 छ. 113-115. अहि, पूर्वभवमां रागद्वेषादिथी बांधेलुं जे कर्म एकत्रतानो हेतुभूत छे तेने "चीकाशवाळा पदार्थ " समान समजवुं; ते ते प्रकारना कर्मो जेमणे बांधेलां छे एवा जीवोने सरसवमान समजवा; अने मूळ आदिने वाट समान समजवा. 116-117. वळी तिलमिश्रित लेटनी तलसांकळी जे के अनेक तलदाणानी बनेली che to पण ते एक वी. पाय छे. 118. 21 मीटान्त. (सभा 59 752 प्रमाणे याना 42वी.) ( अद्दामा लोकमां 8 प्रत्येक वनस्पति " ना बार भेद गणाव्या एमांथी पहेला bheda'vRkss' नु, माप्रमाणे 88 मा 4थी 118 भा - सुधीमा विवेयन यु tyA2 5छी-) हुवेमान 'गुरु' वगेरे लेहो विषे विवेचन: श, mA2. जी, तुलसी, 42मही, पासो, मघाउ, nizu vagere zukcha' nI jati che. 116. 47 Page #405 -------------------------------------------------------------------------- ________________ (370) लोकप्रकाश । [सर्ग 5 मल्लिकाकुन्दकोरिंटयूथिकानवमल्लिकाः । मुद्गरः कणवीरश्च जात्याद्या गुल्मजातयः ॥ 120 / / अशोकचम्पकलता नागपद्मलता अपि । अतिमुक्तकवासन्तीप्रमुखाः स्युलता इमाः ॥ 121 ॥ एकैच शाखा यत्स्कन्धे महत्वं विनिर्गता । नैवान्यास्तादृशः स स्याल्लताख्यश्चम्पकादिकः ॥ 122 ॥ कुष्मांडी पुषी तुम्बी कालिंगी चिर्भटी तथा । गोस्तनी कारवेल्ली च वल्ल्यः कर्कोटिकादिकाः ॥ 123 ॥ इक्षुः वंशः वीरणानि द्रक्कुडः शर इत्यपि । वेत्रः नडश्च काशश्च पर्वगा एवमादयः ॥ 124 ॥ दूर्वादर्भार्जुनैरंडाः कुरुविन्दकरोहिषाः । सुंकल्याख्यं क्षीरबिसमित्याद्याः तृणजातयः ॥ 125 ॥ पूगखर्जूरसरला नालिकेर्यश्च केतकाः । तमालतालकन्दल्यः इत्याद्याः वलयाभिधाः ॥ 126 ॥ महि, हु, आरिट, यूथिली, नवादा, भगरी, 402, on vagere ऽशुक्ष्म 'नी जति छ. 120. अशेकलता, चंपकलता, नागलता, पद्मलता, अतिमुक्तलता, वासनी वगेरे सातामा छ. 121. जेना कंधमां एकज हेटी शाखा उंची नीकळेली होय, अने एना जेवी बीजी एक पण शाखा न होय ए लता कहेवाय. 122. अणु, पुषी, तुमी, निअ, थीम, दक्ष, रेसी तथा परमात वगेरे 'vI'nIti छ. 123. क्षु, वांस, वीर, , 12, नेत2, na3, 10 वगेरे 5 सेटवे सांधावणी वनस्पति छ. 124. इवा, , अर्जुन, मेरठ, 43vi64, शरिष, सुखी, क्षीमिस vagere ondi 'ta'che. 125. सोपारी, मधुर, सरस, नाजी2, 4, तमास, tasa, 3 vagere 'yasaya' 3pAya che. 126. Page #406 -------------------------------------------------------------------------- ________________ dravyaloka ] te शिवायना बीना भेदोनुं स्वरूप । (371) आर्यकदमनकमरुबकमन्डुकीसर्षपाभिधौ shaakau। अपि तन्दुलीयवास्तुकमित्याद्या हरितका ज्ञेयाः ॥ 127 ॥ औषध्यः फलपाकान्ताः ता. स्फुटा धान्य्जात्य्ः। चतुर्विशतिरुक्तानि तानि प्राधान्यतः किल ॥ 128 ॥ तथाहि । धन्नाई चउव्वीस जव गोहुम सालि वीहि सहिका । कोदव अणुया कंगू रायल तिल मुग्ग मासा य ॥ 129 ॥ अयसि हरिमंथ तिउडग निप्फाव सिलं रायमासा य । उख्खू मसूर तुवरी कुलत्थ तह धन्नय कलाया ॥130॥इति॥ रुहन्ति जलमध्ये ये ते स्युर्जलरुहा इमे । कदम्बशैवलकशेरुकाः पद्मभिदो मताः ॥ 131 ॥ कुहणा अपि बोधव्या नामान्तरतिरोहिताः । स्फुटा देशविशेषेषु चतुर्थोपांगदर्शिताः ॥ 132 ॥ त्द्य्था। से किंति कुहणा । कुहणा अणेगविहा पण्णत्ता । तं जहा । श्राएकाए कुहणे कुण्णके दव्वहलिया सप्पाए सजाए सत्ताए वंसीणहिया कुरुए। जेया वण्णे तहप्पगारा सेत्तं कुहणा । इत्यादि। ___ माय, मन, bha353, मंडी, सर्षय, तैनने तथा वास्तु कोरे हरित' उपाय छ. 127. पाक तैयार थयेला तमाम प्रकारना धान्य-e "ऐषधीओ" छे. एनी मुख्य यावीशत छ. 128. ते यावी या प्रमाण:-45, गोधम, शास, भात, साडीया , हरा, A3, सिन् 2सयस, तन, मन, 2576, मतसी, हरिभथ, ति , निशव, सिस, रायमास, भु, भसू2, tu12, 3थी, या, अनेय. 128. 130. जळनी अंदर उगे छे ए "जळरूह. जेवां के कदंब, शिवल, कशेक, तथा कमळनी जति. 131. हण" पण जळरूहनी जातिविशेष छे. केई देशमां प्रसिद्ध हशे. एना विषे कुटपणे चोथा उपांगमां विवेचन छे. 132. त्यां आ प्रमाणे कह्युं che - '1955' zuche ? 7 ane prA2nA jAya che. Page #407 -------------------------------------------------------------------------- ________________ lokprkaash| (372) sarga5 गुच्छादीनां च मूलाधा अपि षट् संख्यजीवकाः । सूत्रे हि वृक्षमूलादेरेवोक्ताऽसंख्यजीवता ॥ 133 ॥ तथोक्तं वनस्पतिसप्ततौ रुख्खाणमसंखजिआ मला कंदा तया य खंधा y। साला तहा पवाला पुढो पुढो hu~ti नायव्वा ॥ 134 ॥ गुच्छाईणं पुण संखजीवया नजये इमं पायम् । रुख्खाणं चिय जमसंखजीवभावो सुए भणिओ ॥ 135 ॥ अत्रायं विशेषः-तालश्च नालिकेरी च सरलश्च वनस्पतिः । एकजीवस्कन्ध एषां पत्रपुष्पादि सर्ववत् । / 136 ॥ तथा पंचमांगे त्रिधा वृक्षाः प्रज्ञप्ता गणधारिभिः । अनन्तासंख्यसंख्यातजीवकास्ते क्रमादिमे ॥ 137 ॥ तत्राद्याः शृंगवेराद्याः कपित्थाम्रादिकाः परे । संख्यातजीवका ये च ज्ञेया गाथाद्वयेन ते ॥ 138 ॥ एना वर्णने अनुसरीने-जेवा एना रंग होय ते प्रमाणे-जूदा जूदा प्रकारना कुहण डाय. त्यादि. | गुच्छ वगेरेनां मूळ आदि छये संख्यात वाळा छे. सूत्रने विषे वृक्षना मूळादिने ज मस ययावाणी ह्या छ. 133. वनस्पतिसप्ततिकामां कह्युं छे के: वृक्षना मूळ, कंद, वचा, ध, शाखा तथा प्रवाल-एएने विषे पृथक पृथक् दरेकमां असंख्य जीवे छे, गुचछ वगेरेमां प्राय: संख्यात जीवे छे, अने वृक्ष वगेरेमां असंख्य जीवे छे एम सूत्रमां कह्युं छे. 13-13प. फेर एटले के ताड, nALIerI ane saralavanaspati-एओना स्कंधने विषे एक जीव छे; एमनां पत्रपुष्प वगेरेमां सर्वनी पेठे छे. 136. तथा पांचमा अंगमां गणधरना कहेवा प्रमाणे त्रण प्रकारना वृक्षे छे; (1) अनंत 4नि, (2) 25सय मि सने (3) सयाताया. मेमा 'गवे2' वगेरे पहेला प्रकारनां छे. कपिथ, आंबो वगेरे बीजा प्रकारनां छे; अने त्रीजा प्रकारनां नीचे बे गाथाओमां गणुव्या प्रमाणे che. 137-138. Page #408 -------------------------------------------------------------------------- ________________ dravyaloka ] एकानेकजीववाळी वनस्पति । (373) तच्चेदम्- ताले तमाले तकलि तेतलिसाले य सालकल्लाणे । सरले जीवै केयै कंदलि तह चम्मरुख्खे य ॥ 139 ॥ चुअख्खहिंगुरुख्खे लवंगुरुख्खे य होइ बोधव्वे । पूयफलीखज्जूरी बोधव्वा नालिएरी य ॥ 140 ॥ तथा प्रज्ञापनावृत्तौ अपि तालसरलनालिकेरीग्रहणं उपलक्षणम् । तेन अन्येषां अपि यथागमं एकजीवाधिष्टितत्वं स्कन्धस्य प्रतिपत्तव्यम् । इति ॥ शृंगाटकस्य गुच्छः स्यादनेकजीवकः किल । पत्राण्येकैकजीवानि द्वौ द्वौ जीवौ फलंप्रति ॥ 141 / / पुष्पाणां तु अयं विशेष: जलस्थलोद्भूततया द्विधा सुमनसः स्मृताः । नालबद्धा वृन्तबद्धाः प्रत्येकं द्विविधास्तु ताः ॥ 142 ॥ याः काश्चिन्नालिकाबद्धास्ताः स्युः स्ण्ख्येय्जीव्काः। अनन्तजीवका ज्ञेयाः स्नुहीप्रभृतिजाः पुन्ः॥ 143 ॥ ते मा प्रमाणे:-तास, तमास, तसि, तेतसिसास, सासल्यान, सस, ता, ती, सी, यक्ष, न्यूतवृक्ष, vRikSa, साक्ष, सी, मनु अने. नागीयरी. 138-140. वणी प्रज्ञाना-पन्नवाण-सूत्रनी वृत्तिमा 55] 4थुछ:-- ताड, sarala ane nALIerInuM je ग्रहण कर्युं छे ते उपलक्षण तरीके छे माटे बीजा वृक्षोना स्कंध पण आगममां कह्या प्रमाणे एक जीवथी अधिछित छे एम समजवानुं छे. शंगाटक एटले शींगोडाना गुच्छमां अनेक जीव छे, एना पत्रमां दरेकमां एक जीव छे, अने एना फळमां दरेकमां बे जीव छे. 141. वळी पुपना संबंधमां नीचे प्रमाणे विशेष che:-- pupa be प्रकारनां कह्यां छे: (1) जळरूह अने (2) स्थळरूह. एमां पाछा दरेकना बब्बे भेद छे-" नाळबद्ध" अने वृतबद्ध." एमां जे केटलाक नाळबद्ध छे ए संख्यातवाळा छ, भने मीत नुडी-थार वगेरे, वृताछ म मनन्त .142-143. Page #409 -------------------------------------------------------------------------- ________________ (374) लोकप्रकाश । [सर्ग 5 किंच पद्मोत्पलनलिनानां सौगन्धिकसुभगकोकनदकानाम् । अरविन्दानां च तथा शतपत्रसहस्रपत्राणाम् ॥ 144 ॥ बृन्तं बाह्यदलानि च सकेसराणि स्युरेकजीवस्य । पृथगेकैकजीवान्यन्तर्दलकेसराणि बीजानि ॥ 145 ॥ युग्मम् ॥ पर्वगाणां तणानां च अयं विशेष: द्रकुडीतुनडादीनां सर्ववंशभिदां तथा । भवन्त्येकस्य जीवस्य पर्वाक्षिपरिमोटकाः ॥ 146 ॥ तत्राक्षि प्रोच्यते ग्रन्थिः प्रतीतं parva srvtH। चक्राकारं पर्वपरिवेष्टनं परिमोटकः ॥ 147 ॥ पत्राणि प्रत्येकमेषामेकजीवाश्रितानि वै । पुष्पाण्यनेकजीवानि प्रोक्तानि परमर्षिभिः ॥ 148 ॥ फलेषु च एषामयं विशेषः पुष्पफलं कालिंगं तुम्बं चिर्भटमथ त्रपुषसंज्ञम् । घोषातकं पटोलं तिन्दूकं चैव तेन्दूषम् ॥ 149 ॥ एतेषां च- वृन्तगर्भकटाहानामेको जीवः समर्थकः । पृथग्जीवानि पत्राणि बीजानि केसराण्यपि ॥ 150 / / qvi 4A, SALA, नलिन, सौगाधिर, सुभा, 6, 12विद, शतपत्र, तथा shkhpatra,--A पुपना वृत तथा केसर बाद एकजीवना छे; तथा अन्तर्दकेसर अने बीयां प्रत्येक पृथक पृथकु एकजीववाळा छे. 144-145. पर्वग अने तृणमां नीचे मुझब विशेष छे: द्रकुडी, ईश्न अने नड वगेरेना, तथा सर्व जातिना वांसना, पर्व, अक्षि अने परिमोटकएक जीवना होय छे. ( अहिं अक्षि एटले गांठ समजवानुं पर्व एटले सांधे, अने परिमोट एटले पर्व उपरनुं चकाकार वेइन. ) आमने पत्र पत्रे एक जीव होय छे, अने पुष्प पुष्प अनेक जीव होय छे. 146-148. एमनां फळमां नीचे प्रमाणे विशेष छे - पु.53, लि, तुम, शिट, पुष, धापात, 20, तिहु अने तेष--सामना Page #410 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] वनस्पतिना शेष भेदोनुं स्वरूप. ( 379) एतच्च सर्व अर्थतः क्वचित् पाठतश्च प्रायः प्रज्ञापनागतमेव ॥ श्रीहेमचन्द्रसरिभिश्च अभिधानचिन्तामणौ इत्युक्तम् कुरंटाद्या अग्रबीजा मूलजास्तूत्पलादयः । पर्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः ॥ 151 ॥ शाल्यादयो बीजरुहा: संमूर्छजास्तृणादयः । स्युर्वनस्पतिकायस्य षडेता मूलजातयः ॥ 152 ॥ इदमर्थतः प्रथमांगेऽपि दशवैकालिकेऽपि ॥ जीवाभिगमे तु-चतस्रो मुख्यवयः स्युः तावच्छताश्च तद्भिदः । ख्याता मुख्यलता अष्टौ तावच्छताश्च तद्भिदः ॥ 153 ॥ नामग्राहं तु ता नोक्ताः प्राक्तनैरपि पंडितः । ततो न तत्र दोषो नः तत्पदव्यनुसारिणाम् ॥ 154 ॥ त्रयो हरितका याः स्युः जलस्थलोभयोद्भवाः । भेदाः शतानि तावन्ति तवान्तरभेदजाः ॥ 155 ॥ वंत, गर्भ अने कटाहने एक जीव छे, अने पत्र, बीज तथा केसरना पृथक पृथक जीव छे. 148-150. आ भावार्थनुं पन्नवणुसूत्रमां कह्युं छे अने ए संबंधी पाठ पण कवचित् एवा ज छे. वळी श्री हेमचंद्राचार्य कृत अभियान चिन्तामणिमां एम कह्युं छे के - (1) "कुरंट ' वगेरे अग्रखीजवाळां; उत्पळ vagere mULAtpanna; (3) zeraDI vagere पर्वयानिक, (4) सलकी वगेरे स्कंधथी उत्पन्न थयेला; (5) शाळ आदि बीजोत्पन्न अने (6) तृणु vagere saMmUIimaA, वनस्पतिकायनी छ मूळ जाति छे. 1pa1-1पर. पहेला "अंग" मां अने "दशवैकालिक" मां पण ए ज भावार्थनुं कहेवुं छे. पण jIvAligbh'bho तो, मुख्य वल्ली चार छे अने एना चारसो प्रकार छे. मुख्य लता आठ छे अने एना मासो 2 छ" ओम युं छे. 153. पण एओनां नामठाम पूर्वाचार्योए पण कयां आव्यां नथी माटे एमने पगले चालनारा अमारा जेवाओनो नाम न आपी शकवामां कंई doSa"nathI. 154. - हवे हरितकी एटले लीलोतरी त्रण प्रकारनी छे: (1) जळात्पन्न, (2) स्थळोत्पन्न अने (3) स्थ-भयत्र उत्पन्न थती. सालेदानावणी सो अवान्तर अहो छ. 155.. Page #411 -------------------------------------------------------------------------- ________________ (376) लोकप्रकाश । [सर्ग 5 सहस्रं वृन्तबद्धानि वृन्ताकादिफलान्यथ । सहस्रं नालबद्धानि हरितेष्वेव तान्यपि ॥ 156 ॥ किंच मूलत्वकाष्टनिर्यासपत्रपुष्पफलान्यपि । गन्धांगभेदा: सप्तामी जिनैरुक्ता वनस्पतौ ॥ 157 ॥ मूलमौशीरवालादि त्वक् प्रसिद्धा त्जादिका। काष्टं च काकतुंडादि निर्यासो घनसारवत् ॥ 158 ॥ पत्रं तमालपत्रादि प्रियंग्वादिसुमान्यपि । ककोलैलालवंगादि फले जातिफलाद्यपि ॥ 159 ॥ युग्म्म्॥ मलादयस्ते सप्तापि नानावर्णा भवन्त्यतः । गुणिता: पंचभिर्वर्णइ: पंचत्रिंशत् भवन्ति हि ॥ 160 ॥ दुर्गन्धाभावतः श्रेष्टगन्धेनैकेन ताद्दिताः। ते पंचत्रिंशदेव स्युरेकेन गुणितं हि तत् ॥ 161 ॥ नानारसाश्च ते सर्वे ततः पंचरसाहताः । संजातः शतमेकं ते पंचसप्ततिसंयुतम् ॥ 162 ॥ एक सहस्त्र प्रकारना वृतबद्ध वृन्ताकादि फळे छे तथा एक सहस प्रकारना नाळबद्ध जा-ये सर्वनामा huritahI'mA समावेश थायछ. 156. वळी मूळ, छाल, काक, रस, पत्र, पुष्प अने फळ-e सातेने वनस्पतिना सुगंधवाळा अंगभेद कह्यां छे. 157. जेमकेमूळ खश तथा वाळा वगेरेना सुगंधि छे, छाल तजनी सुगंधि छे, काष्ट काकतुंडनुं अने रस घनसारने सुगंधि छे. पत्र तमालपत्रनां सुगन्धि छे, पुष्प प्रियंगु वगेरेनां सुगंधि छे, अने फळमां कक्कोल, एलची, लवंग अने जायफळ वगेरे सुगधि छ. 158-156. वळी आ मूळ वगेरे साते अंगेना विविध पांच वर्ण-रंग hoya che. mATe teone पांचवडे गुणतां एएना (74pa35) पांत्रीश भेद थाय छे. 160. - एमनामां दुर्गधने तो अभाव छे; फक्त एक श्रेष्ठ सुगंधज छे. माटे ए पूर्वोकत पांत्रीशनी संख्याने एक वडे गुणतां एटला ज भेद रह्या ( वधता नथी ). 161. - वळी एमां नाना प्रकारना पांच रस होय छे माटे ए पांत्रीश भेद छे एने पांच वडे गुणतां एकसोने पंचेतेर भेद थाय che. 162. Page #412 -------------------------------------------------------------------------- ________________ वनस्पतिना ' गन्धांग ' अने ' गन्धांग ' ना उत्तरोत्तर भेद । स्पर्शास्तु यद्यप्यष्टापि संभवन्त्येव वस्तुतः । तथाप्येषां प्रशस्तत्वात् गृह्यन्ते तेऽपि तादृशाः ॥ 163 ॥ तलघूष्णमृदुस्निग्धैः स्पर्शेरेते चतुर्गुणाः । शतानि सप्त जातानि गन्धाङ्गानां दिशानया ॥ 164 ॥ उक्तं च जीवाभिगमवृत्तौ - द्रव्यलोक ] मूलतयकडुनिज्झासपत्तपुप्फफलमाइगन्धंगा । वादुत्तरभेया गन्धंगसया मुणेयव्वा ॥ 165 ॥ ( 377 ) सूत्रालापश्च- कतिं भंते गंधंगा । गोयम सत्त गंधंगा । सत्तगंधंगसया । इत्यादि ॥ एवं वयादिसूत्रालापा अपि वाच्याः ॥ लोकैथ । शून्य सप्तांक हस्ताश्वसूर्येन्दुवसुवह्नयः । एतत्संख्यांक निर्दिष्टो वनभारः प्रकीर्तितः ॥ 166 ॥ पाठान्तरे च रामो वसवश्चन्द्रः सूर्यो भूमिस्तथैव च । मुनिः शून्यं समादिष्टभारसंख्या निगद्यते ॥ 167 ॥ खरी रीते ते रस आठे छे, ते पण पस्तुत ग धांगा प्रशस्त हावाथी, आ रसा पणु, एना जेवा प्रशस्त छे एटलाज अर्थात् पांच ज ग्रहण कर्या छे. 163. वळी लघु, उष्णु, मृदु अने स्निग्ध एम चार जातना स्पर्शे छे. ते आ चारनी संख्यावडे गुणवाथी गधांगेआना ( 17544=700) सातसेआ भेद एक दर थया. 164. आ संबंधमां ' जीवाभिगम ' नी वृत्तिमां कह्युं छे केः-- भूण, त्वया, अष्ट, निर्यास ( रस ), पत्र, पुष्प अने i-आरसा गंधांगी छे सेना वार्य vagerenelaIne उत्तरात्तर भेद से गयांग एटले 100x7=000 सातसा थाय. 165. या संबंधां सूत्रमां नीचे प्रमाणे 'मसाप' छे: गातमगणधर पूछे छे-- हे भगवत, गंधांग केटला ? एने श्रीवीर उत्तर आपे छे. हुं गातम, गंधांग सात छे अने एना एकंदर भेद्दा सातसेआ छे. वल्ली आदिना संबंधमां पण आवा ज * सूत्रालाप ' छे. वळी व्यवहारमां 3811272970 आटलेआ वनस्पतिभार कह्यो छे; जो के पाठान्तर प्रमाणे 38112170 माटो uhyo che. 166-167. 48 Page #413 -------------------------------------------------------------------------- ________________ ( 378) लोकप्रकाश । [ सर्ग 5 एकैकजातेरेकैकपत्रप्रचयतो भवेत् । प्रोक्तसंख्येमणैर्भारस्ते त्वष्टादश भूरुहाम् ॥ 168 / / तथा चत्वारोऽपुष्पका भारा अष्टौ च फलपुष्पिताः । स्युर्वल्लीनां च षड् भाराः शेषनागेन भाषितम् ॥ 169 ॥ इत्यादि उच्यते ॥ इति बादराणां भेदाः ॥ 1 ॥ प्रसिद्धाः सप्त याः पृथ्व्यः वसुमत्यष्टमी पुनः । ईषत्प्राग्भाराभिधा स्यात्तासु स्वस्थानतोऽष्टसु ॥ 170 ॥ अधोलोके च पातालकलशावलिभित्तिषु । भवनेष्वसुरादीनां नारकावसथेषु च ॥ 171 ॥ ऊर्ध्वलोके विमानेषु विमानप्रस्तटेषु च । तिर्यग्लोके च कूटाद्रिप्राग्भारविजयादिषु ॥ 172 / / वक्षस्कारवर्षशैलजगतीवेदिकादिषु । द्वारद्वीपसमुद्रेषु पृथिवीकायिकोद्भवः ॥ 173 ॥ चतुर्भिः क्लाप्क्म्॥ इति पृथ्वीकायस्थानानि ॥ दरेक जातिना अकेक पत्रने एकठ्ठा करतां, ए कही एटली संख्या जेटला मणुं थाय त्यारे से 'भार' थाय. सेवा सदा 'सार' वनस्पति छे. 168. एमां पुष्पविनानी चार भार छे, फळपुष्पवाळी आठ भार छे अने "वली" छ भार छेएम शेषनागनुं अर्थात् चोक्कस निर्णयपूर्वक -वचन छे. 169. एम लोकोक्ति छे. ___ प्रमाणे mA2' ले ' विधे विवेयन संपूर्ण. ( प 2 ). हवे "बादर" पृथ्वीकायिकजीनां स्थान विषे. सात पृथ्वीओ प्रसिद्ध छे ते, अने आठमी "ईषप्राग्लार' नामनी छे-e आठे पृथ्वी एमां; अधोलेकमां पाताळकळशाओनी भींतमां, असुर वगेरेना भवनमां अने नारकोना स्थानमां उर्ध्वीकमां विमानमां तथा विमानोना प्रस्तामां तिर्यगलोकमां कटपर्वतोमां, प्राग्लारविय वगेरेमां, वक्षस्कार पर्वतमां, वर्ष-शेल-जगतीने कोट-वेदिका वगेरे द्वार- dI5 मन समुद्रीमा 'स्वस्थानत:' पृथ्वीयि वानी हत्पत्ति छ. 170-173. हवे "बादर" अपकायना स्थान विषे. Page #414 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] दर पृथ्वीका आदिकना स्थानो । स्वस्थानतोऽम्बुकायानां स्थानान्युक्तानि सूरिभिः । घनोदधिवलयेषु घनोदधिषु सप्तसु ॥ 174 ॥ अधः पाताल कुम्भेषु भवनेष्वासुरेषु च । ऊर्ध्वलोके विमानेषु स्वर्गपुष्करणीषु च ॥ 175 ॥ तिर्यग्लोके च कूपेषु नदीनदसरस्सु च । निर्झरोज्झरवापीषु गर्त्ताकेदारपंक्तिषु ॥ 176 ॥ किंच जलाशयेषु सर्वेषु शाश्वताशाश्वतेषु च । द्वीपेषु च समुद्रेषु बादराप्कायसम्भवः ॥ 177 ॥ कलापकम् ॥ इति श्रकायस्थानानि ॥ स्वस्थानतोऽग्निकायानां स्थानमा हुर्जिनेश्वराः । नरक्षेत्रं द्विपाथोधसार्धद्वीपद्वयात्मकम् ॥ 178 ॥ तत्रापि काले युगलिनामग्निः काले च बिलवासिनाम् । विदेहेष्वेव सर्वासु कर्मभूषु ततोऽन्यदा ॥ 179 ॥ ऊर्ध्वाधोलोकयोर्नायं तिर्यग्लोकेऽप्यसौ भवेत् । सदा विदेहे भरतैरवतेषु च कर्हिचित् ॥ 180 ॥ ( 379 ) घने धिना वलयामां सात धनेआधिमां, अध: पाताळकळशे मां तथा असुराना भवनेआमां; व विमानामां तथा स्वर्ग नी पुष्करणीओमां, तिय k कुवाएमां, नदी नद अने तळावामां, झरणावाळी वावामां, खाइए तथा कयाराएनी हारामां; तथा शाश्वत-अशाश्वत सर्व jaLAshobhaaN तथा द्वीप भने समुद्रोभां 'स्वस्थानत: ' मोहर मायनो संभव छे. 174 - 177. हवे बादर अग्निकाय जीवेआनां स्थान विषे. 'स्वस्थानथी' अग्निकायानु स्थान ए समुद्र अने अढीढीपात्मक मनुष्यक्षेत्र छे. तेमां पण युगळीयाओने तथा खिलवासीओने अमुक काळे अग्नि होय छे. . विआमां हुंमेशां हाय छे तथा सर्व कर्युं भूमिएमां काइक काळे हाय छे. 178-179 वळी उर्ध्व अने अधेआलाकमां ए नथी होता, तिय ग्लाकमां हाय छे, विदेहमां हम्मेशां हाय छे, तथा भरतक्षेत्र अने ऐरवतक्षेत्रमां ते काईक समये हाय che. 180, Page #415 -------------------------------------------------------------------------- ________________ लोकप्रकाश । पाकदाहादिसंतापं तनुते नरकेषु यः । स नाग्निः किन्तु तत्तुल्यांस्ते विकुर्वन्ति पुद्गलान् ॥ 189 ॥ (350) या चोष्णवेदना तेषु श्रूयतेऽत्यन्तदारुणा । पृथिव्यापुइनजानां रियामां स तादशः ॥ 2 ॥ तथोक्तम् ननु सप्तस्वपि पृथ्वीषु तेजस्कायिकवर्जपृथ्वी कायिका दिस्पर्शो नारकारणां युक्तः तेषां तासु विद्यमानत्वात् । तेजस्कायस्पर्शस्तु कथम् । बादरतेजसां समयक्षेत्रे एव सद्भावात् । सूक्ष्मतेजसां पुनस्तत्र सद्भा अस्पि स्पर्शनेन्द्रियाविषयत्वात् इति ॥ अत्रोच्यते । इह तेजस्कायिकस्येव परमाधार्मिकनिर्मितज्वलन सदृशवस्तुनः स्पर्शः तेजस्कायिकस्पर्शः इति व्याख्येयम् । न तु साक्षात्तेजस्कायिकस्यैव ॥ श्रथवा भवान्तरानुभूततेजस्कायिकपर्यायपृथिवीकायिकस्पर्शापेक्षया व्याख्येयम् ॥ इति भ्ग्व्तीरातज शुरू सहेरा ज वृत्तौ ॥ [ सर्वे T वळी नरकने विषे जे पाक, दाह वगेरे दुःखानेआ अनुभव करावे छे ते कैं अग्नि नथी पण परमाधामीएए विषुवे ला अग्निजेवा पुद्गळा छे. अने ते नरकना जीवाने जे उष्ण वेदना थती कहेवाय छे ते पृथ्वी वगेरे पुद्गळाना एवा प्रकारना परिणाम छे. 181-182. आ संबंधमां भगवती सूत्रना तेरमा शतकना चाथा उद्देशनी वृत्तिमां नीचे प्रमाणे शुं छे स्प "" कोइ माणस अहिं एवी शंका उपस्थित करे के " साते पृथ्वीएमां नारकीना जीवेआने तेजस्काय विना बीजा त्रण अर्थात् पृथ्वीकाय-अप्लाय अने वायुकायना, स्प थाय छे एम कहेआ छे ते तेआ युक्त छे केमके त्यां ते त्रणे विद्यमान छे; परन्तु तेओने तेजस्कायने कयांथी-केवीरीते थाय ? न ज थाय. केमके खादर तेजस्काय मनुष्यक्षेत्रमां ज होय छे, अने सूक्ष्म तेजस्काया त्यां छे खरा पण ते स्पर्शेन्द्रियना विषय नथी. आशकानुं समाधान आ प्रमाणे:-- अहीं ' तेजस्काय ' मांना ' तेजस्' ना अर्थ 'परमाधामीकृत अग्निसदेश' लेवो, एटले, ' तेजस्कायना स्पर्श '-अनेआ अथ एम के--परमाधामीनी नीपजावेली अग्निसरखी वस्तुना स्पर्श -जे तेजस्कायना ज जाणे स्प हाय एण्वा लागे छे. ( साक्षात् तेजस्कायना स्पर्श करे छे एम अमारू कहेवुं नथी ). अथवा 'काइ अन्य भवमां अनुभवेला तेजस्कायिकना पर्यायेआ सरखा पृथ्वीकायिकना स्पर्शी ' एम लेवुं. वस्तु Page #416 -------------------------------------------------------------------------- ________________ दुब्यलोक बादर पृथ्वीकाय आदिकना स्थानो। स्वर्गादौ धूपघटयादि श्रूयते यत्किलागमे । तत्तुल्याः पुद्गलास्तेऽपि कृत्रिमाकृत्रिमात्मकाः ॥ 183 ॥ एतच्च अर्थत: प्रायः तृतीयतुर्योपांगयोरेव ॥ ग्रन्थान्तरेऽपि पंचिंदियएगिदिय उद्वे य अहे य तिरियलोए य । विगलिंदियजीवा पुण तिरियलोए मुणेयव्वा ॥ 184 ॥ पुढवीआउवणस्सइ बारसकप्पेसु सप्तपुढवीसु । पुढवी जासिद्धिसिला तेऊ नरखित्ततिरिलोए ॥ 185 ॥ सुरलोअवाविमज्झे मच्छाइ नत्थि जलयरा जीवा । गेविजे न हु वावी वाविप्रभावे जलं नत्थि ॥ 186 ॥ इति अग्निकायस्थानम् ॥ ___ घनानिलवलयेषु घनानिलेषु सप्तसु । तनुवातवलयेषु तनुवातेषु सप्तसु ॥ 187 ॥ अधोलोके च पातालकुम्भेषु भवनेषु च । छिद्रेषु निष्कुटेष्वेवं स्वस्थानं वायुकायिनाम् ॥ 188 ॥ युग्मम् ॥ स्वगदिमां धूपघटी वगेरे होवानुं आगममां कहेवाय छे ते पण आ तेजस्काय सदश कृत्रिम तेमज अकृत्रिम पुद्दगळे छे. 183. आ भावार्थनुं त्रीजा अने चोथा उपांगमां ज कहेलुं छे. अन्य ग्रन्थमां पण कह्युं छे के - पंचेन्द्रिय अने एकेन्द्रिय प्राणीओ उर्ध्व-अर्ध-अने तिर्यगर्लोकमां होय छे पण विकलेन्द्रिय एटले बे-त्रण अने-चार इन्द्रियावाळा ते तिर्यंगकमां ज समजवा. ' पृथ्वीकाय. अकाय अने वनस्पतिकाय बार देवलोकमां अने सात पृथ्वीओमां होय छे. एमां ये प्रथ्वीकाय यावतु सिद्धशिला सुधी होय छे अने तेउकाय एटले तेजसुकाय-अग्निकाय तिर्य. श्लोकने विषे मनुष्यक्षेत्रमां होय छे. वळी देवलोकनी वावमां :मस्यादि जळचर जीवो होता नथी, श्रेयकमां वाव होती नथी अने वाने अभावे जळ पण होय नहिं. 184-189. हवे बार वायुकायजीना स्थान विषे. घनवायुना वलयने विषे सात घनवायुमां, तनुवायुना वलयने विषे सात तनवायुमां, अलोकने विषे पाताळकुंभमां, भवनमां, छिद्रोमां अने निष्कटने विषे वायुकानुं स्वस्थान छ. 187-188. Page #417 -------------------------------------------------------------------------- ________________ ( 382 ) लोकप्रकाश । ऊर्ध्वलोके च कल्पेषु विमानेषु तदालिषु । विमानप्रस्तटच्छिद्रनिष्कुटेषु तदुद्भवः ॥ 189 ॥ तिर्यग्लोके दिक्षु विदित्वधश्चोर्ध्वं च तज्जनिः । जगत्यादिगवाक्षेषु लोकनिष्कुटकेषु च ॥ 190 ॥ इति वायुकायस्थानम् ॥ प्रत्येकः साधारणश्च द्विविधोऽपि वनस्पतिः । प्रायोऽष्कायसमः स्थानैः जलाभावे ह्यसौ कुतः ॥ 199 ॥ इति वनस्पतिस्थानम् ॥ उपपातसमुद्घातनिजस्थानैः भवन्ति हि । लोकसंख्यातमे भागे पर्याप्ता बादरा इमे ॥ 992 ॥ तत्र वायोः तु यं विशेष: पंचसंग्रहवृत्तौ - ॥ बायरपवणा असंखेज्जेत्ति । लोकस्य यत्किमपि शुषिरं तत्र सर्वत्र पर्याप्तबादरवायवः प्रसर्पन्ति । यत्पुनः प्रतिनिबिडनिचिततया शुषिरहीनं कनकगिरिमध्यादि तत्र न । तच्च लोकस्यासंख्येयभागमात्रम् । तत: एकमसंख्येयभागं मुक्त्वा शेषेषु सर्वेषु अपि असंख्येयेषु भागेषु वायवो वर्तन्ते । इति ॥ ऊर्ध्वलाकने विषे सर्व देवलाकामां--विमानामां अने एमनी श्रेणुओमां, वळी विमानाना प्रस्तटे, छिद्रो अने निष्कुटामां आ वायुकायजीवानी उत्पत्ति छे. 189. वळी तिय गलेआकने विषे दिशाओमां तेमज विदिशाओमां, उपर तेमज नीचे, तेम वळी 'जगती' आदिकना गवाक्षामां ane leAkeAnA गृहाद्यानामां पण वायुकायनी उत्पत्ति छे. 190, हवे खादर वनस्पतिकायजीवाना स्थान विषे. जे अप्कायनां स्थान छे तेज प्रत्येक अने साधारण-बन्ने प्रकारनी वनस्पतिनां स्थाने छे. आशुन्यां k होय त्यां वनस्पति होय. 181. इति. [ सर्ग 5 आ पर्याप्त खादर जीवेआनां उपपात, समुध्धात अने स्वस्थाना 'leka'nA असख्यमा लागभां होय छे. 182. पण एमां, वायुना संबंधमां पांचस ंग्रहवृत्तिमां विशेषता बतावी छे ते आ प्रमाणे:'सो' भां नयां नयां पोसालु छे त्यां सर्वत्र पर्याप्त महर - वायुनो विस्तार छे. पशु bhe3य्वतना मध्यभाग वगेरे जे जे प्रदेश अत्यन्त निबीड अने निचित हाइने पोलाण विनाना हाय त्यां ते वायुना प्रचार नथी. ए प्रदेश * लेआक ' ना असंख्यमा भाग जेटला छे, एटले एटला ए प्रदेश शिवाय मीजी सर्व जगाए आ वायुना संचार che. Page #418 -------------------------------------------------------------------------- ________________ dravyaloka ] बादर पर्याप्त अग्निकायना त्रण प्रकार । (383) पर्याप्तबादरवनस्पतयः उपपातसमुद्घाताभ्यां सर्वलोकव्यापिनः स्वस्थानतो लोकास्ण्ख्येय्भागे। इति प्र्ज्ञ्याप्नावृत्तौ॥ अपर्याप्तास्तु सर्वे स्वस्थानः पर्याप्तसन्निभाः । उपपातसमुद्घातैस्त्वशेषलोकवत्तिनः ॥ 193 ॥ नवरम् वह्निकायस्त्वपर्यातस्तिर्यग्लोकस्य तहके । उपपातेन निर्दिष्टो द्वयोर्लोककपाटयोः ॥ 194 ॥ तञ्चैवम् । श्रालोकान्तं दीर्घ सार्धद्वीपाम्बुधिद्वयविशाले । अधऊर्ध्व लोकान्तस्पृशी कपाटे उभे कल्प्ये ॥ 195 ॥ तयोः कपाटयोः तिर्यग्लोकेऽन्त्याम्भोधिसीमनि । योजनाष्टादशशतबाहल्ये सर्वतोऽपि हि ॥ 196 ॥ अपर्याप्तबादराग्नेः स्थानं स्यादुपपाततः । तिर्यग्लोकं कपाटस्थमेव केऽप्यत्र मन्वते ॥ 197 ॥ त्रिधा बादरपर्याप्ता: तेजस्कायिकदेहिनः । स्युरेकभविका बद्धायुषश्चाभ्युदितायुषः ॥ 198 ॥ वळी पर्याप्त बादर वनस्पतिना उपपात अने समुद्यात सवलोकने विषे होय छे अने एना "स्वस्थान लोकना असंख्यमा भागमां होय छे-एम पन्नवणासूत्रनी वृत्तिना कर्ता कहे छे. सर्वे अपर्याप्त' ना स्वस्थान "पयत" नी सरखा ज छे. अने एना उपपात अने समुदृघात सर्वलोकमां होय छे. 193. अहिं कंई विशेषता छे ते आ प्रमाणे - अपर्याप्त अग्निकाय उपपातवडे तिर्यश्लोकना तट पर बे लोकरूप कपाटमां रहेलो छे. ते आ प्रमाणे - छेक लेकांत सुधी दीर्घ, अढीद्वीपसहित बे सागरोपम जेटला विस्तृत तथा उत्तर अने दक्षिण दिशाए लेकांतने स्पर्श करता होय एवा बे कपाटो कल्पवा. 195. ए बेउ कपामां, तथा-अंतिम समुद्रसुधीना अने सर्वत: अढारशत जननी जाडाईवाळा एवा तिर्यश्लोकमां, उपपातथी "अपर्याप्तबादराग्निकाय" नुं स्थान छे. जे के केटलाक एम कहे छे के कपाटस्थ तिर्यलोक ज एनुं स्थान छे. 196-17. 25र्यास अभिडायना ना मेछ: (1) 44वी (2) मखायु अने (3 अस्तिआयु. 158. Page #419 -------------------------------------------------------------------------- ________________ ( 384 ) lokprkaash| [sarga 5 tatra ye'nantarabhave उत्पत्स्यन्तेऽग्निकायिषु । अपर्याप्तबादरेषु त एकभविकाः स्मृताः ॥ 199 ॥ ये तु पूर्वभवसत्कतृतीयांशादिषु ध्रुवम् । बद्धस्थूलाऽपर्याप्त्याग्न्यायुष्का बद्घायुषश्च ते ॥ 200 / / ये तु पूर्वभवं त्यक्त्वा साक्षादनुभवन्ति वै॥ स्थूलापर्याप्तवह्नयायुस्ते भवन्त्युदितायुषः ॥ 201 ॥ तत्रैकभविका बद्धायुषश्च द्रव्यतः किल । स्थूलापर्याप्ताग्नयः स्युः भावतस्तूदितायुषः ॥ 202 ॥ द्रव्यतो बादराऽपर्याप्ताग्निभिः न प्रयोजनम् । स्थूलापर्याप्ताग्नयो ये भावतः तैः प्रयोजनम् ॥ 203 ॥ यद्यप्युक्तकपाटाभ्यां तिर्यग्लोकाच ये बहिः । उदितबादरापर्याप्ताग्न्यायुष्का भवन्ति हि ॥ 204 ॥ तेप्युच्यन्ते तथात्वेन ऋजुसूत्रनयाश्रयात् । तथापि व्यवहारस्य नयस्याश्रयणादिह । / 205 ॥ ततश्र एमां जे भविष्यना-अनन्तर भवमां अपर्याप्तबादर अग्निकायने विषे उत्पन्न थवानडाय छतमा ' मवी' उडवायचं. 18e. जेओए गतभवना तृतीयांशने विषे बादर अपर्याप्त अग्निकायनुं आयुष्य बांधेल हाय छ मेर्। जद्धायु ' उपाय छे. 200 वळी जेओ पूर्वभवने छोडीने बादरापर्याप्ताग्निकायनुं आयुष्य अनुभवे छे ते अहितायु उपाय छे. 201. ए त्रणेमां पहेला अने बीजा प्रकारवाळा " द्रव्यथी" बादरापर्याप्ताग्निकाय छे, अने त्रीत vANAsAthI'cha.202. अत्यारे अहिं आपणे "द्रव्यथी" जेओ बादरापर्याप्ताग्निकाय छे तेमनी साथे प्रयोगननथी. 'साथी' र सेवा छ मेमनी साथे प्रयासन छ. 203. अने तेथी, यद्यपि पूर्वोक्त पाटथकी अने तिर्यकथी बहार जेओ उदितबादरापयामाग्निकायना आयुष्यवाळा होय छे तेओ पण ' त्राजुसूत्रनयथी' ए जातना कहेवाय छे, ते पण व्यवहारनयथी, जेओ स्वस्थानसमणिवाळा बेउ कपाटमां रहेला होय Page #420 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] 6 एक " पर्याप्त ' नी निश्राएं ' असंख्य ' ' अपर्याप्त ' होय । ( 386 ) ये स्वस्थानसमश्श्रेणिकपाटद्वयसंस्थिताः । स्वस्थानानुगते ये च तिर्यग्लोके प्रविष्टकाः ॥ 206 ॥ ते एव व्यपदिश्यन्तेऽपर्याप्तबादराग्नयः । शेषाः कपाटान्तरालस्थिता नैव तथोदिताः ॥ 207 ॥ | कलापकम् ॥ ये नाद्याप्यागतस्तिर्यगूलोकेऽथवा कपाटयोः । ते प्राक्तनभवावस्था एव गण्या मनीषिभिः ॥ 208 ॥ उक्तं च प्रज्ञापनावृत्तौ - पणयाललख्खपिहुला दुन्नि कवाडा य छदिसिं पुट्ठा । लोगंते तेसि तो जे तेउ ते ऊ धिप्पन्ति ॥ 209 ॥ तत उक्तम् -- उववाएणं दोसु कवाडेसु तिरियलोतट्टे य ॥ पृथ्यादिषु चतुर्वेकपर्याप्तनिश्रया मताः । असंख्येया अपर्याप्ता जीवा वनस्पतेः पुनः ॥ 210 ॥ पर्याप्तस्य चैकैकस्य पर्याप्ता निश्रया स्मृताः । असंख्येयाश्च संख्येया अनन्ता श्रपि कुत्रचित् ॥ 219 ॥ युग्मम् ॥ छे तथा जेआए स्वस्थानानुगत तिर्यं ग्लाकमां प्रवेश करेला होय छे तेआ ज ए जातना उडेवाय छे. पाटनी महर रडेला माडीना, सेवा नथी उडेवाता. 204-207 वळी जेए अद्यापिपर्य ंन्त तिर्थं ग्लाकमां प्रवेश पामी शकया नथी तेमने ते पूर्व भवनी ज अवस्था छे एम समजी लेवु. 208. आ संबंधमां प्रज्ञापनासूत्रनी वृत्तिमां एम कह्युं छे के:~ पीसताळीश लक्ष यानना विस्तारवाळा ए कपाट छये दिशाए लेआकांत सुधी पहेआंच्या छे एनी अंदर जे अग्निकायजीवा रहेला छे ते अहिं ग्रहण करवा-समजवा. 209. अने तेथीज ' ए कपाढानी अंदर तेमज तिर्यं ग्लाकना तट पर उपपातथी ' रहेला छे' सेभ ह्युं छे. पृथ्वी आदि थारभां, अर्थात् पृथ्वी-अप्-तेन भने वायु-अयमां ' ' पर्यासन निश्राये असंख्य अपर्याय हाय छे; अने वनस्पतिकायमां एक पर्याप्तनी निश्राए (1) असंज्य, (2) सौंध्यात अने (3) अनन्त सेभ यु लतना 'अपर्याप्त ' hoya che. 210-211. 4. Page #421 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [सर्ग 5 सत्र च संख्यासंख्यास्तु pryaaptprtyektrunishryaa| अनन्ता एव पर्याप्तसाधारणवनाश्रिताः ॥ 212 ॥ इति बादराणां स्थानानि ॥ 2 ॥ पर्याप्तयस्त्रिचतुरा अपर्यातान्यभेदतः । प्राणाश्चत्वारोऽङ्गबलश्वासायूंषि त्वगिन्द्रियम् ॥ 213 ॥ इति पर्याप्तिः ॥ 3 ॥ पृथ्व्यम्बुवह्निमरुतां प्रत्येकं परिकीर्तिताः । योनिलक्षाः सप्त सप्त सप्तसप्तिसमप्रभैः । / 214 ॥ योनीनां दशलक्षाणि स्युः प्र्त्येक्म्हीरुहाम्। साधारणतरूणां च योनिलक्षाश्चतुर्दश ॥ 215 ॥ इति योनिः ॥ 4 ॥ द्वादश सप्त त्रीणि च सप्ताष्टाविंशतिश्च लक्षाणि । कुलकोटीनां पृथ्वीजलाग्न्यनिलभूरुहां क्रमतः ॥ 216 ॥ ---- --------- अने एमां पण एक पर्याप्त प्रत्येक वनस्पतिकायनी निश्राए, "अपर्याप्त" संख्यात अने असंख्यात जेटला होय छे, ज्यारे एक पर्याप्तसाधारण वनस्पतिकायनी निश्राए, तेओ अनता होय छे. 212. ए प्रमाणे बादरोना स्थाने विषे विवेचन संपूर्ण. (2). हवे अभनी पर्याप्तिमा विषे. (3). एओने अर्थात् ए बादर एकेन्द्रियोने पर्याप्तिओ त्रण के चार होय छे. अपर्याप्तने त्रण, अने पर्याप्तने चार. वळी एमने प्राण चार छेः कायबळ, श्वासोच्छवास, आयुष्य अने स्पर्शेन्द्रिय.213. वे सभनी योनिस च्याविष. (4) पृथ्वीकाय, अष्काय, तेउकाय अने वाउकाय-e प्रत्येकनी सात सात लाख एनि कही छे. वळी प्रत्येक वनस्पतिकायनी दश लाख, अने साधारण वनस्पतिकायनी चाद लाख योनि 40 छे. 214-215. हवे एमनी कुळसंख्या विषे. (5). पृथ्वीकाय, अष्काय, तेउकाय, वाउकाय अने वनस्पतिकाय-e पांचेनी कुलकेटि अनुक्रमे Page #422 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] प्रस्तुत 'बादर ' 'एकेन्द्रियो' नी कुळसंख्या विस्से। (387) एवं च सप्तपंचाशल्लक्षाणि कुल्कोत्त्य्ः। एकेन्द्रियाणां जीवानां संग्रहण्यनुसारतः ॥ 217 ॥ भाचारांगवृत्तौ तु कुलकोडि सयसहस्सा बत्तीसहनव य पणवीसा । एगिदियवितींदियचौरिंदियहरियकायाणम् ॥ 218 ॥ अद्धत्तेरसबारसदसदसनव चेव कोद्दिल्ख्खाई। जलयरपरुइखचौपयौरभुअपरिसप्पजीवाणं ॥ 219 ॥ पणवीसं छब्बीसं च सयसहस्साइं नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ 220 / / एवं द्वीन्द्रियादिष्वपि संग्रहण्यभिप्रायेण वक्ष्यमाणासु कुलकोटिसंख्यासु मतान्तरं अत एवाभ्यूह्यम् ॥ .. तथा लक्षाणि कुलकोटीनां षोडशोक्तानि तात्त्विकैः । केवलं पुष्पजातीनां तृतीयोपांगदेशिभिः । / 221 ॥ सानि चैवम्-- बारलाख, सात लाख, त्रण लाख, सात लाख अने अठ्यावीशलाख छे. आ प्रमाणे एकंदर सत्तावन लाख कुळटि संग्रहणग्रंथमां एकेन्द्रिय जीनी कही छे. 216-17. परंतु आचारांगसूत्रमां कुळकटिओ नीचे प्रमाणे कही छे - एकेन्द्रियनी बत्रीस लाख, बेईन्द्रियोनी आठ लाख, ईन्द्रियोनी आठ लाख, चौ. रिन्द्रियनी नवलाख अने वनस्पतिकानी पचवीश लाख. वळी जळचरोनी साडाबारलाख, पक्षीओनी खार लाख, चपदनी दश लाख, उरपरिसर्पोनी दश लाख अने भजपरिसर्पोनी नव लाख. वळी नारकीओनी पचवीश लाख, देवताओनी छवीस लाख अने मनुष्यनी यो साम. 218-220. आम मतान्तर छे. वळी बेइन्डियादिक नी कुलकोटि (जे हवे पछी कहेशुं तेने संख्या संबंधी पण बेउमां मतभेद छे. वळी त्रीजा उपांगमां तत्वसंबंधी उपदेश छे त्यां केवळ पुष्पनी जातिओनी ज सोळलाख कुळकोटी गणावी छे. 221. ताप्रमाणे:- .............. . .... तथा Page #423 -------------------------------------------------------------------------- ________________ (388) ..:. लोकप्रकाश । ... [ सर्ग 5 चतस्रो लक्षकोट्योऽम्भोरुहाणां जातिभेद्त्ः। .. कोरिंटकादिजातीनां चतस्त्र: स्थलजन्मनाम् ॥ 222 ॥ चतस्रो गुल्मजातीनां जात्यादीनां vishesstH। .. मधूकादिमहावृक्ष जानां तत्संख्यकोटयः ॥ 223 ॥ इति कुलानि ॥ 5 ॥ मिश्रा सचित्ताऽचित्ता च योनिरेषां भ्वेनिधा। उष्णाशीतोष्णशीताग्नीन् विना ते युष्णयोनयः । / 224 ॥ पंचाप्येते विनिर्दिष्टा जिनैः संवृतयोनयः । उत्पत्तिस्थानमेतेषां स्पष्टं यत्नोपलभ्यते ॥ 225 ॥ इति योनिसंवृतत्वादि ॥ 6 ॥ .. द्वाविंशतिः सहस्राणि वर्षाणामोघतो भवेत् । पृथ्वीकायस्थितिज्येष्टा विशेषस्तत्र दर्श्यते ॥ 226 ॥ एक वर्षसहस्रं स्यात् स्थितिज्येष्टा मृदुक्षितेः । द्वादशाब्दसहस्राणि कुमार्मृत्तिकास्थितिः॥ 227 ॥ चतुर्दश सहस्राणि सिकतायास्तु जीवितम् । मनःशिलायाश्चोत्कृष्टं षोडशाब्दसहस्रकाः ॥ 228 ॥ चार लाख जळहकमळ जातिनी, चार लाख भूमिरूह कोरिंट वगेरेनी जातनी, चार लाख जईवगेरे गुल्म जातिनी अने चार लाख महुडां वगेरे मोटां वृक्षनां पुष्पनी जातिनी. ra22-223. वे सभनी योनिन संक्तत्व वि. (6). आ बादरएकेन्द्रियनी युनि वळी त्रण प्रकारनी छे: (1) सचित्त, (2) अचित्त अने (3) मित्र. अथवा शीन, उष्णु अने शी लो. वळी अग्निकाय शिवायना बीजा बधानी उष्णु नि छे. पांचे जातनानी योनि वळी संवृत छे एम श्री जिनप्रभु भाखी गया छे. केमके एमनुं उत्पत्तिस्थान स्पष्ट जणातुं नथी. 224-225. वे सभनी सवस्थिति विषे. (7) . - (1) पृथ्वीकायनी उत्कृष्ट भवस्थिति "घथी" एटले सामटी रीते बावीश हजार वर्षमी.छ... 226... . ..... पण छुटक छुटक नीचे प्रमाणे छे - मृदु एटले के मळ होय तेनी क्रूण एक हजार वर्षनी कुमारी माटीनी उत्कृष्ट बार Page #424 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनी भवस्थिति विषे । (389) अष्टादशसहस्राणि शर्कराणां गुरुस्थितिः । द्वाविंशतिः सहस्राणि स्यात्साश्मादिखरक्षितेः ॥ 229 / / ___सप्त वर्षसहस्राणि ज्येष्टा स्यादम्भसां स्थितिः । त्रयो वर्षसहस्राश्च मरुतां परमा स्थितिः ॥ 230 ॥ अहोरात्रास्त्रयोऽग्नीनां dshvrssshsrkaaH| प्रत्येकभूरुहामन्येषां तु सान्तर्मुहूर्त्तकम् ॥ 231 ॥ ऊनितेऽन्तर्मुहूर्ते च स्वस्वोत्कृष्टस्थितेः खलु । पंचानामप्यमीषां स्यात् ज्येष्टा प्र्याप्त्तास्थितिः॥ 232 / / अन्तर्मुहूर्त सर्वेषां यतोऽपर्याप्ततास्थितिः । अन्तर्मुहूर्ते क्षिप्तेऽस्मिन् स्थितयस्ताः स्युरोघतः ॥ 233 / / पंचानामप्ययैतेषां जघन्यतो भवस्थितिः । अन्तर्मुहूर्तमानव दृष्टा दृष्टजगत्रयः ॥ 234 ॥ अपर्याप्तानां पंचानामप्येषां स्यात् भ्व्स्थितिः। अन्तर्मुहूर्त्तप्रमिता जघन्या परमापि च ॥ 235 ॥ हजार वर्षनी सिकता एटले रेतीनी चार हजार वर्षनी मन:शिलनी सोळ हजार वर्षनी, गांगडा जेवी होय एनी अढार हजार वर्षनी; अने नक्कर पत्थर होय एनी बावीश हजार वर्षनी अट लपस्थिति छ. 227-224. (2) अपूकाय एटले जळ-एनी उत्कृष्ट भवस्थिति सातहजार वर्षनी छे, (3) वाउकायनी त्रण हु॥2 वर्षनी; अने (4) मनिनी अडारात्रीनो के. जी (5) प्रत्ये-वनस्पतियनी 4श हजार वर्षनी, अने साधारण-वनस्पतिकायनी अन्तर्मुहूर्तनी उल्ट भवस्थिति छे. 230-231. के तेमनी तेमनी उत्कृष्ट भवस्थितिमांथी अन्तर्मुहूर्त बाद करवाथी, आ पांचेनी उत्कृष्ट पयो तपणानी स्थिति आवी रहे छे. कारण के सर्वनी अपर्याप्त स्थिति अन्तर्मुहूर्तनी छे एटले एनी अंदर अन्तमुहूर्त भेळववामां आवे त्यारे आघथी ते स्थिति थाय छे. 232-233. वळी ए पचेनी जवन्य भवस्थिति अत्तमुहूर्त मात्र ज छे-एम श्री जिनभगवाने ने छ. 234. वळी ए पांचे ऽअपर्याप्त नी भवस्थिति जघन्यतः तेमज उत्कृष्टतः अत्तमुहूर्वनी che. 235. Page #425 -------------------------------------------------------------------------- ________________ ( 390) लोकप्रकाश । [ सर्ग 5 इति भवस्थितिः ॥ 7 ॥ स्थूलक्ष्मादीनां चतुर्णा स्यूलद्वेधवनस्य च । सप्ततिः कोटिकोव्योऽम्भोधीनां कायस्थितिः पृथक् ॥ 236 ॥ ओघतो बादरत्वे सा बादरे च व्न्स्प्तौ। उत्सर्पिण्यवसर्पिण्योः यावत्यः ता ब्रवीम्यथ । / 237 / / aNgulaasNkhyaaNshmaannbhsthaabhrprdeshkaiH| प्रतिक्षणं हृतैर्याः स्युः तावतीः ता विचिन्तय ॥ 238 ॥ निगोदे खोघतः सूक्ष्मबादरत्वाविवक्षया । द्वौ पुद्गलपरावर्ती सार्थों कायस्थितिः भवेत् ॥ 239 ॥ पर्याप्तत्वे क्षमादीनां प्रत्येकं काय्स्ण्स्थितिः॥ संख्येयाब्दसहस्रात्मा वह्ने: संख्यदिनात्मिका ॥ 240 ॥ विशेषश्चात्र-पर्याप्तत्वे बादरायाः क्षितेः कायस्थितिर्भवेत् । ___वत्सराणां लक्षमेकं षट्सप्ततिसहस्रयुक् ॥ 241 ॥ तथाहि । भवेदष्टभवान् यावत् ज्येष्ठायुःस्थितिकायिकः । ज्येष्ठायुष्कक्षितित्वेनोत्पद्यमानः पुनः पुनः ॥ 242 ॥ वे मेमनी स्थिति विष. (8) बादर पृथ्वीकाय वगेरे चार अने बे प्रकारनी बादर वनस्पति-e दरेकनी कायस्थिति घथी" शीत्तेर कोटाकोटी सागरोपमनी छे; अने ए एघथी बादरपणामां छे. बादर बनस्पतिमा टसी डाय ते वे डीस:--231-237. एक आंगळना असंख्यमां भाग जेटला आकाशमां रहेला आकाशप्रदेशने समये समये काढतां जेटली उत्सर्पिणीअवसर्पिणी थाय तेटली ते होय एम जाणवुं. ra38. वळी निगोदमां तो एघथी सूफमत्व के बादरत्वनी विवक्षा विना ज अढीपुगळपरावतेनी कायस्थिति हेय. 239 तेम पर्यासपणुमां पृथ्वीकाय वगेरे दरेकनी, संख्यात-संख्या थई शके एटला हजार वर्षानी यस्थिति छ; गने मयिनी सच्यात दिवसानी ( यस्थिति ) छ. 240. हवे छुटक छुटक:-पर्यापणुमां बादरपृथ्वीकायनी स्थिति एकलाख उपर छेतेर हजार वर्षोनी छे. ते आ प्रमाणे -उत्कृष्ट आयुष्यवाळ पृथ्वीकायजीवयावत आठ भवसुधी उत्कृष्ट आयुष्यवाळा पृथ्वीकाय तरीके अर्थात् एज निमां पुनः पुनः उत्पन्न थाय che. 241-242. Page #426 -------------------------------------------------------------------------- ________________ एओनी कायस्थिति विधे। दव्यलोक ] (391) यदुक्तं भगवत्याम्भवादेसेणं जहणणेणं दोभवगाहणाइं उक्कोसेणं अभ्व्गाह्न्नाई। इति॥ स्थितिरुत्कर्षतश्चैकभवे प्रोक्ता क्षमागिनाम् । द्वाविंशतिसहस्राब्दलक्षणा परमर्षिभिः । / 243 ॥ अष्ठभिर्गुणने चास्या भवत्येव यथोदितम् । षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षकम् ॥ 244 ॥ षट्पंचाशद्वर्षसहस्राण्येव जलकायिनाम् । स्युश्चतुर्विशतीरात्रिंदिवानि वह्निकायिनाम् ॥ 245 ॥ स्युश्चतुर्विंशतिर्वर्षसहस्राण्यनिलागिनाम् । अशीतिश्च सहस्राणि वर्षाणां वनकायिनाम् ॥ 246 ॥ एषु सर्वेषु परमा लब्धपर्याप्ततास्थितिः । अन्तर्मुहूर्तप्रमिता वच्मि तत्रापि भावनाम् ॥ 247 ॥ क्षमाद्यन्यतरत्वेनोत्पद्य यद्यल्पजीवितः । असकृत्कोऽप्यपर्याप्त एव याति भवान्तरम् । / 248 ॥ ए संबंधमां भगवतीसूत्रमां कह्युं छे के :- भवआदेश" थी जघन्य बे भव अने उत्कृष्ट आठ भव करे. अने एक भवनी पृथ्वीकायजीवोनी कायस्थिति उत्कृष्ट बावीश हजार वर्षनी छे एम पूर्वना त्राषिमुनिओ कहे छे एटले ए लेखे आठ भवनी 176 हजार वर्षोनी थई ए स्पष्ट वात छ. 243-244. वळी अकायजीवोनी कायस्थिति छप्पन हजार वर्षोनी, अने अग्निकायनी चावीश दिवसनी छे; तेमज वायुकायजीनी चोवीश हजार वर्षनी, अने वनस्पतिकायनी एंशी 12 वर्षनी छ. 245-246. वळी पण ए सर्वमां लब्धिअपर्याप्तपणनी उत्कृष्ट स्थिति अन्तर्मुहूर्तनी छे. 247. अहिं भावना आ प्रमाणे छे कोईपण जीव पृथ्वीकाय वगेरेनी हरकोई योनिमां उत्पन्न थईने, अल्पायुषी होई जे वारंवार अपर्याप्त अवस्थामां ज भवान्तरमां जाय, अने एवी रीतना अन्तर्मुहूर्तवाळा केटलाक जन्म लेने सर्व लघु अन्तर्मुहूर्तोने सरवाळे एक गुरूअन्तर्मुहुर्त थाय. वळी Page #427 -------------------------------------------------------------------------- ________________ (392) - लोकप्रकाश । [ सर्ग 5 भवांश्च तादृशान् कांश्चित् कुर्यादन्तर्मुहूर्तकान् । तैर्लध्वन्तर्मुहूर्तश्च स्याद् गुर्वन्तर्मुहूर्तकम् ॥ 249 ॥ अन्तर्मुहर्तमानाश्च सर्वा एता जघन्यतः । प्ररूपिताः श्रुते कायस्थितयः पुरुषोत्तमैः ॥ 250 ॥ इति कायस्थितिः ॥ 8 ॥ औदारिकं सतैजसकार्मणमेतद्वपुस्त्रयं ह्येषाम् । मरुतां च वैक्रियाय चतुष्टयं संभवेद्वपुषाम् ॥ 251 ॥ इति देहाः ॥ 9 ॥ मसूरचन्द्रसंस्थानं वादराणां भुवां वपुः । जलानां स्तिबुकाकारं सूच्योघाकृति तेजसाम् ॥ 252 ॥ मरुतां तद् ध्वाजाकारं दैधानामपि भूरुहाम् । स्युः शरीराण्यनियतसंस्थानानीति तद्विदः ॥ 253 ॥ इति संस्थानम् ॥ 10 ॥ असंख्येयोऽङ्गुलस्यांशः क्षमादीनां देह्स्ण्मितिः। जघन्यादुत्कर्षतश्च स एव हि महान् भवेत् ॥ 254 ॥ आ सर्व कायस्थिति ज्ञानीओए अनमुहूर्तनी कही छे ते जघन्यतः एटले ओछामां ओछी सटमी छे ओम समर. 248-250. लवे मेमना विष. (6) पृथ्वीय वगेरेने हेड कोट शरी2 3 छ: (1) मोहारि, (2) तेस मने (3) कार्मण. वायुकायने चार शीर छे. आ कह्यां ए त्रण अने (4) वेके, 251. हवे एमनां संस्थान विषे. (10) बादर पृथ्वीकाय जेनुं शरीर मसूर अने चंद्रमाना आकारनुं छे. अपकानुं तिबुकना आकारनुं, अग्निकनुं सोयना समूहना आकारनुं अने वाउकायनुं ध्वजाना आकारनुं छे. वळी बेउ प्रकारनां वनस्पतिकायनां शरीरने आकार acokasa che-ema enA tshe| cha. 252-253. . have अमना मानविणे. (11). पृथ्वी, a... अने तेज कायनुं देहमान "जघन्य एक अंगुलना असंख्यमां भाग जेटलुं छे; अने "उत्कृष्ट" पण एटलुं ज छे, पण तोये जघन्यनी अपेक्षाए म्होटुं che. 254. Page #428 -------------------------------------------------------------------------- ________________ dravyaloka ] तद्यथा एओना देहमान विषे । जघन्यादुस्कर्षतश्च वायोर्यद्वैक्रियं वपुः । स्यात्तदप्यंगुलासंख्य भागमात्रावगाहनम् ॥ 255 ॥ गुला संख्यांशमानं प्रत्येकद्रोर्जघन्यतः । उत्कर्षतो योजनानां सहस्रं साधिकं वपुः ॥ 256 ॥ उत्सेधांगुलनिष्पन्नसहस्रयोजनोन्मिते । जलाशये यथोक्तांगाः स्युलताकमलादयः ॥ 257 ॥ प्रमाणांगुलमानेषु यानि वार्धिहृदादिषु । भौमान्येवाब्जानि तानि विरोधः स्यान्मिथोऽन्यथा । / 258 ॥ उद्वेधः क्व समुद्राणां प्रमाणांगुलजो महान् । क्व लघून्यब्जनालानि मितान्योत्सेधितांगुलेः ॥ 259 ॥ शाल्यादिधान्यजातीनां स्यान्मूलादिषु सप्तसु । धनुःपृथक्त्वप्रमिता गरीयस्यवगाहना ॥ 260 ॥ उत्कृष्टैषां बीजपुष्पफलेषु त्ववगाहना । पृथक्त्वमंगलानां यत् प्रोक्तं पूर्वमहर्षिभिः ॥ 261 ॥ किंच वायुकायतुं वैक्रिय शरीर पण ( पृथ्वीकाय आदिनी जेम ) जघन्य तेमज उत्कृष्ट एक अंगुलना अस ंख्यमा भाग जेटलु छे. 255. ( 393 ) एज प्रमाणे प्रत्येक वनस्पतिकायनु शरीर पण जघन्यत: एक अंशुलना असंख्यमा भाग जेटलुं छे. पण उत्कृष्टत: हजार येआजनथी कंइक अधिक छे; केमके उत्सेधांगुलने मापे सह-स्रयाजन उंडा जळाशयमां, आ कह्या एटला अंगमानवाळा कमळ अने लता आदि हाय छे. 256 - 257. प्रमाणांशुलना मानवाळा-samudra ane dra vagere che एमांना कमळे! तेआ भाम छे. केमके एम न हाय ते परस्पर विराध आवे केमके प्रमाणा गुलनिष्पन्न समुद्रनी महान उंडाई कयां ? अने उत्सेधांगुलथी निष्पन्न लघु एवां कमळनाळा कयां ? अर्थात् e be vacce mahAna antara che. 258-258. vaLI zALa vagere जातना धान्याना मूळ वगेरे जे सात वानां छे एनी अवगाहना एटले देहमान पृथकत्वधनुष्यप्रमाण छे; अने एनां बीज, पुष्प अने फळनी अवगाहना पृथत्त्वयं गुसप्रभाणु che. 260-261. 50 Page #429 -------------------------------------------------------------------------- ________________ (394) लोकप्रकाश । [ सर्ग 5 मूले कन्दे खंधे तया य साले पवालपत्ते य । सत्तसु वि धणुपुहतं अंगुलजो पुप्फफलबीए ॥ 262 ॥ इति भगवती शतक 21 वृत्तौ तत्सूत्रेऽपि ॥ सालि कल अयसि वंसे इख्खु दभ्भे श्र अभ्भ तुलसी य । अढे ते दसवग्गा असीति पुण होंति उद्देसा ॥ 263 ॥ एकैकस्मिन् वर्गे मूलादयो दशदशोदेशका इत्यर्थः ॥ सर्वेऽमी शालिवज्ज्येष्ठामिहापेक्ष्यावगाहनाम् । शाल्यादयोऽमी सर्वेऽब्दपृथक्त्वपरमायुषः ॥ 264 / / किण्च्। ताले गठ्ठि य बहुबीयगा य गुच्छा य गुम्मवल्ली य । छ दसवग्गा एए सहि पुण होंति उद्देसा ॥ 265 ॥ तालादीनां ज्येष्टावगाहना मूलकंदकिशलेषु । चापपृथक्त्वं पत्रेऽप्येवं कुसुमे तु करपृथक्त्वं सा ॥ 266 / / स्कन्धशाखात्वचासु स्यात् गव्यूतानां पृथक्त्वकम् । अंगुलानां पृथक्त्वं च सा भवेत्फलबीजयोः ॥ 267 ॥ भगवतीसूत्रने विषे अने एना एकवीशमा शतकनी वृत्तिमां पण कह्युं छे के:-- भूज, 4, 245, त्वया, सास, प्रवास अने पत्र-सातनी ससाना पृथत्वधनुप्यनी छ; अने पुष्प, 3 ॥ अने मानी थरमसानी छे. 262. वळी शाळ, कळ, अतसी, वांस, ईक्षु, दर्भ, अन्ज अने तुळसी-e आठने दशे गुण वाथी एंशी आवे-e एंशी " उदेश' थया, एनो अर्थ ए के अकेक वर्गनी अंदर मूकी वगेरे 4262 7द्देश डाय छे. 263. ए सर्व अहिं उत्कृष्ट अवगाहनानी अपेक्षाए शाळ समान che. ane A zALa vagere सर्वेनुकृष्टत: पृथत्पवर्षानु आयुष्य छे. 264. वळी ताड, गंठी, बहुबीज, गुच्छ, गुम अने वल्ली-e छ दशवडे वर्णित करवाथी मर्थात् मेमने 6 गुणवाथी sa18 स्द्देश थाय छे. 266. आ ताड वगेरेनां मूळ, कंद अने किसलयनी अवगाहना उत्कृष्टत: पृथकत्वधनुष्यनी छे; पत्रोनी अवगाहना पण ए ज प्रमाणे छे. पण पुष्पनी पृथककरप्रमाण छे. 266. एमना स्कंध, शाखा अने त्वचानी अवगाहना पृथकत्वगव्युतप्रमाण छे; अने फळ तथा बीजनी अवगाहना पृथकत्वांगुल che. ra67, Page #430 -------------------------------------------------------------------------- ________________ dravyaloka ] - देहमान ' ना विषयपरत्वे विस्तृत विवेचन । (395) तालादीनां च मूलादिपंचकस्य स्थितिर्गुरुः । दशवर्षसहस्राणि लघ्वी चान्तर्मुहूर्तिकी ॥ 268 ॥ प्रवालादिपंचकस्य त्वेषामुत्कर्षतः स्थितिः । नव वर्षाणि लध्वी तु प्राग्वदान्तर्मुहूर्तिकी ॥ 269 ॥ तालादयश्च तालेतमाले इत्यादिगाथायुग्मतः ज्ञेयाः ॥ एकास्थिकबहुबीजकवृक्षाणामाम्रदाडिमादीनाम् । मूलादेः दशकस्यावगाहना तालवत्स्थितिश्चापि ॥ 270 ॥ गुच्छानां गुल्मानां स्थितिरुत्कृष्टावगाहना चापि । शाल्यादिवदवसेया वल्लीनां स्थितिरपि तथैव ॥ 271 ॥ वल्लीनां च फलस्यावगाहना स्यात्पृथक्त्वमिह धनुषाम् । शेषेषु नवसु मूलादिषु तालप्रभृतिवद् ज्ञेया ॥ 272 ॥ एवं च अंगुलासंख्यांशमानमेकाक्षाणां जघन्यतः । उत्कर्षतोऽङ्गमधिकं योजनानां सहस्रकम् ॥ 273 / / वळी एमना मूळ वगेरे पांचनी उत्कृष्ट स्थिति दशहजारवर्षनी छे, अने जघन्य स्थिति मन्त वृत्त प्रमाण छ. 268. वळी एमना प्रवाल वगेरे पांचनी स्थिति उत्कृष्टत: नववर्षनी छे, अने जघन्यत: पूर्वनी जेम अन्तर्महत्त्वनी छे. 269. महि ताड वगेरे 4i मे 'ताले तमाले' त्याहि मे ॥था। 4ईछे तेमांथी जाणी लेवा. हवे, एकबीजवाळां आम्रवृक्ष वगेरे, तथा बहुबीजवाळां दाढमना वृक्ष वगेरेनां मूळ आदिक दशेनी अवगाहना तथा स्थिति ताडनी पेठे समजवी. ra70. वळी गुच्छ अने गुलमनी उत्कृष्ट स्थिति अने अवगाहना, तथा "वल्ली" नी स्थितिए सि शालप्रमुख वृक्षेनी जेटली जाणवी. ra71. वल्ली" नां फळनी अवगाहना पृथकत्वधनुष्यनी जाणवी. शेष मूळ वगेरे नवनी अवगाहना वळी ताडनी जेटली समजवी. 27र. एवी रीते वळी एकेन्द्रियोना शरीरनुं मान जघन्यथी एक अंगुलना असंख्यमा अंश जेटलुं छे, अने उत्कृष्ट हजार एजनथी कंईक adhika che.273. Page #431 -------------------------------------------------------------------------- ________________ ( 396 ) loka प्रकाश । तत्रापि देहः सूक्ष्मनिगोदानामंगुलासंख्य भागकः । सूक्ष्मानिलाग्न्यम्बुभुवामं संख्येयगुणः क्रमात् । / 274 / / वाय्वादीनां बादराणां ततोऽसंख्यगुणः क्रमात् । बादराणां निगोदानामसंख्येयगुणस्ततः ॥ 275 ॥ विशेषतश्च । [ सर्ग 5 स्वस्वस्थाने तु सर्वेषामंगुलासंख्य भागता । अंगुलासंख्यभागस्य वैचित्र्यादुपपद्यते ॥ 276 ॥ पर्याप्तानां बादराणां मरुतां यत्तु वैक्रियम् । जघन्यादुत्कर्षतश्च तदप्येतावदेव हि ॥ 277 ॥ निगोदपवनाग्न्यम्बुभुवः पंचाप्यमी द्विधा । सूक्ष्माश्च बादरास्तेऽपि पर्याप्तान्यभिदा द्विधा ॥ 278 ॥ एवं विंशतिरप्येते जघन्योत्कृष्टभूघना । जाताश्चत्वारिंशदेवमथप्रत्येकभूरुहः ॥ 279 ॥ एमां पण सूनिंगादोनुं देहमान एक अंगुळना असंख्यमां अंश जेटलु छे; अने एना करतां, सुक्ष्म वाउकायाग्निकाय-अप्लाय अने पृथ्वीकायना जीवानु देहमान अनुक्रमे असंख्यासंख्यगणु छे; अने एना करतां बादरवायुकाय वगेरेनु वळी अनुक्रमे अस ख्यासंख्यगणुं छे; अने एना करतां पणु, बादरनिआदनु देहमान असंख्यगणुं छे. 274-275. वळी निजनिज स्थानमां ते ए सर्वे एका गुलना असंख्यमा भाग जेवडा छे; केमके अंगुलना असंख्यमा भाग विचित्र एटले बहुबहु प्रकारना छे अने एटले ज एम घटी शडे छे. 276. वळी पर्याप्तमादरवाउकायनुं जे वैकिय शरीर छे ते चे, ' जघन्यथी ' तेम ' उत्कर्ष थी ' एटलु ज छे एटले के एक आंगळना असंख्यमा भाग जेटलु छे. 277. हवे ए संब ंधमां विशेषत: कहे छे:-- निगेआदना जीव, वाउकाय, तेउकाय, अप्लाय अने पृथ्वीकाय ए पांचे (1) सूक्ष्म अने (2) बाहर सेभ मे प्रारना छे, बणी सेना पाछा (1) पर्यास अने (2) अपर्याप्त मेम मे उपलेह छे. आभ होवाथी 5x2x2=20 ( वीश ) लेह थया. से वीशेना वाणी 'धन्य ' अने' उत्कृष्ट 'वाथी 20x2=40 यासीश लेह थया. 278-278. 6 Page #432 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] अवगाहना ' ना विषय परत्वे विस्तृत विवेच्न्। (397) पर्याप्तापर्याप्तहीनोत्कृष्टभूधनभेदतः । चतुधैवं चतुश्चत्वारिंशदेकेन्द्रियांगिनः ॥ 280 ॥ अथावगाहनास्वेषां तारतम्यमितीरितम् । पंचमांगैकोनविंशशतोदेशे तृतीयके ॥ 281 ॥ अपर्याप्त निगोदस्य स्यात्सूक्ष्मस्यावगाहना । सर्वस्तोका ततोऽष्टानामसंख्येयगुणाः क्रमात् ॥ 282 / / अपर्याप्तानिलाग्न्यम्बुभुवां सूक्ष्मगरीयसां । ततोऽपर्याप्तयोः स्थूलानन्तप्रत्येकभूरुहोः ॥ 283 ॥ असंख्येयगुणे तुल्ये मिथोऽवगाहने ल्घू॥ ततः सूक्ष्मनिगोदस्य पर्याप्तस्यावगाहना ॥ 284 / / असंख्येयगुणा लघ्वी क्रमात्ततोऽधिकाधिके । अपर्याप्तपर्याप्तस्योत्कृष्ट तस्यावगाहने ॥ 285 ॥ कलापकम् ॥ ततः सूक्ष्मवायुवह्नयम्भोभुवां स्युर्यथाक्रमम् । पर्याप्तानां जघन्यापर्याप्तानां च गरीयसी ॥ 286 / / अथ-हवे प्रत्येक वनस्पतिकायना पर्याय, अपर्या-एम बे भेद, अने बेउना वळी जघन्य अने उत्कृष्ट एटले एम चार प्रकार थया ते, ए चालीशमां भेळववाथी चुमाळीश मेह ठेन्द्रियप्राणायाना थया. 278-280. हवे एमनी अवगाहनाना संबंधमां तारतम्य छे ते पांचमा अंगना ओगणीशमां शतकना त्रीजा उद्देशने विषे कह्युं छे अने ते नीचे प्रमाणे छे. 281. सूक्ष्मापर्याप्तनिमेदनी अवगाहना (1) सर्वथी ओछी छे, अने ते करतां, वळी सूक्षम अने बादर अपर्याप्त वायु-अग्नि-जळ अने पृथ्वीकायनी जघन्य अवगाहनाओ ( 8 ) अनुक्रमे असंख्यासंख्यगणी छे. अने एथी असंख्यगणी अने परस्पर तुल्य अपर्याप्तबादर एवा अनंतकाय अने प्रत्येक वनस्पतिकायनी ( 3 ) छे. वळी एथी असंख्यगणी पर्यात सूक्ष्मनिगदनी जघन्य अवगाहना ( 1 ). छे. अने ए करतां अपर्याप्ता अने पर्यापता सूफमनिगोदनी उत्कृष्ट अवगाहना ( 2 ) अधिक मधिसभरावी. 282-245. तेथी, सूक्ष्म एवा पृथ्वी, अप, तेल अने वाउकाय पर्याप्त होय तेमनी जघन्य (4), अपर्याप्त हाय तेभनी कृष्ट (4), भने ' पर्यात' होय अवासानी Page #433 -------------------------------------------------------------------------- ________________ (398) लोकप्रकाश । [ सर्ग 5 पर्याप्तानां तथोत्कृष्टा क्रमेणासंख्यसंगुणा । विशेषाभ्यधिका चैव विशेषाभ्यधिका पुनः ॥ 287 ॥ युग्मम् ॥ __ एवं स्थूलानिलाग्न्यम्भ:पृथ्वीनिगोदिनामपि । प्रत्येकं त्रितयी भाव्याऽवगाहनाभिदां क्रमात् ॥ 288 / / इत्येकचत्वारिंशत्स्युः किलावगाहनाभिदः । पर्याप्तस्थूलनिगोदज्येष्टावगाहनावधि ॥ 289 ॥ पर्याप्तप्रत्येकतरोर्लघ्व्यसंख्यगुणा त्त्ः। तस्यापर्याप्तस्य गुर्वी स्यादसंख्यगुणा ततः ॥ 290 ॥ ततोऽसंख्यगुणा तस्य पर्याप्तस्यावगाहना । सातिरेकं योजनानां सहस्रं सा यतो भवेत् ॥ 22.1 ॥ यत्तु श्रीजिनवल्लभसूरिभिः स्वकृतदेहाल्पबहुत्वोद्धारे अपर्याप्तप्रत्येकतरूत्कृष्टावगाहनातः पर्याप्ततरूत्कृष्टावगाहना विशेषाभ्यधिका उक्ता तत् चिन्त्यम् । अंगुलासंख्येयभागमानापर्याप्तप्रत्येकतरूत्कृष्टावगाहनातः सातिरेकयोजनसहस्त्रमानायाः पर्याप्तप्रत्येकतरूत्कृष्टावगाहनायाः विशेषाधिकत्वस्य असंगतत्वात् भगवतीसत्रेण सह विरोधाच्च्। तथा च त्द्ग्र्ण्थ्ःउत्कृष्ट (4) अवगाहना वळी अनुक्रमे असंख्यगण, विशेष अधिक अने विशेषविशेष मधिर छे. 286-287. मेवी शते ( मेवे, सूक्ष्म' ना समयमा DI वी शते ) 2' वायुकाय-अग्निकाय-अकाय, पृथ्वीकाय अने निगेना जी-दरेकनी पण अवगाहनाना भेदोनी त्रिपुटी भाववी. (5*3=15). एम पर्याप्तबादर निगोदनी उत्कृष्टी अवगाहना सुधी 442, 21॥द्द्नाना सतीश मेहो थया. ( 1+2+2+1+2+4+4+4+15). 288-286. वळी ते करतां पर्याप्त प्रत्येक वनस्पतिकायनी जघन्य अवगाहना (1) असंख्यगणी छे, अने आ करतां वळी अपर्याप्त प्रत्येक वनस्पतिकायनी उत्कृष्ट अवगाहना (1) असंयी . 280. एना करतां असंख्य गणी वळी पर्याप्त प्रत्येक वनस्पतिकायनी उत्कृष्ट अवगाहना (1) छे कारण के ए एक हजार योजनथी वधारे छे. 291. आम 41+1+1+1=44 भेद थया. बीजुं; श्रीजिनवल्लभसूरिए स्वर्तक "देहापबद्धार" ग्रंथमां अपर्याप्तप्रत्येकवनस्पतिकायनी उत्कृष्ट अवगाहना करतां, पर्याप्त प्रत्येक वनस्पतिकायनी सविशेष अवगाहना कही छे-ते विचार करवा जेवी छे. केमके एक अंगुलना असंख्यमा भाग जेटली Page #434 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ' जीवोना वेदनाप्रमुख समुद्घात बादर ( 399 ) पत्ते सरीरबादरवणस्स इकाइयस्स पज्जत्तगस्स जहरिणा भोगाहणा असंखेज्जगुणा । तस्स चेव श्रपज्जत्तगस्स उक्कोसिश्रा ओगाहणा असंखिज्जगुणा । तस्स चेव पज्जत्तगस्स उक्कोसिया श्रोगाहणा श्रसंखिज्जगुणा । इति शतक 19 तृतीयोदेशके ॥ भावार्थस्तु यंत्रकात् ज्ञेयः ॥ श्रत्र जीवभेदाः चतुश्चत्वारिंशत् । अवगाहना भेदाश्च त्रिचत्वारिंशदेव । अपर्याप्तबादरनिगोदजघन्यावगाहनाया अपर्याप्तप्रत्येक वनस्प तिजघन्यावगाहनायाश्च मिथस्तुल्यत्वात् ॥ श्रत एव कोष्टकाः चतुश्चत्वारिंशत् अंका: त्रिचत्वारिंशदेव । पंचमैकचत्वारिंशयोः कोष्टयोर्दशकस्यैव सद्भावात् । इति ध्येयम् ॥ / इति अंगमानम् ॥ 11 ॥ 6 एषां त्रयः समुद्घाता श्राद्याः स्युर्वेदनादयः । क्षमादीनां तेऽनिलानां तु चत्वारः स्युः सवैक्रियाः ॥ 292 ॥ इति समुद्घातः ॥ 12 ॥ 6 अपर्याप्तप्रत्येकवनस्पतिकायनी उत्कृष्ट अवगाहना करतां, सहस्रयेआजनथी कईक अधिक मानवाळी पर्याप्त प्रत्येकवनस्पतिकायनी उत्कृष्ट अवगाहना विशेष अधिक होय ए असंभवित छे. वळी एम कहेवाथी भगवतीसूत्र साथे पण विराध आवे छे. कारण के भगवतीमां पण ह्युं छेठे : , पर्याप्त बादर-प्रत्येक वनस्पतिकायनी जघन्य अवगाहना असंख्यगणी छे; अने ते करतां एवा ज ' अयाप्त ' नी उत्कृष्टी अवगाहना असंख्यगणी छे. वळी आना करतां, एवा 'पर्याप्त ' नी त्दृष्ट अवगाहना असभ्यगाशी है, भावात (भगवतीना) भोगलीशमा शतकना त्रीजा उद्देशमां कही छे. एना भावार्थ आ साथे आपेला यंत्र परथी समजाशे. यंत्रमां जीवना भेदो चुमालीश छे अने अवगाहनाना भेद ते ताळीश छे--एनुं कारण ए छे के अपर्याप्त बादर निगेआदनी जघन्य अवगाहना अने अपर्याप्तप्रत्येकवनस्पतिनी जघन्य अवगाहना paraspara tulya che; ane ema hAvAthI ja kAkA cumALIza che ane ake, te tA जीरा ; ( पांयभा भने भेताजीशमा श्रेष्ठभां 'दश ' नो आडे 4 छे. ) ए प्रमाणे देहमानविषे वर्णन कर्युं . (11) 1 हवे 12 मा द्वार समुद्दात विषे. आ पृथ्वीकाय आदिक जीवाने ' वेदना ' प्रमुख पहेला त्रण समुद्दात छे, अने वायु कायजीवाने ए त्रण अने चाथे वैक्रिय '-एम चार समुधात hoya che. 292. Page #435 -------------------------------------------------------------------------- ________________ लोकप्रकाश । / सर्ग 5 बादरक्षितिनीराणि प्रत्येकान्यद्रुमा अपि । मृत्वोत्पद्यन्तेऽखिलेषु तिर्यवेकेन्द्रियादिषु ॥ 293 ॥ पंचाक्षेष्वपि तिर्यक्षु गर्भसंमूर्छजन्मसु । नरेष्वपि द्विभेदेषु संख्येयायुष्कशालिषु ॥ 294 ॥ युग्मम् ॥ गच्छतो वह्निवायू तु सर्वेष्वेषु न्रान्विना। ततः पूर्वे द्विगतयोऽमू त्वेकगतिकौ स्मृतौ ॥ 295 / / इति गतिः ॥ 13 ॥ ___ एकद्वित्रिचतुरक्षाः पंचाक्षाः संख्यजीविनः । तिर्यंचो मनुजाश्चैव गर्भसंमूर्छनोद्भवाः ॥ 296 ॥ अपर्याप्ताश्च पर्याप्ताः सर्वेऽप्येते सुरास्तथा । भवनव्यन्तरज्योतिष्कायकल्पद्वयोद्भवाः ॥ 297 ॥ मृत्वा प्रत्येकविटपिबादरक्षितिवारिषु । आयान्ति तेषु देवास्तु पर्याप्तेष्वपरेषु न ॥298॥tribhirvishesskm|| वे मेमनी गति विषे. ( तेरभुदार ) बादर पृथ्वीकाय-अपकाय तथा प्रत्येक अने साधारण वनस्पति-A सर्व जीवो मृत्यु बाद एकेन्द्रिय आदि सर्व तिर्थने विषे, गर्भज तेमज संमूईइम पंचेन्द्रिय तिर्यंचाने विषे तथा संख्यात आयुष्यवाळा बेउ प्रकारना मनुष्यने विषे उत्पन्न थाय छे. ra93-294. वळी अग्निकाय अने वायुकायना जीवो, मनुष्यगति शिवाय उपक्त सर्वगतिमां जाय छे. आम होवाथी पूर्वोक्त जीवोनी बे गति, अने आमनी तो एकज गति छे. 25. वे माति वि. ( योभुजार). एकेन्द्रिय, बेईन्द्रिय, ते ईन्द्रिय अने चौरिन्द्रिय, वळी संख्यजीवी गर्भ ज तेमज संमईइम पंचेन्द्रियतिर्यंच अने मनुष्य सर्वे पर्याप्ता अने अपर्याप्ता; वळी भवनपति, व्यन्तर, ज्योतिष्क अने पहेला बे देवलोकना देवो; आ सर्व जीवे मयबाद प्रत्येक वनस्पतिकायने विषे तथा बादर-पृथ्वीकाय अने-अपकायने विषे आवे छे. अपवाद एटले के देवो छे ते अ " पर्याप्त जातिमां ज आवे छे, 8 अपर्याप्त ? मा नहि. 286-288. Page #436 -------------------------------------------------------------------------- ________________ (पृष्ट 400 के, अवगाहनाओ" नुं यंत्र. (उत्तरोत्तर अकेकथी असंख्य गणुं अने विशेषाधिक आ अवगाहनाओ जाणवी), निगा. बादर अपर्याप्त पयोऽत अपर्याप्त उत्कृष्ट जघन्य उकष्ट जन्य जधन्य उत्कृष्ट सस्तक विशेषाधिक असंख्यगणुं विशेष 11 असंख्य विशेष असख्य उत्कृष्ट विकल्प 12. 38 4, वायु. सूक्ष्म अपर्याप्त पयोत अपयोत योऽतु उत्कृष्ट 30 ja8 a. अर vi0 0 vi0 15 14 आग्नि . आदर अपयोत पर्याप्त अपर्याप्त पर्याऽत -- ! जय0 उक जधन्य उत्कृष्ट जघन्य उत्कृष्ट जून्य अए विक अओ वि a0 a0 17 सूक्ष्म अपयत पर्याप्त अर्थात पर्याऽत उत्कृष्ट जधन्य उत्कृष्ट उत्कृष्ट धन्य a0 a0 a8 21 a0 20 सूक्ष्म II Jain Education letom Delibes og Page #437 -------------------------------------------------------------------------- ________________ sUma mA अपर्याप्त पर्याप्त apa'ta पर्याप्त जन्य जधन्य जघन्य उत्कृष्ट vi0 उकष्ट vi0 अद उत्कृष्ट वि. 25 अओ a0 अ - 5 23 प्रत्येक वनस्पति. बाद. अपर्याप्त पति उत्कृष्ट जधन्य उत्कृष्ट a0 a0 a8 अ 0 आ यंत्रमां संज्ञाओ मूकी छे तेनी समज - अ =असंख्यगणे. वि=विशेषाधिक. स र्वस्तक-सवथी a5. Page #438 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनी -- गति ' अने -- आगति' द्वार विषे । (401) अपर्याप्तेषु त्रिष्वेषु निगोदाग्न्यनिलेषु च । उत्पद्यन्ते च पूर्वोक्ताः प्राणिनो निर्जरान्विना ॥ 299 ॥ निर्जरोत्पत्तियोग्यानामुक्तः प्रत्येकभूरुहाम् । विशेषः पंचमांगस्यैकविंशादिशतद्वये ॥ 300 ॥ शाल्यादिधान्यजातीनां पुष्पे बीजे फलेषु च । देव उत्पद्यतेऽन्येषु न मूलादिषु सप्तसु ॥ 301 ॥ कोरंटकादिगुल्मानां देवः पुष्पादिषु त्रिषु । उत्पद्यते न मूलादिसप्तके किल शालिवत् ॥ 302 ॥ इक्षुवाटिकमुख्यानां मूलादिनवके सुर्ः॥ उत्पद्यते नैव किन्तु स्कन्धे उत्पद्यते परम् ॥ 303 ॥ इक्षुवाटिकादयस्त्वमी पंचमांगे प्रायो रूढिगम्याः पर्वकविशेषाः ॥ अह भंते उख्खुवाडियवीरणैक्कडन्नामाससंवत्तसत्तवन्नतिमिरसेसयचोरगतलाण एएसिणं जे जीवा मूलत्ताए कमंति एवं जहेव वंसग्गे तहेव एत्थवि मूलादीया द्सुद्देस्गा। नवरं । खंधदेसए देवो उबवजइ चत्सारिलेसाओ ॥ वळी देवो शिवाय पूर्वोक्त सर्व प्राणीओ मृत्युबाद अपर्याप्त निद-अग्निकाय अने -वायुय-मात्रय योनिमा माछ-उत्पन्न थाय छे. 288. वळी देवजातिमां उत्पन्न थवानी योग्यतावाळा प्रत्येक वनस्पतिकायनुं विशेष वर्णन पांचमा अंगना एकवीशमा तथा बावीशमां शतकमां कह्युं छे. 300.. देव मृत्युबाद शाळ वगेरे जातना धान्यना पुष्प-बीज अने-फळमां आवीने उत्पन्न थाय छे; एमनां शेष-मूळ आदिक सातेमां उत्पन्न थता नथी. 301. से प्रमाणे वणी 24' को 'शुक्ष्म' ना 5, यी भने 30-यत्रशुभां देव उत्पन्न थाय छे; एना मूळ आदिक सातेमां नथी उत्पन्न थता; शाळनी पेठे. 302. ईश्नवाटिका एटले शेरडीना वाढ वगेरेनां मूळ आदिक नवमां देव उत्पन्न थता ज नथी, फक्त एना स्कंधने विषे ज उत्पन्न थाय छे. 303. आ इक्षुवाटिका आदिकना संबंधमां पांचमा अंगमां एम कह्युं छे के ए प्राय: रूढिगम्य पर्वकविशे छे: ईश्नवाटिका, वीरण, ईक्कड + + + + + एटलामां जीवे मूळरूपे Page #439 -------------------------------------------------------------------------- ________________ (402) लोकप्रकाश । [सर्ग 5 तालप्रभृतिवृक्षाणां तथैकास्थिकभूरुहाम् । तथैव बहुबीजानां वल्लीनामप्यनेकधा ॥ 304 ॥ उत्पद्यते प्रवालादिष्वेव पंचसु निर्जरः । न मूलादिपंचकेऽथ नोक्तशेषवनस्पतौ ॥ 305 ॥ युग्मम् ॥ तथोक्तम् । पत्तपवाले पुप्फे फले य बीए य होइ उव्वाओ। रुख्खेसु सुरगणाणं पसत्थरसवण्णगंधेसु ॥ इति भगवतीद्वाविंशशतवृत्तौ । / एकसामयिकीसंख्योत्पत्तौ च मरणेऽपि च । विज्ञेया सूक्ष्मवन्नास्ति विरहोऽत्रापि सूक्ष्मवत् ॥ 306 ॥ इत्यागतिः ॥ 14 ॥ विपद्यानन्तरभवे तिर्यक्पंचाक्ष्यतां गताः । / सम्यक्त्वं देशविरतिं लभन्ते भूदकद्रुमाः ॥ 307 ॥ विपद्यानन्तरभवे प्राप्य गर्भजमर्त्यताम् । सम्यक्त्वं विरतिं मोक्षमप्याप्नुवन्ति केचन ॥ 308 ॥ संक्रमे छे. एम होवाथी, पूर्वे वांसना संबंधमां कही गया छीए तेवी ज रीते अहिं पण मूळ आदिक दश उद्देश समजवा. फेर एटले के स्कंधदेशनी अंदर चारेलेक्यायुक्त देव उत्पन्न थाय छे. वळी ताडप्रमुख वृक्षेआनां, एकास्थिक वृक्षनां, बबीज वृक्षनां अने अनेक प्रकारनी वल्ली -वेलाडीओनां प्रवालआदिक पांच अंगोमां देव उत्पन्न थाय छे. मूळ आदिक पांच अंगोमां नथी उत्पन्न थता; तेम नथी उत्पन्न थता उपर कहा शिवायनी वनस्पतिमां. 304-305. आ संबंधमां श्री भगवतीसूत्रना बावीशमा शतकनी वृत्तिमां कह्युं छे के-सुरगणुनी उत्पत्ति प्रशस्त रस-वर्ण-गंधयुक्त वृक्षनां पुष्प फळ अने बीजने विषे थाय छे. वणी (माऽया' भ) सभयने विष यता भन्मभराशनी संज्या सूक्ष्म' नी प्रमाणे सभापी. उभ अणि 'सूक्ष्मनी' नी हे vi2 नथा. 306. हवे एमनी अनन्तराति विषे. (पंदरमुं द्वार ). पृथ्वीकाय, अपकाय अने वनस्पतिकायना जी मृत्यु बाद अनन्तरभवमां तिर्यच पंचेन्द्रियपागु पामीने देशविरति सम्यकत्व प्राप्त करे छे. केटलाक वळी मृत्युबाद अनन्तरभवमां गर्भज मनुष्यपणुं पामी सर्वविरति समक्ति अने मोक्ष पण मेळवे che. 307-308, Page #440 -------------------------------------------------------------------------- ________________ (403) dravyaloka ] एओनी 'लेश्या' आदि द्वारो विषे । विपद्यानन्तरभवे न लभन्तेऽग्निवायवः । सम्यक्त्वमपि दुष्कर्मतिमिरावृतलोचना: ॥ 309 ॥ इत्यनन्तराप्तिः ॥ 15 ॥ पृथ्व्यम्बुकायिका मुक्ति यान्त्यनन्तरजन्मनि । चत्वार एकसमये षड् वनस्पतिकायिकाः ॥ 310 ॥ इति समयेसिद्धिः ॥ 16 ॥ पृथ्व्यम्बुप्रत्येकतरुष्वाद्यलेश्याचतुष्टयम् । श्राद्यं लेश्यात्रयं साधारणद्रुमाग्निवायुषु ॥ 311 ॥ चतुर्थलेश्यासम्भवस्तु एवम् तेजोलेश्यावतां येषु नाकिनां गतिसंभवः । श्राद्यमन्तर्मुहूर्त स्यात्तेजोलेश्यापि तेषु वै ॥ 312 ॥ इति लेश्या ॥ 17 ॥ दुष्कर्मरूपी तिमिरथी आवृत थयेला छे अने जेमनां एवा अग्निकाय अने वायुकायना ज मृत्यु पछी अतरभवमां समकित सुद्धां पामता नथी. 309. हवे एमनी समयेसिद्धि विषे. (सोळमुं द्वार ). पृथ्वीकाय अने अपकायना जीवो अनन्तरभवमां एक समये चारनी संख्यामां क्षे जाय छे. वनस्पतिकायना जीवो एक समये छ मोक्षे जाय छे. 310. हवे एमनी लेश्या विषे. (सत्तरमुं द्वार). पृथ्वीकायना जी, अपकायना जीवो तथा प्रत्येक वनस्पतिकायना जीवोने पहेली चार लेश्याओ होय छे. अने अग्निकाय, वायुकाय तथा साधारण वनस्पतिकायना जीने पहेली त्रण वेश्याओ होय छे. 311. अहिं केटलाकने चार लेश्याओ कही, तो एमां चोथीने संभव आवी रीते समजेवो:- जेओने विषे तेजलेश्यावाळा देवनी गतिने संभव होय एने पहेला अन्तमुहूर्त सुधी तेजलेश्या पण होय. 312. हवे एमनी आहारदिशा विषे. (अढारमुं कार). Page #441 -------------------------------------------------------------------------- ________________ (4.4) लोकप्रकाश । [ सर्ग 5 एषां स्थूलक्षमादीनामाहारः षड्दिगुद्भवः । स्थूलानिलस्य त्रिचतुःपंचदिक्संभवोऽप्यसौ ॥ 313 ॥ इति आहारदिक् ॥ 18 ॥ एकोनविंशतितमादीन्येकादश सूक्ष्मवत् । द्वाराणि स्थूलपृथ्व्यादिजीवानां जगुरीश्वराः ॥ 314 ॥ आद्यं गुथस्थानमेषु मतं सिद्धान्तिनां मते । कर्मग्रंथमते त्वायं तवयं भूजलद्रुषु ॥ 315 ॥ स्युस्तथा स्थूलमरुतां योगाः पंच यतोऽधिकौ । एषां वैक्रियतन्मिश्रो त्रयोऽन्येषां च पूर्ववत् ॥ 316 ॥ एवं द्वाराणि 19-31 ॥ अंगुलासंख्यांशमाना यावन्तोंशा भवन्ति हि ॥ एकस्मिन् प्रतरे सूचीरूपा लोके घनीकृते ॥ 317 ॥ तावन्तः पर्याप्ता निगोदप्रत्येकतरुधराश्चापः स्युः किंचिन्यूनावलिघनसमयमितास्त्वनलजीवाः ॥ 318 ॥ युग्मम् ॥ बादर-पृथ्वीकाय प्रमुखने छ दिशानो आहार होय छे अने बादर वायुकायने तो त्रण, चार अथवा पांच दिशानो पण होय छे. 313. एमना ओगणीशमाथी ते ओगणत्रीशमा सुधीना अग्यार द्वारा " सूक्षम" (पृथ्वीकाय आदिक) ना द्वारोनी पेठे समजी लेवां 314. "गुणस्थाने" एमने पहेलुं ja hoya che ema siddhAntIono mata che. ज्यारे कर्मग्रंथना मते पृथ्वीकाय, अपकाय तथा वनस्पतिकायने पहेला बे गुणस्थान छे. 315. - बादर वायुकायने "ग" पांच hoya che kemake ene vaikriya, ane mizrakriya ema be pega adhika che. बीजाओने पूर्ववत् त्रण चोग छे. 316. एवी रीते 19 थी 31 सुधीना तेर द्वारा विषे कह्युं. लवे मेमना 'भान'-'प्रमाण' विष (मत्रीशभु द्वार). घनीभूत काकाशने विषे, एक प्रतरमां, सूचीरूप, आगळना असंख्यमा भाग प्रमाण जेटला अंशे होय तेटला पर्याप्त निगोद-प्रत्येक वनस्पति-पृथ्वी अने अपकायना जीवे होय; अने कंईक न्यून एवी "आवलि' ना जेटला "घनसमय" होय तेटला अग्निकायना जी आय. 31~18, Page #442 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओना * मान ' एटले 'प्रमाण' विस्से। (405) अत्र च यद्यपि पूर्वार्धोक्ताश्चत्वारस्तुल्यमानका प्रोक्ताः । तदपि यथोत्तरमधिकाः प्रत्येतव्या असंख्यगुणाः ॥ 319 ॥ उक्तोऽगुलासंख्यभागो यः सूचीखंडकल्पने । तस्यासंख्येयभेदत्वात् घटते सर्वमप्यदः ॥ 320 ॥ घनीकृतस्य लोकस्यासंख्येयभागवर्तिषु । असंख्यप्रतरेषु स्युः यावन्तोऽभ्रप्रदेशका: / / 321 / / तावन्तो बादराः पर्याप्तकाः स्युः वायुकायिकाः। इदं प्रज्ञापनावृत्तावाद्यांगविवृतौ विदम् ॥ 322 ॥ युग्मम् ॥ सुसंवर्तितलोकैकप्रतरासंख्यभागकैः । प्रदेशै; अमिताः स्थूलापर्याप्तक्षमाम्बुवायवः ॥ 323 ॥ क्षेत्रपल्योपमासंख्यभागप्रदेशसम्मिताः । पर्याप्ता बादरहविर्भुजः प्रोक्ताः पुरातनैः ॥ 324 ॥ संवर्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्यभागगतैः । वियदशैः पर्याप्तास्तुल्या प्रत्येकतरुजीवाः ॥ 325 ॥ वळी अहिं उपरना कार्यमां चार पर्याप्ता कह्या तेमने तुल्यमानवाळा कह्या छे, छतां एमने उत्तरोत्तर असंख्यासंख्यगणा समजवा. सूचिखंड कापवामां अंगुळने जे असंख्य भाग होछे सेनाले सयडापाथी मासर्व घटी शछ. 318-320. घनरूप करेला लोकाकाशना असंख्यमा भागमां रहेला असंख्य "प्रत "नेविषे जेटला आकाशप्रदेश होय तेटला बादरपर्याप्त वायुकायना जीवो होय--एम प्रज्ञापनासूत्रनी वृत्तिमां कह्युं छे. पण आचारांगना विवरणमां एम कह्युं छे के-321-322. संवर्तित लोकना एक प्रतरना असंख्यभागवाळा प्रदेशो जेटला, स्थळ-अपर्याप्तपृथ्वी, अपू अने वायु कायना जीवे छे अने क्षेत्रपापमना असंख्य भागवाळा प्रदेश रक्षा, पर्याप्त-mA2 मनियन! ch। छे. 323-324. श्वनी संवर्तित अने चोरस करेल लोकश्रेणिना असंख्य भागमां रहेला आकाशप्रदेश मेरा पर्यात प्रत्ये वनस्पतिना 7 . 325. . .. .. Page #443 -------------------------------------------------------------------------- ________________ (406) .. लोकप्रकाश । [ सर्ग 5 संवर्तित चतुरस्त्रीकृतस्य लोकस्य यः प्रतर एकः । तदसंख्यभागखांशप्रमिताः पर्याप्तबादरनिगोदाः ॥ 326 ॥ अतःपरं तु ग्रंथद्वयेऽपि तुल्यमेव ॥ बादराः स्थावराः सर्वेऽप्येते पर्याप्तकाः पुनः । स्युः प्रत्येकमसंख्येयलोकाभ्रांशमिताः खलु ॥ 327 ॥ लोकमानाभ्रखंडानामनन्तानां प्रदेशकैः । तुल्याः स्थूलानन्तकायजीवाः प्रोक्ता जिनेश्वरैः । / 328 ॥ इति मानम् ॥ 32 ॥ पर्याप्ताः बादराः सर्वस्तोकाः पावककायिकाः । असंख्येयगुणास्तेभ्यः प्रत्येकधरणीरुहः ॥ 329 ॥ असंख्येयगुणास्तेभ्यः स्युर्बादरनिगोदकाः । / तेभ्यो भूकायिकास्तेभ्यश्चापस्तेभ्यश्च वायवः ॥ 330 ॥ तेभ्योऽनन्तगुणाः स्थूलाः स्युर्वनस्पतिकायिकाः । सामान्यतो बादराश्चाधिकाः पर्याप्तकास्ततः ॥ 331 ॥ "अने संवर्तित तथा चोरस करेल लोकाकाशनो एक प्रतर होय-ते प्रतरना असंख्यभागप्र्भा 24शश पर्याप्त 62 निगाह छ." 326. आ पछीनी वात बेउ ग्रंथमां सरखी छे. आ सर्वे पर्याप्तबादर स्थावरे दरेक काकाशना असंख्यात अंश जेटला छ. 327. वळी बादर अनंतकाय जो लोकप्रमाण अनंताआकाश खंडोना प्रदेशे जेटला छेएम श्रीजिननुं वचन छे. 328. वे अमना 2065महत्व विषे. (तेत्रीभुवा2). पर्याप्त बादर अग्निकायना जीवो सर्वकरतां a9प छे. एना करतां, प्रत्येक वनस्पतिकायना जीव असंख्यगणुं छे. एना करतां असंख्यगणा बादर निगदना ज छे. एना करतां पृथ्वीकायनां, एना करतां अपकायनां अने एना करतां वायुकायनां छ असंख्यगणु छे. वळी एना करतां बार वनस्पतिकायना जीवो अनंतगण छे; अने आ करतां सामान्यत: ' पर्यात' adhi che. 328-331. Page #444 -------------------------------------------------------------------------- ________________ dravyaloka ] एओना * अल्पबहुत्व ' विषे । स्व्स्व्जातीय्प्र्याप्त्केभ्योऽस्ण्ख्य्गुन्नाधिकाः। अपर्याप्ता: स्वजातीयदेहिनः परिकीर्तिताः । / 332 ॥ यहादरस्य पर्याप्तकस्यैकैकस्य निश्रया । असंख्येयाः अपर्याप्ताः तजातीयाः भवन्ति हि ॥ 333 ॥ तथोक्तं प्रज्ञापनायाम् । पज्जत्तगनिस्साए अपज्जत्तगा वकमन्ति । जत्थ एगो तत्थ नियमा अस्ण्खेजा। इति अल्पबहुत्वम् ॥ 33 ॥ सर्वस्तोका दक्षिणस्यां भूकाया दिगपेक्षया । उदक् प्राक् च तत: प्रत्यक् क्रमाविशेषतोऽधिकाः ॥ 334 ॥ उपपत्तिश्चात्र यस्यां दिशि घनं तस्यां बहवः क्षितिकायिकाः । यस्यां च शुषिरं तस्यां स्तोका एव भवन्त्यमी ॥ 335 ॥ दक्षिणस्यां च नरकनिवासा भवनानि च । भूयांसि भवनेशानां प्राचुर्यं शुषिरस्य तत् ॥ 336 ॥ अल्पा उदिच्यां नरका भवनानीति तत्र ते । घनप्राचुर्यतोऽनल्पा; स्युर्याम्यदिगपेक्षया ॥ 337 ॥ वळी पोतपोतानी जातिवाळा "अपर्याप्त" स्वस्वजातीय पर्याप्त" करतां असंख्य गणे छे; केमके दरेक "बादर पर्याप्त" नी निश्राए असंख्य "बादर अपर्यात होय छ. 332-333. आ संबंधमां प्रज्ञापनासूत्रमां कह्युं छे के पर्याप्तनी निश्राए एक अपर्याप्त उदभवे छे. एटले ज्यां " पर्याप्त' एक" होय त्यां अपर्याप्त चोककस असंख्य होय छे. हवे एमना दिगाश्री a5हत्व विषे. (34 मुं द्वार ) दक्षिण दिशामां सर्वथी ओछा पृथ्वीकायो छे. एना करतां अनुक्रमे अधिक अधिक उत्तरदिशामां, पूर्व दिशामां अने पश्चिम दिशामां छे. 334. एनुं कारण आ प्रमाणे :- जे दिशाओ घन होय त्यां पृथ्वीकायना जीवे बहु होय अने ज्यां पोलाण होय त्यां ते थोडा होय छे अने दक्षिण दिशामां गरकावास अने भुवनपतिना भवनो घणुं होवाथी, त्यां Page #445 -------------------------------------------------------------------------- ________________ (408) लोकप्रकाश । [ सर्ग 6 प्राच्यां रविशशिद्वीपसद्भावात् घनभूरिता । उत्तरापेक्षया तत्र बहवः क्षितिकायिका: ॥ 338 ॥ प्राक्प्रतीच्योः रविशशिद्वीपसाम्येऽपि गौतमः । द्वीपोऽधिकः प्रतीच्यां स्यात्ततस्तेऽत्राधिकाः स्मृताः ॥ 339 ॥ __ ननु प्रतीच्यामधिको द्वीपो यथास्ति गौतमः । तथात्र सन्त्यधोग्रामाः सहस्रयोजनोण्डताः ॥ 340 ॥ तत्खातपूरितन्यायात् घनस्य शुषिरस्य च । / साम्यात् पृथ्वीकायिकानां प्रत्यक् प्रचूरता कथम् ॥ 341 ॥ युग्म्म्॥ अत्र उच्यते यथा प्रत्यगधोग्रामास्तथा प्राच्यामपि ध्रुवम् । ग दिसंभवोऽस्त्येव किं च द्वीपोऽपि गौतमः ॥ 342 ॥ वक्ष्यमाणोच्छ्यायामव्यासः प्रक्षिप्यते धिया। यद्यधोग्रामशुषिरे तदप्येषोऽतिरिच्यते ॥ 343 ॥ युग्मम् ॥ घणुं पिलाण छे. वळी उत्तर दिशामां गरकावास अने भवनो DAM छे माटे त्यां दक्षिणदिशानी अपेक्षाए विशेष घनता होवाथी पृथ्वीकायजी घणा छे. 335-337. वळी पूर्व दिशामां सूर्यद्वीप अने चंद्रद्वीप आवेला होवाथी, त्यां उत्तर करतां विशेष घनता छे माटे त्यां ए करतां पण विशेष पृथ्वीकायजीवो छे. 338. - हवे पूर्व अने पश्चिम दिशामां सूर्यद्वीप अने चंद्रदीप अगर जो के समान ja che to पण पश्चिममां गोतमद्वीप विशेष छे, तेथी त्यां घनता पण विशेष; एटले त्यां पृथ्वीकाय. पण विशेष. 336. अहिं एवी शंका उपस्थित थाय छे के - पश्चिममां जेम गोतमद्वीप विशेष छे तेम त्यां सहस्रोजन UMDA अर्धग्राम पण छे माटे ज न्याये घनता अने पिलाण सरखां थयां. एटले पछी त्यां पृथ्वीकायजीनुं प्रचुरपणुं केवी रीते संभवे? 340-341. थे शानु समाधान मा प्रमाणे:--- पश्चिममां अधोग्राम ( नुं पिलाण) छे तेम पूर्वमां पण गोदिकना पिलाणने संभव छे. वळी पण ओण्टा विस्तारवाळे आ गौतमीप che ene je aAgAmanA polANamAM Page #446 -------------------------------------------------------------------------- ________________ (409) dravyaloka ] एओना -- अल्पबहुत्व ' विषे । एवं च धनबाहल्यात प्रतीच्यां प्रागपेक्षया । पृथ्वीकायिकबाहुल्यं युक्तमेव यथोदितम् ॥ 344 ॥ भवन्त्यकायिकाः स्तोकाः पश्चिमायां ततः क्रमात् । प्राच्यां याम्यामुदीच्यां च विशेषेणाधिकाधिकाः ॥ 345 ॥ उपपत्तिश्च अत्र प्रतीच्यां गौतमद्वीपस्थाने वारामभावतः । सर्वस्तोका जिनरुक्ता युक्तमेवाम्बुकायिकाः ॥ 346 ॥ पूर्वस्या गौतमद्वीपाभावाद्विशेषतोऽधिकाः । दक्षिणस्यां चन्द्रसूर्यद्वीपाभावात्ततोऽधिकाः ॥ 347 ॥ उदिच्यां मानससरःसद्भावात्सर्वतोऽधिकाः । अस्ति ह्यस्यां तदसंख्ययोजनायतविस्तृतम् ॥ 348 ॥ ___ याम्युदीच्योर्वहिकायाः स्तोकाः प्रायो मिथः समाः । अग्न्यारंभकबाहुल्यात् प्राच्या संख्यगुणाधिकाः ॥ 349 ॥ ततः प्रतीच्यामधिका वह्नयाद्यारंभकारिणाम् । ग्रामेष्वधोलौकिकेषु बाहुल्याद्धरणीस्पृशाम् ॥ 350 ॥ उपाडीने नाखवामां आवे तो ते वधी जाय छे. एटले पूर्वनी अपेक्षाए पश्चिममां "घनता" qdhI, भाटे पृथ्वीयि 7वानुत्या विशेषा-पाय धुं से युद्धत 4 छ. 342-344. हवे अपकायना जीवो पश्चिम दिशामां सर्वथी छेडा छे; अने पूर्व, दक्षिण अने उत्तरमां अनुकमे विशेष विशेष अधिक छे. 345. एनुं पण कारण छे ते आ प्रमाणे - पश्चिममां गौतमीपने स्थाने जळनो अभाव होवाथी, त्यां एना (अपकायना) जीव थोडा हेय-e तो चोक्कस वात छे. वळी पूर्वमां गत मद्वीप नथी एटले एटलुं त्यां वध्युं तेथी एनां जीव पण वध्या. अने दक्षिणमां सूर्यचंद्र द्वीप नहीं होवाथी त्यां ए ( एमनी जाए जळ वध्युं एटले ) ए जीव विशेष अधिक थया. तेम उत्तर दिशामां मानस सरोवर आव्युं एटले ( जळनी बहु ज बहोळता एटले ) अपकायना जीव त्यां सर्वथी मधिर.भ मानस सरोवरना विस्तार मसय योजनामा छ. 346-348. हवे अग्निकायना जीवो दक्षिण अने उत्तर दिशामां थोडा che, ane be दिशामां समान छे. पूर्वमां अग्निना आरंभ विशेष होवाथी ए संख्यगण विशेष छे. पश्चिममां वळी एथीये अधिक छे कारणके अधोग्राममां अग्नि आदिकना आरंभवाळा प्राणीओ adhika che. 349-350, para Page #447 -------------------------------------------------------------------------- ________________ (410) लोकप्रकाश । [सर्ग 5 पूर्वस्यां मरुतः स्तोकास्ततोऽधिकाधिका म्ताः। प्रतीच्यामुत्तरस्यां च दक्षिणस्यां यथाक्रमम् ॥ 351 / / यस्यां स्यात् शुषिरं भूरि तस्यां स्युर्भूरयोऽनिला: / घनप्राचुर्ये च तेऽल्पास्तच्च प्रागेव भावितम् ॥ 352 ॥ स्युर्यदपि खातपूरितयुक्त्या प्रत्यग् धराधिका तदपि । प्रत्यगधोग्रामभुवां निम्नत्वाद्वास्तवी शुषिरबहुता ॥ 353 ॥ वनानामल्पबहुता भाव्याप्कायिक्व्धैः। तरूणां ह्यल्पबहुता जलाल्पबहुतानुगा ॥ 354 ॥ सामान्यतोऽपि जीवानामल्पता बहुतापि च । वनाल्पबहुतापेक्षा ह्यनन्ता एत एव यत् ॥ 355 ॥ इति दिगपेक्षयाल्पबहुता ॥ 34 ॥ कायस्थितिर्या सूक्ष्माणां प्रागुक्ता तन्मितं मतम् । सामान्यतो बादराणां बादरत्वे किलान्तरम् ॥ 356 / / स्थूलक्ष्माम्भोग्निपवनप्रत्येकद्रुषु चान्तरम् । अनन्तकालो ज्येष्टं स्याल्लघु चान्तर्मुहूर्त्तकम् ॥ 357 / / - हवे वायुकायना जीवो पूर्वमां सौथी अप छे, अने पश्चिम, उत्तर अने दक्षिणमां अनकमे वधता वधता छे. ज्यां पिलाण भाग विशेष त्यां वायुकाय विशेष हाय ए स्वाभाविक छे. अने ज्यां घनता विशेष त्यां ए अप होय ए खुल्लुं छे. ए पूर्वे पण जणावी गया छीए. सातग्त न्यायनी गणत्रीए जो के पश्चिमनी पृथ्वी अधिक थाय तो ये त्यांना अधोग्रामनी भूमि नीचाणमां होवाथी, पोलाणने भाग वास्तविक रीते घणे ज रहे. (अने तेथी त्यां वायुकायना जीवो पण अधिक होय). 351-353. हवे वनस्पतिकायना जीनुं अपाधिकपणुं अपकायना जीनी प्रमाणे समजवुं. कारणके वनस्पति सर्वत्र जळना प्रमाणमां होय छे. सामान्यपणे पण जीवोनुं a5आधिकपणुं वनस्पतिकायना जीवोना अधिकपणे उपर आधार राखे छे कारणके एकला वनस्पतिकायिक ज अनन्त छे. 354-355. हुने समना अन्तर विष(मुंवार). sUka"nI पूर्वोक्त कायस्थितिना जेटले ज सामान्यत: "बादर" ने बाइरत्वमां सन्तर छे. 356. बादर पृथ्वी-अप-अग्नि-वायु अने-प्रत्येकवनस्पतिकायना जीवनने विषे उत्कृष्ट अन्तर अनन्तकाळनुं छे; अने जघन्य अन्तर अन्तर्मुहूर्तनुं छे, केमके एओ अनन्तकाळ Page #448 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओना -- अन्तर ' विषे । (411) कालं निगोदेषु यत्तेऽनन्तं चान्तर्मुहूर्त्तकम् । स्थित्वा स्थूलक्ष्मादिभावं पुनः केचिदवाप्नुयुः ॥ 358 ॥ बादरस्य निगोदस्यान्तरमुत्कर्षतो भवेत् । कालोऽसंख्यः पृथिव्यादिकायस्थितिमितश्च सः ॥ 359 ॥ सामान्यतः स्थूलवनकायत्वेऽप्येतदन्तरम् । जघन्यतस्तु सर्वेषामन्तर्मुहूर्तमेव तत् ॥ 360 ॥ इत्यन्तरम् ॥ 35 ॥ स्वरूपमेकेन्द्रियदेहिनां मया धियाल्पया किंचिदिदं समुध्धृतम् । श्रुतादगाधादिव दुग्धवारिधेः जलं स्वचंच्या शिशुना पतत्रिणा ॥ 361 ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्गो निर्गलितार्थसार्थसुभगः पूर्णः सुखं पंचमः ॥ 362 ॥ इति पंचमः सर्गः पर्यन्त अने अन्तर्मुहूतपर्यन्त निगदने विषे रहीने पुन: बादरपृथ्वीकायादिमां उत्पन्न थाय छे. u57-358. बादर निगदनुं उत्कृष्ट अन्तर असंख्यकाळ छे अने एनुं मान पृथ्वीकाय आदिनी स्थिति छ. 358. सामान्यत: बदर वनस्पतिकायत्वने विषे पण एटलुं ज अन्तर छे. जो के जघन्य अन्त2 ते सर्वेनु, मन्तभुत प्रभाव छ. 310. जेवी रीते एक पक्षीनुं बच्चुं पितानी चांचवडे अगाधसमुद्रमांथी जळ ग्रहण करे तेम में मारी अल्पबुद्धिअनुसार, अगाधकृतसागरमांथी आ एकेन्द्रिय प्राणीओनुं किंचित् स्वरूप ग्रहण करीने कह्युं छे. 361. जेमनी कीति अखिल विश्वमां आश्चर्य उत्पन्न करनारी छे एवा श्रीमान कीर्तिविजय उपाध्यायना अन्तवासि अने, माता राजबा अने पिता तेजपाळना सुपुत्र विनयविजय उपाध्याये जे A, जगतना निश्चित तने दीपकनी जेम प्रकट करनार ग्रंथ 2पे छे तेने, अंदरथी नीतरता सारने लीधे सुभग ए पांचमो सर्ग निविदने पूर्ण थये. पांचमो सर्ग समाप्त. Page #449 -------------------------------------------------------------------------- ________________ ||ath SaSThaH srgH|| विकलान्यसमग्राणि स्युर्येषामिन्द्रियाणि वै । विकलेन्द्रियसंज्ञास्ते स्युर्द्वित्रिचतुरिन्द्रियाः ॥ 1 ॥ तत्र प्रथमं भेदाः ॥ 1 ॥ ___ अन्तर्जा कृमयो द्वेधा कुक्षिपायुसमुद्भवाः । विष्टाद्यमेधजाः कीटाः काष्टकीटा घुणाभिधाः ॥ 2 ॥ गंडोला अलसा वंशीमुखा मातृवहा अपि । जलौकसः पूतरका मेहरा जातका अपि ॥ 3 ॥ नानाशंखाः शंखनका: कपर्दशुक्तिचन्दनाः । इत्याद्या द्वीन्द्रियाः पर्याप्तापर्याप्तया द्विधा ॥ 4 ॥ इति द्वीन्द्रिय्भेदाः। पीपिलिका बहुविधा घृतेल्यश्चउपदेहिकाः । लिक्षा मर्कोटका यूका गर्दभा मत्कुणादयः ॥ 5 ॥ सर्ग छठ्ठो. जे जीवोने ईन्द्रियो "विकल" एटले ओछी होय, पूरेपूरी न होय एओ "विकलेन्द्रिय कहेवाय. एटले बे इनिद्रयवाळा, त्रण इन्द्रियवाळा अने चारईद्रियवाळा ज "विकलेन्द्रिय " उपाय. 1. प्रथम, में विसन्द्रिय योन्। मेह' विष. ( 1 ) - कुक्षिमां उत्पन्न थनारा, अने गुदाद्वारमां उत्पन्न थनारा-एम बे प्रकारना शरीर ज कृमिओ; विष्टा आदि अमेय पदार्थोमां उत्पन्न थता कीडा; काष्ट्रमां उत्पन्न थता ' घुण' नामना कीडा; गंडेला; अणसीयां; वंशीमुखा; मातृवहा; जळे; पूरा, मेहरा; जातक; नाना प्रकारना शंखे; शंखला; केडी; छीप, चंदन वगेरे बेईद्रिय जीवो छे. e, पर्याप्त अने मर्यात-समारना. 2-4. ___ ततनी सी, घाभेत, अध्धेडि, दीप, मन, पू, आध्या, भांड, गाणगाय, ध्यण, सावा, शुभी, छापना श्रीडा, यारी, धान्यना धडा, पांचना था, Page #450 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] विकलेन्द्रिय ' जीवोना * मेद ' अने ' स्थान ' / (413 ) इन्द्रगोपेलिका सावा गुल्मीगोमयकीटकाः । चौरकीटा धान्यकीटाः पंचवर्णाश्च कुन्थवः ॥ 6 ॥ तृणकाष्टफलाहाराः पत्रवृन्ताशना श्रपि । / इत्याद्यास्त्रीन्द्रियाः पर्याप्तापर्याप्ततया द्विधा ॥ 7 ॥ इति त्रीन्द्रिय्भेदाः। वृश्चिका ऊर्णनाभाश्च भ्रमर्यो भ्रमरा अपि । कंसार्यो मशकास्तिड्डा मक्षिका मधुमक्षिकाः ॥ 8 ॥ पतंगा झिल्लिका दंशाः खद्योता ढिंकणा अपि । रक्तपीतहरिकृष्णचित्रपक्षाश्च कीटकाः ॥ 9 ॥ नन्द्यावर्ताश्च कपिलडोलाद्याश्चतुरिन्द्रियाः । भवन्ति तेऽपि द्विविधाः पर्याप्तान्यतयाखिलाः ॥ 10 ॥ इति चतुरिन्द्रियभेदाः ॥ अथ स्थानम् ॥ ऊर्ध्वाधोलोकयोरेकदेशभागे भवन्ति ते । तिर्यग्लोके नदीकूपतटाकदीर्घिकादिषु ॥ 11 ॥ द्वीपाम्भोधिषु सर्वेषु तथा नीराश्रयेषु च । षोढापि विकलाक्षाणां स्थानान्युक्तानि तात्विकैः ॥ 12 ॥ तृण-काइ तथा-फळनो आहार करनारा तेमज पांदडा-अने डींटीयानो आहार करनाराईत्यादि त्रणईद्रियवाळा जीव छे. एओ पण पर्याप्त अने अपर्याप्त-एम बे प्रकारना छ. 5-7. वांछी, 42|जामा, ममरी, सभरा, सारी, bha072, तीर, भाभी, मधमाशी, पतंगीआ, छलका, डांस, खद्योत, ढीकणुं, लाल पीळी लीली काळी तथा काबरचित्री पांखवाळा कीडा, नंद्यावर्त, खडमाकडी-इत्यादि चारईन्द्रियवाळा जेवो छे. एमना पण पर्याप्त अने अपर्याप्त एम बे भेद छे. 8-10. मनां 'स्थान' विषे (2). छये प्रकारना विकलेन्द्रिय जीवो उद्घलेक अने अधोलकना एकदेशभागनी अंदर होय छे, वळी तिर्यगलेकमां नदी, कुवा, तळाव, वाव वगेरेमां पण होय छे, तेम ज सर्व द्वीप, Page #451 -------------------------------------------------------------------------- ________________ ( 24) उपपातात्समुद्घातान्निजस्थानादपि स्फुटम् ! असंख्येयतमे भागे ते लोकस्य प्रकीर्तिताः ॥ 13 ॥ कृति स्थानम् ॥ 2 ॥ लोकप्रकाश । आहारांगेन्द्रियोच्छ्वासभाषाख्या एषु पंच च । पर्याप्तयस्तथा प्राणाः षट्सप्ताष्टौ यथाक्रमम् ॥ 14 ॥ चत्वारः स्थावरोक्तास्ते जिव्हावाग्बलवृद्धितः । षड्दीन्द्रियेष्वथैके केन्द्रियवृद्धिस्ततो द्वयोः ॥ 15 ॥ रूति वत्तियः ॥ rU5 लच्चद्वयं च योनीनामेषु प्रत्येकमिष्यते । लक्षाणि कुलकीटीनां सप्ताष्ट नव च क्रमात् ॥ 16 ॥ इति योनिसंख्या कुलसंख्या च ॥ 4-5 ॥ विवृता योनिरेतेषां त्रिविधा सा प्रकीर्तिता । सचित्ताचित्तमिश्राख्या भावना तत्र दर्श्यते ॥ 17 ॥ समुद्रो तथा जळाशयामां पण हेआय छे. उपपातथी, समुद्घातथी अने स्वस्थानथी पण एए लाकना असंख्यमा भागमां रहेला छे. 11-13. एमनी पर्याप्ति ' विषे. ( 3 ). एमने पांच पर्याप्ति छे : ( 1 ) आहार पर्याईत, ( 2 ) शरीरपर्याल्प्त, ( 3 ) इन्द्रि पयाप्ति, ( 4 ) श्वासेआच्छवासपर्याप्ति अने ( 5 ) भाषापर्याप्त. वळी प्राण, ए इन्द्रिया वाळाने छ, त्रण इन्द्रियावाळाने सात, अने चार इन्द्रियावाळाने आठ हाय छे. ( 'स्थावर 'ने छे ए चार प्राण, पांचमा * जीझा इन्द्रिय, अने छठ्ठो वचनबळ-e प्रमाणे छ प्राण एइन्द्रियजीवाना. बेइन्द्रियने एक इन्द्रिय वधी एटले 6+1=7 सात प्राण; अने चौरिन्द्रियने वळी एनाथी एक इन्द्रिय वधी, एटले छ+1=8 प्राण ). 14-15. > एमनी चेआनेइ विवृत्त होय छे छे; जीवता बळद वगेरेना शरीरथी [ सर्च d एमनी चेआनिसंख्या ' तथा ' कुळसंख्या ' विषे. ( 4--5 ). एमनी प्रत्येकनी be lAkha ceAniA che. ane कुलकेटि, एइन्द्रियानी सात लाख, आइन्द्रियानी आठ लाख अने चौरिन्द्रिचानी नव लाख छे. 16. एमना ' चेआनिस्वरूप ' विषे. ( 6 ). अने ए सचित्त, अचित्त अने मिश्र एम त्रण प्रकारनी नीकळेला कीडा vagerenI sacitta ceAni che; acitta kASTa Page #452 -------------------------------------------------------------------------- ________________ dravyaloka ] vikalendriya जीवोनी ' भवस्थिति ' वगेरे द्वारो। ( 415) जीवद्गवादिदेहोत्थकृम्यादीनां सचित्तता । अचित्तकाष्टाद्युत्पन्नघुणादीनामचित्तता ॥ 18 ॥ सचित्ताचित्तकाष्टादिसंजातानां तु मिश्रका । उष्णा शीता च शीतोष्योत्यपि सा त्रिविधा मता ॥ 19 ॥ इति योनिस्वरूपम् ॥ 6 ॥ द्वयक्षाणां द्वादशाब्दानि भवेज्ज्येष्टा भवस्थितिः । त्र्यक्षाणां पुनरेकोनपंचाशदेव वासराः ॥ 20 ॥ षण्मासाश्चतुरक्षाणां जघन्यान्तर्मुहूर्त्तकम् । सान्तर्मुहूर्तोना त्वेषां स्यात्पर्याप्ततया स्थितिः ॥ 21 ॥ इति भवस्थितिः ॥ 7 ॥ ओघतो विकलाक्षेषु कायस्थितिरुरीकृता । संख्येयाब्दसहस्राणि प्रत्येकं च तथा त्रिषु ॥ 22 ॥ पर्याप्तत्वे तु नवरं यक्षकायस्थितिर्मिता । संख्येयान्येव वर्षाणि श्रूयतां तत्र भावना ॥ 23 ॥ भवस्थितिईन्द्रियाणामुत्कृष्टा dvaadshaabdikii| ताग्निरन्तरकियद्भवादानादसौ भवेत् ॥ 24 ॥ वगेरेना कीडाओनी अचित्त नि छे; तेमज सचित्ताचित्त काष्ट वगेरेना कीडाओनी mija yoni cha. quii Gue], zIta, to-mema 55 prA2nI ( yoni ) DI cha. 17-18. समनी स्थिति' विषे. (7). बेईन्द्रिवाळा जीनी उत्कृष्ट भवस्थिति बार वर्षनी, त्रणैन्द्रियवाळा जीवोनी उत्कृष्ट भवस्थिति एगणपचास दिवसनी, अने चारईन्द्रिवाळा जीनी उत्कृष्ट भवस्थिति छ मासनी छे. जघन्य भवस्थिति ते सर्वविकलेन्द्रियनी अन्तर्मुहूर्तनी छे. वळी एमनी पर्याप्तपर्णनी स्थिति अन्तर्मुहूर्त ओछी छे. 20-21. सभनी "यस्थिति' विषे. ( 8 ). त्रणे प्रकारना विश्लेन्द्रिय जीवोनी एघथी कायस्थिति, प्रत्येक प्रकारमां तथा त्रणे प्रकारमां संख्यात सहस्रोवनी छे. पण एमां ये पर्याप्त बेईन्द्रियोनी कायस्थिति संख्यात वर्षोनी ज कही छे. कारण के बेइनिद्रानी उत्कृष्ट भवस्थिति बार वर्षनी छे; अने एवा Page #453 -------------------------------------------------------------------------- ________________ (416) लोकप्रकाश । / सर्ग 6 एवमग्रेऽपि संख्येयदिनरूपा च पर्याप्तत्रीन्द्रियांगिनाम् । पर्याप्तचतुरक्षाणां संख्येयमासरूपिका ॥ 25 ॥ इति काय्स्थितिः॥8॥ कार्मणं तैजसं चौदारिकमेतत्तनुत्रयम् । इति देहाः ॥ 9 ॥ केवलं हुंडसंस्थानमेतेषां परिकीर्तितम् ॥ 26 ॥ इति संस्थानम् ॥ 10 ॥ योजनानि द्वादशैषां त्रिगव्यूत्येकयोजनम् । क्रमाज्ज्येष्टा तनुर्लव्यंगुलासंख्यलवोन्मिता ॥ 27 ॥ आहुश्च बारसजोषण संखो तिकोस गुम्मी य जोअणं भमरो । / इति ॥ इति अंगमानम् ॥ 11 ॥ वेदनोत्थः कषायोत्थो मरणान्तिक इत्यपि । विकलेन्द्रियजीवानां समुद्घाता अमी त्रयः ॥ 28 ॥ इति समुद्घाता; ॥ 12 ॥ पृथ्ख्याद्याः स्थावराः पंच द्वीन्द्रियाद्यास्त्रयः पुनः । संख्येयजीविन: पंचेन्द्रियतिर्यगनरा अपि ॥ 29 ॥ उपराउपर सतत केटलाक भव करवाथी कायस्थिति थाय छे. ए ज प्रमाणे पर्याप्त 2इन्द्रियोनी संख्यात दिवसोनी, अने पर्याप्त चौरिन्द्रियोनी संख्या मासनी कायस्थिति छे. 22-25. सभनी जी द्वारा विषे. (8-12). एमनां शरीर त्रण प्रकारनां छेकर्मण, तेजस, दारिक. संस्थान केवळ हेडक-स स्थान ज छे. देहमान उत्कृष्टत:, बेईन्द्रियेनुं बार एजन, त्रेईन्द्रियेनुं त्रण कोस अने चौ रिन्द्रियोनुं एक जन छे; जघन्यत: शरीरमान त्रणेनुं, आंगळना असंख्यतमां भाग जेटलुं छे. ए संबंधमां अन्यत्र दष्टान्तमां कह्युं छे के (उत्कृष्टत:) शंख बार एजनने, गुमी त्रण केसनी अने भमरो एक एजनना होय छे. आ विकलेन्द्रिय ने समृदघात त्रण प्रकारनो डाय छ : (1) वेनाथी अत्यन्न था; (2) पायथी उत्पन्न यता, (3) भान्ति. 26-28. सभनी गति' तथा ' आगति' विषे ( 13-14 ). पृथ्वीकाय आदि पांचे स्थावरो, त्रणे विकसेन्द्रिय तथा संख्यात आयुष्यवाळा Page #454 -------------------------------------------------------------------------- ________________ द्रव्यलोक ) एओनी गति, आगति वगेरे । (417) स्थानकेषु दशस्वेषु गच्छन्ति विक्लेन्द्रियाः। दशभ्य एवैतेभ्यश्वोत्पद्यन्ते विकलेन्द्रियाः ॥ 30 ॥ युग्मम् ॥ न देवनारकासंख्यजीवतिर्यग्नरेषु च । एषां गमागमौ तस्मात् द्विगता ड्यागता इति ॥ 31 ॥ उपपातच्यवनयोविरहो द्वीन्द्रियादिषु । अन्तर्मुहूर्तमुत्कृष्टो जघन्यः समयावधिः ॥ 32 ॥ उत्पद्यन्ते विपद्यन्ते चैकेन समयेन ते । एको द्वौ वा त्रयः संख्या असंख्या विकलेन्द्रियाः ॥ 33 ॥ इति गतागती ॥ 13-14 ॥ लब्ध्वा नृत्वादिसामग्री केचिदासादयन्त्यमी । यावद्दीक्षां भवे गम्ये न तु मोक्षं स्व्भाव्त्ः॥ 34 ॥ इति अनन्तराप्तिः ॥ 15 ॥ एकस्मिन् समये सिद्धिर्विकलानां न सम्भवेत् । ग्रामो नास्ति कुतः सीमा मोक्षो नास्तीति सा कुतः ॥ 35 ॥ पंचेन्द्रितिर्यंच अने मनुष्य--A दश स्थानकनी अंदर विकलेन्द्रिय जीवोनी गति छे, अने एज दश स्थानकोमांथी एओनी आगति थाय छे. असंख्यात आयुष्यवाळा तिर्यंच तथा मनुष्यमां तेओ जताये नथी तेम त्यांथी आवता ये नथी. देवता के नारकीमां पण तेमनी गति के आगति छे ज नहिं. माटे एने मनुष्य अने तिर्यंचनी-ema be ja ati bhane सागति 2ही. 30-31. विकलेन्द्रिय जीवोने उत्पत्ति अने अवनने विरह उत्कृष्टत: अर्जुहूर्तन, अने धन्यत: से स्म्य्न्। 4ह्यो छ. 32. | विकलेन्द्रिय जीवोनी, एकसमयमां जन्ममरणनी संख्या एक, बे, त्रण, छेल्लामां छेल्ली सयासुधी, अने मेथी 5 विशेषनी छ. 33. हवे एमना 15 मां द्वारथी 23 मी सुधीना द्वारा विषे. विकलेन्द्रिय जी मनुष्यत्व आदि सामग्रीने योगे अनन्तरभवमां यावत् सर्व विरतिरूप दीक्षा प्राप्त करी शके छे, परंतु स्वभावत: मोक्ष मेळवी शकता नथी. 34. विकलेन्द्रिय जीवोनो मोक्ष ज नथी. एटले पछी "एकसमयसिद्धि" जेवुं कांई रह्युं नहि. कारणके गाम विना सीमा केवी ? रूप. Page #455 -------------------------------------------------------------------------- ________________ (418) लोकप्रकाश । [ सर्ग 6 इति एकसमयसिद्धिः ॥ 16 ॥ कृष्णा नीला च कापोतीत्येषां लेश्यात्रयं स्मृतम् । इति लेश्या ॥ 17 ॥ त्रसनाड्यन्तरे सत्त्वादाहारः षड्दिगुद्भवः ॥ 36 ॥ इति श्राहारदिक् ॥ 18 ॥ एषां संहननं चैक सेवा परिकीर्तितम् । इति संहननम् ॥ 19 ॥ मानमायाक्रोधलोभा कषाया एषु व्र्न्निताः॥ 37 ॥ इति कषायाः ॥ 20 ॥ आहारप्रमुखा: संज्ञाश्चतस्र एषु दर्शिताः । इति संज्ञाः ॥ 21 ॥ व्यक्षाणां स्पर्शनं जीढत्याख्यातमिन्द्रियं द्वयम् ॥ 38 ॥ तत त्र्यक्षचतुरक्षाणां क्रमाद् घाणेक्षणाधिकं । इति इन्द्रियम् ॥ 22 ॥ असत्वाद्वयक्तसंज्ञानां ते निर्दिष्टा असंज्ञिनः ॥ 39 ॥ यद्वा न दीर्घकालिकी नापि दृष्टिवादोपदेशिकी । स्याद्धेतुवादिकी ह्येषां न तया संज्ञिता पुनः ॥ 40 ॥ इति संज्ञिता ॥ 23 ॥ विकलेन्द्रिय जीवोने लेड्या त्रण होय: कृष्णा, नीला अने कापती. आ जीवो वसनाडीनी अंदर होवाथी एमने छ दिशाओने आहार होय छे. 36. विकलेन्द्रिय जीवोने एक ज "सेवार्त" संहनन ज छे. वळी एओने चारे कपाये छ: जोध, भान, माया अने सोम. 37. विकलेन्द्रिय जीवोने आहार आदि चार संज्ञाओ छे. इन्द्रियमां, बेन्द्रिय जीवोने स्पर्शेन्द्रिय अने रसनेन्द्रिय; त्रेईन्द्रिय जीने ए बे ने त्रीजी ध्राणेन्द्रिय; अने चौरिन्द्रिय छाने ए त्रणने चोथी चक्षुरिन्द्रिय-e प्रकारे छे. 38-39. विकलेन्द्रिय जीने प्रकट संज्ञा नथी तेथी एओने "असंगी' कह्या छे. अथवा तो एमने दीर्घकालिकी के दष्टिवादोपदेशिकी संज्ञा होती नथी, फक्त हेतुवादिकी संज्ञा होय छे पण एथी एएमां संक्षिपणुं कहेवाय नहिं. ( एटले एओने असंज्ञी कह्या che ). 40, Page #456 -------------------------------------------------------------------------- ________________ eonA veda, दृष्टि वगेरे । केवलं क्लीवेदाश्च मिथ्यादृष्टय एव ते । सम्यग्दृशो ह्यल्पकालं विद्युज्ज्योतिर्निदर्शनात् ॥ 41 ॥ सास्वादनाख्यसम्यक्त्वे किंचित् शेषे मृतिं गताः । विकलाक्षेषु जायन्ते ये केचित्तदपेक्षया ॥ 42 ॥ द्रव्यलोक ] पर्याप्तदशायां स्युः सम्यग्दृशोऽपि केचन । पयातत्वे तु सर्वेऽपि मिथ्यादृष्टय एव ते ॥ 43 ॥ युग्मम् ॥ इति वेदः दृष्टिश्च । / 24-25 ॥ मतिश्रुताभिधं ज्ञानद्वयं सम्यग्दृशां भवेत् । मत्यज्ञानश्रुताज्ञाने तेषां मिथ्यात्विनां पुनः ॥ 44 ॥ इति ज्ञानम् ॥ 26 ॥ चतुर्दर्शनोपेता द्वित्र्यचाश्चतुरिन्द्रियाः । सचतुर्दर्शनाचतुर्दर्शनाः कथिता जिनैः ॥ 45 ॥ इति दर्शनम् ॥ 27 ॥ स्युः साकारोपयोगास्ते ज्ञानाज्ञानव्यपेक्षया । निराकारोपयोगास्ते दर्शनापेक्षया पुनः ॥ 46 ॥ ( 4 19 ) डुवे मेमना 'वेड' भने 'दृष्टि' विषे. ( 24-25 ). विकलेन्द्रिय जीवोने केवळ नपुंसकवेद होय छे. एए वळी मिथ्यादष्टि ज छे केमके एमने विद्युतनी जयोतिनी जेम, अल्पकाळसुधी ज सभ्यष्टि रहे छे. 41. सास्वादन समकित कंइक शेष रहे त्यारे मृत्यु पामीने जे काई प्राणीओ विकलेन्द्रियमां उत्पन्न थाय छे एएनी अपेक्षाए, अपर्याप्त दशामां केटलाक सभ्यष्टि जीवा पण हाय छे; पशु पर्याप्तहशमां तो सर्वे भिथ्यादृष्टि 4 होय छे. 42-43. हवे, एमनां 26 मा द्वारथी 28 मा सुधीना द्वारा विषे. सभ्यष्टि विकलेन्द्रियाने मतिज्ञान अने श्रुतज्ञान-एम ए ज्ञान छे. पण एमनामां जे मिथ्यात्वी छे एमने मतिअज्ञान अने श्रुताज्ञान-ema be che. 44. eindriya जीवा अने आइन्द्रिय जीवाने अचक्षुदन होय छे; ज्यारे चौरिन्द्रिय जीवाने चक्षुदन तेम अचक्षुदान बेउ कह्यां छे. 45. विकलेन्द्रिय जीवाने, ज्ञान अने अज्ञाननी अपेक्षाए, साकार उपयाग होय छे; ज्यारे दननी अपेक्षाए निराकार upayoga hoya che. 46. Page #457 -------------------------------------------------------------------------- ________________ ( 420 ) iti उपयोगाः ॥ 28 ॥ द्विवस्त्रिक्षणान्तश्च संभवत्येषु विग्रहः । ततस्तत्रैकसमयं व्यवहारादनाहृतिः ॥ 47 ॥ निश्चयात्तु द्विसमया स्यादनाहारिता किल । विग्रहे विकलाक्षाणामाहारकत्वमन्यदा ॥ 48 ॥ एते प्रागोजयाहारास्ततः पर्याप्तभावतः लोमाहाराः कावलिकाहारा अपि भवन्त्यमी ॥ 49 ॥ सचित्ताचित्तमिश्राख्य एषामाहार इष्यते । अन्तर्मुहूर्त्तमुत्कृष्टमाहारस्यान्तरं मतम् ॥ 50 ॥ इति श्राहारः ॥ 29 ॥ पर्याप्तानां गुणस्थानमेतेषामुक्तमादिमम् । अपर्याप्तानां तदाद्यं द्वितीयमपि जातुचित् ॥ 51 ॥ इति गुणाः ॥ 30 ॥ औदारिकः काययोगः तन्मिश्रः कार्मणस्तथा । वागसत्यामृषा चेति योगाश्चत्वार एष्वमी ॥ 52 ॥ लोकप्रकाश । हुवे मेमना ' महार ' विषे ( 28 ). विकलेन्द्रियाने एवकावाळा अने त्रण समय पर्यन्तने ' विग्रह ' संभवे छे. अने ए विग्रहगतिमां व्यवहारनयनी अपेक्षाए एए एक समय अनाहारी रहे छे; पण निश्र्चयनयना अपेक्षाए ए समय सुधी अनाहारी रहे छे. अन्यदा एए आहारक हाय छे. 47-48. [ सर्ग 6 पहेला ता एमने ' आज आहार ' होय छे. पण पछी पर्याप्त भाव पामे छे त्यारे सेभने 'सोभयाहार' भने ऽवसमाहार ' पाए होय छे. 48. वळी एएने चित्त, अचित्त अने मिश्र-एम त्रणे आहार हाय छे. एमने ए आहार वच्चेनुं उत्कृष्ट अन्तर अन्तर्मुहूत्तनु छे. 50. सेभना 'गुणुस्थान ' भने 'योग' विषे. विकलेन्द्रिय जीवेआमां जे ' पर्याप्त ' हाय एमने पहेल गुणस्थान, अने जेए ' अपप्ति ' होय एमने पहेलुं अने कचित् खीन्नु गुणस्थान पण हेआय छे. 51. विश्वेन्द्रिय छवोने यार योग होय छे: (1) मोहारि अययोग, (2) मोहारि मिश्र - योग, (3) अर्भ शुअययोग भने (4) असत्यभृषावयनयोग pa2. Page #458 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनुं प्रमाण, अल्पबहुत्व व्गेरे। (421) इति योगाः ॥ 31 ॥ एकस्मिन् प्रतरे सूच्योऽङ्गुलसंख्यांशकायति । तावन्तो द्वित्रिचतुरिन्द्रियाः पर्याप्तकाः पृथक् ॥ 53 ॥ एकस्मिन् प्रतरे सूच्योकुलासंख्यांशकायति । अपर्याप्ता द्वित्रिचतुरक्षास्तावन्त ईरिता ॥ 54 ॥ उक्तं च-पजत्तापजत्ता बितिचौ अस्सन्निणो अवहरंति । अंगुलसंखासंखप्पएसभैयं पुढो पयरं ॥ 55 ॥ इति मानम् ॥ 32 ॥ सर्वस्तोकाः चतुरक्षाः पर्याप्ता: परिकीर्तिताः । पर्याप्तद्वीन्द्रियास्तेभ्योऽधिकास्तेभ्यस्त्रिखास्तथा ॥ 56 ॥ अस्ण्ख्येय्गुन्नास्तेभ्योऽप्र्याप्त्च्तुरिन्द्रियाः। त्रिद्वीन्द्रिया अपर्याप्तास्ततोऽधिकाधिकाः क्रमात् ॥ 57 ॥ इति अल्पबहुत्वम् ॥ 33 ॥ मेमना 'मान' सेटले प्रमाण विष. ( 32 ). एक अंगुलना संख्यामां भाग जेटली लंबाईवाळा एक प्रतरनी अंदर जेटली सूचिओ होय तेटला पृथक् पृथ पर्याप्त, बेईन्द्रिय जी, त्रेईन्द्रिय छे अने चौरिन्द्रिय जी हाय. वळी, एक अंगुलना असंख्यातमा भाग जेटली लंबाईवाळा एक प्रतरनी अंदर जेटली सूचि होय तेटला पृथ पृथक अपर्याप्त बेईन्द्रिय छे, त्रेईन्द्रिय जीवो अने चौरिन्द्रिय होय. pa3-54. छ :अंगुलना संख्यात अने असंख्यात प्रदेशथी भरेला पृथ पृथ प्रतरने पर्याप्त तेम ज अपर्याप्त बेईन्द्रिय जी, त्रेईन्द्रिय जीवो, चतुरिन्द्रिय जी, तथा संज्ञी पंचेन्द्रिय अवडरेछ. 55. समान 2655 ' विषे. ( 33 ). पर्याप्त चौरिन्द्रियो सर्वथी छेडा छे, एनाथी झाझा पर्याप्त बेईन्द्रियो छे अने एनाथी पण झाझा पर्याप्त ईन्द्रिय छे. pa6. एथी असंख्यगणु अपर्याप्त चौरिन्द्रियो छे, एथी अधिक अपर्याप्त ईन्द्रि अने एथी विशेष अपर्याप्त बेईन्द्रिये छे. pa7. वे मेमना हिपेक्षी ममत्व' विषे. ( 34 ). Page #459 -------------------------------------------------------------------------- ________________ (422) लोकप्रकाश । [ सर्ग 6 इमे प्रतीच्यामत्यल्पाः प्राच्या विशेषतोऽधिकाः । दक्षिणस्यामुत्तरस्यामेभ्योऽधिकाधिकाः क्रमात् ॥ 58 ॥ अल्पता बहुतां चानुसरन्त्येतेऽम्बुकायिनाम् । प्रायो जलाशयेष्वेषां भूम्नोत्पत्तिः प्रतीयते ॥ 59 ॥ द्वयक्षाः पूतरशंखाद्याः स्युः प्रायो बहवो ज्ले। शेवालादौ च कुन्थ्वाद्या भुंगाद्याश्चाम्बुजादिषु ॥ 60 ॥ इति दिगपेक्षया अल्पबहुत्वम् ॥ 34 ॥ अल्पमन्तर्मुहूर्त स्यात् कालोऽनन्तोऽन्तरं महत् । वनस्पत्यादिषु स्थित्वा पुनर्विकलताजुषाम् ॥ 61 ॥ इति अन्तरम् ॥ 36 ॥ तिर्यंचो मनुजा देवा नारकाश्चेति तात्विकैः । स्मृता पंचेन्द्रिया जीवाश्चतुर्धा गणधारिभिः ॥ 62 ॥ त्रिधा पंचाक्षतिर्यंचो जलस्थलखचारिणः । अनेकधा भवन्त्येते प्रतिभेदविवक्षया ॥ 13 ॥ पश्चिमदिशामां बहु अल्प विकलेन्द्रियो छे, पूर्वमां एथी अधिक छे; दक्षिणमां एथी अधिक अने उत्तरमां वळी एथी चे अधिक छे. एमनुं अपत्य के बहत्व अप्लायजीव प्रमाणे छे कारण के प्राय: एमनी उत्पत्ति झाझी जळाशयोने विषे ज जणाय छे. पूरा, शंखला वगेरे बेईन्द्रिय जीव प्राय: जळमां घणुं होय छे; कंथवा वगेरे शेवाळमां बहु होय छे, अने भमरा वगेरे कमळपुपमां बहु होय छे. pa860. व समना मन्त2' विषे. ए जी वनस्पति वगेरेमां रहीने पुन: विकेलेन्द्रियपणुं पामे ए बे स्थिति वच्चेनुं अन्तर जघन्यत: अन्तमुहूर्त जेटलुं, अने उत्कृष्टता अनन्तकाळ प्रमाण छे. da1. आ प्रमाणे साठ मलकमां विकलेन्द्रिय जीनुं स्वरूप समजाव्युं. - हवे पंचेन्द्रिय जीवोना स्वरूप विषे. तत्त्वना जाणनार गणधरोए पंचेन्द्रिय जीना चार प्रकार कह्या छेः (1) तिर्यच, (2) भनुष्य, (3) हेव माने (4) nA24. 12. पंचेन्द्रिय तियाना त्रण प्रकार छे. जळचर, स्थळचर, बेचर, वळी एना पण उपभेदो छे, ए जोतां एना अनेक प्रकार कहेवाय. 63. Page #460 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] पंचेन्द्रिय जीवो । पंचेन्द्रिय तिर्यचो । दृष्टा जलचरास्तत्र पंचधा तीर्थपार्थिवैः । मत्स्याश्च कच्छपा ग्राहा मकरा शिशुमारकाः ॥ 64 ॥ तत्रानेकविधा मत्स्याः श्लक्ष्णास्तिमितिमिंगलाः । नास्तंडुलमत्स्याश्च रोहिताः कणिकाभिधाः ॥ 65 ॥ पीठपाठीनशकुलाः सहस्रदंष्ट्रसंज्ञकाः । नलमीना उलूपी च प्रोष्टी च मद्गुरा अपि ॥ 66 ॥ चटाचटकराश्चापि पताकातिपतातिकाः । सर्वे ते मत्स्यजातीया ये चान्येऽपि तथाविधाः ॥ 67 ॥ कच्छपा द्विविधा अस्थिकच्छपा मांसकच्छपाः । ज्ञेया संज्ञाभिरेताभिः ग्राहा: पंचविधा पुनः ॥ 68 ॥ ॥ दिली, वेढला सुद्धला, पुलगा, सीसागारा इति ॥ द्विविधा मकराः शोंडा महा इति विभेदतः । एकाकाराः शिशुमाराः सर्वेऽमी जलचारिणः ॥ 69 ॥ इति जलचराः ॥ चतुष्पदाः परिसर्पा इति स्थलचरा द्विधा । चतुष्पदाश्चतुर्भेदैस्तत्र प्रोक्ता विशारदैः ॥ 70 ॥ ( 423 ) रणथरना पांय प्रहार : मत्स्य, अथमा, आड, भगर भने शिशुमार. 64. एमां वळी मत्स्य पण अनेक प्रकारना छे ते आ प्रमाणे: लक्ष्ण, तिमि, तिमिंगळ, नई, तहुस, रोहित, लिड, पीठ, पाहीन, राहुल, सहसहष्ट्र, नाभीन, उसूची, प्रोष्टी, मक्कुर, चंद्र, चटकर, पताका, अने अतिपतातिका. आ सर्वे तेमज एवां पीजा हाय ते सवे यशु मत्स्यनी लतियों है 6-67. कच्छप-काचबा ए प्रकारना छे; अस्थिकच्छप अने मांसकच्छप. ग्राह पांच प्रकारना छे तेनां नाम: - हिदी, वेढवा, सुद्धला, चुगता भने सीसागरा. 68. मकर बे जातना छे: शांड अने मट्ट, शिशुमार एक ज जातना हाय छे. 69. ए सर्व - जळचर ' जीवा थया. ' विष हवे स्थळचर Page #461 -------------------------------------------------------------------------- ________________ lokprkaash| (424) [ sarga 6 केचिदेकखुराः केचिद्विखुरा अपरे पुनः । गंडीपदाश्च सनखपदा अन्ये प्रकीत्तिताः ॥ 71 ॥ अभिन्नाः स्युः खुरा येषां ते स्युरेकखुराभिधाः । गर्दभाश्वादयस्ते तु रोमन्थं रचयन्ति न ॥ 72 ॥ भिन्ना येषां खुरास्तेस्युईइखुरा बहुजातयः । महिषा गवया उष्ट्रा वराहछगलैडकाः ॥ 73 ॥ रुरवः शरभाश्चापि चमरा रोहिषा मृगाः । गोकर्णाद्या अमी सर्वे रोमन्थं रचयन्ति वै ॥ 74 ॥ युग्मम् ॥ स्यात्पद्मकर्णिका गंडी तद्वद्येषां पदाश्च ते । हस्तिगंडकखड्गाद्या गंडीपदाः प्र्कीत्तिताः॥ 75 / / इति उत्तराध्ययनवृत्तौ ॥ प्रज्ञापनावृत्तौ तु __ गंडी सुवर्णकाराधिकरणस्थानमिति ॥ स्थळचर बे प्रकारनां: (1) चोपगां अने (2) परिसर्षक. एमां पण चोपगां चार जातना छ:-(1) रीवा , (2) मेजरीवा, (3) रात् मने (4) नारवा. 70-71. जेओनी खरी छुटी न होतां एकत्र संधायेली होय छे एओ एक बरवाळा कहेवाय. एनुं दष्टान्त गर्दभ वगेरे जेओ वागोळता नथी e. 72. जेओनी खरी भिन्न एटले वच्चे फाटवाळी hoya che e be खरीवाळा कहेवाय. जेमके 5, गधा, 8, 42, 1421, मेंढा, 33, 22, यभर, डिप, भृग, गर्ग वगेरे पागोजनाप्रा . 73-74. गंडी एटले पधनुं बीजकोश, अथवा वृक्षनुं थड,-एना जेवा जेमना पग होय ए 54 अडवाय. हष्टान्त तरी, हाथी-में-म वगेरे. 75. गंडी" शब्दने ए अर्थ उत्तराध्ययनसूत्रनी वृत्तिमां कर्यो छे. प्रज्ञापना सुत्रनी वृत्तिमां to 130 se sonInI 255' abha yuM che.' 1वर्तमान कोषकारो ते गंडी एटले वृक्षनुं थड कहे छे. " एरण" ne mATe to eo " gaDa' Page #462 -------------------------------------------------------------------------- ________________ dravyaloka ] पंचेन्द्रिय तिर्यचोना * भेद । (425) येषां पदा नखैः संयुताः स्युः शुनामिव । तीर्थकरैस्ते सनखपदा इति निरूपिता: ॥ 76 ॥ सिंहा व्याघ्रा द्वीपिनश्च तरक्षा ऋक्षका अपि । शृगालाः शशकाश्चित्राः श्वानश्चान्ये तथाविधाः ॥ 77 / / इति चतुष्पदाः ॥ भुजोरःपरिसपत्वात् परिसा अपि द्विधा । तत्रोरःपरिसाश्च चतुर्धा दर्शिता जिनैः ॥ 78 ॥ अहयोऽजगरा प्रासालिका महोरगा इति । अहयो द्विविधा दर्वीकरा मुकुलिनस्तथा ॥ 79 ॥ दर्वीकरा फणभृतो या देहावयवाकृतिः । फणाभावोचिता सा स्यात् मुकुलं तद्युताः परे ॥ 8 ॥ दर्वीकरा बहुविधा दृष्टा दृष्टजगत्रयः । श्राशीविषा दृष्टिविषा उपभोगविषा api ॥ 81 ॥ jeone page धाननी जेम दीर्घ नख होय छे एओ "नहोरवाळा" कहेवाय छे. जेमके, सिड, वाघ, 57, तरस, शइछ, शिया, सससा, चित्ता, श्वान, मने सेवा उल्ल हाय ते. 77. एटलुं चतुष्पदो विषे. हवे स्थळचरनो बीजो भेद "परिसपक"--ते विषे. परिस' नामे 42 छ: (1) मुलथी शासनामने (2) पेटे यातना21. पेटे चालनाराओ वळी चार जातना कह्या छे: सप, अजगर, आसालिक अने महारग. एमां पण सर्प बे जातना आवे छे. दवीकर अने मुकुली. 78-79. जेमना देहावयवनी आकृति फणावाळी होय ते दवीकरी; अने जेमना देहावयवनी आकृति 32डित डाय से भुतुक्षी.. 80. दवकर एटले फणधर सर्पो घणी जातना होय छे. आशीविष, दष्टिविष, उग्रविष, 1. वकफण-ण. 2. मुकुल कळी, फर्थनो अभाव. ............ Page #463 -------------------------------------------------------------------------- ________________ ( 426 ) लोकप्रकाश । लालाविषास्त्वग्विषाश्च श्वासोच्छ्वासविषा अपि । कृष्णसर्पाः स्वेदसर्पाः काकोदरादयोऽपि च ॥ 82 ॥ युग्मम् ॥ तत्र च आशीर्दंष्ट्रा विषं तस्यां येषामाशीविषा हि ते । जम्बूद्वीपमितं देहं विषसात्कर्त्तुमीश्वराः ॥ 83 ॥ शक्तेर्विषय एवायं भूतं भवति भाविनो । ताद्रक्शरीरासम्पत्त्या पंचमांगेऽर्थतो ह्यदः ॥ 84 ॥ घोणसाद्या मुकुलिनः इत्येवमहयो द्विधा । एकाकारा अजगरा आसालिकानथ ब्रुवे ॥ 85 ॥ एवं च [ सर्ग 6 अन्तमनुष्य क्षेत्रस्य केवलं कर्मभूमिषु । काले पुनर्युगलिनां विदेहेष्वेव पंचसु ॥ 86 ॥ चक्यर्धचक्रिरामाणां महानृपमहीभृताम् । स्कन्धावारनिवेशानां विनाशे समुपस्थिते ॥ 87 ॥ नगर ग्राम निगमखेटादीनामुपस्थिते । विनाशे तदधः सम्मूर्च्छन्त्यासालिकसंज्ञकाः ॥ 88 ॥ विशेषकम् ॥ लोगविष, सासाविष, त्वग्विष, श्वासोच्छवासविष, पशुसर्य, स्पेहसर्प, अशहर वगेरे. 81-82. आशी एटले दाढ, एमां जेआने विष हाय ते आशीविष. एएमां जम्बुद्वीपप्रमाण देहने पण विषमय करवानुं सामर्थ्य हाय छे. आता फक्त एनी शक्ति जणाववाने माटे छे. बाकी एवडुं शरीरे हातु नथी, अने ए एवी रीते कदि विषमय थयु नथी, थतुं नथी अने थवानु पण नहि. आ भावानुं पांचमा अंगमां कह्युं छे. 83-84. मुकुली एटले विनानानुं दृष्टांन्त गेआनस जातिना सर्पो छे. ए प्रमाणे बेऊ प्रकारना सर्पो थया. पेटे चालनाराआना बीजो प्रकार अजगर. ए एक ज जातना हाय छे. 85. हवे त्रीजो प्रकार * आसालिक. ' एनु स्वरूप नीचे प्रमाणे:-- मनुष्यक्षेत्रनी अंदर केवळ कर्मभूमिओने विषे तेमज युगळीना समयमां, पांच महाविदेहामां, चक्रवती-वासुदेव-तथा बळदेव जेवा महान नृपतिआनी सेनाना नाशने समये तेम ज, नगर-गाम-निगम अने बेट वगेरेना विनाशने वखते एएनी नीचे आसा लिक नामना समूईइम जन्तु उत्पन्न थाय छे. ए ज्यारे प्रथम उत्पन्न थाय त्यारे एमनु Page #464 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ' आसालिक ' जातिना सर्पनुं आश्चर्यकारक स्वरूप । अंगुलासंख्य भागांगाः प्रथमोत्पन्नका श्रमी । वर्धमानशरीराश्चोत्कर्षाद् द्वादशयोजनाः ॥ 89 ॥ बाहल्यपृथुलत्वाभ्यां ज्ञेयास्तदनुसारतः । अज्ञानिनोऽसंज्ञिनश्च ते मिथ्यादृष्टयो मताः ॥ 90 ॥ उत्पन्ना एव ते नश्यन्त्यन्तर्मुहूर्त्तजीविताः नष्टेषु तेषु तत्स्थाने गर्त्ता पतति तावती ॥ 91 ॥ भयंकरथ सा गर्त्ता राक्षसीव बुभुक्षिता । क्षिप्रं प्रति तत्सर्वं स्कन्धावारपुरादिकम् ॥ 92 ॥ उक्तं जीवसमासे तु स्युरेते द्वीन्द्रिया इति । शरीरोत्कर्ष साधर्म्याद्वेद तत्वं तु केवली ॥ 93 ॥ महोरगा बहुविधा केचिदंगुल देहकाः । तत्पृथक्त्वांगकाः केचिद्वितस्तितनवः परे ॥ 94 ॥ एवं रनिकुक्षिचापैयजनैस्तच्छतैरपि । पृथक्त्ववृद्ध्या यावत्ते सहस्रयोजनांगकांः ॥ 95 ॥ स्थले जलेस्पि विचरन्त्येते स्थलोद्भवा अपि । नरक्षेत्रे न सन्त्येते बाह्यद्वीपसमुद्रगाः ॥ 96 ॥ शरीर मात्र अंगुळना असंख्यातमा भाग जेवडु हाय छे अने पछी वधतुं वधतु छेवट आर चेआजननु थाय छे अने एमनी जाडाई-पहेआळाई पण प्रमाणमां वधी हेआय छे. एए ज्ञानरहित, संज्ञारहित अने मिथ्याद्रष्टि हेआय छे. एए उत्पन्न थतां ज अन्तर्मुहूत्तनी अंदर मृत्यु पामे छे अने मृत्यु माद ए स्थळे एमना शरीर जेवडी खाड पडी जाय छे. ए खाड जाणे एक भयंकर क्षुधातुर राक्षसणी हायनी एम ए सेनाने तथा नगर वगेरेने तुरत गळी लय छे. 86-82. ( 427 ) मेभने ऽवसभास ' मां तो शरीरना उत्कर्षना साधम्यने लीधे एइन्द्रिया कह्या छे. तत्व तो ठेवणी लगे. 3. चाथा प्रकार * महेआरग ' ना. महेआरगेआ अनेक प्रकारना छे. कोइ आंगळ जेवडा; केआई pRthaphLa आंगळ जेवडा; केआइ वेंत जेवडा; कोई पृथक्क्स हाथ जेवडा, कुक्षि जेवडा, धनुष्य जेवडा, चेआजन जेवडा, सेआ येआजन जेवडा अने छेक हजार चेआजन जेवडा पण hoya che. 94-95, Page #465 -------------------------------------------------------------------------- ________________ ( 428 ) iti उरः परिसर्पाः ॥ लोकप्रकाश । वक्ष्ये भुजपरिसर्पास्ते त्वनेकविधाः स्मृताः । नकुला सरटा गोधा ब्राह्मणी गोधिकाः ॥ 97 ॥ छुच्छंदरीमूषकाश्च हालिनीजाहकादयः । एवं स्थलचरा उक्ता उच्यन्ते खचरा अथ ॥ 98 ॥ ते चतुर्धा लोमचर्मसमुद्गविततच्छदाः । तत्र हंसाः कलहंसाः कपोत के किवायसाः ॥ 99 ॥ ढंकाः कंकाश्चक्रवाकाश्चकोर क्रौंचसारसाः । कपिंजला: कुर्कुटाश्च शुकतित्तिरलावकाः ॥ 100 ॥ हारीताः कोकिलाश्चाषा: बकचातकखंजनाः । शकुनिचटकागृध्राः सुग्रहश्येनसारिकाः ॥ 101 ॥ शतपत्र भरद्वाजाः कुम्भकाराश्च टिट्टिभाः । दुर्ग कौशिकदात्यूहप्रमुखा लोमपक्षिणः । / 102 / / कलापकम् ॥ [ सर्ग 6 एए स्थळपर उत्पन्न थयेला छतां स्थळमां ने जळमां उभयत्र विचरे छे. मनुष्यक्षेत्रमां एमनी उत्पत्ति नथी, पण खाद्य द्वीपसमुद्रोमां छे. 6. एटलुं ' उररसर्प ' एटले पेटे चालनारा स्थळचरा विषे. > हवे ' भुजपरिसर्प " एटले भुजाआवडे चालनाराए पण अनेक प्रकारना छे: नोणीया, सरडा, गोधा, ब्राह्माणी, गरोजी, छ्छु 42, 42, हासिनी, लहड वगेरे. 87-88. आ प्रमाणे स्थळचरा विषे विवेचन कर्युं. हवे' मेयर ' विषे. मेयर यार अझरना छे: (1) बेओभपक्षी, (2) अर्भ पक्षी, (3) समुङ्गपक्षी मने (4) विततपक्षी.. डुस, उबडुस, ज्योत, भोर, झगडा, ढं, OM, अडवा, थोर, डौंथ, सारस, अभिन्स, हुएडा, पोपट, तेतर, सावरी, हारित, अडिस, भाष, भगसां, यात, अन्न, समडी, यहुसां, गीध, सुधरी, श्येन, सारिश्रा, शतपत्र, योग, हुलार, TITIDA, दुर्गा, घुबड, अने हात्यूह वगेरे ऽसोभपक्षी ' che. 100 - 102. Page #466 -------------------------------------------------------------------------- ________________ dravyaloka] चार प्रकारना प्क्स्सिओ। वल्गुलीचर्मचटिका आत्तिभार्ण्द्द्प्क्स्सिन्न्ः॥ समुद्रवायसा जीवंजीवाद्याश्चर्मपक्षिणः ॥ 103 / / समुद्गवत्संघटितौ येषामुड्डयनेऽपि हि । पक्षौ स्यातां ते समुद्गपक्षिणः परिकीर्तिताः ॥ 104 ॥ अवस्थानेऽपि यत्पक्षौ ततौ ते विततच्छदाः । इमौ स्तः पक्षिणां भेदौ द्वौ बाह्यद्वीपवार्धिषु ॥ 105 ॥ ___ संमूर्छिमा गर्भजाश्चेत्यमी स्युर्द्विविधाः समे । विना ये गर्भसामग्रीं जाताः संमूर्छिमाश्च ते ॥ 106 ॥ तथा गर्भादिसामग्या ये जातास्ते हि गर्भजाः । श्रासालिकान्विना संमूर्छिमा एव हि ते ध्रुवम् ॥ 107 ॥ यत्तु सूत्रकृतांगे आहारपरिज्ञाध्ययने प्रासालिका गर्भतया उक्ताः ते तत्सदृशनामानो विजातीया एव संभाव्यन्ते । अन्यथा प्रज्ञापनादिभिः सह विरोधापत्तेः ॥ अपर्याप्ताश्च पर्याप्ताः प्रत्येकं द्विविधा इमे । एवं पंचाक्षतिर्यंचः सर्वेऽपिस्युश्चतुर्विधाः ॥ 108 / / वागलां, चामाचीडीयां, ATI, भाखंड, समुद्रना कागडा, अने जीवंजीव ईत्यादि 'tharbhapakSI'che. 103. उडती वखते पण जेओनी पक्ष एटले पांख समुदग एटले दाबडानी जेम बीडायली रहेछ आमा samudAyakSI'vAya छे. 104. अने स्थिर रह्या छतां पण जेओनी पांखे विस्तरेली होय छे ए "विततपक्षी - कहेवाय छे. छेल्ला बे जातना पक्षीओ मनुष्यक्षेत्रनी बहारना द्वीपसमुद्रोमां ज छे. 105. आ सर्वेमां वळी संममि अने गर्भज-एम बे प्रकारना छे. गर्भनी सामग्रीवडे उत्पन्न थाय ए " गर्भज , अने एवी सामग्री विना उत्पन्न थाय ए "संमुछिम'. आसालिकजाति संभूमि छे. ते सिवायना अन्य सर्व गर्भ ज छे. 106-107. सूयगडांग" ना आहारपरिज्ञा अध्ययनमां "आसालिक" ने गर्भज कह्या छे ते आसालिके सदशनामवाळी कोई बीजी जाति हशे. एम न होय ते, प्रज्ञापनासूत्रमां कह्युं che enI sAthe virodha Ave. Page #467 -------------------------------------------------------------------------- ________________ ( 430) lokprkaash| [ sarga 6 iti भेदाः ॥ 1 ॥ विकलाक्षवदुक्तानि स्थानान्येषां जिनेश्वरैः । तत्तत्स्थानविशेषस्तु स्वयं भाव्यो विवेकिभिः ॥ 109 ॥ इति स्थानानि ॥ 2 ॥ पंच पर्याप्तयोऽमीषां पर्याप्तिं मानसीं विना । संमूर्छिमानामन्येषां पुनरेता भवन्ति षट् ॥ 11 ॥ असंज्ञिनोऽमनस्का यत्प्रवर्त्तन्तेऽशनादिषु । श्राहारसंज्ञा सा ज्ञेया पर्याप्तिनं तु मानसी ॥ 111 ॥ अथवाल्पं मनोद्रव्यं वर्ततेऽसंज्ञिनामपि । प्रवर्त्तन्ते निवर्तन्ते तेऽपीष्टानिष्टयोस्ततः ॥ 112 ॥ संमूर्छिमानां प्राणाः स्युनवान्येषां च ते दश । इति पर्याप्तयः ॥ 3 ॥ लचाश्चतस्रो योनीनामेषां सामान्यतः स्मृताः ॥ 113 ॥ संमूर्णिम अने गर्भज-e प्रत्येकना वळी पर्याप्त" अने "अपर्याप्त" एम बे भेद छे. एवी रीते पंचेन्द्रियतिर्यंचाना चार प्रकार थया. 108. ए प्रमाणे, श्लोक 62 थी छेक 108 सुधीमां पंचेन्द्रियतिर्यंचना भेद समजाव्या. वे अमना 'स्थान'. ( dvA2 2 0 ). एमनां स्थान विकलेन्द्रिय जीवोनी जेवां कह्यां छे. ते ते स्थानविशेष बुद्धिमानोए स्वयं सभ देवां. 108. वे भनी पति विषे. ( 2 3g). ए जीवमां जे संमूछिम छे एने मनपर्यामि शिवायनी पांच पर्याप्ति छे अने जे गर्भज छे एएने छ पयोति छे. 110. संज्ञा के मन एकवानुं न होवा छतां पण एओनी आहार आदिने विषे प्रवृत्ति छे ए एनी आहारसंज्ञाने लीधे समजवुं. ए कंई मन:पर्याप्ति न कहेवाय. अथवा ते असंक्षिओने पण a85 मनोद्रव्य होय छे एने लीधे, एओ इष्टकार्यने विषे प्रवृत्त थाय छे अने अनिष्ट कायथकी पाछा हठे छे. वळी संमूछिमने प्राण nava hoya che, ane garbhane zaDAya che. 111-113. Page #468 -------------------------------------------------------------------------- ________________ dravyaloka ] iti योनिसंख्या: ॥ 4 ॥ एवं संमूर्तिमगर्भोद्भवभेदाविवचया । लक्षाणि कुलकोटीनामेषामित्याहुरीश्वराः ॥ 114 ॥ अध्यर्धानि द्वादशैव भवन्ति जलचारिणाम् । खचराणां द्वादशाथ चतुष्पदांगिनां दश ॥ 115 ॥ दशैवोरगजीवानां भुजगानां नवेति च । एषां सार्धत्रिपंचाशल्लक्षाणि कुलकोटयः ॥ 116 ॥ इति कुलसंख्या ॥ 5 ॥ विवृता योनिरेतेषां संमूर्छिमशरीरिणाम् । गर्भजानां भवत्येषां योनिर्विवृतसंवृता ॥ 117 ॥ संमूर्द्वितानां त्रैधेयं सचित्ताचित्तमिश्रका । गर्भजानां तु मिचैव यदेषां गर्भसम्भवे ॥ 118 ॥ जीवात्मसात्कृतत्वेन सचित्ते शुक्रशोणिते । तत्रोपयुज्यमानाः स्युः अचित्ताः पुद्गलाः परे ॥ 119 ॥ युग्मम् ॥ पंचेन्द्रिय तिर्थचोना स्थान, योनिस्वरूप वगेरे । एमनी यानिस ख्या विषे. ( द्वार 4 थ्रु ). तिय च पांचेन्द्रियानी चेआनिसंख्या साधारणरीते चार लाख गणाय छे. खेभनी डुणसंख्या विषे. ( dvA25भु ). श्री तीर्थंकराए तिय च पंचेन्द्रियानी कुळसंख्या, sa'mUrchAima ' के भेदनी विवक्षाविना कही छे, अने ते आ प्रमाणे कही छे:-जळचरवानी साडाबार लाख, खेचरजीवानी खारलाख, चतुष्पदानी दश लाख, ' उरपरिसर्पी ' नी दश लाख, अने भुजपरिसर्पनी नव लाख--e प्रमाणे एक दर साडी त्रेपन लाख. 114-116. C ( 431 ) हुवे मेमना योनिस्व35 विषे. ( द्वार 6 हु . ) एमनामा जे समु इम छे एमनी विवृत' चेआनि छे. अने जे गर्भ ज छे एमनी विद्युत संवृत' योनि छे. वणी सभूछिभोनी (1) सत्ति, (2) अथित्त, अने (3) सचित्तायित्त-खेभ त्रण प्रकारनी यानि छे; अने गर्भ जोनी फक्त 'सचित्ताचित्त' येआनि छे, केमके एमने गर्भना संभव हाय छे त्यारे शुक्र अने शाणित सचित्त थाय छे ( केमके एमांथी जीव उत्पन्न थाय छे) अने एमां उपयोगमां आवता अन्य पुगळे अचित्त होय छे. वळी समृद्रिमानी " गर्भज ' ना Page #469 -------------------------------------------------------------------------- ________________ लोकप्रकाश । मूर्तिमानां त्रिविधाशीतोष्णभिश्रभेदतः । गर्भजानां तिरश्चां तु भवेन्मित्रैव केवलम् ॥ 120 ॥ इति योनिसंवृतत्वादि ॥ 6 ॥ ( 432 ) [ सर्ग 6 पूर्वकोटिमितोत्कृष्टा स्थितिः स्याज्जलचारिणाम् । चतुष्पदानां चतुरशीतिवर्षसहस्त्रका ॥ 121 ॥ वत्सराणां त्रिपंचाशत् सहस्राण्युरगांगिंनाम् । भुजगानां द्विचत्वारिंशत्सहस्रा स्थितिर्मता ॥ 122 ॥ खचराणां सहस्राणि द्वासप्ततिः स्थितिर्गुरुः । संमूर्छिमानां सर्वेषामित्युत्कृष्टा स्थितिर्भवेत् ॥ 123 ॥ गर्भजानां पूर्वकोटिरुत्कृष्टा जलचारिणाम् । चतुष्पदानामुत्कृष्टा स्थितिः पल्योपमत्रयम् ॥ 124 ॥ भुजोरः परिसर्पाणां पूर्वकोटिः स्थितिर्गुरुः । खचराणां च पल्यस्यासंख्येयांशो गुरुः स्थितिः ॥ 125 ॥ गर्भजानां तिरश्चां स्यादोघेनोत्कर्षतः स्थितिः । पल्यत्रयं समेषामप्यवरांतर्मुहूर्त्तकम् ॥ 126 ॥ शीत, उष्णु अने शीताणु-एम त्रण जातनी यानि छे, अने गर्भजनी मात्र शीताणु चेनि छे. 117-120. हवे भेभनी लवस्थिति विषे. ( द्वार 7 भुं ) आ तिय 'चप चेन्द्रियामां जेओ जळचर छे एएनी भवस्थिति उत्कृष्टत: पूर्व काटि छे, चतुष्पदानी चाराशी हुंजारव छे, उरपरिसर्पनी त्रेपनसहस्रवर्ष, भुजपरिसर्पनी बेतालीशहजार वर्ष अने प्रेचरनी ख्वांतेरसहस्र वर्ष नी छे. आ सर्व स्थितिए उत्कृष्टत: समजवी, अने सर्व 'संभूर्छिमी' नी समन्वी 121-123. वळी ( आ तिय चपचेन्द्रियामां ) जेए गज जळचर छे एएनी उत्कृष्ट भवस्थिति पूर्व काटिनी, तेवा चतुष्पदोनी त्रण पत्येआपमनी, तेवा भुजपरिसर्प तथा उपरिसर्पनी पूर्वकाटिनी, अने तेवा बेचरानी पट्यापमना असंख्यम अंश जेटली छे. 124-125. गर्भ ज पंचेन्द्रियतिय चानी ' एघथी 'उत्कृष्ट त्रण पत्येआपमनी भस्थिति छे. सघळा तिर्यंचपचेन्द्रियानी भस्थिति जघन्यत: ते मात्र अन्तर्मुहूत्तनी ja che. 126, Page #470 -------------------------------------------------------------------------- ________________ dravyaloka ] पंचेन्द्रिय तियंचोनी कायस्थिति वगेरे । (433) इति भवस्थितिः ॥ 7 ॥ संमूर्छिमाणां पंचाक्षतिरश्चां कायसंस्थितिः । सप्तकं पूर्वकोटीनां तदेवं परिभाव्यते ॥ 127 / / मृत्वा मृत्वाऽसकृत्संमूर्छिमस्तिर्यग् भवेद्यदि । तदा सप्तभवान् यावत् पूर्वकोटीमितस्थितीन् ॥ 128 ॥ यद्यष्टमे भवेप्येष तिर्यग्भवमवाप्नुयात् । तदाऽसंख्यायुष्कतिर्यग्गर्भजः स्यात्ततः सुरः ॥ 129 ॥ कोटयः सप्त पूर्वाणां पल्योपमत्रयान्विताः । कायस्थितिर्गर्भजानां तिरश्चां तत्र भावना ॥ 130 ॥ संख्येयायुर्गर्भजेषु तिर्यसूत्पद्यतेऽसुमान् । उत्कर्षेण सप्तवारान् पूर्वेककोटिजीविषु ॥ 131 ॥ अष्टम्यां यदि वेलायां तिर्यग्भवमवाप्नुयात् । असंख्यायुस्तदा स्यात्तस्थितिः पल्यत्रयं गुरुः ॥ 132 ॥ अत एव श्रुतेऽप्युक्तम् वे सभनी आयस्थिति विष. ( 62 8 भु). आ पंचेन्द्रियतिर्यमां जे संमूर्णिम छे एनी कायस्थिति सात पूर्वकेटिनी छे. आ रीत:--मरीमरीने जे वारंवार संमूर्णिमति चमां उत्पन्न थाय ते पूर्व केटी प्रमाणु कायस्थितिवाळा यावत् सातभवसुधी थाय. अने जे आठमे भवे पण तिचमां उत्पन्न थाय तो ते असंख्यात वर्षनी स्थितिवाळे गर्भ ज तिर्यंच थाय, अने त्यारपछी देवता थाय. 127-129. वळी आ वर्गमां जेओ गर्भज छे एओनी कायस्थिति त्रण पल्योपम ने सात पूर्वकाटीनी छे. ते आ प्रमाणे -एक पूर्व कोटि जीवनारा, संख्यात आयुष्यवाळा गर्भज तिर्यंचाने विषे, प्राणी उत्कृष्टत: सातवार उत्पन्न थाय छे अने जे आठमीवार पण तिर्यंचनो भव पामे ते त्यां असंख्य आयुष्यवाळे थाय, अने एनी उत्कृष्ट स्थिति त्रण पोपमनी डाय. 130-132. एटला माटे सिद्धान्तमां पण कह्युं che ke---- 55 For Private & Personal use only Page #471 -------------------------------------------------------------------------- ________________ (434) लोकप्रकाश । [ सर्ग 6 पंचिंदियकाइमैगो उक्कोसं जीवो u sNvse॥ सत्तभवग्गहणे समयं गोयम मा पमाए ॥ 133 ॥ अत्र संख्यातायुर्भवापेक्षया सप्त उभयापेक्षया तु अष्टौ इति ॥ पूर्वकोट्यधिकायुस्तु tiryak so'sNkhyjiivitH| tasya devagatitvena मृत्वा तिर्यक्षु नोद्भवः ॥ 134 ॥ अष्टसंवत्सरोत्कृष्टा जघन्यान्तर्मुहूर्तिकी । गर्भस्थितिस्तिरश्चां स्यात् प्रसवो वा ततो मृतिः ॥ 135 ॥ संख्याताब्दाधिकं वार्धिसहस्रमोघतो भवेत् । पंचेन्द्रियतया कायस्थितिरुत्कर्षतः किल ॥ 136 / / पर्याप्तपंचाक्षतया काय्स्थितिरीय्सी। शतपृथक्त्वमब्धीनां जघन्यान्तर्मुहूर्त्तकम् ॥ 137 ॥ इति कायस्थितिः ॥ 8 ॥ देहास्त्रयस्तैजसश्च कार्मणौदारिकाविति । सांमूर्छानां युग्मिनां च तेऽन्येषां वैक्रियांचिताः ॥ 138 ॥ हे मैतम! पंचेन्द्रिय तिर्यंच वगेरेमां गयेलो प्राणु उत्कृष्टत: सात आठ भव करे छे, माटे एक समय पणु प्रमादमां रहेवुं नहिं. 133. अहिं संख्यात आयुष्यवाळा भवनी अपेक्षाए सात भव, अने बेउनी अपेक्षाए आठ भव करे छे एम समजवुं. जे तिर्यंचनुं आयुष्य पूर्वकटिथी अधिक होय ए असंख्य आयुष्यवाळो कहेवाय. तेनी तो देवगति होवाथी ते मृत्यु पछी तिर्यंचमां न उत्पन्न थाय. 134. तिर्यानी गर्भस्थिति उत्कृष्टत: आठ संवत्सरनी होय, अने जघन्यत: अख्तमुहुर्त ना होय. त्यारबाद ए गर्भने कांतो प्रसव थाय ने कांते एनुं मृत्यु थाय. 13प. घथी बोलतां एमनी सर्वनी पंचेन्द्रियरूपे कायस्थिति उत्कृष्टत: एक हजार साग रोपम ने संख्यात वर्ष जेटली होय. 136. अने पर्याप्तपंचेन्द्रियरूपे एमनी कायस्थिति उत्कृष्टतः पृथकत्व सो सागरोपमनी हाय. जघन्यतः अन्तर्मुहूर्तनी होय. 137. वे समाना हेड' विष. ( 2 8 भु). संमृमि तिर्यंच पंचेन्द्रियोने अने युगलीआओने वहु शरीर छे. तेजस, कामण मन Page #472 -------------------------------------------------------------------------- ________________ द्रव्यलोक पंचेन्द्रिय तिर्यचोना संस्थान' देहमान' वगेरे । इति देहाः ॥ 9 ॥ संमूछिमानां संस्थानं हुंडमेकं प्रकीर्तितम् । गर्भजानां यथायोगं भवन्ति निखिलान्यपि ॥ 139 ॥ इति संस्थानम् ॥ 10 ॥ संमूर्छिमानामुत्कृष्टं शरीरं जलचारिणाम् । सहस्रं योजनान्येतन्मत्स्यादीनामपेक्षया ॥ 140 ॥ चतुष्पदानां गव्यूतपृथक्त्वं परिकीर्तितम् । भुजगानों खगानां च कोदंडानों पृथक्त्वकम् ॥ 141 ॥ योजनानां पृथक्त्वं चोरगाणां स्याद्वपुर्गुरु । गर्भजानां वाश्चराणां संमूर्छिमाम्बुचारिवत् ॥ 142 ॥ चतुष्पदानां गव्यूतषट्कं भुजगदेहिनाम् । गव्यूतानां पृथक्त्वं स्यादुत्कृष्टं खलु भूधनम् ॥ 143 ॥ तथोरःपरिसाणां सहस्रयोजनं वपुः । यतोऽनेकविधा उक्ता एतज्जातौ महोरगाः ॥ 144 ॥ अने दारिक. गज तिर्यंच पचेन्द्रियोने ए त्रण अने चोथुं वैकिय--एम चार शरीर छे. 138. हवे अमन संस्थान वि. ( 62 10 भु). 'स भूछिभ' तियय पयन्द्रियाने 34त से ' संस्थान छ. 'ने जे ग ते प्रमाणे सर्व संस्थानो होय छे. 139. हुये समना हेडभान' विषे. (द्वार 11 भु.). एमनामां जे संमूर्णिमजळचर छे एनुं देहमान उत्कृष्टतः एक हजार योजन छे. ( सामान मत्स्य वगैरेनी पक्षास सभा). 140. जे चतुष्पद छे एनुं उत्कृष्ट देहमान पृथकत्व गाउनुं छे, भुजपरिसर्प तथा खेचरनुं पृथकव धनुष्यनुं छे, "उरग' नुं पृथकत्व जननुं छे. 141. हवे गर्भमां, जळचर छे एओनुं उत्कृष्टत: देहमान संमईइम जळचर जेटलुं छे, चतुष्पदनुं छ गाउनुं छे, भुज परिसर्पनुं पृथकत्व गाउनुं छे, अने उर परिसर्पनुं एक हजार जनन छे. केमके ए जातिमां अनेक प्रकारना " महारग" छे. केटलाक अंगुल जेवडा che, Page #473 -------------------------------------------------------------------------- ________________ (436) लोकप्रकाश । [सर्ग 6 अंगुलेन मिता; केचित्तत्पृथक्त्वांगकाः परे । केचित्क्रमाद्वर्धमानाः सहस्रयोजनोन्मिताः ॥ 145 ॥ गर्भजानां खचराणां धनुःपृथक्त्वमेव तत् । अंगुलासंख्यांशमानं सर्वेषां तज्जघन्यतः ॥ 146 ॥ वैक्रियं योजनशतपृथक्त्वप्रमितं गुरु । प्रारम्भेऽगुलसंख्यांशमानं तत्स्याजघन्यतः ॥ 147 ॥ इति देहमानम् ॥ 11 ॥ श्राद्यास्त्रयः समुद्घाता; संमूर्छिमशरीरिणाम् । गर्भजानां तु पंचैते कैवल्याहारको विना ॥ 148 ॥ इति समुद्घाताः ॥ 12 ॥ यान्ति संमूर्छिमा नूनं सर्वास्वपि गतिष्वमी । तत्रापि नरके यान्तो यान्त्यायनरकावधि ॥ 149 ॥ एकेन्द्रियेषु सर्वेषु तथैव विकलेष्वपि । संख्यासंख्यायुर्युतेषु तिर्यक्षु मनुजेषु च ॥ 150 ॥ केटलाक पृथकत्व अंगुल जेवडा छे, अने केटलाक वधी वधीने अनुक्रमे एक हजार एजन प्रमाण थाय छे. 142-145.. "गभर khecara'nuM उत्कृष्ट शरीरमान पृथकत्व धनुष्यनुं छे. सर्वेनुं जघन्य शरीर एक अंगुलना असंख्यमा अंश जेवडुं छे. 146. पंचेन्द्रिय तिर्योनुं वैक्रिय शरीर उत्कृष्टत: सौ पृथकत्र योजनानुं होय; जे के आरंभमां तो ए जघन्यत: एक अंगुलना असंख्यमा भाग जेटलुं होय छे, 147. हुवे अभना समुधात विषे. (बार 12 ). संमूईइम पंचेन्द्रितियाने पहेला त्रणे समुदघात होय छे. "गर्भज" ने "केवळी" तथा माडा24' शिवायना पांय समुद्यात डाय छे. 148. हुवे सभनी गति' विषे. (वार 13भु). संमूईइम पंचेन्द्रितिय सर्व गतिओमां जाय छे. एमां पण जो नरकमां जाय ते पडसी na24 सुधा काय छे. 146. ए सर्व एकेन्द्रिमां अने विकलेन्द्रिमां पण जाय छे, तेम ज वळी संख्यात-- असंख्यात-आयुष्यवाळा तिर्यंच अने मनुष्यमां पण जाय che. 150. Page #474 -------------------------------------------------------------------------- ________________ dravyaloka] एमनी * मृत्युपछीनी गति ' विषे । (437) असंख्यायुर्नुतिर्यसूत्पद्यमानास्त्वसंज्ञिनः । उत्कर्षाद्यान्ति तिर्यंचः पल्यासंग्व्यांशजीविषु ॥ 151 ॥ असंज्ञिनो हि तिर्यंच: पल्यासंख्यांशलक्षणम् । आयुश्चतुर्विधमपि बध्नन्त्युत्कर्षतः खलु ॥ 152 / / अन्तर्मुहूर्त्तमानं च नृतिरश्चोर्जघन्यतः । देवनारकयोर्वर्षसहस्रदशकोन्मितम् ॥ 153 ॥ तत्रापि देवायुहूस्वपल्यासंख्यांशसंमितम् । नृतिर्यग्नारकायूंष्यसंख्यध्नानि यथाक्रमम् ॥ 154 / / इदम् अर्थतो भगवतीशतक 1 द्वितीयोद्देशके ॥ देवेषूत्पद्यमानाः स्युर्भवनव्यन्तरावधि । एतद्योग्यायुषोऽभावान्न ज्योतिष्कादिनाकिषु ॥ 155 ॥ ___ यान्ति गर्भजतियंचोऽप्येवं ग्तिच्तुस्स्त्त्ये। विशेषस्तत्र नरकगतावेष निरूपितः ॥ 156 ॥ असंख्यात आयुष्यवाळा मनुष्य अने तिर्यमां उत्पन्न थता "असंशीओ' उत्कृष्ट पल्योपमना असंख्यातमा भागना आयुष्यवाळा मनुष्य अने तिर्यंचमां जाय छे केमके असंज्ञी तिर्य उत्कृष्टत: पोपमना असंख्यातमां भागवाळुं चारे प्रकारनुं आयुष्य सांधे छे. 151-152. तेओ जे मनुष्य के तिर्यंचनुं आयुष्य बांधे ते जघन्यत: अन्तमुहूर्तनुं बांधे, अने देव के नारकनुं आयुष्य बांधे तो दशसहसवर्षनुं बांधे. एमां पण देवतानुं आयुष्य जघन्यत: पल्योपमना असंख्यमा भाग जेटलुं होय, अने मनुष्य के तिर्यंच के नारकनुं अनुकमे असंख्यासंख्यगागु होय. 1pa3-154. ए भावार्थनुं भगवतीसूत्रना पहेला शतकना बीजा उद्देशमां कहेल छे. जेओ देवगति पामे तेओ भवनपति अने व्यन्तर सुधीनी पामे, पण तिष्क आदिनी गति पामे नहिं, kemake ene ene ( e gatine ) egya एवुं आयुष्य होत नथी. 155. गर्भज तिर्यंच पण ए प्रमाणे चारे गतिमां जाय छे पण एमां नरक्शतिना संबंधमां नीचे प्रमाणे विशेष जाणवुं. 156. Page #475 -------------------------------------------------------------------------- ________________ (438) लोकप्रकाश । [ सर्ग 6 सप्तस्वपि क्ष्मासु यान्ति मत्स्याद्या जलचारिणः । रौद्रध्यानार्जितमहापाप्मानो हिंसका मिथः ॥ 157 ॥ चतुष्पदाश्च सिंहाद्याश्चतसृष्वाद्यभूमिषु । पंचसूरःपरिसस्तिसृष्वाद्यासु पक्षिणः ॥ 158 ॥ भुजप्रसर्पा गच्छन्ति प्रथमद्विक्षमावधि । देवेषु गच्छतामेषां सर्वेषां समता गतौ ॥ 159 / / भवनेशव्यन्तरेषु ज्योतिष्केषु च यान्त्यमी । वैमानिकेषु चोत्कर्षादष्टमत्रिदिवावधि ॥ 160 ॥ सुरेषु यान्ति सर्वेऽपि तिर्यंचोऽसंख्यजीविनः । निजायु:समहीनेषु नाधिकस्थितिषु क्वचित् ॥ 161 ॥ असंख्यजीविखचरा अन्तरद्वीपजा अपि । तिर्यपंचेन्द्रिया यान्ति भवनव्यन्तरावधि ॥ 162 ॥ ततः परं यतो नास्ति पल्यासंख्यांशिका स्थितिः । न चैवमीशानादग्रे यान्ति केऽप्यमितायुषः 163 ॥ रद्रआदि ध्यानने लीधे जेओए महापाप उपार्जन कर्या होय एवा तथा परस्पर हिंसा करनारा मत्स्य वगेरे जळचरा साते नरकमां जाय छे. सिंह आदि चतुष्पदे पहेली चार नरक सुधी जाय छे. उर परिसर्ष पांच नरक सुधी, पक्षिओ त्रण नरक सुधी अने भुजपरिस्प्न्24 सुधीलय छे. 157-158. जेओ देवगति पामे छे एओ त्यां एकसरखी गति पामे छे. एए भवनपति, व्यन्तर अने जतिष्कमां जाय छे, अने वैमानिकमां उत्कृष्ट आठमा देवलोक सुधी जाय छे. 160. असंख्यात आयुष्यवाळा तिर्यंच सर्वे, पिताना आयुष्य जेटली स्थितिवाळुं के एथी ओछी स्थितिवाळुं देवत्व प्राप्त करे छे; पिताना आयुष्यथी अधिक स्थितिवाळुं नडिं. 161. वळी असंख्य जीवि छेचर, अने अन्तरद्वीपमां उत्पन्न थयेला तिर्यचपंचेन्द्रिये पण भवनपति अने व्यन्तर सुधीनी गतिमां जाय छे, कारणके एथी आगळ ते पल्योपमना असंख्यातमां भागवाळी स्थिति ज नथी, एज प्रमाणे कोईपण असंख्यजीवि इशानदेवलोकथी आगळ जता नथी. 162-163. Page #476 -------------------------------------------------------------------------- ________________ एओनी 'आगति ' वगेरे विषे । द्रव्यलोक ] इति गतिः ॥ 13 ॥ एकाक्षा विकलाक्षाश्च तिर्यंचः संश्यसंज्ञिनः । संमूर्छिमेषु तिर्यक्षवायान्ति नो देवनारकाः ॥ 164 ॥ एकद्वित्रिचतुरक्षाः पंचाक्षाः संझ्यसंज्ञिनः । भवनव्यन्तरज्योतिःसहस्रारान्तनिर्जराः ॥ 165 ॥ संमूर्छिमा गर्भजाश्च मनुष्याः स्र्व्नार्काः। गर्भोद्भवेषु तिर्यतु जायन्ते कर्मयन्त्रिताः ॥ 166 ॥ युग्मम् ॥ अन्तर्मुहूर्तमुत्कृष्टमुत्पत्तिमरणान्तरम् । सांमूर्छानां गर्भजानां द्वादशान्तर्मुहूर्त्तकाः ॥ 167 ॥ समयप्रमितं ज्ञेयं जघन्यं तद् द्वयोरपि । एकसामयिकी संख्या ज्ञेयैषां विकलाक्षवत् ॥ 168 / / इति श्रागतिः ॥ 14 ॥ लभन्तेऽनन्तरभव सम्यक्त्वादि शिवावधि । ते चैकस्मिन् क्षणे मुक्ति यान्तो यान्ति दशैव हि ॥ 169 ॥ हुवे समनी मागति' विष. (chA2 14 भु). एकेन्द्रि, बेईन्द्रियो, अने संसि-तथा असंक्सि-तिर्यंचा समुमि तिर्यामां आवे छ. देवताना सभा मावता नथी. 164. डेन्द्रियो, पेन्द्रियो, दियो, यतन्द्रियो, सजि-मससि पयन्द्रियो, भवन प्तिदे, व्यन्तर देवो, ज्योतिषी देवो, सहस्त्रारांतना देवे, संमुमि तेमज गर्भज मनुष्यो, अने सघळा नारका-e बधा कर्मनी नियंत्रणाने लीधे गर्भज तिर्य चामां आवे छे. 165-166. संमृछिम तिय चानुं उत्पत्ति अने मरण वच्चेनुं उत्कृष्ट अख्तर अन्तर्मुहूर्तनुं छे; अने गर्भज तिर्यंचानुं, बार अन्तर्मुहूर्तनुं छे. 167. ए बेउना संबंधमां, जघन्य अन्तर एक समयनुं छे. वळी एओनी एक समय संबंधी संख्या विकसेन्द्रिय प्रमाणे छे. 168. मना से 5छीना द्वारे विषे. ( 15-23 ), पंचेन्द्रियतिर्यंच अनन्तरभवमां समकितथी मांडी मोक्षसुधी मेळवे छे. वळी एक समयमां दर ज मोक्षे जाय che. 169 Page #477 -------------------------------------------------------------------------- ________________ (440 ) लोकप्रकाश । [ सर्ग 6 इति अनन्तराप्तिः समयेसिद्धिश्च ॥ 15 ॥ 16 ॥ लेश्यात्रितयमायं स्यात् संमूर्छिमशरीरिणाम् । गर्भजानां यथायोगं लेश्याः षडपि कीर्तिताः ॥ 17 ॥ इति लेश्याः ॥ 17 ॥ षडप्याहारककुभो द्वयानामन्त्यमेव c। सांमूर्छानां संहननमन्येषामखिलान्यपि ॥ 171 ॥ अत्र च जीवाभिगमाभिप्रायेण संमूर्छिमपंचाक्षतिरश्चामेव एकं संहननं संस्थानं च स्यात् । षष्टकर्मग्रन्थाभिप्रायेण तु षडपि तानि स्युः। इति अर्थतः संग्रहणीबृहद्वृत्तौ । / इति आहारदिक् संहननं च ॥ 18 ॥ 19 ॥ सर्वे कषायाः संज्ञाश्च निखिलानीन्द्रियाणि च । द्वयानां संमूर्छिमाः स्युरसंज्ञिनः परेन्यथा ॥ 172 / / इति कषायसंज्ञेन्द्रियसंज्ञिताः ॥ 20-23 ॥ संमूर्छिमेषु तिर्यतु स्त्री पुमांश्च न सम्भवेत् । केवलं क्लीबवेदास्ते केवलज्ञानिभिर्मताः ॥ 173 ॥ समनामा भूछि|' डाय असाने पडसी वेश्या डाय. - Ma'ne योगानुसार छ येवेश्या डाय. 170. संमूर्णिम तेमज गर्भज-बेउ प्रकारना पंचेन्द्रियतिर्यंचाने "आहार" दिशिनो होय छे. संमूछिमने छेल्ले-छेवटुं संघयण होय छे. गर्भजने छे के संघयण होय छे. 171. जवाभिगमसूत्रने अभिप्राये सामूईइम तिर्यंचाने एक छेल्ले ज संघयण अने संस्थान होय छे. छठ्ठा कर्मग्रंथने mata to e che ke hoya che. e भावार्थनुं संग्रहणीसूत्रनी बृहफवृत्तिमां कह्युं छे. संमूर्णिम तेम ज गर्भ ज-बेउ प्रकारना पंचेन्द्रियतिर्यंचाने सघळा कषाय, सर्व संज्ञाओ अने समस्त ईन्द्रियो होय छे. वळी संमूईइम असंसी होय छे त्यारे गर्भ ज सज्ञी डाय छे. 172. मना वह विष. ( 2 24 भु). संक्राईम तिर्यंचामां स्त्री के पुरूष होता नथी. एओ नपुसकदी ज होय छे एम केवळज्ञानीओ कही गया che. 173. Page #478 -------------------------------------------------------------------------- ________________ dravya loka ] एओनां ज्ञान, दर्शन, उपयोग वगेरे । (441) स्त्रियः पुमांसः क्लीबाश्च तिर्यंचो गर्भजास्त्रिधा । _ 'भ्यः स्त्रियस्त्रिभीरूपैरधिकास्त्रिगुणास्तथा ॥ 174 ॥ इति वेदाः ॥ 24 ॥ विकलेन्द्रियवत् दृष्टिद्वयं संमूर्छिमांगिनाम् । तिस्रोऽपि दृष्टयोऽन्येषां तत्र सम्यग्दृशो द्विधा ॥ 175 ॥ केचिद्देशेन विरताः परे tvvirtaashryaaH| श्रभावः सर्वविरतेस्तेषां भवस्वभावतः ॥ 176 / / इति दृष्टिः ॥ 25 ॥ संमूर्छिमाः स्युर्यज्ञाना द्विज्ञाना अपि केचन । द्वित्राज्ञाना गर्भजा द्वित्रज्ञाना अपि केचन ॥ 177 ॥ इति ज्ञानम् ॥ 26 ॥ दर्शनद्वयमायं स्यादुभयेषामपि स्फुटम् । अवधिज्ञानभाजां तु गर्भजानां त्रिदर्शनी ॥ 178 ॥ इति दर्शनम् ॥ 27 ॥ गर्भज तिर्यंचाने स्त्री, पुरूष अने नपुंसक-एम त्रणे वेद छे. एमां पुरू करतां स्त्रीओ त्रणरूपाधिक त्रणगणी छे. 174, ये ओमनी ष्टि विष. ( dvA2 25 भु). संममि पंचेन्द्रियतियाने विकसेन्द्रियनी पेठे बे "दष्टि ' होय छे. " गर्भज" ने वच्चे दष्टि होय छे. एमां सभ्यफदष्टिवाळाओ बे प्रकारना छे. केटलाक देशविरत " छे, अन्य 'avirata'cha. 'सविरत' नथी. 175-176. वे मेमना ज्ञान भने हर्शन विष. (at2 26-27 ). * संमूर्णिम" पंचेन्द्रियतियोमां केटलाक बे ज्ञानयुक्त तेम केटलाक बे अज्ञानयुक्त छे. "गर्भजे " मां केटलाक बे के त्रण ज्ञानवाळा छे, ज्यारे केटलाक बे के त्रण अज्ञानवाळा 54 छ. 177. संमूर्णिम तेम गर्भज-बेउ प्रकारना पंचेन्द्रियतिने प्रथमना बे दर्शने छे. अवधिज्ञानयुक्त गर्भ जतिर्यंचाने त्रण दर्शन होय छे. 178. ये मेमना उपयोग विष. ( द्वार 28 भु). Page #479 -------------------------------------------------------------------------- ________________ (442) लोकप्रकाश । [सर्ग 6 संमूर्छिमानां चत्वार उपयोगाः प्र्कीर्तिताः। गर्भजानां तु चत्वारः षट् पंचौघान्नवापि ते ॥ 179 ॥ यदेषां केवलज्ञानं मुक्त्वा केवलदर्शनम् । ज्ञानं मनःपर्यवं च सर्वेऽन्ये सम्भवन्ति ते ॥ 180 ॥ इति उपयोगाः ॥ 28 ॥ स्यादनाहारिता त्वेषामेकद्विसमयावधि । भोजप्रादिस्त्रिधाहारः सचित्तादिरपि त्रिधा ॥ 181 ॥ प्रथमं त्वोजाहारो लोमकावलिको ततः । अन्तरं द्वौ दिनौ ज्येष्टं लघु चान्तर्मुहूर्त्तकम् ॥ 182 ॥ ज्येष्टं चैतत्कावलिकाहारस्य स्मृतमन्तरम् । स्वाभाविक त्रिपल्यायुर्युक्ततिर्यगपेक्षया ॥ 183 ॥ इति श्राहारः ॥ 29 ॥ गुणस्थानद्वयं संमूर्छिमानां विकलाक्षवत् । गर्भजानां पंच तानि प्रथमानि भवन्ति हि ॥ 184 ॥ संमईइम पंचेन्द्रियतिर्यंचाने चार उपयोग कह्या छे. पण गर्भज" ने चार, पांच, छे, अने एघथी नव पण कह्या छे, केमके एमने केवळज्ञान, केवळदर्शन अने मन:पर्यवज्ञान- एटला सिवायना बाकी सर्व उपयोग होय छे. 17-180. हवे अमना माहार विषे. (bA2 28 भु). पंचेन्द्रियतिर्यचे एक बे समय अनाहारी रहे छे. एमने "ओजआहार " वगेरे त्रण प्रकारनो आहार होय छे; तेम "सचित्त आहार" वगेरे त्रण प्रकारने आहार पण होय छे. पहेले ज आहार होय छे; पछी लेमआहार अने पछी कवळआहार होय छे. आहारनुं अत्तर उत्कृष्टत: बे दिवसोनुं, अने जघन्यत: अन्नमुहूर्तनुं होय छे. आ उत्कृष्ट अन्तर कह्युं ते कवळाहारनुं समजवुं, अने ते त्रण पल्योपमना आयुष्यवाळा तिर्यंचनी अपेक्षा स्वासावि छ. 181-183. वे अमना गुण भने यो विष. (दार 30-31). संमईइम तिर्यचपंचेन्द्रियोने विकलेन्द्रियोनी pike be गुणस्थान छे, ज्यारे गर्भज' ने प्रथमनां पांच गुणस्थान कह्यां che. 184. Page #480 -------------------------------------------------------------------------- ________________ dravyaloka ] एओना गुणस्थान वगैरे । (443) इति गुणाः ॥ 30 ॥ संमूर्छिमानां चत्वारो योगा: स्युर्विकलाक्षवत् । आहारकद्वयं मुक्त्वा गर्भजानां त्रयोदश ॥ 185 ॥ इति योगाः ॥ 31 ॥ प्रतरासंख्यभागस्थाऽसंख्येयश्रेणिवर्तित्रिः । नभःप्रदेशैः प्रमितास्तिर्यंचः ख वराः स्मृता ॥ 186 ॥ एवमेव स्थलचरास्तथा जलचरा अपि । भवन्ति किन्तु संख्येयगुणाधिकाः क्रमादिमे ॥ 187 ॥ यदसौ प्रतरासंख्यभागः प्रागुदितः खलु । यथाक्रमं श्रुते प्रोक्तो बृहत्तरबृहत्तमः ॥ 188 ॥ षट्पंचाशांगुलशतद्वयमानानि nishcitm। यावन्ति सूचिखंडानि स्युरेकप्रतरे स्फुटम् ॥ 189 ॥ तावज्ज्योतिष्कदेवेभ्यः स्युः संख्येयगुणाः क्रमात् । तिर्यक्रपंचेन्द्रियाः षंढा नभःस्थलाम्बुचारिणः ॥ 190 ॥ युग्म्म्॥ एतत्संमूर्छिमगर्भोत्थानां समुदितं ख्लु। क्लीबानां मानमाभाव्यं श्रुते पृथ्ग्नुक्तित्ः॥ 191 ॥ संमूछिम तियचपंचेन्द्रियोने विकलेन्द्रियनी पेठे चार वेग होय छे. ज्यारे गर्भज' ने बे आहारकगो शिवायना अन्य तेर ग छे. 185. हवे मेमना मान विधे. (12 32 भु). प्रतरना असंख्यातमा भागमां रहेली असंख्यात श्रेणिओमां जेटला आकाशप्रदेश छे तेटला खेचर तिर्या छे. स्थळचर अने जळचरो पण तेटलाज छे, परन्तु ए अनुकमे संख्यातगणा अधिक छे केमके आ जे प्रतरने असंख्यातमे भाग कह्यो एने सिद्धान्तमां अनुक्रमे विशेषविशेष महोटे थतो कह्यो छे. 186-188. एक प्रतरनी अंदर छप्पन अंगुलप्रमाण जेटला सूचिखडे होय तेटला ज्योतिकदेवोथी अनुक्रमे संख्यातगणी नपुंसक बेचर, स्थळचर अने जळचर होय छे. आ "मान" (नपुंसक) संमईइम अने गर्भज-बेउनुं एकत्र-भेगुं समजवुं. सिद्धान्तमां पण बेउनुं भेगुं * , पृथ5 4 नथी. 188-161. Page #481 -------------------------------------------------------------------------- ________________ ( 444 ) इति मानम् ॥ 32 ॥ लोकप्रकाश । एष्वल्पाः खचरास्तेभ्यः संख्यघ्ना खचरस्त्रियः । ताभ्यः स्थलचरास्तेभ्यः संख्यघ्नाः स्युस्तदंगनाः ॥ 992 ॥ ताभ्यो जलचरास्तेभ्यो जलचर्यस्ततः क्रमात् । नपुंसकाः संख्यगुणाः नभःस्थलाम्बुचारिणः ॥ 193 / / एते च संमूर्छिमयुक्ता इति ज्ञेयम् ॥ इति लघ्व्यल्प बहुता ॥ 33 ॥ स्तोका: पंचाक्षतिर्यंचः प्रतीच्यां स्युस्ततः क्रमात् । प्राच्यां याम्यामुदीच्यां च विशेषतोऽधिकाधिकाः ॥ 194 ॥ इति दिगपेक्षयाल्प बहुता ॥ 34 ॥ तिर्यक्पंचेन्द्रियाणां स्यादन्तर्मुहूर्त्तसंमितम् । जघन्यमन्तरं ज्येष्टं त्वनन्तकालसम्मितम् ॥ 195 ॥ एतत् वनस्पतेः कार्यस्थितिं भुक्त्वा गरीयसीम् । पुनः पंचाक्षतिर्यक्त्वं लभमानस्य सम्भवेत् ॥ 196 ॥ [ सर्ग 6 हुवे भेभना सधु अत्यमहुत्व विषे. (द्वार 33 भु). पंचेन्द्रियतिय चामां सर्वथी घेआडा खेचरा छे, एएनां करतां संख्यगणी खेचरीए छे, एथी सख्यगणा स्थळचा छे अने एथी चे संख्यगणी स्थळचरीए छे. स्थळचरीए करतां अनुक्रमे सभ्यसंख्यगणुआ जळचरा, जळचरीए, नपुसक-खेचरा, नपुसकस्थळचरो, अने नपुंसक जळचरा छे. ( आ त्रण्य नपुसकेआ समूमि नपुंसका समजवा ). 192-193. हवे दिशाने अपेक्षीने एमना अल्पमर्हुत्व विषे. (द्वार 34 मु), पचेन्द्रितिय चा पश्चिमदिशामां सर्वथी थाडा छे. एथी अनुक्रमे अधिकाधिक पु, दृक्षि भने उत्तरद्विशामां छे. 174. हवे मेमना मन्तर विषे. (द्वार उप भु). पंचेन्द्रितिय चानुं जधन्य अन्तर अन्तर्मुहूनुं छे; उत्कृष्ट अन्तर अनन्तकाळनु छे: वनस्पतिनी उत्कृष्ट कायस्थिति भागवीने फरी पाछे प्राणी pA~cendriyatiya चमां आवे एटलामां उत्ष्टतः अनन्त आज वही वो संभवे che, 185-176. Page #482 -------------------------------------------------------------------------- ________________ (445) dravyaloka ] पंचेन्द्रिय तिर्यच ' ना प्रकरणनी समाप्ति । इति अन्तरम् ॥ 35 ॥ द्वयक्षादितिर्यक्तनुभृत्स्वरूपमेवं मयोक्तं किल लेशमात्रम् । विशेषविस्ताररसार्थिना तु सिद्धान्तवारांनिधयोऽवगाह्याः ॥ 197 ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः shriitejpaalaatmjH| काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्गो निर्गलितार्थसार्थसुभगः षष्ठः समाप्तः सुखम् ॥ 198 ॥ इति षष्ठः srgH। A प्रमाणे अमे बेईन्द्रिय आदि तिर्यंच प्राणीओनुं लेश स्वरूप कह्युं छे. जेने विशेष विस्तार जाणवानी ईच्छा होय एणे सिद्धान्तरूपी समुद्रनुं अवगाहन करवुं. 197. जेमनी कीर्ति श्रवण करीने सकळ विश्व आश्चर्यमां लीन थई गयुं छे एवा श्रीमान कीर्तिविजय उपाध्यायना अन्तवासी (शिष्य), अने माता-राजबा तथा पिता-तेजपाळना पुत्ररत्न श्री विनयविजय उपाध्याये जे A-जगना निश्चित तने दीपकनी जेम अजवाळामां लावनार काव्यग्रंथ रचे छे तेनो सुभग अर्थ परंपराथी नीतरतो छ सग निर्विने समाप्त थये. 188. छ सर्ग समाप्त. Page #483 -------------------------------------------------------------------------- ________________ अथ सप्तमः सर्गः । संमूर्छिमा गर्भजाश्च द्विविधा मनुजा अपि । वक्ष्ये संक्षेपतस्तत्र प्रथमं प्रथमानिह ॥ 1 ॥ अन्तद्वपेषु षट्पंचाशत्यथो कर्मभूमिषु । पंचाधिकासु दशसु त्रिंशत्यकर्मभूमिषु ॥ 2 ॥ पुरीषे च प्रश्रवणे श्लेष्म सिंघाणयोरपि । वान्ते पित्ते शोणिते च शुक्रे मृतकलेवरे ॥ 3 ॥ ये स्त्रीपुंससंयोगे शुक्रपुद्गलविच्युतौ । पुरनिर्गमने सर्वेष्वपवित्रस्थलेषु च ॥ 4 ॥ स्युर्गर्भजमनुष्याणां सम्बन्धिष्वेषु वस्तुषु । समूहिमनराः सैकं शतं ते क्षेत्रभेदतः ॥ 5 ॥ कलापकम् ॥ इति भेदाः ॥ 1 ॥ सर्ग सातमो. मनुष्योना पशु (1) संभूभि अने (2) गर्भ-सेम मे अआर छे. मेमां पडेसा समूमिनुं संक्षिप्त वर्णन करू छु. 1, (1) सेना लेह विषे. संभूभि मनुष्यो (1) छप्पन अन्तद्वयामां (2) पंढ2 उर्भलुभियमां, ( 3 ) त्रीश आलू भिमोभां, (4) विष्टामां (4) भूत्रमां, (6) वेष्भमां, (7) 3मां, (8) वमनमां, (2) पित्तमां, (10) 3धिरमां, (11) वीर्य भां, (12) 4सेवरभां, (13) रसीमां, (14) श्रीयुषना संयोगभां, (15) शुत्रावमा, (16) नगरनी गटरभां, तथा (17) सर्व अपवित्र स्थणीभां -एवी रीते गर्भज मनुष्येआना संबंधवाळी सत्र वस्तुओमां डाय छे. एना क्षेत्रपरत्वे 101 42 4 2 - 5, Page #484 -------------------------------------------------------------------------- ________________ द्रव्यलोक ) मनुष्य प्रकरण । संमूर्छिम मनुष्यना भेद वगैरे । (447 ) स्थानमेषां द्विपाथोधिसाधद्वीपद्वयावधि । स्थानोत्पादसमुद्घातैः लोकासंख्यांशगा अमी ॥ 6 ॥ इति स्थानम् । / 2 ॥ श्रारभ्य पंच पर्याप्तीस्ते म्रियन्तेऽसमाप्य ताः । प्राणा भवन्ति सप्ताष्टावेषां वाङ्मनसे विना ॥ 7 ॥ नव प्राणा इति तु संग्रहण्यवचूर्णौ ॥ इति पर्याप्तिः ॥ 3 ॥ संख्या योनिकुलानां च नैषां गर्भजतः पृथक् । योनिस्वरूपं त्वेतेषां विज्ञेयं विकलाक्षवत् ॥ 8 ॥ इति द्वारत्रयम् ॥ 4 / 5 / 6 ॥ जघन्योत्कर्षयोरन्तर्मुहूर्त स्यात् भ्व्स्थितिः। पृथक्त्वं च मुहूर्तानामेषां कायस्थितिर्मता ॥ 9 ॥ इति द्वारद्वयम् ॥ 7 ॥ 8 ॥ श्राद्या त्रिदेही संस्थानं हुंडं देहोकुलस्य च । असंख्यांशमित: पूर्वे समुद्घातास्त्रयो मताः ॥ 10 ॥ इति द्वारचतुष्टयम् ॥ 1-12 ॥ (2) ए मनुष्यनुं स्थान बे समुद्र अने अढीद्वीप सुधीमां छे. स्थान, उत्पाद अने समुद्दघातने लईने ए आ लोकना असंख्यमा भागमां रहेला छे. 6. (3) एओ पांच पर्याप्तिओ आरंभीने, एने पूरी कर्या पूर्वे ज मृत्यु पामे छे. एमने वाचा अने मन विना सात आठ प्राण होय छे. संग्रहणीनी अवचूर्णमां एमने वळी नव प्राण कह्या छे. 7. समनी (4) योनिया , अने सेमनी (5) अगसच्या मन' थी पृथ6 नथी. भेमनु (6) योनिस्व35 विन्द्रियो' नी समान सभा. 8. मेमनी (7) सवस्थिति, धन्य तेभ ट, मन्तभुतनी छ; अने. (8) अय स्थिति पृथ7 अन्तर्मुहूर्तनी che. 9. memane (8) 5i any shriire| cha; (10) संस्थान छ; (11) शुलना अस ख्यमा भाग जेवडुं देहमान छे अने (12) पहेला त्रण समुद्यात che. 10. Page #485 -------------------------------------------------------------------------- ________________ [ sarga 7 (448) लोकप्रकाश । एषां गतिर्विकलवत्तथैवागतिरप्यहो । किन्त्वमी वह्निवायुभ्यां नागच्छन्ति नरत्वतः ॥ 11 ॥ अष्टचत्वारिंशदेषां नाड्यो जन्मात्ययान्तरम् । एकसामयिकी संख्या विज्ञेया विकलाक्षवत् ॥ 12 ॥ इति गस्यागती ॥ 13-14 ॥ अनन्तराप्तिः समयेसिद्ध्यतां गणनापि च । पृथग् न लक्ष्यते ह्येषां सा विज्ञेया बहुश्रुतात् ॥ 13 ॥ इति द्वारद्वयम् ॥ 15-16 ॥ द्वाराणि लेश्यादीन्यष्टावेतेषां विकलाक्षवत् । उक्तानि किन्त्विन्द्रियाणि पंचैतेषां shrutaanugaiH॥ 14 // इति द्वाराष्टकम् ॥ 17-24 ॥ मिथ्याहशोऽमी एतेषामाद्याज्ञानद्वयं त्था। श्राद्ये द्वे दर्शने तस्मादुपयोगचतुष्टयम् ॥ 15 ॥ इति द्वारचतुष्टयम् ॥ 25-28 ॥ एमनी (13) गति अने (14) आगतिबेउ विकलेन्द्रिय प्रमाणे छे. परन्तु ए अग्निकाय, वायुकाय अने मनुष्यमांथी आवता नथी. एमना जन्म अने मृत्यु वच्चेनुं अत्तर अडताळीश नाडीओनुं छे. एमनी एकसामयिकी संख्या विकसेन्द्रिय प्रमाणे सभरावी. 11-12. एमनी (15) अनन्तराप्ति अने (16) समयसिद्धिनी गणना पृथफ जणाती नथी. एटले ए बहुश्रुतो पासेथी जाणी लेवी. 13. एमनां लेफ्सा आदिक आठ द्वार एटले के सत्तरमाथी चोवीशमा सुधीना द्वार विकलेन्द्रिय प्रमाणे छे. परंतु ज्ञानीओए एमने ईन्द्रियो पांच कही छे. 14. भनी (25) ह्रिभिथ्या|स्स्त्ति छ. अभने ज्ञानमा (26) प्रथमना ने ऽअज्ञान छ; अने ( 27) निभा पाडला मेशन छ: मने तेथी, (28) उपयोग भने शार che. 15. Page #486 -------------------------------------------------------------------------- ________________ dravyaloka] संमूर्छिम मनुष्योना आहार, प्रमाण वगेरे विषे । (449) साकारान्योपयोगाश्चाज्ञानदर्शनवत्तया । विकलाक्षवदाहारकृतः कावलिकं विना ॥ 16 ॥ इति श्राहारः ॥ 29 ॥ आद्यं गुणस्थानमेषामिदं योगत्रयं पुनः । औदारिकस्तन्मिश्रश्च कार्मणश्चेति कीर्तितम् ॥ 17 ॥ इति द्वारद्वयम् ॥ 30-31 ॥ अंगुलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । तृतीयवर्गमूलघ्ने वर्गमूले किलादिमे ॥ 18 ॥ यावान् प्रदेशराशिः स्यात् khNddaastaavtprdeshkaaH| यावन्त एकस्यामेकप्रादेशिक्यां स्युरावलौ ॥ 19 ॥ तावन्तः संमूर्छिमा हि मनुजा मनुजोत्तमैः । निर्दिष्टा दृष्टविस्पष्टसचराचरविष्टपैः ॥ 20 ॥ त्रिभिर्विशेषकम् ॥ इति मानम् ॥ 32 ॥ द्वाराण्यथोक्तशेषाणि पंचैतेषां मनीषिभिः । भाव्यानीह वक्ष्यमाणगर्भोद्भवमनुष्यवत् ॥ 21 ॥ एमने ज्ञान अने दर्शन बेउ होवाथी ए उपगे साकार अने निराकार बेउ छे. * आहार " नी वातमां एओ विकसेन्द्रियोने मळता छे. फेर एटलो के एमने कवळाहार" नथी. (28). 16. अभनु ( 30 ) प शु स्थान छ. मेमने ( 1 ) अ योगाय छ; सौहार, मिश्रदारिक अने कामण. 17. वेसभना 'मान' विषे. (32). अंगुळ प्रमाण क्षेत्रना प्रदेशोनी राशिमां वर्ताता त्रणवर्गमूळ करेला एवा पहेला वर्गमूळमां, जेटलो प्रदेश राशि होय तेटला प्रदेशवाळा, एकप्रदेशी एकश्रेणिनी अंदर जेटला खंड हेय तेटला संमूर्छाइम मनुष्यो होय छे एम श्री जिनेश्वरनुं वचन छे. 18-20. मेमना शेष पांय द्वारे। ( 33 श्री 37 सुधीना), If मनुष्यो प्रभाए 4. (2 have pachI prasage ). 21. 17 Page #487 -------------------------------------------------------------------------- ________________ (450) लोकप्रकाश । [सर्ग 7 इति द्वारपंचकम् ॥ 33-37 ॥ कर्माकर्मधरान्तीपभवा गर्भजा नरास्त्रिविधाः । स्युः पंचदशत्रिंशत्षट्पंचाशद्विधाः क्रमतः ॥ 22 ॥ म्लेच्छा आर्या इति द्वेधा मनुजाः कर्मभूमिजाः । म्लेच्छाः स्युः शकयवनमुरुंडशबरादयः ॥ 23 ॥ आर्याः पुनर्दिधाः प्रोक्ता ऋद्धिप्राप्तास्तथापरे । ऋद्धिप्राप्तास्तत्र षोढा प्रज्ञप्ता: परमेश्वरैः ॥ 24 ॥ अर्हन्तः सार्वभौमाश्च महैश्वर्यमनोहराः । बलदेवा वासुदेवाः स्युर्विद्याधरचारणाः ॥ 25 ॥ अनृद्धयो नवविधाः क्षेत्रजातिकुलार्यकाः । कर्मशिल्पज्ञानभाषाचारित्रदर्शनार्यकाः ॥ 26 ॥ तत्र च क्षेत्रार्या आर्यदेशोत्थास्ते सार्धा pNcviNshtiH। अंगा बंगाः कलिंगाश्च मगधाः कुरुकोशलाः ॥ 27 ॥ ए प्रमाणे संमूर्णिम मनुष्यनां 37 कार विषे कह्युं. हवे गर्भज मनुष्योनां द्वार विषे. एमां पहेलुं द्वार भेद: ते आ प्रमाणे - गर्भज मनुष्य त्रण प्रकारना कर्मभूमिमां उत्पन्न थयेला, अकर्मभूमिमां उत्पन्न थयेला, अने अन्तद्वीपमां उत्पन्न थयेला. ए त्रणेना पाछा अनुक्रमे पंदर, त्रीश अने छप्पन भेद छे. 22. कर्मभूमिमां उत्पन्न थयेला मनुष्यो, mleccha ane Arya--ema be jAtanA che. emAM 24, yavana, bhu34 sane zasa2 vagere khe27 che. 23. A be जातना छे: समृद्धिवाळा अने समृद्धिविनाना. एमां समृद्धिवाळा" आ छे प्रकारनां छे महान ऐश्वर्यशाली अहंता, चक्रवतओ, बळदेव, वासुदेव, विद्याधर अने यारण. 24-25. qNI समृद्धि हित 'ना न 2 ह्या छ: क्षेत्रमार्य, प्रतिमार्य, आर्य, भ. आर्य, शिल्पआर्य, ज्ञानआर्य, भाषाआर्य, चारित्रआर्य अने दर्शनआर्य. 26. एमां, आर्यदेशमां उत्पन्न थया होय ए "क्षेत्रआर्य ' कहेवाय छे. एवा आर्यदेश साडीपचवीश छे ते आ प्रमाणे:- (1) 41, (2) , (3) सिंग, (4) भगध, (5) 13, (6) अश, Page #488 -------------------------------------------------------------------------- ________________ गर्म मनुष्योना मेद, स्थान वगैरे । काश्य: कुशार्त्ताः पंचाला विदेहा मलयास्तथा । वत्साः सुराष्ट्राः श्यान्डिल्या वराटा वरणास्तथा ॥ 28 ॥ दशार्णा जंगला वेद्यः सिन्धुसौवीरका अपि । भंग्यो वृत्ताः सूरसेनाः कुणाला लाटसंज्ञकाः ॥ 29 ॥ केकयार्धमिमे सार्धपंचविंशतिरीरिताः । नामानि राजधानीनां ब्रवीम्येषु क्रमादथ ॥ 30 ॥ द्रव्यलोक ] चम्पा तथा ताम्रलिप्ती स्यात्कांचनपुरं पुरम् । राजगृहं गजपुरं साकेतं च वराणसी ॥ 31 ॥ शौर्यपुरं च कांपिल्यं मिथिला भद्दिलं पुरम् । कौशाम्बी चद्वारवती नन्दिवत्साभिधे पुरे ॥ 32 ॥ अच्छापुरं मृत्तिकावत्यहिच्छत्राभिधा पुरी । शुक्तिमती वीतभयं पापा माषपुरं पुरम् ॥ 33 ॥ मथुरानगरी चैव श्रावस्ती नगरी वरा । कोटिवर्ष श्वेताम्बिका राजधान्यः क्रमादिमाः ॥ 34 ॥ एष्वेवाच्चक्रिरामवासुदेवोद्भवो भवेत् । श्रर्यास्त इमेऽन्ये च तदभावादनार्यकाः ॥ 35 ॥ ( 7 ) अशी, ( 8 ) हुशार्त, ( 6 ) पंथास, (10) विहेड. ( 11 ) भाय, ( 12 ) वत्स, ( 13 ) सुराष्ट्र, ( 14 ) शांडिल्य, ( 15 ) वराड, (16) वर, ( 17 ) शार्श, (18) नंगल, ( 17 ) वेही, ( 20 ) सिधुसइअउवीर, ( 21 ) लगी, ( 22 ) वृत्त, ( 23 ) सुरसेन, ( 24 ) मास, ( 25 ) बाट तथा अरघा उश्य देश. 27-30. हवे ए देशेआनी राजधानीओना नाम अनुक्रमे नीचे प्रमाणे: ( 451 ) यथा, ताम्रलिप्ती, अंथनपुर, रामगृह, गनपुर, सातपुर, पारसी, शौर्यपुर, अंपिढ्यपुर, भिथिया, लहिझपुर, शांगी, द्वारिश, नंहिपुर, वत्सपुर, अछापुर, भृत्तिभवती, अहिच्छत्रा, शुक्तिमती, वीतलय, पावापुरी, भाषपुर, मथुरा, श्रावस्ती, अटिवर्ष ने श्वेतांमिडा. 31-34. आ देशोमांज अर्हत, चक्रवती, खलदेव अने वासुदेवना जन्म थाय छे माटे ए आय देश कहेवाय छे. बाकीना अनार्य कहेवाय che. 35. Page #489 -------------------------------------------------------------------------- ________________ (452) लोकप्रकाश । [ सर्ग 7 सूत्रकृतांगवृत्तौ च अनार्यलक्षणमेवं उक्तन्धम्मेत्तिख्खराइं जे सुवि सुमिणे न सुच्चंति ॥ विज्ञेयास्तत्र जात्यार्या ये प्रशस्तेभ्यजातयः । उग्रभोगादिकुलजाः कुलार्यास्ते प्रकीर्तिताः ॥ 36 ॥ कार्याः वास्त्रिकाः सौत्रिकाद्याः कार्पासिकादयः । शिल्पार्यास्तु तुन्नकारास्तन्तुवायादयोऽपि च ॥ 37 ॥ भाषार्या येऽर्धमागध्या भाषन्ते भाषयात्र ते । ज्ञानदर्शनचारित्रार्यास्तु ज्ञानादिभिर्युताः ॥ 38 ॥ अत्र भूयान् विस्तरोऽस्ति स तु प्रज्ञापनादितः । विज्ञेयो विबुधैर्नेह प्रोच्यते विस्तृतेर्भयात् ॥ 39 ॥ इति भेदाः ॥ 1 ॥ एषां तिर्यग् नरक्षेत्रावधि जन्मात्ययादिकम् । योजनानां दशशतीमधो न परतः पुनः ॥ 40 ॥ इति स्थानम् ॥ 2 ॥ 'sUtratain'nI वृत्तिमा अनार्य ' नु क्षय् आ प्रमाण ch:जेमणे "धर्म" एवा अक्षरे स्वप्नने विषे पण सांभळ्या नथी ते. हवे प्रशस्त इभ्य जातिवाळा छे ते जातिआर्यो कहेवाय छे. उग्र, भेग आदि कुळोमां सभेत मार्य उपाय छे. 36. वळी वस्त्रोने वेपार करनारा, सुतरने वेपार करनारा, कपासनो वेपार करनारा वगेरे कर्म आर्य कहेवाय छे; तथा दरजी, साळवी आदि शिल्पआर्यो कहेवाय छे. 37. जेओ अर्धमागधी भाषा बोले छे तेओ भाषाआर्य कहेवाय छे. वळी ज्ञानवाळाए ज्ञानआर्य, दशनवाळाओ दर्शनआर्य अने चारित्रवाळाओ चारित्रय कहेवाय छे. 38. आ संबंधमां घणुं कहेवानुं छे पण विस्तारना भयथी कह्युं नथी माटे ते बुद्धिमानोए प्रज्ञापनासूत्र वगेरे ग्रंथोमांथी जाणी लेवुं. 39 आ गर्भज मनुष्यना स्थान परत्वे एटलुं कहेवानुं छे के एमना जन्ममरण तिर्यकुकमां मनुष्यक्षेत्र सुधी थाय छे अने अधलेकमां एक सहस्र योजन पर्यन्त थाय छे. एथी आगळ थतां नथी. 40, Page #490 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] गर्भज मनुष्योनी पर्याप्तिओ, योनिसंख्या वगेरे । (453) एषां पर्याप्तयः सर्वाः पर्याप्तानां प्रकीर्तिताः । यथासम्भवमन्येषां प्राणाश्च निग्विला अपि ॥ 41 ॥ इति पर्याप्तयः ॥ 3 ॥ चतुर्दशयोनिलक्षा एषां संमूर्छिमैः सह । द्वादश स्यु: कुलकोटयो योनिर्विवृतसंवृता ॥ 42 ॥ मिश्रा सचित्ताचित्तत्वात् शीतोष्णत्वाच्च सा भवेत् । वंशीपत्रा तथा शंखावर्ता कूर्मोन्नतापि च ॥ 43 ॥ इति द्वारत्रयम् ॥ 4 / 5 / 6 ॥ पल्योपमानां त्रितयमुत्कृष्टेषां भवस्थितिः । सा युग्मिनां परेषां तु पूर्वकोटिः प्रकीर्तिता ॥ 44 ॥ जघन्या नरगर्भस्य स्थितिरान्तर्मुहूर्तिकी । उत्कृष्टा द्वादशाब्दानि विज्ञेया मध्यमाऽपरा ॥ 45 ॥ सभनी पति विष. पर्याप्त गर्भज मनुष्योने सवे पर्याप्ति कही छे अपर्याप्त गर्भज मनुष्यने, जेटली संभवे एटली कही छे. तथा प्राण to ene सघळा होय छे. 41. एमना चोथा. पांचमा अने छठ्ठा द्वार विषे. संमूर्णिमानी अने आमनी भेगी चादलक्ष नि छे; ज्यारे कुलकोटि बार लक्ष छे. एमनी नि विवृतसंवृत छे. वळी ए "सचित्ताचित्त छे अने "शीतोष्णु" छे; एटले बेउ रीते एनी मिश्र योनि कहेवाय छे. वळी तेमने वंशीपत्रा, शंखावर्ता तेमज कुर्मो नता मेवा जय प्राभांथी 55 त्रये घानी योनि डाय छे. 42-43. हवे एमनी भवस्थिति विषे. गर्भज मनुष्योनी भवस्थिति उत्कृष्ट त्रण पपमनी छे. पण आ स्थिति मात्र युगलीआओनी छे; बीजाओनी अर्थात् ए शिवायना मनुष्यनी क्रोडपूर्वेनी छे. 44. मनुष्यना गर्भनी जघन्य स्थिति अन्तर्मुहूर्तनी छे, अने एनी उत्कृष्ट स्थिति बार वर्षनी छे. माशिवायनी वयसी स्थिति madhyama'samAvI. 45. Page #491 -------------------------------------------------------------------------- ________________ (454) लोकप्रकाश । [ सर्ग 7 पित्तादिदूषितः पापी कार्मणादिवशोऽथवा । द्वादशाब्दानि गर्भान्तस्तिष्ठेत् सिद्धनृपादिवत् ॥ 46 ॥ चतुर्विंशतिवर्षा च गर्भकायस्थितिर्नृणाम् । उत्कृष्टस्थितिगर्भस्य मृत्वोत्पन्नस्य तत्र सा ॥ 47 ॥ स्थित्वा द्वादशवर्षाणि गर्भे कश्चिन्महाघवान् । विपद्योत्पद्य तत्रैव तावत्तिष्ठत्यसौ यत: ॥ 48 ॥ इति भवस्थितिः ॥ 7 ॥ इत्यर्थतो भगवतीशतक 2 पंचमोदेशके ॥ पूर्वाणां कोटय: सप्त तथा पल्योपमत्रयम् । __ भाव्या गर्भजतिर्यग्वदेषां कायस्थितिर्गुरुः ॥ 49 ॥ इति कायस्थितिः ॥ 8 ॥ संख्येयजीविना देहा: पंचासंख्येयजीविनाम् । भवेत् देहत्रयमेव विनाहारकवैक्रिये ॥ 50 ॥ इति देहाः ॥ 9 ॥ पित्त वगेरे दोषवाळे पापी अथवा कामणुटुमण वगेरेने वश प्राणी सिद्धराजनी पेठे बार वर्ष सुधी पण गर्भमां रहे छे. 46. मनुष्यना गर्भनी कायस्थिति एवीश वर्षनी पण होय, पण तेनुं मृत्यु पामीने (पुन:) उत्पन्न थयेला उत्कृष्ट स्थितिवाळा गर्भनी होय. 47. कारणके कोई महा पापी जीव बार वर्ष गर्भमां रही मृत्यु पामीने (पुन:) उत्पन्न थाय छतेते समय त्यांन 2 छ. 48. आ भावार्थनुं भगवतीसूत्रना बीजा शतकना पांचमा उदेशमां कह्युं छे. एमनी कायस्थिति उत्कर्षता, गर्लज तिर्यंचनी पेठे त्रण पपम अने सातकोटि पूर्वनी समजवी. 49 शरीर संख्यात आयुष्यवाळा मनुष्यने पांरा होय छे. असंख्यात आयुष्यवाळा मनुन्थने, आहारक अने वैक्रिय ए बे शरीर नथी होतां, एटले फक्त त्रण hoya che. 50 Page #492 -------------------------------------------------------------------------- ________________ davyaloka ] एओनां -- संस्थान ', ' देहमान ' वगेरे । संख्येयजीविनां नृणां संस्थानान्यखिलान्यपि । चतुरस्रं भवेदेतदसंख्येयायुषां पुनः ॥ 51 ॥ इति संस्थानम् ॥ 10 ॥ शतानि पंच धनुषां वपुः संख्येयजीविनाम् । गव्यूतत्रयमन्येषामुत्कर्षेण प्रकीर्तितम् ॥ 52 ॥ जघन्यतोऽङ्गलासंख्यभागमानमिदं भवेत् । उभयेषां तदारम्भकाल एवास्य सम्भवः ॥ 53 ॥ संख्यायुषां वैक्रियं साधिकैकलक्षयोजनम् । उत्कर्षेण जघन्याच्चांगुलसंख्यांशसंमितम् । / 54 ॥ आहारकशरीरं यत् स्यादेषां लब्धिशालिनाम् । श्रुतकेवलिनां तत्तु मानतो हस्तसमितम् ॥ 55 ॥ इति अंगमानम् ॥ 11 ॥ स्युः सप्तापि समुद्घाता नणां संख्येयजीविनाम् । असंख्येयायुषामाद्यस्त्रिय एव भवन्ति ते ॥ 56 ॥ संस्थान संख्यातआयुष्यवाळा मनुष्यने सघळाज होय छे; असंख्यातआयुष्यवाळाने फक्त 'सभयतुरस' मेटसे सभयारस डाय छे. 51. डभान संख्यातआयुष्यवाळा मनुष्यनुं उत्कृष्ट पांचसे धनुष्यनुं होय छे; असंख्य आयुष्य वाळाओनुं फक्त त्रण गाउनुं कहेवुं छे. परंतु बेउनुं जघन्य देहमान ते अंगुलना असंख्यमां भाग जेटलुं छे; जे के एना आरंभकाळज संभवे छे. पर-pa3. संख्यात आयुष्यवाळा मनुष्यनुं वैक्रिय शरीर उत्कृष्ट एक लक्ष एजनथी कंईक अधिक होय छे, अने जघन्यत: अंगुलना असंख्यातमा भाग जेटलुं होय छे. 54. वळी लब्धिवंत श्रुतकेवळीने जे आहारक शरीर होय छे ते फकत एक हस्तप्रमाण डाय छे. 55. समुद्यात संपेयजीवी मनुष्यने सातेसात पुरा होय छे, असंख्यआयुष्क मनुष्योने पहेला डाय che. 56. Page #493 -------------------------------------------------------------------------- ________________ (456 ) lokprkaash| [ pa 7 iti समुद्घाताः ॥ 12 ॥ यान्ति सर्वे सुरेष्वेव नरा अस्ण्ख्य्जीविन्ः। निजायुःसमहीनेषु नाधिकस्थितिषु कचित् ॥ 57 ॥ ततोन्तरद्वीपजाता भवनव्यन्तरावधि । यान्तीशानदिवं यावत् हरिवर्षादिजास्तु ते ॥ 58 ॥ सौधर्मान्तं हैमवतहरण्यवतजा इमे । जघन्यापि यदीशानेऽधिकपल्योपमा स्थितिः ॥ 59 ॥ सर्वसंसारिगतिषु नराः संख्येयजीविनः । गच्छन्ति कर्मविगमादेति मुक्तिगतावपि ॥ 60 ॥ तीवरोषास्तपोमत्तास्तथा बालतपस्विनः । द्वैपायनादिवढेरपरा यान्त्यसुरेष्वमी ॥ 61 ॥ जलाग्निझंपासंपातगलपाशविषाशनैः । तृत्त्तुदायेमृतास्ते स्युव्यन्तराः शुभभावतः ॥ 62 / / अविराद्धचारित्राणां जघन्यादाद्यताविषः । उत्कर्षेण च सर्वार्थसिद्धः स्याद्विषयो गते ॥ 63 ॥ हवे मनी ति विषे. ( 62 17 भु) असंख्यआयुवाळा सर्व मनुष्य, पोताना जेटला ज आयुष्यवाळा अथवा पिताना करतां ओछा आयुष्यवाळा देवताओमां जाय छे; पिताना करतां अधिक स्थितिवाळा देवोमां जता नथी. एम होवाथी, अन्तरद्वीपमां जन्मेलाओ भवनपति अने व्यन्तरो सुधी जाय छे, अने हरिवर्ष आदिमां जन्मेलाओ ईशानदेवकसुधी जाय छे. वळी हेमवत अने हिरण्यव तमां जन्मेलाओ सोधमां देवलोकसूधी जाय छे कारणके ईशानदेवलोकमां जघन्यस्थिति पण पस्योपभथी मधिछे. 57-58. संख्यातआयुष्यवाळा मनुष्य सर्वसंसारिगतिमां जाय छे, अने कमरहित थये मोक्षे 5 सय छे. 10. पण एमनामां जे तीव्ररोषवाळा, तपश्चर्याने लीधे उन्मत्त तथा बाळ तपस्वीओ हाय ते द्वैपायनऋषिनी पेठे शत्रुवट राखवाथी असुरेमां पण जन्म ले छे. 61. वळी जळमां पडीने, कंपापात खाईने, अग्निमां पडीने, गळाफांसो खाईने, विषपान करीने के भूखतरसने लीधे जेओ मृत्यु पामे छे तेओ, शुभभाव रहे ते व्यन्तर थाय छे. 62. जेओ चारित्र लईने विराधता नथी ए ओछामां ओछा पहेले देवके जाय छे अने वधारेमां वधारे सर्वार्थसिद्धिए पणुं जाय che, 63. Page #494 -------------------------------------------------------------------------- ________________ dravyaloka एओनी मृत्यु पछीनी -- गति' विषे । (457) विराद्धसंयमानां तु भवनेशाद्यताविषौ । क्रमाजघन्योत्कर्षाभ्यामेवमग्रेऽपि भाव्यताम् ॥ 64 ॥ श्राराद्धदेशविरतेः सौधर्माच्युतताविषौ । विराद्धदेशदिरते: भवनज्योतिरालयौ ॥ 65 ॥ तापसानामपि तथा तावेव गतिगोचरौ । कांदर्पिकाणां भवनाधिपसौधर्मताविषौ ॥ 66 ॥ चरकाणां परिव्राजां भवनब्रह्मताविषौ । सौधर्मलांतको कल्पौ ख्यातौ किल्विषिकांगिनाम् ॥ 67 ॥ विमानेषूत्पद्यमानापेक्षयेदं यतोऽन्यथा । सन्ति किल्विषिका देवा भवनाधिपतिष्वपि ॥ 68 ॥ आजीविकाभियोगानां भवनाच्युतताविषौ । निन्हवानां च भवनेशान्त्यौवेयकौ किल ॥ 69 ॥ परंतु जेओ चारित्र लईने विरोधे छे ए जघन्यतः भवनपतिमां अने उत्कर्षत: पहेला देवलोकमां जाय छे. 64. देशवरातना आराधक होय छे ते जघन्यतः संधर्म देवलोकमां अने उत्कृष्टत: अयुत देवलोकमां जाय छे. अने देशविरतिनो विराधक होय ते जघन्यतः भवनपतिमां अने ज्योतिष देवलोकमां जाय छे. 5. वळी तापसनी पण ए ज प्रमाणे गति थाय छे, ज्यारे कांदपिके जघन्यतः भवनपतिमां अने उत्कर्षतः सिधर्म देवके जाय छे. 66. चरक परिव्राजक जघन्यत: भवनपतिमां अने उत्कर्षतः ब्रह्मदेवलोकमां जाय छे, अने किल्विषि जीवो जघन्यथी सौधर्मदेवलेके अने उत्कर्षथी लांतक देवलोके जाय छे. आ जे कह्युं e, विमानने विषे जेओ उत्पन्न थाय छे एओनी अपेक्षाए कह्युं छे, कारण के नहितर भवनविस्से 544 - विदिष' वो छ. 17-68. आजीविका अर्थे वेष धारण कर्यो होय छे एवाओने जघन्यत: भवनपतिमां अने उत्कर्षत: अत्युतदेवलोकमां स्थान मळे छे. वळी निन्हवानी गति जघन्यत: भवनपति सुधी अने उत्कर्षथी अन्तिम शैवेयक सुधी hoya che. 69 58 Page #495 -------------------------------------------------------------------------- ________________ (458) लोकप्रकाश । [ सर्ग 7 भव्यानामप्यभव्यानां साधुवेषगुणस्पृशाम् । अपि मिथ्याशामेष विषयः सक्रियाबलात् ॥ 70 ॥ निग्रंथगुणवत्त्वेऽपि ते स्युः मिथ्यादृशो यतः । अश्रद्दधन् पदमपि मिथ्यात्वी सूत्रभाषितम् । / 71 ॥ स्त्रलक्षणं चैवमाहुः सुत्तं गणहररैयं तहेव पत्तेत्रबुद्धरैयं c। सुअकेवलिणा रइयं अभिन्नदसपुग्विणा रइयं । / 72 ॥ देवेषु गच्छतामेषां स्यादुक्तो गतिगोचरः । न त्वेषां गतिरेषैवेत्याशंक्यं मतिशालिभिः ॥ 73 ॥ कांदर्पिकादिलक्षणं चैवम् कंदर्पः परिहासोऽस्ति यस्य कांदर्पिकश्च सः । कंदर्पविकथाशंसी तत्प्रशंसोपदेशकृत् ॥ 74 ॥ नानाहासकलाः कुर्वन् mukhatUA~gaceSTitaiH / प्रहसन् हासयंश्चान्यान् नानाजीवरुतादिभिः ॥ 75 ॥ युग्मम् । / वळी भव्य के अभव्य, साधुने वेष ने साधुना गुणवाळो होय ते भले मिथ्याद्रष्टि होय ते ये एनी सक्रियाने लईने ए ज गति प्राप्त करे छे. 70. निग्रंथना सर्व गुणाए युक्त छतां मिस्याद्रष्टि कहेवाय एनुं कारण ए के-एक पण पदमां जेनी अश्रद्धा होय ते मिथ्यादष्टि समजवो-एवुं सूत्रनुं वचन छे. 71. 'sUtra'nu सक्ष या प्रमाणे समन्यु: गणधरनुं रचेलुं होय, प्रत्येकबुद्धनुं रचेलुं होय, श्रुतकेवळीनुं रचेलुं होय के पूरुं दशर्वधारीए रचेलुं होय ते सूत्र कहेवाय. 72. "A बधी गति कही ए ज गतिमां मनुष्यो सर्वे जाय" ए मारा कहेवानो भावार्थ नथी. भावार्थ एम छे के जे मनुष्य देवगतिमां जवाना होय छे ते ए जातनी देवगतिमां जय छे. 73. पूर्वोक्त "कांदपिक" आदिनां लक्षणो आ प्रमाणे - पर्व एटले परिहास, ए जेनामां होय ए कांदपिक कहेवाय. कंदर्प एटले कामसंबंधी विकथा करनारे, एनी प्रशंसा अने एने उपदेश करनार, मुखनो अवाज के शरीरवडे नाना प्रकारना हास्यकुतूहल उपजावनारे, पोते गंभीर रहीने-मुख ठावकुं राखी नाना प्रका2ना प्राणीओना जेवो अवाज करीने बीजाने हसावनारो ऽकांदपिक" कहेवाय. 74-75. Page #496 -------------------------------------------------------------------------- ________________ क्रव्यलोक ] एओनी मृत्यु पछीनी ' गति ' विषे । किल्विषं पापमस्यास्ति स किल्विषिक उच्यते । मायावी ज्ञानसद्धर्माचार्यसाध्वादिनिन्दकः ॥ 76 ॥ वर्तयेद्यस्तु नटवत् वेषमाजीविकाकृते । बाह्योपचारचतुरः स आजीविक उच्यते ॥ 77 ॥ अभियोगः कार्मणादिस्तत्प्रयोक्ताभियोगिकः । द्रव्यानुयोगमंत्रादिः स द्विधा द्रव्यभावतः ॥ 78 ॥ तथोक्तम् दुविहो खलु अभियोगो दव्वे भावे य होइ नायव्वो । दव्वंम होइ जोगा विज्जामंता य भावंभि ॥ 79 ॥ इति भगवतीवृत्तिप्रथमशतक द्वितीयोदेशके ॥ व्यवहारेण चारित्रवन्तोऽप्येते ऽचरित्रिणः । लभन्त इदृशीः संज्ञा दोषैरेतैयथोदितैः ॥ 80 ॥ प्रयान्ति नरकेष्वेव नियमादर्धचक्रिणः ॥ तथैव च गतिज्ञेया प्रत्यर्धचक्रिणामपि ॥ 81 ॥ 'मिविष' भेटले पाय, ते नेनामां होय मे विषिङ माया पटवाणेओ मने ज्ञान, धर्म, साधु तथा आचार्य वगेरेना निन्दक ' किविषिक ' कहेवाय. 76. ( 459 ) आजीविकाने अर्थे नटनी पेठे वेष भजवे अने बाह्योपचारमां चतुर होय ए 'भवि' वाय. 77. अमियोग एटले कामणटुमणु, एने करनारा ते 'आभियेआगिक' कहेवाय, जेमां प्रयाग अने मत्रज त्र करवा पडे छे एवा आ अभियाग ए प्रकारना छे: ( 1 ) द्रव्यथी अने ( 2 ) भावथी. 78. ए संबंधमां भगवती सूत्रना पहेला शतकना खीजा उद्देशनी वृत्तिमां कह्युं छे के-द्रव्यथी अने भावथी-एम ए प्रकारना अभियाग हेआय छे. जेमां प्रयाग करवा पडे ए द्रव्याभिचेआग '; अने जेमां विद्याम ंत्रा साधवा पडे ए ' भावाभियाग '. 79. " ए लेआकेआ व्यवहारमां चारित्रवाळा छतां अचारित्री कहेवाय छे. एमने एवां उपनाम मळवानु कारण एमनां यथादित दाषा छे. 80. वासुदेव नियमतरीके नरके ज जाय छे. प्रतिवासुदेवनी पण e ja gati che. 81. Page #497 -------------------------------------------------------------------------- ________________ लोकप्रकाश । चक्रिणो येऽत्यक्तराज्याः प्रयान्ति नरकेषु ते । सप्तस्वपि यथाकर्मोत्कृष्टायुस्कतया परम् ॥ 82 ॥ ( 460 ) तथोक्तं भगवतीशतक 12 नवमोदेशकवृत्तौ चक्रवर्त्तित्वान्तरनिरू पणाधिकारे- जहोणं सातिरेगं सागरोत्रमं ति कथम् । श्रपरित्यक्तसंगाः चक्रवत्तिनो नरकपृथिवीषु उत्पद्यन्ते तासु च यथास्थं उत्कृष्टस्थितयो भवन्ति । ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नः तत्र च उत्कृष्टां स्थिति सागरोपम प्रमाणाम् अनुभूय नरदेवो जायते इत्येवं सागरोपमम् ॥ सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेः अर्वाचीनकालेन दृष्टव्यमिति ॥ [ सर्ग 7 श्रीहरिभद्रसूरिकृतदशवैकालिकवृत्तौ हैमवीरचरित्रे नवपदप्रकरणवृत्तौ च चक्रिणः सप्तम्यामेव अत्यक्तराज्या यान्ति इति उक्तम् ॥ त्यक्तराज्यास्तु ये सार्वभौमास्ते यान्ति ताविषम् । मुक्तिं वाथ सीरिणोऽपि ध्रुवं स्वर्मुक्तिगामिनः ॥ 83 ॥ इति मतिः ॥ 13 ॥ पण, राज्य त्यजयु नथी एवा चक्रवर्तीए उत्कृष्टआयुष्यवाळा हाइ पाताना कर्मने अनुसारे साते नरकामां जाय छे. 82. आ संबंधमां भगवतीसूत्रना बारमा शतकना नवमा उद्देशमां चक्रवर्ती पणाना आंतराना अधिकारमां एम कह्युं छे के:~ " 4धन्यपणे सागरोपम थी 466 अधिक + + + + " से देवी रीते ? उत्त्र्:"जेमणे राज्य त्यज्युं नथी एवा चक्रवतीए नारकीमां जाय छे अने त्यां जेवां पेआतानां कर्म एना प्रमाणमां उत्कृष्ट काळ पर्यन्त स्थित थै रहे छे. " आम बाबत छे माटे नरदेव एटले चक्रवती मृत्यु पामीने पहेली नारकीमां उत्पन्न थै त्यां उत्कृष्ट सागरोपमप्रमाणु स्थिति लोगवी पुनः यवर्ती थाय छे. भाटे ' सागरोपम ' नी सार्थता तो सिद्ध यह वजी 'अधिक' उधुं छे ते यवतींना लवमां रत्ननी उत्पत्ति पडेलानो ने आज ते अजने लक्षमां राखीने कह्युं छे. श्री हरिभद्रसूरिए करेली दशवैकालिकसूत्रनी वृत्तिमां, तथा ' नवपदप्रकरण ' नी वृत्तिमां " राज्य नथी छांडयुं एवा लय छे" मधुं छे. जेमणे राज्यपाट त्यजयु छे एवा चक्रवतीए देवलाकमां अथवा मेआक्षमां जाय छे. एज प्रमाणे खळदेवा पण स्वगामी के मेआक्षगामी आय छे. 83, हेमाचार्य कृत वीरचिरत्रमां चक्रीआ सातमी नारकीए Page #498 -------------------------------------------------------------------------- ________________ तत्रापि द्रव्यलोक ] एओनी ' आगति * व्गेरे। असंख्यायुनृतिरश्चः सप्तमक्षितिनारकान् । वाय्वग्नी च विना सर्वेऽप्युत्पद्यन्ते नृजन्मसु ॥ 84 ॥ अर्हन्तो वासुदेवाश्च बलदेवाश्च चक्रिणः । सुरनैरयिकेभ्यः स्युतिर्यग्भ्यो नै कर्हिचित् । / 85 ॥ प्रथमादेव नरकात् जायन्ते चक्रवर्तिणः । द्वाभ्यामेव हरिबलाः त्रिभ्यः एव च तीर्थपाः ॥ 86 ॥ चतुर्विधाः सुराश्च्युत्वा भवन्ति बलचक्रिणः । जिना वैमानिका एव हरयोऽप्यननुत्तराः ॥ 87 ॥ एवं मनुष्यरत्नानि यानि स्युः पंच चक्रिणाम् । तान्यागत्या विभाव्यानि सामान्येन मनुष्यवत् ॥ 88 ॥ वैमानिकेभ्यश्च यदि भवन्ति तानि तर्हि च । अनुत्तरसुरान् मुक्त्वाऽन्येभ्य: स्युर्वासुदेववत् ॥ 89 / / वे मा गर्म मनुष्यानी -- गति' विष. ( 12 14 भु). असंख्यआयुष्यवाळा मनुष्य तथा तिर्यंचा, सातमी नारकीना जीव, वायुकायना जीव तथा अग्निकायना जीव-आटला शिवाय अन्य सर्व प्राणीओ मनुष्यगतिमां आवे छे. 84. वळी अहंतो, वासुदेवो, बळदेवो अने चकवरी ओ थाय छे ते देवताना अने नारकीना भवमांथी ज नीकळीने थाय छे, मनुष्य के तिर्यंचना भवमांथी नहिं. 85. तेमां पण चकवत्तीओ पहेलीज नारकमांथी, वासुदेव अने बळदेव बे नारकीओमांथी अने अहंतु त्रणमांथी नीकळेला " थाय छे. 86. चारे प्रकारना दे चवीने बळदेव के चकवत्तीओ थाय छे. वैमानिक देवज आवीने जिन थाय छे, अने अनुत्तर विमान शिवायना देव ज एवीने वासुदेव थाय छे. 87. एवी ज रीते चक्रवर्तीना पांच मनुष्यरत्नो होय छे एमनी आगति सामान्यपणे मनुष्यनी प्रमाणे समजवी. 88. वळी एओ जे कदाच "वैमानिको मांथी आवे ते वासुदेवनी पेठे अनुत्तर विमानना देवोने छोडीने बीजा देवामांथी Ave che. 89. Page #499 -------------------------------------------------------------------------- ________________ [sarga 7 (462) लोकप्रकाश । मुहूर्ता द्वादशोत्कृष्टं समयो लघु चान्तरम् । तिर्यग्वदेकसमयसंख्या संमूर्छिमैः सह ॥ 90 ॥ उक्तं च । नानांगिनामपर्याप्तनृत्वेनोत्पत्तिरीरिता । उत्कर्षतोऽविच्छेदेन पल्यासंख्यलवावधि ॥ 91 ॥ अपर्याप्सनरत्वेनोत्पत्तिरेकस्य चांगिनः । उत्कर्षतो जघन्याच्चान्तर्मुहूर्त निरन्तरम् ॥ 92 ॥ इत्यर्थतः पंचसंग्रहे ॥ इति श्रागतिः ॥ 14 ॥ सम्यक्त्वं देशविरतिं चारित्रं मुक्तिम्प्य्मी। लभन्तेऽनन्तरभवे लब्ध्वा नरभवादिकम् ॥ 93 ॥ अनन्तरभवे चैते न लभन्ते कदाचन । महत्त्वं चक्रवर्तित्वं बलत्वं वासुदेवतां ॥ 94 ॥ लब्धिष्वष्टाविंशतौ या येषामिह नजन्मनि । संभवन्ति प्रसंगेन दर्श्यन्ते ता यथागमम् ॥ 95 ॥ एमनुं उत्कृष्ट अन्तर बार अन्तर्मुहूर्तनुं छे अने जघन्य अन्तर एक समयनुं छे. वळी एमनी एकसमयसंख्या अने संछिमनी एकसमयसंख्या एकत्र मळीने तिय जेटली थाय छे. 90. आना संबंधमां पंचसंग्रहग्रंथमां नीचेना भावार्थनुं कह्युं छे - अपर्याप्त मनुष्यत्वने लीधे नानाप्रकारना प्राणीओनी सतत उत्कृष्ट उत्पत्ति पोपमना असंख्यमा भाग सुधी थाय छे. वळी एज कारणने लईने एक प्राणीनी सतत उत्पत्ति 'धन्यत:' ते ऽअषत:' सन्तभुत सुधी थाय छे. 81-82. वे सभनी अनन्तशति विष. (2 15 मुं). आ गज मनुष्यो अनन्तरभवने विषे मनुष्यत्व आदि पामीने सम्यकत्व, देशविरति, चारित्र अने मोक्ष सुद्धां मेळवे छे, पण कदापि अहंतु, चकवती, बळदेव के वासुदेव थता नथी. 83-84. अठयावीश लब्धिओ छे तेमांथी, मनुष्यभवमां जेमने जेमने जेटली जेटली संभवे छे ते प्रसंगने लईने आगममां कह्या प्रमाणे नीचेनी रीते दर्शावीए छीए. 5. cation International Page #500 -------------------------------------------------------------------------- ________________ dravyaloka ] मनुष्यनी विशिष्ट ल्ब्धिआ। (463 ) कफविषुष्मलामर्शसर्वोषधिमहर्द्धयः । संभिन्नश्रोतोलब्धिश्च विपुलर्जुधियावपि ॥ 96 ॥ चारणाशीविषावधिसार्वैयगणधारिताः । चक्रितार्हत्त्वबलताविष्णुत्वं पूर्वधारिता ॥ 97 ॥ क्षीरमध्वाज्याश्रवाश्च बीजकोष्ठधियौ तथा । पदानुसारिता तेजोलेश्याहारकवैक्रिये ॥ 98 ॥ शीतलेश्याक्षीणमहानसी पुलाकसंज्ञिता । इत्यष्टाविंशतिर्भव्यपुंसां सल्लब्धयो मताः ॥ 99 ॥ कलापकम् ॥ चयह dvissnnublsNbhinnshrotstvpuurvitaaH|| गणभृत्त्वं चारणत्वं पुलाकाहारके अपि ॥ 10 ॥ विना दशामः स्त्रीष्वन्याः स्युरष्टादशलब्धयः । आस्वार्हन्त्यं कदाचिद्यत्तत्त्वाश्चर्यतयोदितम् ॥ 101 ॥ युग्मम् ॥ दशैताः केवलित्वं च विपुलर्जुधियावपि । अभव्यपुंसां नैवैताः संभवन्ति त्रयोदश ॥ 102 ॥ 45, युर, भक, आभर्ष, सौषधि, सनिनश्रोत, विभुसभति, नुमति, yA29, आशाविष, अवधि, सर्वज्ञत्व, धरत्व, यवतीत्व, मई त्पा, माव54, वासुदेवाय, पूर्व्धारित्व, क्षीरमपुजयआश्रव, बीजधी, केष्टधी, पदानुसारिता, तेजलेश्या, आहारक, वैक्रिय, शीतलेश्या, अक्षणमहानसी, अने पुलाक-आवी अठयावीश उत्तम लब्धिओ भव्य पुरूने डाय छे. 86-86. उपरोक्त अठयावीश लब्धिओमांनी संन्निश्रोतत्व, चारणत्व, गणधरत्व, चक्रवतत्व, अर्णव, बळदेवत्व, वासुदेवत्व, पूर्व धारित्व, आहारकत्व अने पुलालब्धि-e दश सिवाय शेष अढार रही ए स्त्रीओमां होय छे. कवचित् स्त्रीने अहेव प्राप्त थाय छे पण ए एक माश्चर्य-अपवा435 छे. 100-101. वळी उपरोक्त देश तथा केवळित्व, विपुलमति अने जुमति एटली तेर अभव्य पुषाने हाती नथी. 102. Page #501 -------------------------------------------------------------------------- ________________ (464) lokprkaash| [ sarga 7 श्रभव्ययोषितामेताः क्षीराद्याश्रवसंयुताः । न स्युश्चर्तुदशैतासां ततो ज्ञेयाश्चर्तुदश ॥ 103 ॥ इति अनन्तराप्तिः ॥ 15 ॥ अनन्तरभवे चैते प्राप्य मानुष्यकादिकम् । सिद्धयन्त्येकत्रसमये विंशतिर्नाधिकाः पुनः ॥ 104 / / तत्रापि घूमनुष्येभ्यो जाता सिद्धयन्ति ते दश । नारीभ्योऽनन्तरं जाताः क्षणे ह्येकत्र विंशतिः ॥ 105 ॥ इति समयेसिद्धिः ॥ 16 ॥ लेश्याहारदिशः सर्वा एषां संहननान्यपि । सर्वे कषायाः स्युः संज्ञाश्चेन्द्रियाण्यखिलान्यपि ॥ ॥ 106 / / लेश्याश्चतस्रः कृष्णाद्या भवन्त्यसंख्यजीविनाम् । एषामाद्यं संहननमेकमेव प्रकीर्तितम् ॥ 107 ॥ इति द्वारषट्कम् ॥ 17-22 ॥ सद्भावाद्वयक्तसंज्ञानामेते संज्ञितया मताः । दीर्घकालिक्यादिकानामपि सत्त्वात्तथैव ते ॥ 108 ॥ वळी अभव्यस्त्रीओने आ तेर तथा क्षीर-मधु-आय-आझवलधि एम थईने चंद डाती नथी. शेष यो डाय छे. 103. ये समना 'समयेसिद्धि' हा विषे. (12 16 भु). आ गर्भज मनुष्य अनन्तर भवमां मनुष्यत्व प्राप्त करीने एक समयमां फकत विशनी संख्यामां सिद्धि प्राप्त करे छे, विशेष नहिं. एमां पण पुरूषोमांथी अनन्तर भवमां मनुष्यभवमां आवेला ते दश ज सिद्ध थाय छे; स्त्रीओमांथी अनन्तर भवमां मनुष्यपणुं पामेला होय तेओ ज वीश सिद्ध थाय. 104-105. हवे एमनां सत्तरथी बावीशमा द्वार विषे. गर्भज मनुष्योने सर्व लेश्याओ, सर्व दिशाने आहार, सर्व संघयण, सर्वे कषाय, सव संज्ञाओ अने सर्व इन्द्रिये होय छे. अपवाद: असंख्यात आयुष्यवाळाओने कृष्ण आदि चार ज लेस्याओ होय छे अने फक्त पहेलुं संघयण होय छे. 1026-107. संशित dvA2. ( 23 भु). आ मनुष्यने सर्व संज्ञाओ व्यकत होवाथी ए "संक्षित" कहेवाय छे. तेमज एमने दीर्धकालिको' वगेरे संज्ञाओ पण होवाथी ए "संज्ञित" कहेवाय che. 108. Page #502 -------------------------------------------------------------------------- ________________ dravyaloka ] iti संज्ञिता ॥ 23 ॥ एतेषु भवतः पुंस्त्रीवेदावसंख्यजीविषु । पुंभिस्तुल्याः स्त्रियश्चैषु स्युर्युग्मित्वेन सर्वदा ॥ 109 ॥ पुंस्त्रीक्लीवास्त्रिधान्ये स्युस्तत्र पुंभ्यः स्त्रियो मताः । सप्तविंशत्यतिरिक्ताः सप्तविंशतिसंगुणाः ॥ 110 ॥ इति वेदाः ॥ 24 ॥ एओना 'वेद', 'ज्ञान', दर्शन वगेरे । गर्भजा: क्लीबास्तु पुमाकारभाजः पुंसु ख्याकारभाजस्तु स्त्रीषु गण्यन्ते इति वृद्धवादः । / 59 ( 465 ) तिस्रो दृशो ज्ञानाज्ञानदर्शनान्यखिलान्यपि । द्वादशेत्युपयोगाः स्युस्त्रिधौजः प्रमुखाहृतिः ॥ 111 ॥ आहारस्य कावलिकस्यान्तरं स्यात्स्वभावजम् । ज्येष्टं दिनत्रयं प्राग्वदनाहारकतापि च ॥ 112 ॥ द्विक्षणाविग्रहगतौ समुद्घाते तु सप्तमे । भवत्यनाहारकता तृतीयादिक्षणत्रये ॥ 113 ॥ युग्मम् ॥ हवेओभना 'वेध' विषे. ( द्वार 24 भु ). आ गर्भज मनुष्येआमां जेए असंख्यआयुष्यवाळा छे एमने पुरूषवेद अने स्त्रीवेद एम ए वेद छे. अने एए हमेशां युग्म हेआवाथी, स्त्री अने पुरूषनी संख्या सरखी छे. 109. वळी एमां जेए सख्यात आयुष्यवाळा छे एए स्त्री, पुरूष अने नपुंसक-एम त्रण जातिना छे. एमां स्त्रीए पुरूष करतां सत्यावीशगणी उपरांत सत्यावीश छे. नपुंसकेआमां, जेए पुरूषाकारवाळा होय तेमने पुरूषामां गणवा, अने स्त्रीआकारवाळा हाय एमने स्त्रीओमां गाणुवा-भवृद्धीनु he che. 110. have एमना 25 थी 31 सुधीनां सात द्वार विषे. आ गज मनुष्याने दृष्टिए त्रण, ज्ञान अज्ञान सघळां, दना पण बधांय, उपयोगो मार, भने ( भाडारभां ) मोन्स आहि त्र प्रहारनो भाडार होय . 111. एमने कवळआहारना उत्कृष्ट स्वाभाविक अन्तर त्रणु दिवसने हाय छे. एमने अशरीर गतिमां पूर्ववत् ए क्षण अनाहारकता पण हेआय छे. 112--113. वळी सातमा समुद्धातमां तृतीय आदि त्रण क्षण एटले के त्रीजा, चाथा अने पांचमा Page #503 -------------------------------------------------------------------------- ________________ (466) लोकप्रकाश । [ सर्ग . अयोगित्वे पुनः सा स्यादसंख्यसमयास्मिका । गुणस्थानानि निखिलान्येषु योगास्तथाखिला: ॥ 114 ॥ इति द्वारसप्तकम् ॥ 25-31 ॥ गर्भजानां मनुष्याणामथ मानं निरूप्यते । एकोनत्रिंशताकैस्ते मिता जघन्यतोऽपि हि ॥ 115 ॥ ते च अमी। छति तिख पण नव तिग चौ पण तिग नवपंच सगतितिग चुरो। छ दु चौ इग पण दु छ इग अड दुदु नव सग जहन्न नरा ॥ 116 ॥ इति पर्यन्तवर्तिनोंकस्थानात् श्रारभ्य अंकस्थानसंग्रहः ॥ ॥ 79228162514264337593543950336 // ___ एकं, दस, सयं, सहस्सं, दससहस्सं, लख्खं, दहलख्खं, कोडिं, दहकोडिं, कोडिसयं, कोडिसहस्सं, दसकोडिसहस्सं, कोडिलख्खं, दहकोडि लख्खं, कोडाकोडि, दहकोडाकोडि, कोडाकोडिसयं, कोडाकोडिसहस्सं, दहकोडाकोडिसहस्सं, कोडाकोडिलख्खं, दहकोडाकोडिलख्खं, कोडाकोडिकोडि, दहकोडाकोडिकोडि, कोडाकोडिकोडिसयं, कोद्दाकोद्दिकोद्दिस्क्षणमां एओ अनाहारी होय छे. वळी अगिपणमां तो तेओ असंख्य समये पर्यन्त अनाडारी डाय छे. 113-114. एमने गुणस्थाने सर्वे एटले पुरेपुरा चाद होय छे; वळी एग पण बधाये (15) छ. 114. वे समना 'भान'-प्रमाण विष. ( 32 भुं hA2 ). गर्भज मनुष्यनी संख्या ओगणत्रीश आंकडानी छे. छ, , , शून्य, पाय, नव, त्र, यार, पाय, , नव, पाय, सात, अय्, अय्, यार, छ, मे, यार, मे, पाय, मे, छ, के, माठ, मे, मे, नव, सात-सामने Seena 79-228162514264337593543950336 A संख्या थशे. ए गर्भज मनुष्यनी जघन्य संख्या छे. अंके बेलाय छे ते नीचे प्रमाणे - सेम, 4N3, से, 2, 4श 2, 5, 6श खोड, शड, से , तर Page #504 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनी जघन्य तेमज उस्कृष्ट संख्या । (467) हस्सं, दहकोडाकोडिकोडिसहस्सं, कोडाकोडिकोडिलख्खं, दहकोडाकोडिकोडिलरूखं, कोडाकोडिकोडिकोडि इत्यादि अंकवाचनप्रकारः ॥ एतेषामेव एकोनत्रिंशतांकस्थानानां पूर्वपुरुषैः पूर्वपूर्वांगेः परिसंख्यानं कृतम् । तद् उपदयते । तत्र चतुरशीतिर्लक्षाणि पूर्वांगम् । चतुरशीतिलक्षाः चतुरशीतिलक्षैः गुण्यन्ते ततः पूर्व भवति । तस्य परिमाणं सप्ततिः कोटिलक्षाणि षट्पंचाशत् कोटिसहस्राणि (70560000000000) / एतेन पूर्वोक्तांकराशेः भागो ह्रियते ततः इदम् आगतम् मणुआ णं जहन्नपदे एगारस पूव्कोद्दिकोद्दिओ। बावीसकोडिलख्खा कोडिसहस्सा य चुलसीइ ॥ 1 ॥ अठेव य कोडिसया पुव्वाण दसुत्तरा तो हुंति । एक्कासीइ लख्खा पंचाणओ इ सहस्सा य ॥ 2 ॥ छप्पन्ना तिन्नि सया पुव्वाणं पुव्ववणिश्रा आणे । एत्तो पुठ्वंगाई इमाइं अहिपाइं अमाइं ॥ 3 ॥ लख्खाई एगवीसं पुवंगाण सयरीसहस्साई । छच्चेवेगूणठा पुव्वंगाणं सया होंति ॥ 4 ॥ तेसीइ सयसहस्सा पहलासं खलु भवे सहस्सा य । तिन्निसया छत्तीसा एवैया अविगला मणुआ ॥ 5 ॥ छोड, za2 13, 143, शाम 13, 3, 4छोडोड, से। / 3, 12 3, Asm2 / / 3, अन्त3, 6 सामोठे, त्याहि. उपर कहेला ओगणत्रीश अंकस्थाननी रकमना पूर्वाचार्योए "पूर्व " अने "पूर्वाग" सध्या छे. ते प्रमाण:| 'पूर्वाग" एटले चोराशी लाख. चोराशी लाखने चाराशी लाखवडे गुणतां जे रकम आवे ए "पूर्व'. ए गुणाकार 70560000000000 एटले शीतेर लाख अने छप्पन हजार केड थाय छे. आ परिमाणवडे पूर्वोक्त ओगणत्रीश आंकडानी रकमना नीचे प्रमाणे पूर्वे अने पूर्वागो आवे छे - अग्यार कटाकेटी, बावीश लाख कोटी, चोराशी हजार केटी, आठसो केट, दश केटी, एकाशीलाख, पंचाणुं हजार त्रणसोने छप्पन-एटला "पूर्व'; एकवीश लाख शीतेर हजार Page #505 -------------------------------------------------------------------------- ________________ (46) lokprkaash| [ सर्गौत्कर्षेण समुदिता गर्भसंमूर्छजा नराः । असंख्येयकालचक्रसमयैः प्रमिता मता: ॥ 117 ॥ मनुष्या हि उत्कृष्टपदेऽपि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते इति तु प्रज्ञापनावृत्तौ ॥ इति मानम् ॥ 32 ॥ गर्भजा: पुरुषाः स्तोकास्तत: संख्यगुणा:स्त्रियः । ततोऽसंख्यगुणा: षंढनराः संमूर्छिमैर्युताः ॥ 118 ॥ इति लघ्व्यल्पबहुता ॥ 33 ॥ दक्षिणोत्तरयोः स्तोकाः स्युर्मनुष्या मिथः समाः । प्राच्या तत: संख्यगुणाः प्रतीच्यां च ततोऽधिकाः ॥ 119 ॥ भरतैरवतादीनि क्षेत्राण्यल्पान्यपागुदग् । ततः संख्यगुणानि स्युः पूर्वपश्चिमयोर्दिशोः ॥ 120 ॥ किन्त्वधोलौकिकग्रामेष्वनल्पाः स्युनरा ytH। ततः प्रतीच्यामधिका मनुष्याः प्राच्यपेक्षया ॥ 121 ॥ सातसोनेछ-मेटसा पूर्वा'; भने ते 752 शी साम पयास 12 सोने छत्रीश. आटली जघन्यत: अविकल मनुष्योनी संख्या छे. 1-5. संमष्ठिम अने गज-मनुष्योनी भेगी-एकत्र संख्या उत्कृष्ट असंख्यातकाळचक्रोना 2 / 'समय' थाय तेटदी छे. 117. पन्नवणुसूत्रनी वृत्तिमां कह्युं छे के-उत्कृष्टपदे पण मनुष्य "श्रेणि" ना असंख्यमां भागमां रहेली प्रदेशराशि जेटला छे. डवे ओमनी वधु 165मता' विषे. ( 33 भु द्वार). साथी अप गर्भज पुरूषो छे. एथी संख्यगण स्त्रीओ छे. एथी असंख्यगणुं saMmachimaashit न्स्। छे. 118. / हुवे मेमनी हिमपेक्षी a65मता' विष. ( 34 भुंवार). सौथी a5 मनुष्य दक्षिण अने उत्तरमां छे अने ए बेउ सरखा छे. पूर्व दिशामां, ए करतां संख्यालगण छे अने एथी वधारे पश्चिमदिशामां छे. दक्षिण अने उत्तरमां भरत, एरवत वगेरे क्षेत्रमां a5वस्ती छे अने पूर्व तथा पश्चिममां एथी संख्यगणी वस्ती छे. पण अधोलेकना गाममां घणा मनुष्यो होय छे माटे पूर्व दिशानी अपेक्षाए पश्चिम दिशामां विशेष मनुष्यो hoya che. 119-121. Page #506 -------------------------------------------------------------------------- ________________ dravyaloka ] एमनां छेवटना द्वार अने मनुष्याधिकारनी समाप्ति । (469 ) इति दिगपेक्षयाल्पबहुता ॥ 34 ॥ अन्तर्मुहूर्तमल्पिष्टं मनुष्याणां महान्तरम् । कालोऽनन्तः स चोत्कृष्टा कायस्थितिर्वनस्पतेः । / 122 / / चक्रित्वे चान्तरं प्रोक्तं साधिकाब्धिमितं लघु । ज्येष्टं च पुदगलपरावर्त्ताध पंचांगके ॥ 123 ॥ इत्यन्तरम् ॥ 35 ॥ नृणामिति व्यतिकरा विवृता मयैवम् सम्यग् विविच्य समयात् स्वगुरुप्रसत्या । पूर्णापणादिव कणाः कलमौक्तिकानाम् दीपत्विषासवणिजा मणिजातिवेत्रा । / 124 ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रांतिषद्राजश्रीतनयोऽतनिष्ट विनयः shriitejpaalaatmjH| काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्गो निर्गलितार्थसार्थसुभगः पूर्णः सुखं सप्तमः ॥ 125 ॥ इति ( मनुष्याधिकाररूपः) सप्तमः srgH। duva समना सन्त2' विषे. (पांत्रीशभु dvA2 ). मनुष्यमां जघन्य अन्तर अन्तमुहूत्त जेटलुं छे; अने उत्कृष्ट अंतर अनंतकाळनुं छे, अने ते वनस्पतिनी उत्कृष्ट कायस्थिति जेटलुं छे. चकीपणामां जघन्य अंतर एक सागरोपमथी सहेज वधु, अने उत्कृष्ट अंतर अधपुगळपरावर्तननुं कह्युं छे. 122-123. जातजातना मणिने ओळखनार वणिकू जेम पूर्ण भरेली दुकानमांथी, दीवानी ज्योतवडे, सुंदर सुंदर मेती vINIvINIne laI le tema में गुरूना प्रसादथी, सिद्धान्तमांथी आ मनुष्य संबंधी हकीकत वीणी लईने सभ्यप्रकारे वर्णवी छे. 124. त्रण जगना मनुष्यने आश्चर्यचकित करी नाखनारी कीर्तिना धणुं-वाचकेन्द्र श्री कीर्तिविजयजीना शिष्य, अने माता-राजबाई तथा पिता-तेजपाळना कुळदीपक विनयविजय उपाध्याये, सारी दुनीआना सत्यपूर्ण तने अजवाळामां लावनार जे आ लोकप्रकाश ग्रंथ रच्यो छे तेनो, अंदरथी नीसरता शब्दार्थोने लीधे मनोरंजक ए सातमो सर्ग निर्विने सभात थये.. 125. सातमे सर्ग समाप्त. XXXXXWantee Page #507 -------------------------------------------------------------------------- ________________ अथ अष्टमः सर्गः सुराश्चतुर्धा भवनव्यन्तरज्योतिषा अपि । वैमानिका इति प्रोक्तास्तान्प्रभेदैरथ ब्रुवे ॥ 1 ॥ दशधा bhvneshaashcaasurnaagsuprnnkaaH| विद्युदग्निदीपवार्षिदिग्वायुस्तनिता इति ॥ 2 ॥ एते च सर्वे कुमारोपपदा इति ज्ञेयम् ॥ परमाधार्मिकाः पंचदशधाः परिकीर्तिताः । यथार्थे मभिः ख्याता अम्बप्रभृतयश्च ते ॥ 3 ॥ अम्बाम्बरीषशबलश्यामरौद्रोपरुद्रकाः । असिपत्रधनुःकुम्भा महाकालश्च काल्क्ः॥4॥ वैतरणो वालुकश्च महाघोषः खरस्वरः । एतेऽसुरनिकायान्तर्गताः पंचदशोदिताः ॥ 5 ॥ नीतोवं पातयत्यायो नारकान् खंडशः परः । करोति भ्राष्ट्रपाकाहाऽन् तृतीयोऽन्त्रहृदादिभित् ॥ 6 ॥ आठमो सर्ग, yA2 12ना व छे: (1) अपनपति, (2) 0यन्त2, ( 3 ) ज्योतिषी भने (4) मानि4. अमना वजी उपले 54 छे. 1. (1) भवनपति. सना शमेह छे. ते या प्रमाणे: मसुमार, नागभार, su5. र्णकुमार, विद्युत कुमार, अग्निकुमार, द्वीपकुमार, समुद्रकुमार, दिकुमार, वायुकुमार अने भेधभार 2. असुरशुभारभां, 542 रन 52भाषाभी' व छ-समाना समावेश थाय छे. मेमनां नीचे प्रमाणे यथार्थ नाम छे: - सम्प', समीर, शमस, श्यामर, 5, 35366, मसिपत्र, धनु, दुसर bhA0, 11, वैत2712, वायु , भाव्|14, अने bha221215. 3-5 पहेले परमाधामी नारकेने उंचे laIne pachADe che. बीजो एओना भठ्ठीमां पकवी Page #508 -------------------------------------------------------------------------- ________________ दव्यलोक ] देवाधिकार । परमाधार्मिक देवोनुं स्वरूप । (471) शातनादिकरस्तेषां तुरीयः पंचमः पुनः । कुन्तादौ प्रोतकस्तेषां षष्टोऽङ्गोपांगभंगकृत् ॥ 7 ॥ अस्याकारपत्रयुक्तं वनं स्त्रजति स्प्त्म्ः। धनुर्मुक्तार्धचन्द्रादिबाणैर्विध्यति चाष्टमः ॥ 8 ॥ नवमः पाककृत्तेषां कुम्भादौ दशमः पुनः । खण्डयित्वासकृत् श्लक्ष्णमांसखण्डानि स्वादति ॥ 9 ॥ तान् कण्डवादौ पचत्येकादशश्च द्वादश: सृजेत् । नदी वैतरणी तप्तरक्तपूयादिपूरिताम् ॥ 10 ॥ कदम्बपुष्पाद्याकारवालुकासु पचेरपरः । नश्यतस्तान् महाशब्दो निरुणद्धि चतुर्दशः ॥ 11 ॥ आरोप्य शाल्मलीवृक्षं वज्रकंटकभीषणम् । खरस्वरः पंचदशः समाकर्षति नारकान् ॥ 12 ॥ परमाधार्मिकास्ते च स्ण्चितान्न्त्पात्काः। मृत्वाण्डगोलिकतयोत्पद्यन्तेऽत्यन्तदुःखिताः ॥ 13 ॥ ___ यत्र सिन्धुः प्रविशति नदी लवणवारिधिम् । योजनैदिशियाम्यायां पंचपंचाशता ततः ॥ 14 ॥ शकाय एवा टुकडा करे छे. त्रीजे एएनां आंतरडां तथा हृदय आदिने भेटे che. cothe emane कापेकपे छे. पांचमे एमने भालां परावे छे. छठ्ठो एमनां अंगे पांगने भांगे छे. सातमे तलवार जेवा पत्रोनुं वन बनावे छे. आठमे धनुष्यमांथी छोडेलां अर्धचंद्राकार बाणे वडे एमने वधे छे. नवमे एमने पकावे छे. दशमो एमना पिचा मांसना टुकडाओ खांडी अग्यारमां एओने कंड वगेरेमां पकावे छे. बारमो उकळतां रूधिर-परू वगेरेथी भरेली वैतरणी नदी बनावे छे. तेरमे कदम्बपुष्प वगेरेना आकारवाळी वेळुमां एमने भुंजे छे. चादमो वळी नासी जवानो प्रयत्न करनाओने हाक मारीने रोके छे. अने पंदरमे वजन कांटाओने लीधे भयंकर एवा शात्यली वृक्ष उपर एने चढावीने वळती खेंचे छे. 6-12. आ परमाधामीए आवां आवां अनन्त पाप संचित करी अत्यन्त दु:खमां मृत्यु पाभी agAliya'nIpara छ.13. से तनीय प्रमाण: ज्यां सिधुनी लवसमुद्रने मळे छे त्यांथी दक्षिण तरफ पंचावन जन उपर आवेली Page #509 -------------------------------------------------------------------------- ________________ ( 472 ) लोकप्रकाश । अस्ति स्थलं वेदिकान्तः प्रतिसन्तापदायकम् । प्रमाणतो योजनानि सार्धानि द्वादशैव तत् ॥ 15 ॥ योजनानि त्रीणि सार्धान्युद्वेधो ऽत्र महोदधेः । सप्तचत्वारिंशदत्र गुहाः सन्त्यतितामसाः ॥ 16 ॥ आद्य संहननास्तासु वसन्त्युरुपराक्रमाः । नरा जलचरा मद्यमांसस्त्री भोगलोलुपाः ॥ 17 ॥ दुर्वणाः कठिनस्पर्शाः भीषणा घोरदृष्टयः । श्रद्धयर्धद्वादशकरदेहा: संख्येयजीविताः । / 18 ॥ तत्र रत्नद्वीपमस्ति स्थलात् संतापदायकात् । वारिधौ योजनैरेकत्रिंशता भूरिमानवम् ॥ 19 ॥ घरट्टान् वाजिकांस्तेऽथ मनुष्यास्तन्निवासिनः । लिम्पन्ति मद्यैमसैश्च तेषु तानि चिपन्ति च ॥ 20 ॥ मद्यमांसालाबुपात्रैः प्रपूर्य वहनानि ते । गच्छन्ति जलधौ मद्यमांसैस्तान् लोभयन्ति च ॥ 21 ॥ मद्यमांसास्वादलुब्धास्ततस्तदनुपातिनः ॥ निपतन्ति घरट्टेषु क्रमात्ते जलमानुषाः ॥ 22 ॥ [ सर्ग 8 एक वेदिकानी अंदर साडाबार चेआजन प्रमाण एक भयानक स्थळ छे. त्यां साडात्रण येआजन समुद्रनी उंडाइ che, ane saDatALIza अन्धकारमय गुफाए छे. एनी अंदर पहेला संघचणुवाळा, पराक्रमी, मद्य-मांस अने स्त्रीना लेआलुपी जळचर मनुष्या रहे छे. एमने वर्ण कृष्ण छे, स्पर्श कठिन छे अने ष्टि घार भयानक छे. साडाबार हाथनी एमनी काया छे अने स ख्यात वषएण्नु एमनु आयुष्य छे. 14-18. आ सन्तापढायक स्थळथी एकत्रीश येआजन क्रूर, समुद्रनी वच्चे, अनेक मनुष्यनी वस्तीवाळा रत्नद्वीप नामे द्वीप छे. त्यांना मनुष्या पासे वानी अनावेली घंटीए हाय छे--e gha'TIAne एओ मद्यमांसवडे लींपे छे अने ते वस्तुओ एमां नाखे पण छे. मद्य-मांस भरेला तुमडाओना वहाण भरीने एओ समुद्रमां जाय छे, अने ए मद्य-मांसवडे पेला जळचर मनुष्याने ललचावे छे. एटले ए वस्तुना स्वादमां लुब्ध ए जळमनुष्या एमनी पाछळ पडीने Page #510 -------------------------------------------------------------------------- ________________ देवोनो बीजो प्रकार ' vyNtr'| (473) मांसानि वह्निपक्वानि जीर्णमद्यानि ते नराः । यावदिनानि द्वित्राणि भुंजानाः सुखमासते ॥ 23 ॥ तावद् भटाः सुसन्नद्धाः र्त्न्द्वीप्निवासिन्ः॥ संयोजितान् घरट्टांस्तान् वेष्टयन्ति समन्ततः । / 24 ॥ वर्ष यावद्वाहयन्ति घरट्टानतिदुःसहान् । तथापि तेषामस्थीनि न स्फुटन्ति मनागपि ॥ 25 ॥ ते दारुणानि दुःखानि सहमाना दुराशयाः । प्रपीड्यमाना वर्षेण म्रियन्तेऽत्यन्तदुर्भराः ॥ 26 ॥ __ अथाण्डगोलकांस्तेषां जनास्ते र्त्न्काण्क्स्सिन्न्ः। चमरीपुच्छ्वालाग्रैर्गुम्फित्वा क्र्न्न्योर्द्व्योः॥ 27 ॥ निबढ्य प्रविशन्त्यब्धौ तानन्ये ज्ल्चारिन्न्ः। कुलीरतन्तुमीनाद्याः प्रभवन्ति न बाधितुम् ॥ 28 ॥ युगमम् ॥ ___ इति महानिशीथचतुर्थाध्ययनेऽर्थतः ॥ पिशाचा भूतयक्षाश्च राक्षसाः किन्नरा अपि । किंपुरुषा महोरगा गन्धर्वा व्यन्तरा इमे ॥ 29 ॥ उभे उभे ये घटीमामा 53 . 18-22. पण एओ अग्निमां पकावेला मांसने तथा जुना मने बे त्रण दिवस सुखेथी मजामां खाता रहे छे एटलामां तो रत्नदीपवास शस्त्रसजज सुभटे त्यां आवीने ते घंटीओने चालती करी चोतरफथी घेरी ले छे. न फरी शके एवी होवा छतां पण एने वर्षदिवसपर्यन्त फेरव्या करे छे तेआये पेलाओना अस्थि लेशमात्र भांगता नथी. एवा भयंकर दु:खने सहन करतां करतां या 4 वर्षने माते मृत्यु पामेछ. 23-26. पछी रत्न मेळववानी ईच्छावाळा तेओ एना अंडगोलकोने चमरीना पुछना वाळथी गुंथी बन्ने काने लटकावी समुद्रमां प्रवेश करे छे. एम करवाथी कुलीरमस्यतंतु आदि जळना जीवे एएने कंई हरकत करी शकता नथी. 27-28. ए भावार्थनुं महानिशीथ' ना चोथा अध्ययनमां कहेलुं छे. (2). यानी मानले22 व्यन्त मना सा प्रमाणे मह छ:-पिशाय, मुत यक्ष, राक्षस, सिन्नर, (535, भाद्दा2॥ मने गन्धर्ष. 26. Page #511 -------------------------------------------------------------------------- ________________ (474) लोकप्रकाश । [ संग 8 पिशाचास्तत्र सहजसुरूपाः सौम्यदर्शनाः । रत्नाभरणवग्रीवाहस्ताः षोडशधा मताः ॥ 30 ॥ कुष्माण्डा: पटका जोषा अह्निकाः कालका अपि । चोक्षाचोक्षमहाकालास्तथा वनपिशाचकाः ॥ 31 / / तूष्णीकास्तालमुखरपिशाचा देह्स्ण्ज्ञ्य्काः। विदेहाश्च महादेहास्तथाधस्तारका इति ॥ 32 ॥ सुरूपप्रतिरूपातिरूपा भूतोत्तमा इति । स्कन्दिकाक्षा महावेगा महास्कन्दिकसंज्ञकाः ॥ 33 ॥ आकाशकाः प्रतिच्छन्ना भूता नवविधा अमी। सौम्याननाः सुरूपाश्च नानाभक्तिविलेपनाः ॥ 34 ॥ मानोन्मानप्रमाणोपपन्नदेहा विशेषतः । रक्तपाणिपादतलतालुजिव्हौष्टपाणिजाः ॥ 35 ॥ किरीटधारिणी नानारत्नात्मकविभूषणाः । यक्षास्त्रयोदशविधा गम्भीराः प्रियदर्शनाः ॥ 36 ॥ पूर्णमाणिश्वेतहरिसुमनोव्यतिपाकतः । भद्राः स्युः सर्वतोभद्रा; सुभद्रा अष्टमाः स्मृताः ॥ 37 ॥ पिशाचनुं स्वाभाविक सुंदररूप छे, सोम्य दर्शन छे, अने ए कंठ तथा हस्तने विषे रत्नना आभूषणो पहेरे छे. एना सेळ भेद छे: कुष्मांड, पटक, जोष, अब्लिक, काळ, याक्ष, मक्ष, माण, वनपिशाय, तू, तासभुम2, पिशाय, हे, विद्वेड, महाड तथा मधस्ता24. 30-32. भूत पण नव जातिना छे. सुरूप, प्रतिरूप, अतिरूप, भूतारम, कन्दिकाक्ष. महावेग, महाऔन्द्रिक, आकाशक अने प्रतिछन्न. एनी सुंदर आकृति छे, उत्तम रूप छे, अने ए अविविध सातना विलेपन 43.33-34. ___ यक्ष तर तना छे: पूर्ण नद्र, माशिम, वतनद, रिमा, सुमनम, व्यति54भद्र, सर्वतोभद्र, सुभद्र, यक्षेत्तम, रूपयक्ष, धनाहार, धनाधिप तथा मनुष्ययक्ष. ए एनुं शरीर मानेन्मानना प्रमाणवाळुं छे; एमना हाथपगना तळीआ, ताळु, जीन्हा, होठ अने नख Page #512 -------------------------------------------------------------------------- ________________ द्रव्यलोक 1 व्यन्तर जातिना भेदोपभेद । (475) यक्षोत्तमा रूपयक्षा धनाहारा धनाधिपाः । / मनुष्ययक्षा इत्येवं सर्वेप्येते त्रयोदश ॥ 38 ॥ करालरक्तलम्बौष्ठास्तपनीयविभूषणाः । राक्षसाः सप्तधा प्रोक्तास्तेऽमी भीषणदर्शनाः ॥ 39 ॥ विघ्ना भीममहाभीमास्तथा राक्स्स्स्राक्स्स्साः। परे विनायका ब्रह्मराक्षसा जलराक्षसाः ॥ 40 ॥ मुखेष्वधिकरूपाढ्या: किन्नरा दीप्रमौलयः । दशधा किन्नरा रूपशालिनो हृदयंगमाः ॥ 41 ॥ रतिप्रिया रतिश्रेष्टाः किंपुरुषा म्नोर्माः। अनिन्दिताः किंपुरुषोत्तमाश्च किन्नरोत्तमाः ॥ 42 ॥ मुखोरुवाहूद्यद्रूपाश्चितस्रगनुलेपनाः । दश किपुरुषास्ते सत्पुरुषाः पुरुषोत्तमाः ॥ 43 ॥ यशस्वन्तो महादेवा मरुन्मेरुप्रभा इति । महातिपुरुषाः किंच पुरुषाः पुरुस्स्र्स्स्भाः॥44॥ महोरगा दशविधा भुजगा भोगशालिनः । महाकाया अतिकाया भास्वन्तः स्कन्धशालिनः ॥ 45 ॥ लाल छे; ए मस्तक पर मुकुट अने अंगे विविध आभूषणे धारण करे छे. ए स्वभावे गंभीर छे अने एमनुं दर्शन मनहर छे. 3प-38. राक्षसे सात प्रकारना छे. विन, भीम, महाभीम, राक्षसराक्षस, विनायक, ब्रह्मराक्षस अने जळराक्षस. एमने विकराळ लाल लटकता हठ होय छे, अने ए सुवर्णना आभरण पडरेछ.30-40. नि। 65 प्रारना छ: छिन्न2, 35वी, याभ, रतिप्रिय, 2तिश्रेष्ट, 535, मनोरम, अनिन्द्रित. क्रिपुरूषोत्तम अने किन्नरोत्तम. एमना मुखप्रमुख अवयवे अधिक सन्दर्यवान छे अने एओ तेजे झळहळतो मुगट धारण करे छे. 41-42. किपुरूष पण दश प्रकारना छे: पुरूष, पुरूषोत्तम, यशस्वान, महादेव, मरू, मेरूप्रभ महापुरूष, अतिपुरूष, पुरूष अने पुरूषषभ. एओ रूपाळा छे, एमना हाथ अने मुख मनहर छे, ए विचित्र प्रकारनी माळा धारण kare che ane bhAtabhAtanA vilepana kare che. 43-44. एवी रीते महरगना पण दश भेद छे. भुजग भगशाली, महाकाय, अतिकाय, भावंत, Page #513 -------------------------------------------------------------------------- ________________ (476) lokprkaash| [sarga महेश्वक्षा मेरुकान्ता महावेगा मनोरमाः । सर्वेऽप्यमी महावेगा महांगाश्चित्रभूषणाः ॥ 46 ॥ __ गन्धर्वा द्वादशविधाः सुस्वरा: प्रियदर्शनाः । सरूपा मौलिमुकुटधरा हारविभूषणाः ॥ 47 ॥ हाहाह्हुतुम्बरवो नारदा ऋषिवादिकाः । भूतवादिककादम्बा महाकदम्बरैवताः ॥ 48 ॥ विश्वावसुगीतरतिसद्गीतयशसस्तथा । सप्ताशीतिरिमे सर्वे तृतीयांगेऽष्ट ते स्वमी ॥ 46 ॥ अणपन्नी पणपन्नी इसिवाई भूअवाइए चेव । कंदी य महाकंदी कोहंडे चेव पयए य ॥ 50 ॥ अन्नपानवस्त्रवेश्मशय्यापुष्पफलोभये । येऽल्पानल्पत्वसरसविरसत्वादिकारकाः ॥ 51 ॥ अन्नादिजृम्भकास्तेऽष्टौ स्युर्विद्याजृम्भकाः परे । ये त्वन्नाद्यविभागेन जुम्भन्तेऽव्यक्तश्2अम्भकाः ॥ 52 ॥ तथा स्कन्धशाली, महेश, मेरकांत, महावेग अने मनोरम. एओ सर्वे महावेगवाळा छे, महाटा शरीरवाळा छे अने अंगे चित्रविचित्र आभूषणो धारण करे छे. 45-46. गयो तना छ: DADA, DU, तुम्॥3, nA26, ऋषिवाह, भूतवा64, 65, महाकद, रेवत, विश्वावसु,, गीतरति, अने संगीतयश. एमनो सुंदर स्वर छे, प्रिय दर्शन छे, उत्तम रूप छे. ए मस्तक पर मुकुट अने कंठ हार धारण करे छे. 47-49. आ प्रमाणे "व्यन्तर जातिना देवनी भेदप्रभेदने लईने सत्यासी जाति थै. वळी त्रीजा "aMga"ne विषे जे आठ भेद कह्या छे ते नीचे प्रमाणे - माशुपनी, पापन्नी, पियाही, भूतवाही, ही, मादी, भांड मने पता. 50. वळी, अन्न, पान, वस्त्र, वसति, शय्या, पुष्प अने फळ-A वस्तुओ खुटती होय तो पूरी सारा अने पाछा वाळी होय तो रसभरी करनारा एवा एक जातना देव छे. ए भक जातिना देव कहेवाय छे. एमना पण दश प्रकार छे. एमां आठ, अन्नादि भक-अन्न वगेरेनी वृद्धि करनारा छे; एक प्रकार विद्याजजुंभकनो छे, अने एक प्रकार अव्यक्तजांभकनो छेआम कुल दश प्रकार थया. (अव्यक्तजांभक एटले वगरविभागे वृद्धि करनारा. ) pa1-पर. Page #514 -------------------------------------------------------------------------- ________________ द्रव्यो ] देवोनो त्रीजो अने चोथो प्रकार । (77 ) विचित्रचित्रयमवैताढ्यकांचनादिषु । वसन्ति शैलेषु दशाप्यमी पल्योपमायुषः ॥ 53 ॥ नित्यं प्रमुदिताः क्रीडापराः सुरतसेविनः । स्वच्छन्दचारित्वादेते जृम्भन्त इति जृम्भकाः ॥ 54 ॥ क्रुद्धानेतांश्च यः पश्येत् सोऽयशोऽनर्थमाप्नुयात् । तुष्टान् पश्यन् यशोविद्यां वित्ते वज्रमुनीन्द्रवत् ॥ 55 ॥ शापानुग्रहशीलत्वमेषां शक्तिश्च तादृशी । अयमर्थः पंचांगे शते प्रोक्तश्चतुर्दशे ॥ 56 ॥ शतं पंचोत्तरं भेदप्रभेदैर्व्यन्तरामराः । भवन्ति नाना क्रीडाभिः क्रीडन्तः काननादिषु ॥ 57 ॥ ज्योतिष्का पंच चन्द्रार्कग्रहनक्षत्रतारकाः । द्विधा स्थिराश्चराश्चेति दशभेदा भवन्ति ते ॥ 58 ॥ आ दशे जाति चित्र, विचित्र, वैताढय अने मेरू वगेरे पर्वतो पर वसनारी छे. एमनुं पल्योपमनुं आयुष्य छे; एओ नित्य प्रमुदित रहे छे, क्रीडा कर्या करे छे अने सुरतसमागममां लीन रहे छे. एमने स्वच्छंदाचार नित्य (f)qnma पामतो ( वधते वधतो होवाथी ए जून्म कहेवाय छे. pa3-14. एओ क्रोधातुर होय एवे वखते, जेने एमनुं दर्शन थाय, ए अपयश अने अनर्थ पामे छे. पण संतुष्ट होय एवे वखते एमनुं दर्शन थाय ते, वजमुनिने मळी हती एवी विद्या अने यश बेउ प्राप्त थाय छे. पप. एमनामां शापवानो अने अनुग्रह करवानो पण स्वभाव रहेलुं छे. कारणके एमनामां ए प्रकारनी शक्ति छे. आवा भावार्थनुं पांचमा अंगना चादमा शतकमां कहेलुं छे. पद. बागबगीचाओमां विविध प्रकारनी कीडा करवामां करवामां ज तत्पर एवा आ व्यःरदेवना आम एकंदर 105 भेद थाय छे. (3).देना त्रीजा प्रकार-ज्यातिष्क देवो विषे. ज्योतिष्क पांच जातना छे. सूर्य, चंद्र, ग्रह, नक्षत्र अने तारा. एएमां वळी केटलाक स्थिर अने केटलाक गतिमानुं छे एटले एम pa42=10 दश जात थई. pa8. (4). देवाना चेथा अने छेल्ला प्रकार वैमानिक देवो विषे. Page #515 -------------------------------------------------------------------------- ________________ लोकप्रकाश । वैमानिका द्विधा कल्पातीतकल्पोपपन्नकाः । कल्पोत्पन्ना द्वादशधा ते त्वमी देवलोकजाः । / 59 / / सौधर्मेशानसनत्कुमार माहेन्द्रबालांतकजाः । शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ 60 ॥ श्राद्य कल्पद्वयाधः स्थास्तृतीयाधस्तना अपि । लान्तकत्रिदिवाधःस्थास्त्रिधा किल्विषिका ( 478 ) कल्पातीता द्विधा ग्रैवेयकानुत्तरसम्भवाः । स्वामिसेवकभावादिकल्पेन रहिता इमे ॥ 62 ॥ अधस्तनाधस्तनं च स्यादधस्तनमध्यमम् । अधस्तनोपरितनं मध्यमाधस्तनं ततः ॥ 63 ॥ भवेन्मध्यममध्यं च मध्योपरितनं ततः । उपरिस्थाधस्तनं चोपरिस्थमध्यमं पुनः ॥ 64 ॥ उपरिस्थोपरितनं तज्जा ग्रैवेयकाः सुराः । विजयादिविमानोत्थाः पंचधानुत्तरामराः ॥ 65 ॥ [ सर्ग < मी ॥ 61 ॥ वैमानि हेवोना ( 1 ) पोपपन्न अने (2) पातीत-भ मे भेट छे. शेभ पछा पापपन्न' बार जातना छे. ए खारना खार देवलाक छे ते आ प्रमाणे:--साधर्म, (2) ईशान, (3) सनत कुमार, (4) माहेन्द्र, (5), (6) वांत. (7) शुद्ध, (8) सहसार, (8) आनत, (10) आणुत, (11) आरशु भने (12) अभ्युत. प-- 10. त्रण प्रकारना 'कित्रिष' देवा छे: (1) पहेला ए देवलाकनी नीचे रहेला, (2) त्रीजा देवलाकनी नीचे रहेला अने (3) ( छठ्ठा )लांतक देवलाकनी नीचे रहेला. 91. वळी उपर कपातीत देवा कह्या एना बे प्रकार छे: (1) त्रैवेयकमां थयेला अने (2) अनुत्तर विभानमा थयेला भेटले ( स्वाभी सेवभावची ) तरिवान मे जेमनामां नथी ए कपातीत, स्वामित्व के सेवकत्व जेवुं त्यां कांइ नथी. 62. (1) अधस्तनाघस्तन, (2) अधस्तनमध्यम, (3) अधस्तनोपरितन, (4) मध्यमाधस्तन, (5) मध्यममध्यम, (6) मध्य भोपरितन, (7) उपरिस्थाधस्तन, (8) उपरिस्थमध्यम अने (9) उपस्थिउपरितन-एवा नव चैवेयकमां उत्पन्न थयेला नव जातना त्रैवेयक देवा छे. अने विजयआदिक विमानेआमां उत्पन्न थयेला पांच जातना anuttara deve che. 66-65 Page #516 -------------------------------------------------------------------------- ________________ dravyaloka चोथा प्रकार-वैमानिक देवो--ना भेद्प्र्भेद्। (479 ) सारस्वतादित्यवह्निवरुणा गईतोयकाः । तुषिताव्याबाधाग्नेयरिष्टा लोकान्तिका अमी ॥ 66 ॥ पर्याप्तापरभेदेन सर्वेऽपि द्विविधा अमी। जाताः षट्पंचाशमेवं सुरभेदाः शतत्रयम् ॥ 67 ॥ पंचमांगे तु द्रव्यदेवा नरदेवा धर्मदेवास्तथा परे । देवाधिदेवा ये भावदेवास्ते पंचमा मताः ॥ 68 ॥ तत्रच-पंचेन्द्रियो नरस्तिर्यक् सम्पादितशुभायतिः । उत्पत्स्यते यो देवत्वे द्रव्यदेवः स उच्यते ॥ 69 ॥ नरदेवाः सार्वभौमा धर्मदेवास्तु साधवः । देवाधिदेवा अर्हन्तो भावदेवाः सुरा इमे ॥ 70 ॥ इह भावदेवैः अधिकार्ः॥ इति भेदाः ॥ 1 ॥ त्रैलोक्येऽपि स्थानमेषां क्षेत्रलोके प्रवक्ष्यते । स्थानोत्पादसमुद्घातैर्लोकासंख्यांशगा अमी ॥ 71 ॥ पी नवरना ऐति' यो छ (1) सारस्वत, (2) साहित्य, (3) पन्डि, (4) 139], (5) गई तोय, (6) तुषित, (7) अव्यामाध, (8) आग्नेय भने (6) रिट. 16. ये सर्व यानी 4जी (1) पर्यात अने (2) a5ओत-अमलेह छ. सेटवे 12 देवताना लेह 356 थया. [ (25+105+10+38)x2=356. 17. विल् पायमै भै वि-2 prA2ना देव ह्या छ: (1) द्रव्यय, (2) नरहेव, (3) धर्मदेव, (4) हेवाधिदेव माने (4) मायदेव. 68; शुभ कर्म उपार्जन करेलुं होय अने देवगति मळवानी होय-एवा पंचेन्द्रिय मनुष्य तिर्य य द्रव्यव' उपाय छ. 98. सार्वभौम-यवती नरदेव': साधुसा धर्म'; अरितवाधिव' भने आ वर्णवी गया ते देवा सव "भादेव' छे. आपणे अहिंआ भाव देवोने अधिकार छे. 70. मा प्रमाणे वाना 'मे' मताव्या. (6 / 2 पांडेयु). हये समना स्थान' विष. (6 / 2 मी). आ देवानुं स्थान वच्चे लेकने विषे छे. ए संबंधी क्षेत्रलोक मां वात करशे. ए वळी स्थान, उत्पाद अने समुघातवडे लेकना असंख्यातमा भागमां रहेला che. 71. Page #517 -------------------------------------------------------------------------- ________________ ( 480) लोकप्रकाश । [ सर्ग 8 इति स्थानम् ॥ 2 ॥ पर्याप्तयः षडप्येषां पंचाप्यैकविवक्षया । वाक्चेतसोर्दश प्राणा एतेषां परिकीर्तिताः । / 72 ॥ इति पर्याप्तिः ॥ 3 ॥ चतस्रो योनिलक्षाः स्युः लक्षाश्च कुलकोटिजाः । द्वादशैषामचित्ता स्याद्योनिः शीतोष्णसंवृत्ता । / 73 ॥ इति द्वारत्रयम् ॥ 4 / 5 / 6 ॥ पयोधयत्रयस्त्रिंशदत्कर्षेण भवस्थितिः । सहस्राणि दशाब्दानां स्यादेषां सा जघन्यतः ॥ 74 ॥ इति भवस्थितिः ॥ 7 ॥ कायस्थितिस्त्वेषां भवस्थितिरेव ॥ 8 ॥ देहास्त्रयस्तैजस च कार्मणं वैक्रियं तथा । संस्थानं चतुरस्र स्याद्रम्यं पुण्यानुसारतः । / 75 ॥ इति द्वारद्वयम् ॥ 9 / 10 ॥ हवे एमना अन्य अन्य द्वारा विषे. देवाने छे के पति छे; पण मन अने वाणीनी भेगी गणीए तो पांच कहेवाय. प्राण भने 4श छ. 72. जी अभनी योनिसच्या' यार सार, सन्या ' पार पा . मेमनी योनि' ( 1 ) मयित्त , (2) शीता , ( 3 ) संत छ 73. एमनी "भवस्थिति ' उत्कृष्ट तेत्रीश सागरोपमनी छे, अने जघन्यत: दशसहस्त्र वर्षनी छ. 74. मेमनी स्थिति ने जयस्थिति मे ॥ 7. अमने ( 1 ) तेस, ( 2 ) , अने (3) वैक्रिय-एम त्रण 'देह" छे. वळी एमना पुण्यना योगे एमने रम्य समचोरस 'sasthAna'DAya छ.75. आ प्रमाणे दरामां द्वार सुधीनी हकीकत कही, Page #518 -------------------------------------------------------------------------- ________________ व्यलोक देवोना * देहमान ' वगेरे । (481) उत्कर्षतः सप्तहस्ताः वपुर्जघन्यतः पुनः । अंगुलासंख्यभागः स्यादादौ स्वाभाविकं ह्यदः ॥ 76 ॥ तत्कृत्रिमं वैक्रियं साधिकैकलक्षयोजनम् । ज्येष्टमंगुलसंख्यांशमानमादौ च तल्लघु ॥ 77 ॥ इति अंगमानम् ॥ 11 ॥ श्राद्याः पंच समुद्घाताः पंचस्त्वेतेषु यान्त्य्मी। पर्याप्तगर्भजनरतिर्यतु संख्यजीविषु ॥ 78 ॥ पर्याप्तबादरक्षमाम्बुप्रत्येकक्षितिजेषु च । __ गर्भजा मनुजाः पंचेन्द्रियास्तियंच एव च ॥ 79 ॥ संमूर्छिमा गर्भजाश्चागच्छन्त्यमृतभोजिषु । विशेषस्त्वत्रोदितः प्राक् क्षेत्रलोकेऽपि वक्ष्यते ॥ 8 ॥ मुहूर्तानि द्वादशैषामुत्पत्तिच्यवनान्तरम् । सामान्यतः स्यादुत्कृष्टं जघन्यं समयावधि ॥ 81 ॥ हुये समना भान' विष. ( dvA2 11 भु.) देवनुं स्वाभाविक शरीर उत्कृष्टत: सात हाथनुं होय अने जघन्यत: एक अंगुलना असंख्यातमा भाग जेटलुं होय-जे एमनुं आरंभनुं शरीर छे. वळी एमनुं कृत्रिम ओण्क्रिय शरीर उत्कृष्टत: एक लक्ष्य एजनथी सहेज वधारे होय, अने जघन्यत: एक अंगुलन संख्यामां भाग जेटलुं होय छे, जे के प्रारंभनुं ज छे. 76-77. 'समुधात' अभने 5 / पाय छे. ( से मनु मारभुवार 4थु ). ये मेमनी गति' भने 'मागति' विष. (62 13-14 ). देवो पांच गतिमां जाय छेः (1) संख्यजीवी पर्याप्त गर्भज मनुष्यत्व, (2) ए ज प्रानुतिर्य यत्प, ( 3 ) पर्याप्त mA62 पृथ्वीयत्व, ( 4 ) पर्यातमा2 मयत्व भने (5) पर्याप्त बादर प्रत्येक वनस्पतिकायत्व, वळी गर्भज मनुष्य, तथा संभूमि अने गर्भज पंचेन्द्रिय तिर्यचे-एटला देने विषे आवे छे. आ संबंधे विशेष पूर्वे कह्युं छे अने वळी हवे पछी "क्षेत्रलोक" ना अधिकारमां कहेशुं 78-80. एमनी उत्पत्ति अने अवननी वच्चे उत्कृष्ट अन्तर सामान्यत: बार अन्तर्मुहूर्तनुं छे, अने जघन्य अन्तर एक समयनुं che. 81. Page #519 -------------------------------------------------------------------------- ________________ (482) लोकप्रकाश । [सर्ग 8 उत्पद्यन्ते च्यवन्तेऽमी एकस्मिन् समये पुनः । एको द्वित्राश्च संख्येया असंख्येयाश्च कर्हिचित् ॥ 82 ॥ इति द्वारत्रयम् ॥ 12 / 13 / 14 // सम्यक्वं देशविरतिं चारित्रं मुक्तिमप्यमी । लभन्ते लघुकर्माणो विपद्यानन्तरे भवे ॥ 83 ॥ इति अनन्तराप्तिः ॥ 15 ॥ सिद्धचन्त्यनन्तरभव एकस्मिन् समये स्वमी । उत्कर्षतः साष्टशतं विशेषस्त्वेष तत्र च ॥ 84 ॥ भवनेशा व्यन्तराश्च सर्वे दशदशैव हि । तदेव्यः पंचपंचव दश ज्योतिष्कनिर्जराः ॥ 85 ॥ ज्योतिष्कदेव्यश्चैकस्मिन् क्षणे सिद्धयन्ति विंशतिः । वैमानिकाः साष्टशतं तद्देव्यो विंशतिः पुनः ॥ 86 ॥ इति समयेसिद्धिः ॥ 16 ॥ लेश्याहारदिशा पट्कं न संहननसम्भवः । कषायसंज्ञेन्द्रियाणि सर्वाण्येषां भवन्ति च ॥ 87 ॥ वळी एओ एक समयमां एक, बे, त्रण एम संख्याता, अने कोईवार असंख्य पण janme che ane eve che. 82. वसन्ततिविष. ( 15 मुंजार ). आ देशमां जे लघुकमी होय छे ए आवीने अनन्तरभवमां समकित, देशविरति, चारित्र अने मोक्ष पण पामे छे. 83. ये सभयेसिद्धि' विष. ( 16 मुंहार) एओ अनन्तरभवमां एक समये उत्कृष्ट एकने आठ सिद्धि पामे छे. 84. ए वात विशेषतः आ प्रमाणे-भवनपति अने व्यतरमांथी दश दश ज सिद्ध थाय; एमनी देवीओ पांच पांच ज सिद्ध थाय. इतिक देमांथी वळी दश सिद्ध थाय; अने एमनी देवीओ विश सिद्ध थाय. वैमानिक देवा अकसने आठ सिद्ध थाय अने एमनी देवीओ वीश सिद्ध थाय. 85-86. Page #520 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] इति द्वारषट्कम् ॥ 17-22 ॥ एओनी 'लेश्या', ( आहार', वगेरे । इति द्वारद्वयम् । / 23-24 / / एषां स्युर्दृष्टयः तिस्र आयं ज्ञानत्रयं भवेत् । सम्यग्दृशां परेषां तु स्यादज्ञानत्रयं ध्रुवम् ॥ 89 ॥ इति द्वारद्वयम् ॥ 25-26 ॥ सर्वेऽप्येते संज्ञिनः स्युः पुंस्त्रीवेदयुजः परम् । देव्यः सुरेभ्यो द्वात्रिंशद्गुणा द्वात्रिंशताधिकाः ॥ 88 ॥ दर्शनत्रयमाद्यं स्यादेषां सम्यक्त्वशालिनाम् । दर्शनद्वयमन्येषामुपयोगो द्विधा ततः ॥ 90 ॥ उपयोगा षडेतेषां ज्ञानदर्शनयोस्त्रयम् । सम्यग्दृशां परेषां तु व्यज्ञानी द्वे च दर्शने ॥ 91 ॥ इति द्वारद्वयम् ॥ 27-28 ॥ एतेषामोजाहारी लोमाहारोऽपि संभवेत् । न स्यात्कावलिकः स्यात्तु मनोभक्षणलक्षणः ॥ 92 ॥ ( 483 ) हवे एमना पछी पछीना द्वारा विषे. भने 'तेश्या', भने छद्विशि ' महार ' होय छे; ' सहनन' संभवतु नथी. वणी 'उपाय', 'संज्ञा' भने ऽन्द्रियो मघां पूरेपूरा होय छे. 87. 6 अने श्रीभ से 'बेह' छे. देवा रतां एओ सघळा 'संज्ञी' है. मेमने देवीओ मत्रीशगणी उपर मत्रीश छे. 88. शेभने 'दृष्टि' नाशु हैं. जेए समकित ष्टिवाळा छे एआने प्रथमनां त्रण ' ज्ञान ' अने त्रण ' दृन ' होय; ज्यारे ए शिवायना बीजाओने त्रण अज्ञान अने बे दन हेआय. आम ज्ञान अने दर्शन एउ हावाथी एमने उपयाग पण ( साकार अने निराकार ) बेऊ प्रकारना छे. वळी सम तिरुष्टिवाळाओने त्रण ज्ञान अने त्रण दन नळीने छ उपयागा छे; ज्यारे ए शिवायनां खीजाएने त्रण अज्ञान ane be dana maLIne पांच उपयेगा छे. 8-91. अहिं सुधीमां अश्चावीशमा द्वार सुधीनी हकीकत आवी गइ. हवेओभना ' महार ' परत्वे. ( द्वार 28 भु ). हेवाने 'सो' अने 'बो' मे मे भाडार होय. 'अवजि ' भाडार होय नहीं; मनथी प्राशन करवारूप कालिक आहार हाय a|. 2. Page #521 -------------------------------------------------------------------------- ________________ (484) लोकप्रकाश । [सर्ग 8 अन्तरं पुनरेतस्य चतुर्थभक्तसंमितम् । जघन्यमन्यत्त्वब्दानां त्रयस्त्रिंशत्सहस्त्रकाः ॥ 93 ॥ इति थाहारः ॥ 29 ॥ गुणस्थानानि चत्वारि योगाश्चैकादशोदिताः । औदारिकाहारकाख्यतन्मिश्रांश्च विनाखिलाः ॥ 14 ॥ इति द्वारद्वयम् ॥ 30-31 ॥ प्रतरासंख्यभागस्थासंख्येयश्रेणिवर्तिभिः । / नभःप्रदेशैः प्रमिता: प्रोक्ता: सामान्यतः सुराः ॥ 95 ॥ kssetrplyopmaasNkhybhaagsthaabhraaNshsNmitaa:| देवा अनुत्तरोत्पन्नाः संख्येयास्तत्र पंचमे । / 96 ॥ बृहत्तरक्षेत्रपल्यासंख्यांशाभ्रांशसंमिताः । भवन्त्यथोपरितनग्रैवेयकत्रिकामराः ॥ 97 ॥ मध्यमेऽधस्तनेऽप्येवं त्रिके कल्पेऽच्युतेऽपि च । पारणे प्राणते चैवानतेऽपीयन्त एव ते ॥ 98 ॥ ए आहारनुं जघन्य अन्तर चोथभक्त प्रमाण छे. उत्कृष्ट तो तेत्रीशहजार वर्षनुं छे. 9. वे 'गुणस्थान' भने 'योग' विषे. (12 30-31 ). देने गुणस्थान चार होय छे. वळी दारिक, आहारक, मिश्रदारिक अने मिश्र भाडा24-माया2 शिवाय शेष सर्वे (11) योगी छे. 84. वे सेमना 'मान'-प्रमाण विष. ( dvA2 32 भु). देवोनी संख्या सामान्यतः प्रतरना असंख्यमा भागमां रहेली असंख्य श्रेणिओमां रहेला आकाश प्रदेश जेटली छे. 95. अनुतरविमानमां उत्पन्न थयेला दे, क्षेत्रपल्योपमना असंख्यमा भागमां रहेला आकाश प्रदेशे जेटला छे. एमां पण, पांचमामां संख्यात छे. 96. वळी, उपरना त्रण रैवेयकना दे, ब्रहक्षेत्रपल्योपमना असंख्यातमां भागमां रहेला आकाशप्रदेश जेटला छे. 97. वळी रैवेयकना मध्यमत्रिकमां अने अधस्तनत्रिकमां तथा अश्रुत-आरण-प्राकृत अने -आनत देवलेमां पण एटला ज दे छे. पण त्यां पपमने असंख्य भाग उत्तरोत्तर Page #522 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनी ' संख्या ' 1 किन्तु पल्यासंख्य भागो बृहत्तरो यथोत्तरम् । एकमानमितेष्वेवं स्यात् परेष्वपि भावना ॥ 99 ॥ सहस्रारमहाशुक्रलांतकबह्मवासिनः । माहेन्द्रसनत्कुमारदेवाः प्रत्येकमीरिताः ॥ 100 ॥ घनीकृतस्य लोकस्य श्रेण्यसंख्यांशवर्तिभिः । नभः प्रदेश: प्रमिता विशेषोऽत्रापि पूर्ववत् ॥ 101 ॥ युग्मम् ॥ अंगुलप्रमित क्षेत्र प्रदेशराशिसंगते । तृतीयवर्गमूलघ्ने द्वितीयवर्गमूलके । / 102 ॥ यावान् प्रदेशराशिः स्यादेकप्रादेशिकीष्वथ । श्रेणीषु तावन्मानासु लोकस्यास्य घनात्मतः ॥ 103 ॥ नभः प्रदेशा यावन्तस्तावानीशाननाकगः । देवदेवीसमुदायो निर्दिष्टः श्रुतपारगैः ॥ 104 ॥ विशेषकम् ॥ त्रयत्रिंशत्तमशोऽस्य किंचिदूनश्च यो भवेत् । ईशान देवास्तावन्त: केवलाः कथिताः श्रुते ॥ 105 ॥ एवं च सौधर्मभवनाधीशव्यन्तरज्योतिषामपि । भाव्या स्वस्वसमुदायत्रयस्त्रिंशांशमानता ॥ 106 ॥ ( 485 ) विशेष विशेष म्हाटे गणवा. सरखा प्रमाणवाळा बीजा देवलेआकेआमां पण एवी ज भावना सम सेवी. 88-88. वळी सहस्रार, महाशुष्क, लांतक, ब्रह्म, माहेन्द्र अने सनत्कुमारए दरेक देवलेआकमां रहेला देवानी संख्या घनकरेला लेआकनी श्रेणिना असंख्यमा भागमां वता आकाशप्रदेश भेटसी छे. डिपशु विशेष पूर्वे ह्या प्रमाणे समन्. 100-101. एक अंशुल प्रमाण क्षेत्रप्रदेशनी राशिमां रहेला, अने त्रीजा वर्ग मूळथी गुणायला, खीजाव मूळमां जेटला प्रदेशराशि होय तेटला प्रमाणवाळी एक प्रदेशी श्रेणिमां, धनरूप करेला लेआकाकाशना जेटला आकाश प्रदेशेआ हाय तेटली इशानदेवलाकमां रहेला देवदेवीओनी संध्या छे. 102-104. एमां केवळ तेत्रीशमा भागनाज (इशानदेवलेआकना) देवा छे एम शास्त्रमां कह्युं छे. 105. एज प्रमाणे साधर्म, भवनपति, व्यंतर अने ज्येआतिष्ठ देवानी सख्या एमना सभुद्वायथी तेन्रीशभे हिस्से समन्वी. 106. Page #523 -------------------------------------------------------------------------- ________________ (486) लोकप्रकाश । [सर्ग केवलं देवदेवीसमदाय एव वक्ष्यते ईशानतश्च सौधर्मे स्यात् संख्येयगुणाधिकः । देवदेवीसमुदायो भवनेशानथ ब्रुवे । / 107 ॥ ___ अंगुलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । द्वितीयवर्गमूलघ्ने वर्गमूले किलादिमे ॥ 108 ॥ यावान् प्रदेशराशि: स्यात्तावन्मानासु पंक्तिषु । घनीकृतस्य लोकस्याथैकप्रादेशिकीषु वै ॥ 109 ॥ नभःप्रदेशा यावन्तस्तावान् पुरुषपुंगवैः । देवदेवीसमुदायः ख्यातो भवनवासिनाम् ॥ 110 ॥vishesskm|| यावन्ति संख्ययोजनकोटीमानानि दैर्ध्यतः । सूचिरूपाणि खंडानि स्युरेकप्रतरे किल ॥ 111 / / व्यन्तराणां देवदेवीसमुदायो भवेदियान् । ज्योतिष्कदेवदेवीनां प्रमाणमथ कीर्त्यते ॥ 112 ॥ षट्पंचाशांगुलशतद्वयमाना hi dairdhytH। यावन्त एक प्रतरे सूचिरूपाः स्युरंशकाः ॥ 113 ॥ ज्योतिष्कदेवदेवीनां लावान् समुदयो भवेत् । उक्तं प्रमाणमित्येवमथाल्पबहुतां trube ॥ 114 ॥ mATe have devadevIonI ekatra संख्या ज कहीश. ( ते परथी देवीओनी संख्या आदानसभसेवी). ईशानदेवकथी मांडी सधर्मदेवल सुधीमां देवदेवीओनी एकत्र संख्या एकबीजाथी सध्यात-सभ्यात अधिछे. 107. वळी भवनपतिदेवदेवीओनी एकत्रसंख्या, एक अंगुलप्रमाण क्षेत्रप्रदेशनी राशिमां रहेला अने बीजा वर्गमूळथा गुणेला एवा पहेला वर्गमूळमां जेटलो प्रदेश राशि होय तेटला मानवाळी एकप्रदेशी श्रेणिओमां, घनरूपकरेला काकाशना जेटला आकाशप्रदेश होय तेटली छ. 108-110. वळी व्यंतरदेवदेवीओनी एकत्रसंख्या, एक प्रतरनी अंदर संख्यात केटी जननी लंबाईना जेटला सूचिरूप खंडो होय तेटली छे. 111-112. तिषिदेवदेवीओनी एकत्रसंख्या, एकप्रतरनी अंदर बसोने छप्पन अंगुळ लांबा जेटला सूचिरूप खंडो होय तेटली che. 113-14. Page #524 -------------------------------------------------------------------------- ________________ dravyaloka ] eonu 'alpabahutva / (487) iti मानम् ॥ 32 ॥ स्तोकाः सर्वार्थसिद्धस्था असंख्येयगुणास्ततः । शेषा अनुत्तरा देवास्तत: संख्यगुणाः क्रमात् ॥ 115 ॥ ऊर्ध्वमध्याधःस्थितस्युर्गंवेयकत्रिकत्रये । अच्युते चारणे चैव प्राणते चानतेऽपि च ॥ 116 ॥ युग्मम् ॥ अधोऽधोग्रैवयकादावनुत्तराद्यपेक्षया । भाव्या विमानबाहुल्यादेवाः संख्यगुणाः क्रमात् ॥ 117 ॥ ___ समश्रेणिस्थयोर्यद्यप्यारणाच्युतकल्पयोः । विमानसंख्या तुल्यैव तथापि कृस्स्न्न्पाक्स्सिकाः॥ 118 ॥ उत्पद्यन्ते स्वभावन दक्षिणस्यां हि भूरयः । शुक्लपाक्षिकजीवेभ्यो बहवश्च भवन्ति ते । / 119 ॥ ततोऽच्युतापेक्षया स्युनिर्जरा आरणेऽधिकाः । समश्रेणिस्थितावेवमन्येष्वाप विभाव्यताम् ॥ 120 ॥ शुक्लपाक्षिककृष्णपाक्षिकलक्षणं च एवम् ए प्रमाणे प्रमाण अर्थातुं सख्या विषे समजवुं हवे एमना "लघु a5बहुवर विषे ( द्वार 33 मुं ). सर्वार्थसिद्धस्थ देवो सौथी थोडा छे. एना करतां, बाकीना अनुत्तर विमानना दे असंख्यगण छे. अने एथी संख्याख्यातगणी अनुक्रमे, प्रवेयकोना उध्वत्रिक, माध्यत्रिक अने अधोत्रिक, अयुत देवक, चारणदेवक, प्राणदेवलोक अने आनदेवलोकमां रहेला डाय छे. 115-116. नीचे नीचेनी वयक वगेरेमां, अनुत्तर वगेरेनी अपेक्षाए विमानो बहोळां होवाथी, अनुक्रमे संख्यात संख्यातगणा जेवो छे. 117. समानश्रेणिमां रहेला आरण अने अश्रुत देवलोकमां विमान संख्या जो के सरखीज che to पण कृष्णपाक्षिक जेवो स्वाभाविकपणे, दक्षिणदिशामां बहु उत्पन्न थाय छे अने शुकलपाक्षिक जीवो करतां एमनी संख्या अधिक छे- ए कारणथी अश्रुत देवलेकनी अपेक्षाए आरणुं देवकमां घणावे छे. समणिमां रहेला अन्य देवलोको विषे पण एम ज समजवुं. 118-1ra0. थलपाक्षिक अने कृष्ण पाक्षिक जीवोनुं लक्षण आ प्रमाणे che-- Page #525 -------------------------------------------------------------------------- ________________ (488) लोकप्रकाश । [ सर्ग 8 बहुपापोदयाः क्रूरकर्माणः कृष्णपाक्षिकाः । स्युर्दीर्घतरसंसारा भूयांसोऽन्यव्यपेक्षया ॥ 121 ॥ तथास्वभावात्ते भव्या अपि प्रायः सुरादिषु । उत्पद्यन्ते दक्षिणस्यां प्राचुर्येणान्यदिक्षु न ॥ 122 ॥ तथाडुः-पायमिह कूरकम्मा भवसिद्धिया वि दाहिणिल्लेसु । नेरइयतिरियमणुआसुराइठाणेसु गच्छंति ॥ 123 ॥ जेसिमवद्दो पुग्गलपरियट्टो सेसओ उ स्ण्सारो। ते सुक्कपख्खिया खलु अहिए पुण कण्हपख्खीओ ॥ 124 ॥ इति प्रज्ञापनावृत्तौ ॥ श्रानतेभ्योऽसंख्यगुणाः सहस्रारसुराः स्मृताः । महाशुक्रे लान्तके च बह्ममाहेन्द्रयोः कमात् ॥ 125 ॥ सनत्कुमार ईशानेऽप्यसंख्यन्ना यथोत्तरम् । एशानेभ्यश्च सौधर्मदेवाः संख्यगुणाधिकाः ॥ 126 ॥ कृष्णपाक्षिकबाहुल्याद्यथा माहेन्द्रनाकिनः । असंख्येयगुणाः प्रोक्ताः सनत्कुमारनाकिनः । / 127 ॥ कृष्णपाक्षिक छो शुलपाक्षिकोनी अपेक्षाए बहु पापी होय छे, क्रुर होय छे अने दीघसंसारी होय छे. एमना एवा स्वभावने लईने ज ए भव्य छतां पण, दक्षिण दिशामां बहाळपणे देवगतिमां उत्पन्न थाय छे, बीजी दिशाओमां नहिं. 121-122. ए विषे प्रज्ञापना सूत्रनी वृत्तिमां कह्युं छे के--कृष्णपाक्षिक ja bhavya che to ye प्राय: दुष्टकमी होवाथी, देवादिकनी गतिमां दक्षिण दिशामां ज उत्पन्न थाय छे. शुकलपाक्षिक छो के जेओने अवट्टपुड्झळपरावर्तन जेटलो संसार बाकी रहेलो होय छे तेमना करतां कृष्णपाक्षिके माघ डाय छे. 123-124. आनदेवलोकना देवा करतां सहस्त्रार देवलोकना देवा असंख्यगणा छे. महाशुक, लांतक, ब्रा, महेन्द्र, सनतकुमार अने इशान - आटला देवलोकोना देवा वळी अनुक्रमे आनत' करतां असंख्यगणुं छे. साधम देवलोकना देवे वळी "ईशान" ना देथी संख्याताए। छे. 125-126. अहिं कई शंका करे छे केकृष्णपाक्षिके घणुं छे माटे महेन्द्र ना देवाथी "सनकुमार " ना देवो असंख्या Page #526 -------------------------------------------------------------------------- ________________ द्रव्यलोक एओनुं अल्पबहुत्व अने एना कारण । (489) विमानानां कृष्णपाक्षिकाणां चाधिक्यतस्तथा । ते सौधर्मेऽप्यसंख्यनाः कथं नेशाननाकिनः ॥ 128 ॥ अत्रोच्यते हि वचनप्रामाण्यादुच्यते तथा । विचारगोचरो नास्मादृशामाप्तोदितं वचः ॥ 129 ॥ तथोक्तं प्रज्ञापनावृत्तौ ननु इयं युक्तिः माहेन्द्रसनत्कुमारयोः अपि उक्ता । परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असंख्येयगुणा उक्ताः। इह तु सौधर्मे कल्पे संख्येयगुणा उक्ताः। तद् एतत् कथम् ॥ उच्यते । वचनप्रामाण्यात् । न च अत्र पाठभ्रमः । यतः अन्यत्रापि उक्तम्-- इसाणे सव्वत्थ वि बत्तीसगुणाउ होन्ति देवीओ। संखेज्जा सोहम्मे तो असंखा भवणवासी ॥ इति ॥ असंख्यन्नाश्च सौधर्मदेवेभ्यो भवनाधिपाः । भवन्ति भवनेशेभ्योऽसंख्यध्ना व्यन्तरा: सुराः ॥ 130 ॥ ज्योतिष्काणां देवदेवीवृन्दः संख्यगुणस्ततः । स्वस्वदेवेभ्यश्च देव्यः सर्वाः संख्यगुणाः स्मृताः ॥ 131 ॥ तगण che ema kahe che. to सामदेवलोकमां पण विमानो अने कृष्ण पाक्षिक deva che mATe eone पण "ईशान" ना देवाथी असंख्य गणुं कहेवा जोईए ते केम कहेता नथी ? 127-128. ए शंकानुं समाधान आ प्रमाणे -अमारे तो शास्त्रनुं वचन प्रमाण छे. आप्तजनोए कह्युं छे ए अमारा जेवाना विचारने अगोचर छे. 129. प्रज्ञापना सूत्रनी वृत्तिमां पण कह्युं छे के कोई एवो प्रश्न उठावे के महेन्द्र" अने "सनकुमार" ना संबंधमां पण आ युक्ति कही, पण त्यां तो "माएद्र" नी अपेक्षाए, " सनकुमार " मां दवा असंख्यगणुं कह्या छे अने अहिं तो "संधर्म" मां असंख्य गणुं कह्या छे. एम केम ? आ प्रश्ननुं निराकरण एम के:-अमे जे कहीए छीए, ते प्रमाणभूत वचन-शास्त्रवचनने अनुसरीने कहीए छीए. वळी अहिं पाठफेरनी पण शंका नथी; कारणके अन्यत्र पण कह्युं छे के--ईशानदेवलोकमां तेमज सर्वत्र खत्रीशगणी देवीओ छे, "सैधर्म" मां संख्यातगणी छे अने "भुवनपति मां एथी असंख्यगणी छे. हवे, सिधर्मदेवलोकना देवा करता भवनपति' ना असंख्यगण छे, एनाथी व्यस्तर Page #527 -------------------------------------------------------------------------- ________________ लोकप्रकाश । (490) [ सर्ग 8 इति लघ्वी अल्पबहुता ॥ 33 ॥ पूर्वस्यां च प्रतीच्यां च स्तोका भवनवासिनः । उत्तरस्यां दक्षिणस्यामसंख्येयगुणाः क्रमात् ॥ 132 ॥ प्राक्प्रतीच्योर्हि भवनाल्पत्वात्स्तोका अमी किल । दक्षिणोत्तरयोस्तेषां क्रमाधिक्यादिमेऽधिकाः । / 133 ॥ पूर्वस्यां व्यन्तराः स्तोका विशेषेणाधिकाधिकाः । अपरस्यामुत्तरस्यां दक्षिणस्यां यथाक्रमम् ॥ 134 ॥ व्यन्तराः शुषिरे भूम्ना प्रचरन्ति त्तोऽधिकाः। साधोग्रामायां प्रतीच्याममी स्युः प्राच्यपेक्षया ॥ 135 / / उदीच्या दक्षिणस्यां च युक्तमेवाधिकाधिकाः । स्वस्थाननगरावासबाहुल्यतो यथाक्रमम् । / 136 ॥ पूर्वस्यां पश्चिमायां च स्तोका ज्योतिष्कनाकिनः । दक्षिणस्यामुदीच्यां च स्युः क्रमेणाधिकाधिकाः ॥ 137 ॥ प्राक्प्रतीच्योश्चन्द्रसूर्यद्वीपेषूद्यानदेशवत् । क्रीडास्पदेषु ज्योतिषकाः स्वल्पाः प्रायेण सत्तया ॥ 138 ॥ दे असंख्यगणुं छे अने एनाथी "ज्योतिषी" देवदेवीओ संख्यातगणी छे. वळी सर्व देवीओ पिता पोताना देवो करतां संख्यगणुं छे. 130-131. हुवे समना श्री माहुत्व' विष. ( 2 34 भु). भवनपति " देवो पूर्वमां अने पश्चिममां सर्वथी थोडा छे; उत्तरमां अने दक्षिणमां अनुक्रमे एथी असंख्यासंख्यगण छे. एनुं कारण ए के पूर्व पश्चिममां भवनो थोडां छे, अने उत्तरक्षिआभांसवनी मधि छ. 132-133. व्यन्तर पूर्व दिशामां सर्वथी थोडा छे; अने पश्चिममां, उत्तरमां अने दक्षिणमां अनकमे एथी अधिकाधिक छे. कारण के ए पिलाणमां घणा विचरे छे माटे अधीग्रीमवाळी पश्चिममां एओ अधिक छे; अने उत्तर अने दक्षिणमां एमने रहेवाना नगरे घणा छे माटे त्यांये एओ अधिक छे. 134-136. तिष्क दे पूर्व अने पश्चिममां सवथी थोडा छे; अने दक्षिण तथा उत्तरमां अनुक्रमे अधिक अधिक छे. कारण के पूर्व पश्चिममां एमना कीडास्थानरूप चंद्रसूर्यद्वीप छे ए उद्यानना Page #528 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एओनुं अल्पबहुत्व अने एनां कारण । (491) तेभ्योऽधिका दक्षिणस्यां विमानानां बहुत्वतः । तथा कृष्णपाक्षिकाणां बाहुल्येनोपपाततः ॥ 139 ॥ उदीच्यां मानससरस्येते क्रीडापरायणाः । आसते नित्यमेवं स्युर्दक्षिणापेक्षयाधिकाः ॥ 140 ॥ किं च मानसाख्ये सरस्यस्मिन् मत्स्याद्या येऽम्बुचारिणः । ते समीपस्थितज्योतिर्विमानादिनिरीक्षणात् ॥ 141 ॥ उत्पन्नजातिस्मरणाः किंचिदाचर्य च व्रतम् । विहितानशनाः कृत्वा निदानं सुखलिप्सया ॥ 142 ॥ मृत्वा ज्योतिर्विमानेषुत्पद्यन्तोऽन्तिकवर्तिषु । ततः स्युर्दाक्षिणात्येभ्य उत्तराहा इमेऽधिकाः ॥ 143 ॥ विशेषकम् ॥ __ स्युः सौधर्मप्रभृतिषु ताविषेषु चतुर्वपि । पूर्वस्यां पश्चिमायां च स्तोका एव सुधाभुजः ॥ 144 ॥ ततश्चासंख्येयगुणा उत्तरस्यां ततोऽधिकाः । दक्षिणस्याममी प्रोक्ताः श्रूयतां तत्र भावना ॥ 145 ॥ तुल्या दिक्षु चतुसृषु विमाना: पंक्तिवर्तिनः । असंख्ययोजनतताः पुष्पावकीर्णकाः पुनः । / 146 / / एक न्हाना भाग जेवा छे माटे त्यां ए स्वाभाविक रीते थोडाज होय. दक्षिणमां एथी अधिकएनुं कारण ए के त्यां घणी विमान छे अने वळी कृष्णपाक्षिक देवेनी त्यां उत्पत्ति विशेष छे. उत्तरमां वळी एथी अधिक छे एनुं कारण ए के त्यां जे मानसरोवर छे तेमां एओ हमेशां गीडा 42ता 29 छे. 137-140. आ मान सरोवरमां जे मस्यादि जळचर जीवो छे तेमने समीपस्थ ज्योतिष्कविमाने जोईने जातिसमरण थाय छे एटले कंइक व्रत लईने अथवा अनशन करीने सुखी थवानी अपेक्षाए निदान करी मृत्युबाद ए समीपमां रहेला विमानमां उत्पन्न थाय छे. ए कारणने लईने उत्तरमां एमनी संख्या दक्षिण करतां अधिक छे. 141-143. "सौधर्म ' आदि चारे देवलोकमां, पूर्वमां अने पश्चिममां छेडा देव छे. उत्तरमां एथी असंख्यगणा छे, अने दक्षिणमां एथी पण अधिक छे. एमां भावना आ प्रमाणे:-असंख्य जनना विस्तारवाळा पंक्तिबद्ध विमाने तो चारे दिशाओमां सरखा छे. परंतु पुष्पावकीर्णविमाने दक्षिण अने उत्तरमांज घणा छे, पूर्व पश्चिममां नहि. माटे पूर्वपश्चिमनी Page #529 -------------------------------------------------------------------------- ________________ लोकप्रकाश । याम्योदीच्योरेव भूम्ना स्युः पूर्वापरयोस्तु न । उदक् ततोऽसंख्यगुणाः प्राचीप्रतीच्यपेक्षया ॥ 147 ॥ भूम्ना कृष्णपाक्षिकाणां दक्षिणस्यां समुद्भवात् । दक्षिणस्यां समधिका उत्तरापेक्षया ततः ॥ 148 ॥ तथाहुः प्रज्ञापनायाम् -- C दिसावाणं सव्वत्थोवा देवा सोहम्मे कप्पे पुरच्छिमपञ्चच्छि मेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया ॥ श्रत्र यद्यपि विविहा पुष्फकिन्ना तयन्तरे मुत्तु पुत्रदिसि' इति वचनात् प्राच्यां पुष्पावकीर्णकाभावात् प्रतीच्यां च तन्निषेधाभावात् प्राच्यपेक्षया प्रतीच्यां देवाः अधिकाः वक्तव्याः स्युः तथापि श्रत्र सूत्रे पूर्वपश्चिमावल्योः उभयतः सर्वापि दक्षिणोत्तरतयैव दिग्विवक्षितेति संभाव्यते इति वृद्धाः । यथा दक्षिणोत्तरार्धलोकाधिपती सौधर्मेशानेन्द्रौ इत्यत्र पूर्वपश्विमे श्रपि दक्षिणोत्तरतयैव विवक्षिते । इति ॥ ( 492 ) पूर्वोत्तरपश्चिमासु ब्रह्मलोकेऽल्पकाः सुराः । ततश्चासंख्येयगुणा दक्षिणस्यां दिशि स्मृताः ॥ 149 ॥ याम्यां हि बह्नः प्रायस्तिर्यंच: कृष्णपाक्षिकाः । उत्पद्यन्तेऽन्यासु शुक्लपाक्षिकास्ते किलाल्पकाः ॥ 150 ॥ [ सर्ग < अपेक्षाए उत्तरदक्षिणमां असंख्यातगणा कह्या छे. वळी उत्तर करतां दक्षिणनां अधिक कह्यां एनुं कारण ए के दक्षिणमां कृष्णपाक्षिकदेवाना विमाना ए करतां घणा अधिक छे. 144-148. आ संबंधे प्रज्ञापना सूत्रमां पण एज भावानुं कह्युं छे: दिशाने आश्रीने कहीए ते, साधर्म देवलेआकमां, पूर्व पश्चिममां सर्वथी थाडा देवा छे; उत्तरमां एथी असख्यगणा, अने दक्षिणमां उत्तर करतां अधिक छे. अहियां, पूर्वमां पुष्पावकीर्णना अभावने लीधे, अने पश्चिममां एएने निषेध कर्यां नथी माटे, पूर्वनी अपेक्षाए पश्चिममां अधिक देवा कहेवा जोइता हता. पण आ सूत्रमां पूर्वश्रेणि अने पश्चिमश्रेणि एम ए श्रेणि कही एटले सर्व दिशाए दक्षिणउत्तररूपे ज कही छे एम समजाय छे. जेमके सौधर्माने इशान-इंद्रोने दक्षिणा तथा उत्तरा ना अधिपतिए कह्या छे, त्यां दक्षिणा अने उत्तराद्ध मां पूर्व पश्चिम दिशाओनी ज विवक्षा छे. ब्रह्मदेवलाकमां, पूर्व-उत्तर अने--पश्चिम दिशामां देवा चाठा छे, पण दक्षिणमां एथी Page #530 -------------------------------------------------------------------------- ________________ द्रव्यलोक एओनुं 'अन्तर' / देवाधिकारनी समाप्ति । (493) एवं च लांतके शुक्रे सहस्रारेऽपि नाकिनः । भूयांसो दक्षिणस्यां स्युस्तिस्मृष्वन्यासु चाल्पका: ॥ 151 ॥ अआनतादिषु कल्पेषु ततश्चानुत्तरावधि । प्रायश्चतुर्दिशमपि समाना एव नाकिनः ॥ 152 / / तथाहुः प्रज्ञापनायाम् तेण परं बहुसमोववण्णगा समणाउसो इति । / इति दिगपेक्षया अल्पबहुता ॥ 34 ॥ __ जघन्यतोऽन्तर्मुहूर्त्त कालोऽनन्तोऽन्तरं गुरु । ज्येष्टकायस्थितिरूपः स च कालो वनस्पतेः ॥ 153 ॥ इति अन्तरम् ॥ 35 ॥ इति यदिह मयोक्तं निर्जराणां स्वरूपम् तदुरुसमयवाचां वर्णिकामात्रमेव । तदुपहितविशेषान् को ह्यशेषान् विवेक्तुम् प्रभुरिव नृपकोष्टागारजाग्रत्कणौघान् ॥ 154 ॥ असंख्यगणा छे. कारण के दक्षिणमां प्राय: कृष्णपाक्षिकोनी उत्पत्ति छे अने तेओ बहाळा छे; अने बीजी दिशाओमां शुकलपाक्षिकेनी उत्पत्ति छे अने तेओ अल्प छे. 149-150. लांतक, शुक्र अने सहस्त्रार देवलोकमां पण एज प्रमाणे, दक्षिण दिशामां घणुं देवो छे, पाश्रीनी त्रशुभा था। छ. 151. 'मानत' थी ते 4 अनुत्त2 विमान' सुधाना वसभा , प्राय: यारे हिशामामा देवानी संख्या सरखी छे. 152. प्रज्ञापना सूत्रमां आ विषे कह्युं छे के--त्यार पछी ( ना देवलोकमां ) देवेनी उत्पत्ति प्राय: सभी छे. डवे मेमना मन्त2' विषे. ( 62 35 भु). देवनुं जघन्य अन्तर अन्तर्मुहूर्तनुं छे, अने उत्कृष्ट अनन्तकाळनुं छे. आ अनन्त काळ-ते वनस्पतिनी उत्कृष्ट कायस्थिति जेटलो समज. 153. एवी रीते में अहिं देवताओना स्वरूप विषे वर्णन कर्युं. पण ते तो बहोळा सिद्वान्तना वचनोनी रेखा मात्र छे. कारणके एमां जे जे विशिष्टता रहेली che. e sace Page #531 -------------------------------------------------------------------------- ________________ सोमनाश [ क 8 विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रातिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सो निर्गलितार्थसार्थसुभगः सौख्येन पूर्णोऽष्टमः ॥ 155 ॥ इति देवाधिकाररूपः अष्टमः सर्गः । विविदित करवाने कोई समर्थ नथी. राजाना कोठारमां रहेला धान्यना कणना ढगलामांथी जेटला जेटला विशिष्ट होय तेटला बधा वीणी लेवानुं सामर्थ्य होय पण कोनामां?" 154. सकळ विश्वने विषे जेमनी कीर्तिए आश्चर्य उत्पन्न कर्युं छे एवा श्रीमकीतिविजय उपाध्यायना शिष्य, अने पिता श्रीयुत तेजपाळ तथा माता राजबाना सुपुत्र विनयविजय उपाध्याये जे A, जगतना सकळ निश्चित तत्वोने दीपकनी जेम प्रकाशमां लावनार, ग्रंथ रचे छे तेनो, अंदरथी नीगळता अर्थने लीधे मनोहर एवे आठमे सगी निर्विदने समाप्त थये. 155. देवाधिकाररूप आठमे सर्ग समाप्त. Page #532 -------------------------------------------------------------------------- ________________ अआ नारा:| अथ नवमः सर्गः । रत्नशर्करा वालुकापंकधूमतमः प्रभाः । 1 महातमः प्रभैतज्जाः सप्तधा नारका मताः ॥ 1 ॥ पर्याप्तापरभेदेन चतुर्दश भवन्ति ते स्थानोत्पातसमुद्घातैर्लोका संख्यांशवर्त्तिनः ॥ 2 ॥ स्वस्थानतस्त्वधोलोकस्यैकदेशे भवन्त्यमी । विशेषस्थानयोगस्तु क्षेत्रलोके प्रवक्ष्यते ॥ 3 ॥ रूति मेताः स्थानानि च । / 2 / / पर्याप्तयः षडप्येषां चतस्रो योनिलक्षकाः । नापि नोटीनामुदानि पंचविशतिः ॥ 4 ॥ कृति द्वारत्रयम् ॥ । 4 । 5 ॥ सग नवमो. ( नारकाना स्वरूप विषे ). (1) रत्नप्रभा, (2) शर्कराप्रभा, (3) वालुकाप्रभा, (4) 5कप्रभा, (5) धूमप्रभा, (6) तम:प्रभा अने (7) महातम:प्रभा ए सात नरकमां उत्पन्न थता सात जातना नारका कह्या छे. 1 ए दरेकना पाछा * पर्याप्त ' अने ' अपर्याप्त '-एम बे भेद हेआवाथी, कुल चाद प्रका रना नारक थया. एओ स्थान, उत्पात अने समुद्दातवडे लेआकना असंख्यमा भागमां रहेला छे. एमनु पोतानु खरेखरू स्थान ते अधेआलेआकना एक भाग छे. बीजा स्थानाना याग एमने केवी रीते थाय छे ते हुवे पछी ' क्षेत्रलेआक' मां कहेशु. 2-3. ए प्रमाणे एमना * भेद ' अने ' स्थान '~e ए द्वारा विषे. वळी पर्याप्त ' एमने छ ये छ छे. एमनी * ceAnisa`khyA अने ' kuLasa'khyA ' पचवीश लाख छे. 4. ए प्रमाणे ए त्रण द्वार विषे. चार लाख che, Page #533 -------------------------------------------------------------------------- ________________ / sarga 9 लोकप्रकाश । स्युः शीतयोनयः केचित् केचित्तथोष्णयोनयः । जिनैरुक्ता नैरयिकाः संवृताचित्तयोनयः ॥ 5 ॥ इति योनिसंवृतत्वादि ॥ 6 ॥ दशवर्षसहस्राणि जघन्यैषां भवस्थितिः । उत्कृष्टा तु त्रयस्त्रिंशत्सागरोपमसंमिता ॥ 6 ॥ इति भवस्थितिः ॥ 7 ॥ कायस्थितिस्तेषां भवस्थितिरेव ॥ 8 ॥ कायस्थितिस्त्रसत्वे स्याजघन्यान्तर्मुहूर्तिकी । द्वौ सागरसहस्रौ च कियद्वर्षाधिको गुरुः ॥ 7 ॥ देहास्त्रयस्तैजसं च कार्मणं वैक्रियं तथा । स्वाभाविककृत्रिमयोहुंडं संस्थानमंगयोः ॥ 8 ॥ इति देहाः संस्थानं च ॥ 9 / 10 ॥ शतानि पंच धनुषां ज्येष्टा स्वाभाविकी तनुः । लव्यंगुलासंख्यभागमानारम्भक्षणे मता ॥ 9 ॥ समनाम 1 zItayoni'che अने 21 योनि'. of संत' सन विवृत' समांथी समनी सत' योनि. अने सथित्त', 'मयित्त' मन सथित्तायित्त-पत्र प्रसारमाथा मेमनी 'मथित्त' योनि छ. 5. एमनी "भवस्थिति जघन्यत: दशसहसवर्षनी छे. अने उत्कर्षत: तेत्रीश साग शपमनी . 1. एमनी भवस्थिति छे एज एमनी " कायस्थिति" छे. त्रसपणमां एमनी कायस्थिति जघन्यत: अन्तमुहूनी छे अने उत्कर्षत: बे हजार सागरोपमथी कंइक अधिक छे. 7 एमने तैजस, कामण अने वैकिय-एम त्रण देह" छे. वळी एमना स्वाभाविक अने कृत्रिम-मे शरीरानु ' 'सस्थान' छ. ए प्रमाणे दशमा द्वार सुधीनी हकीकत कही. वे समना भान विष. ( द्वार 11 भु). एमनुं स्वभाविक शरी तः पांच एजननुं होय अने जघन्यतः आर. भसमये अंगुळना असंख्यामां भाग जेवडुं कह्युं che, 9. Page #534 -------------------------------------------------------------------------- ________________ dravyaloka ] नारकोनु स्वरूप । एमना 'समुद्घात' व्गेरे। (497) स्व्स्व्स्वाभाविक्त्नोर्द्विगुन्नोत्त्र्वैक्रिया। गुर्वी लघ्व्यंगुलसंख्यभागमाना भवेदसौ ॥ 10 ॥ इति अंगमानम् ॥ 11 ॥ स्युश्चत्वारः समुद्घाता आद्या एषां गतिः पुन्ः। पर्याप्तगर्भजनरतिरश्चोः संख्यजीविनोः ॥ 11 ॥ इति द्वारद्वयम् ॥ 12 / 13 ॥ नरपंचाक्षतिर्यंचः पर्याप्ता: स्ण्ख्य्जीविन्ः। नारकेषु यान्ति संख्या सामयिक्येषु देववत् ॥ 12 ॥ एषूत्पत्तिच्यवनयोर्मुहूर्ता द्वादशान्तरम् । उत्कर्षतो जघन्याच्च प्रज्ञप्तं समयात्मकम् ॥ 13 ॥ इति प्रागतिः ॥ 14 ॥ सामान्यतो नैरयिका लभन्तेऽनन्तरे भवे । सम्यक्त्वं देशविरतिं चारित्रं मुक्तिमप्यमी ॥ 14 ॥ विशेषतस्तु क्षेत्रलोके वक्ष्यते ॥ एमनुं वैक्रिय शरीर एमना स्वाभाविक शरीरथी वधारेमां वधारे बमणुं थई शके छे अने ओछामां ओछुं अंगुळना असंख्यातमा भाग जेटलुं थई zake che. 10. have 12 mA तथा 13 मां द्वार समुघात अने गति विषे. समुदघात" एमने पहेला चार होय छे. वळी एओ मृत्युबाद संख्यआयुष्यवाळा पर्याप्तगर्भ ज मनुष्य अने तिर्यंचने विषे जाय छे. 11. वे 14 भाद्वार मागति' विष. पर्याप्त अने संख्यजीवी मनुष्य तथा पंचेन्द्रियतियचा मृत्युबाद अहिं आवे छे. एमनामां एक समयनी आगतिसंख्या देव जेटली छे; उत्पत्ति अने ओवन वच्चे उत्कृष्ट अन्तर बार मुहूर्तोनुं छे, अने जघन्य अन्तर एक समयनुं छे. 12-13. ये समना -- मनन्तराप्ति' 12 विष. ( 62 15 भु). सामान्यतः नारकीओ अनन्तर भवमां सम्यकत्व, देशविरति, चारित्र अने मोक्ष सुद्ध मेळवे छे. आ संबंधमां विशेष हकीकत " क्षेत्रक मां कह्युं. 14, Page #535 -------------------------------------------------------------------------- ________________ (498) लोकप्रकाश । [ सर्ग इति अनन्तराप्तिः ॥ 15 ॥ उद्धृत्यौघान्नारकेभ्यो लब्ध्वा नरभवादिकम् । यद्यकसमये यान्ति शिवं तर्हि दश ध्रुवम् ॥ 15 ॥ प्रत्येकमाद्यनरकत्रयोद्धता अमी पुनः । सिद्धिं यान्ति दश दश तुर्योद्धतास्तु पंच ते ॥ 16 ॥ इति समयेसिद्धिः ॥ 16 ॥ लेश्यास्तिस्रो भवन्त्याद्या षडाहारदिशोऽपि च । न संहननसद्भावः कषाया निखिला अपि ॥ 17 ॥ इति द्वारचतुष्टयम् ॥ 17-20 / / संज्ञा सर्वाश्चेन्द्रियाणि सर्वाण्येषां च संज्ञिता । दीर्घकालिक्यादिमत्वाद्वयक्तसंज्ञतयाऽपि च ॥ 18 ॥ इति द्वारत्रयम् ॥ 21-23 ॥ एषां वेदः क्लीब एव दृष्टिर्ज्ञानं च दर्शनम् । उपयोगा इति द्वारचतुष्कं सुरवन्मतम् ॥ 19 ॥ इति द्वारपंचकम् ॥ 24-28 ॥ वे समयसिद्धि' नामना सोमा DA विषे. सघळा साते नरकमांथी नीकळेला, मनुष्यभव vagere pAme to एमनामांथी एक समये फक्त दश सिद्धि मेळवे छे. प्रत्येक नरकनी जूदी गणत्रीए, पहेली त्रणमांनी दरेकमांथी नीकळेला दश दश मेसे जाय छे, अने चोथीमांथी नीकळेला पांच सिद्धि पामे छे. 15-16. वे अमना भी वारी ( 17-23) विष टीम:---- सभने, 'श्या' पडसी 35 छ, 'हिशिमाहार' मने खनन(संय)डातुनथी. वणी पायाऽसाहायछतेभ सासा' अनेन्द्रिया' पण सर्वे हाय छे. वळी एमने " दीर्घकालिकी" आदि संज्ञा छे अने ए संज्ञाओ vyakta che bhATe ame| 'sajJI'cha. 17-18. have एमना 24माथी 28 मा सुधीना द्वार विषे. व भां, मेमने नस43608 लाय छे. 30 समान दृष्टि', 'शान', 'शन' भने 65yoga'nya यारद्वारा देवता प्रभास. 18. Page #536 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एमनो 'आहार', 'गुणस्थान' वगेरे । ओजोलोमाभिधावेषामाहारावशुभौ भृशम् । गुणस्थानानि योगाश्च भवन्त्यमृतभोजिवत् ॥ 20 ॥ लोमाहारो द्विधा भोगतदनाभोगाच्च तत्र च । स्यादादिमोऽन्तर्मुहूर्त्तात् द्वितीयश्च प्रतिक्षणम् ॥ 21 ॥ इति द्वारत्रयम् ॥ 29-31 / / अंगुलप्रमितक्षेत्र प्रदेशराशिवर्तिनि । तृतीये वर्गमूलघ्ने प्रथमे वर्गमूलके ॥ 22 ॥ यावान् प्रदेशराशिः स्यात्तावतीषु च पंक्तिषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः ॥ 23 ॥ तावन्तो नारकाः प्रोक्ताः सामान्येन जिनेश्वरैः । विशेषतो मानमेषामथ किंचिद्वितन्यते ॥ 24 ॥ विशेषकम् ॥ अंगुलप्रमित क्षेत्र प्रदेशराशिसंगते । तृतीयवर्गमूलघ्ने प्रथमे वर्गमूलके ॥ 25 ॥ यावान् प्रदेशनिकरस्तत्प्रमाणासु पंक्तिषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः ॥ 26 ॥ तावन्तो मानतः प्रोक्ता नारकाः प्रथमक्षितौ । शेषासु षट्सु च दमासु ख्याता नैरयिकांगिनः ॥ 27 ॥ हवे एमना 29 माथी 31 मा सुधीना द्वारा विषे. 'महार' मां खेभने मेधा अशुल भाडार छे: (1) मोल्माडार भने (2) सोभाहार. आ लेमआहार वळी ए प्रकारना छे: (1) भेआगथी अने (2) अनाभागथी. एमां पहेले अन्तर्मुहूर्ते, अने बीजो समयेसमये थाय छे. वळी एमने ऽगुणस्थान ' अने योग मे वानां देवता सदृश छे. 20-21. हवे खेभना 'प्रभाशु '- संख्या विषे. ( dvA2 32 भु ). . ( 499 ) अंगुलप्रमाण क्षेत्रप्रदेशनी राशिमां रहेला अने त्रीजावर्गमूळथी चुणेला एवा प्रथम व मूळमां जेवडा प्रदेशराशि हाय तेटली एकप्रदेश श्रेणिएमां जेटला आकाशप्रदेशे हाय तेटला सामान्यतः नारके छे एम जिनेश्वरानु वचन छे. 22-24, मे विषे विशेषतः नीचे प्रमाणे: अ गुलप्रमाण क्षेत्रप्रदेशनी राशिमां रहेला अने त्रीनव मूळथी गुणेला एवा पहेला Page #537 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [ सर्ग 9 घनीकृतस्य लोकस्य श्रेण्यसंख्यांशवर्तिभिः । नभ:प्रदेशैः प्रमिता विशेष एष तत्र च ॥ 28 ॥ कलापकम् ॥ प्रारभ्य सप्तमक्ष्माया द्वितीयवसुधावधि । असंख्येयगुणत्वेन यथोत्तराधिकाधिकाः ॥ 29 ॥ इति मानम् ॥ 32 ॥ सर्वाल्पा: सप्तमक्ष्मायामसंख्येयगुणास्ततः । भवन्ति नारकाः क्षमासु षष्ट्यादिषु यथाक्रमम् ॥ 30 ॥ संज्ञिपंचेन्द्रियतिर्यग्मनुष्याः सप्तमक्षितौ । सर्वोत्कृष्टपापकृत उत्पद्यन्तेऽल्पकाश्च ते ॥ 31 ॥ किंचिद्धीनहीनतरपाप्मानः प्रोद्भवन्ति च । षष्ट्यादिषु ते च भूरिभूरयः स्युर्यथोत्तरम् ॥ 32 / / इति लध्वी अल्पबहुता ॥ 33 ॥ सर्वासु नारका: स्तोकाः पूर्वोत्तरापरोद्भवाः । असंख्येयगुणास्तेभ्यो दक्षिणाशासमुद्भवाः ॥ 33 ॥ पुष्पावकीर्णनरकावासा शल्पा दिशां त्रये । ये सन्ति तेऽपि प्रायेण संख्ययोजनविस्तृताः ॥ 34 ॥ वर्गमूळमां जेटला प्रदेश राशि होय तेटला प्रमाणवाळी एकप्रदेशी श्रेणिओमां जेटला आकाशप्रदेश होय तेटला नारको पहेली नरकमां कह्या छे. शेष छे नरकमां, घनकरेला लोकनी श्रेणिना असंख्यमा भागमां जेटला आकाशप्रदेश छे तेटला छे. विशेष एटलुं के-सातमी नरकथी मांडीने बीजीसुधी एओ (नारक) उत्तरोत्तर असंख्यगणा छे. 25-29. हुये मेमन 'सधु म हत्व' विष. ( द्वार 33 ). - ओछामां ओछा नारको सातमा नरकमां छे. अने छठ्ठाथी पहेला सुधीना नरकमां उत्तरोत्तर असंख्यगणुं छे. जेओए सौथी उत्कृष्ट पाप करेलां छे एवा संज्ञी पंचेन्द्रियतिर्यंच अने मनुष्य सातमां नरकमां जाय छे, जो के एवी संख्या घणी अल्प छे. जेमनां ए करतां उतरतां उतरतां पाप छे एओ छठ्ठाथी उतरता उतरता (पांचमा, चोथा वगेरे ) नरकमां जय छे. आभनी सध्या उत्तरोत्तर वधती वधती छे. 30-32. वे मना हि॥shrii 565मदुत्व' विष. ( dvA2 34 भु). बधी दिशाओ करतां पूर्व, पश्चिम अने उत्तरदिशामां ओछा नारक छे. दक्षिणदिशामां ए करतां असंख्यगण छे. कारण ए के ए त्रण दिशाओमां पुपावकीर्णनरकावास थडा che. Page #538 -------------------------------------------------------------------------- ________________ dravyaloka ] एमनुं अल्पबहुत्व वगेरे । नारकाधिकारनी समाप्ति । दक्षिणस्यां च पुष्पावकीर्णका बहवः स्मृताः । प्रायस्ते सन्त्य संख्येययोजनायतविस्तृताः ॥ 35 ॥ किं च - भूम्ना कृष्णपाक्षिकाणां दक्षिणस्यां यदुद्भवः । दिक्त्रयापेक्षयैतस्यां भूयांसो नारकास्ततः ॥ 36 ॥ इति दिगपेक्षयाल्पबहुता ॥ 34 ॥ वनस्पतिज्येष्टकाय स्थितिमानं किलान्तरम् । एषां गरीयो विज्ञेयं लघु चान्तर्मुहूर्त्तकम् ॥ 37 ॥ इत्यन्तरम् ॥ 35 ॥ नरकलोकनिरूपणमेवं कॢप्तमशेषविशेषविमुक्तम् । शेषमधो जगदुक्त्यधिकारे किंचिदिहैव विशिष्य च वक्ष्ये ॥ 38 ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीवाच केन्द्रातिषद्राजश्रीतनयोऽनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे संपूर्णो नवमः सुखेन नवमः सर्गे निसर्गोज्ज्वलः ॥ 39 ॥ इति नवमः सर्गः । --********** अने जेटला छे ते पण विस्तारमां संख्यातयेआजन छे; ज्यारे दक्षिणदिशामां ए नरकावासे घणा छे अने ए चे वळी विस्तारमां असंख्य याजन छे. वळी दक्षिणदिशामां कृष्णपाक्षिकनारकानी अहु उत्पत्ति छे. आवा आवा कारणेआने लैने, ए त्रण दिशाओनी अपेक्षाए चाथी एटले दक्षिण दिशामां घणा नारका छे एम कह्युं छे. 33-36. हुवे अन्तर संबंधी ( द्वार उप भु ). नारकामां अन्तर उत्कर्ष त: वनस्पतिनी उत्कृष्ट कायस्थिति जेटलु छे; ज्यारे जघन्यत: ता ए अन्तर्मुहूत्तनु छे. 37. आ प्रमाणे नारकलाकनुं संक्षिप्त वर्णन कर्युं छे. विशेष वर्णन-निरूपण आ ज ग्रंथमां अधेआलेआकना अधिकारमां कहेशु. 38. सकळ जगतने आश्चर्य मां गरकाव करनारी कीर्तिना धणी अन्तवासी, अने पिता-तेजपाळ अने माता राजीबाइना सुपुत्र, जगतना निश्चयभूत तत्वाने दीपकनी जेम प्रकाशमां लावनार जे कुद्रती सान्दर्य वाळा नवमे सर्ग निर्विघ्ने स ंपूर्ण थया. 39. नवमे सर्ग समास. ( 501 ) OX0000 कीतिविजय उपाध्यायना विनयविजय उपाध्याये आ ग्रंथ रच्या छे एना Page #539 -------------------------------------------------------------------------- ________________ अथ शन: सर्च . इदानीं भवसंवेधः प्रागुद्दिष्टो निरुप्यते । तत्र ज्येष्टकनिष्टायुश्चतुभंगी प्रपंच्यते ॥ 1 ॥ श्राद्यः प्राच्याय्यभवयोज्येष्टमायुर्यदा भवेत् । भंगोऽन्यः प्राग्भवे ज्येष्टमल्पिष्टं स्यात्परे भवे ॥ 2 ॥ तृतीयः प्राग्भवेऽल्पीयो ज्येष्टमायुर्भवे परे । श्रायुर्लघु द्वयोस्तुर्यो भंगेष्वेषु चतुर्वथ ॥ 3 ॥ संज्ञी नरोऽथवा तिर्यक् षष्ट्याद्यनरकेषु वै । पृथक्पृथक् भवानष्टावुत्कर्षेण प्रपूरयेत् ॥ 4 ॥ युग्मम् ॥ सर्ग दशमो. हवे पूर्वे उद्देशेला "भवसंवेध" विषे निरूपण करुं छुं. एमां पूर्वभवनुं " अने 8 परभवनुं " तथा " उत्कृष्ट" अने "जघन्य"--एवा आयुष्यना प्रकारने लईने चार "विभेद" एटले भांगा थाय छे ते केवी रीते थाय छे ते विगते समजावुं छुं. 1. (4) ज्यारे पूर्वभवनुं तथा परभवनुं-एम बेउ भवनुं उत्कृष्ट आयुष्य होय त्यारे पहेले " विभेद" एटले भागे कहेवाय. (8) ज्यारे पूर्वभवनुं उत्कृष्ट अने परभवनुं जघन्य आयुष्य होय त्यारे बीजे भागे कहेवाय. 2. ' (1) ज्यारे पूर्वभवमां जघन्य अने अग्रभवमां उत्कृष्ट आयुष्य होय त्यारे त्रीजो भांगे कहेवाय. (1) अने ज्यारे पूर्व अने पर-बेउ भवमां जघन्य आयु होय त्यारे ए विभेद के भांगे कहेवाय. 3. ए चारे भांगाओमां संज्ञी मनुष्य के तिर्यंच" छठ्ठी वगेरे नरकमां पृथपृथक उत्कृष्ट आठ भव पूरे छे. 4. 1 संसारी जीवोनां स्वरूपनुं वर्णन अमुक साडत्रीश द्वारो वडे करवामां आवे छे तेमांनुं आ ( "भवसे वेध') छत्रीसमुं द्वार छे. एनो अर्थ अने व्याख्या माटे जुओ आ ग्रंथना त्रीजा सर्गना ब्लेक 1412-1413. ( आ " भवसंवेध" नुं स्वरूप आ दशमा सर्गमां पहेला पंचाणुं लेकामां छे. त्यारपछी, रूछ मा दार "महा अल्पबदुत्व नुं स्वरूप 96 थी 124 सुधीना प्लेकामां वर्णव्युं che. ). Page #540 -------------------------------------------------------------------------- ________________ (503) dravyaloka * भवसंवेध ' प्रकरण । यथा संज्ञी नरस्तिर्यगुत्पन्नो नरके क्वचित् । ततो मृतो मनुष्ये वा तिरश्चि वा ततः पुनः ॥ 5 ॥ तत्रैव नरके भयो मत्र्ये तिरश्चि वेति स्ः। भवानष्टौ समापूर्य नवमे च भवे ततः ॥ 6 ॥ अवश्यमन्यपर्यायं नरस्तिर्यगवाप्नुयात् । वक्ष्यमाणेष्वपि बुधैः कार्येवं भावना स्वयम् । / 7 ॥ विशेषकम् । / तथैव भवनेशेषु ज्योतिष्कव्यंतरेष्वपि । तिर्यग्नरौ किलाष्टासु सौधर्मप्रभृतियुषु ॥ 8 ॥ भवानष्टौ पूरयतो भवौ द्वौ च जघन्यतः । इमौ पूरयतः प्रोक्तनारकेषु सुरेषु च ॥ 9 ॥ युग्मम् ॥ जघन्यायुष्टया माघवत्यामुत्पाद्यमानकः । तिर्यग् ज्येष्टायुरन्यो वा भवान् सप्तैव पूरयेत् ॥ 10 ॥ तथाहि । संज्ञी पंचेन्द्रियस्तिर्यक् पूर्वकोव्यायुरन्वितः । जघन्यायुष्टयोत्पन्नः सप्तम्यां नरकावनौ ॥ 11 ॥ जेवी रीते के कोई संज्ञी मनुष्य अथवा तिर्यंच कई नरकने विषे उत्पन्न थईने त्यांथी मृत्यु पामी मनुष्यनी अथवा तिर्यंचनी गतिमां जाय , अने त्यांथी पुन: तेज नरकमां आवी करीने मनष्य अथवा तिर्यंचनी गति प्राप्त करे. एवी रीते आठ भवो पूरीने पछी नवमे भवे ते मनुष्य के तिर्यंच अन्य पोयने पामे छे. वाक्यमाणु भावसंवेधोमां पण विद्वानोए एवीज रीते पोतानी मेळेज भावना जाणी लेवी. प-7. एवीज रीते भवनपतिमां, जातिमां अने व्यन्तरमां तथा साधम वगेरे आठ देवलोकमां, तिर्यंच अने मनुष्य आठ भव पुरे छे, अने पूर्वोकत नरकगति अने देवगतिमां धन्य से पूरे. 8-8 वळी जघन्य आयुष्यत्वथी माघवती नरकमां उत्पन्न थयेला तिर्यंच के बीजे प्राणी उत्कृष्ट आयुष्य करीने साहत थाय तो सातज भव पूरे छे. 10 ते 2मा प्रमाणे:---- कोटिपूर्वना आयुष्यवाळे संज्ञी पंचेन्द्रि तिर्यंच सातमी नरकमां जघन्य आयखपणाए करीने उपन्न थई, त्यांथी नीकळी नियचमां आवे तथा त्यांथी पाछा Page #541 -------------------------------------------------------------------------- ________________ (504) लोकप्रकाश । [ सर्ग 1. ततश्चोध्धृत्य तिर्यतु सप्तम्यां च ततः पुनः । तिर्यक्षु च ततः क्ष्मायां सप्तम्यां च ततः पुन: ॥ 12 ॥ तिर्यक्ष्वेव ततश्चासौ नोद्भवेत्सप्तमक्षितौ । एवं सप्तभवान् कृत्वाऽष्टमेऽन्यं भवमाप्नुयात् ॥ 13 ॥ विशेषकम् ॥ तिर्यग् ज्येष्टायुर्जघन्यायुष्कोऽथोत्कृष्टजीविताम् । अवाप्नुवन्माघवत्यां भवान् पंचैव पूरयेत् ॥ 14 ॥ उत्पद्यते द्विर्नरके तत्र तिर्यक्षु च त्रिशः । ततश्चासौ षष्टभवे नोद्भवेत्सप्तमक्षितौ ॥ 15 ॥ उत्कृष्टायुष्टयाल्पायुष्टया वा सप्तमक्षितौ । तिर्यक् ज्येष्टायुरन्यो वा त्रिभवः स्याजघन्यतः ॥ 16 ॥ तत्र तिर्यग्भवौ तु द्वावेकः स्यात्स्प्त्म्क्स्सितौ। माघवत्या नारकाणां तिर्यक्ष्वेव gtirytH॥ 17 ॥ चतुर्भग्या नरः संज्ञी सप्तमं नरकं वजन् । जघन्यादुत्कर्षतोऽपि संपूरयेद्भवद्वयम् ॥ 18 ॥ सातमी नरकमां जाय; अने त्यांथी पाछा तिर्यंचमां अने त्यांथी पुनः सातमी नरकमां जाय; अने त्यांथी पाछो तिर्यंचामां ज जाय छे, सातमी नरकमां ज नथी. एवी रीते सात भव करीने आठमे भव अन्य भव पामे छे. 11-13. उत्कृष्ट आयुष्यवाळे अथवा जधन्य आयुष्यवाळा तिर्यंच माधवती नरकमां उत्कृष्ट आयुष्य पामी पांच ज भव पूरे che. e be vakhata नरकमां अने त्रण वखत तिर्यंचमां उत्पन्न थाय छे. पछी छठ्ठा भवमां ए सातमी नरकमां उत्पन्न थतो नथी. 14-15. उत्कृष्ट आयुष्यवाळो अथवा जघन्य आयुष्यवाळा तिर्यच, उत्कृष्ट आयुष्यत्व अथवा जघन्य आयुष्यत्वने लईने जे सातमी नरकमां उपन्न थाय तो ते जघन्यत: त्रण भव करे. एमां बे भव तिर्यंचना थाय अने एक भव सातमी नरकने थाय केमके माघवती नरकना नारकीएनी गति तिर्यमां ज थाय छे. 16-17. संसी मनुष्य चतुर्भगीवडे सातमी नरकमां जाय ते जघन्यतः तेमज उत्कृष्टतः be bhara 53 cha. 18. Page #542 -------------------------------------------------------------------------- ________________ dravyaloka ] भवसंवेध प्रकरण । श्रानतादिचतु:कल्प्यां सर्ववेयकेषु c। चतुर्भग्योद्भवन् मर्त्यः सप्तोत्कर्षात् भवान् सृजेत् ॥ 19 ॥ त्रिर्देवेषु चतुस्तत्र समुत्पद्य न्रेस्स्व्सौ। अवश्यमन्यपर्यायमवाप्नोत्यष्टमे भवे ॥ 20 ॥ विजयादिचतुष्के च भवान् पंचैव पूरयेत् । त्रीन् भवान् नृषु मध्यौ च द्वौ भवौ विजयादिषु ॥ 21 ॥ जघन्यस्त्वानतादिष्वेतेषु निखिलेष्वपि । भवांस्त्रीन्मनुजः संज्ञी समर्थयेत् समुद्भवन् ॥ 22 ॥ यदानतादिदेवानां नृभ्य एवाप्तजन्मनां । नरेष्वेवोत्पत्तिरिति जघन्येन भवास्त्रयः ॥ 23 ॥ जघन्याचोत्कर्षतोऽपि पंचमेऽनुत्तरे नरः । त्रीभवान् पूरयेत् मोक्षमवश्यं यात्यसौ ततः ॥ 24 ॥ भवनव्यन्तरज्योतिष्काद्यकल्पद्वयावधि । युग्मिनो naratiya'caH पूरयन्ति भवद्वयम् ॥ 25 ॥ आनत" वगेरे चार देवकमां अने सर्व रैवेयकोमां चतुर्भगीवडे उत्पन्न थतो मनुष्य उत्कृष्ट सात भव करे छे. तेमां त्रण भव देवगतिना करे छे अने चार भव मनुष्यना 42 छे. माउभे भने अवश्य अन्य पर्याय ने पामेछ. 18-20. विय' माहियारन विपन्न थाय तो पांच सय पूरे छ: समात्र मनुष्यआतिभा, अने मध्यना me viya vagerebhA ( pUre che ). 21. vaLI Anata" vagere sarva देवलोकमां उत्पन्न थाय ते त्रण भव पूरे छे. केमके आनत आदिक देवे मनुष्यमांथी ज उत्पन्न थई पाछे जन्म पण मनुष्यमां ja le che. ane तेथी एना सधन्यथी त्रसव थाय छे. 22-23. पांचमा अनुत्तरविमानमां रहेलो मनुष्य जघन्य तेमज उत्कृष्ट पण त्रण भव पूरे छे. पछी ते अवश्य मोक्षे जाय छे. 24. - युगलिक मनुष्य अने तिर्यचे भवनपति, व्यन्तर, तिष्क अने पहेला be devaloka Page #543 -------------------------------------------------------------------------- ________________ (506) लोकप्रकाश । [सर्ग 1. जघन्यादुत्कर्षतोऽपि युग्मिनां यत्सुधाशिषु । / उत्पन्नानां पुनरपि स्यादुत्पत्तिर्न युग्मिषु । / 26 ॥ रत्नप्रभायां भवनाधिपतिव्यन्तरेष्वपि । असंज्ञी पर्याप्ततिर्यग् भवयुग्मं समर्थयेत् ॥ 27 ॥ यदस्य नरके स्वर्गे चोत्पन्नस्य ततः पुनः । असंज्ञितिर्यचूत्पत्तिर्भवे नानन्तरे भवेत् ॥ 28 / / भवनव्यन्तरज्योतिःसहस्रारान्तनाकिनः । श्राद्यषड्नरकोत्पन्ननारकाश्च समेऽप्यमी ॥ 29 ॥ उत्पद्यमानाः पर्याप्तसंज्ञितिर्यग्नरेषु वै । पूरयन्ति भवानष्ट प्रत्येकं तत्र भावना ॥ 30 ॥ युग्मम् ॥ कश्चिद्भवनपत्यादिश्युत्वैकान्तरमुद्भवन् । चतुर्वारं हि पर्याप्तसंज्ञी तिर्यग्नरो भवेत् ॥ 31 ॥ ततः स तिर्यग् मयों वा नाप्नुयान्नवमे भवे । पूर्वोक्तभवनेशादिभावं ताक्स्वभावतः ॥ 32 ॥ सुधी बे भव पूरे छे. केमके जघन्यतः तेमज उत्कृष्टतः युगलीआओनी, देवगतिमांथी फरी युगलीयामा उत्पत्ति यती नथी. 25-26. असंशी पर्याप्त तिर्यंच, रत्नप्रभामां तेमज भवनपति अने व्यन्तरमां पण बे भव पूरे छे. केमके नरक अने स्वर्गमां उत्पन्न थयेला होवाथी, एमनी, त्यांथी अनन्तरभवमां पुन: असशी तिय या उत्पत्ति थती नथी. 27-28. भवनपति, व्यन्तर, ज्योतिष्क तथा सहस्त्रारदेवलोक सुधीना देवा, अने पहेली छे नरकमां उत्पन्न थयेला नारकी-e सवे पर्याप्तसंज्ञी तिर्यंच अने मनुष्यमां उत्पन्न थाय तो दरेक आठ भव पूरे छे. 29-30. एमां भावना आ प्रमाणे छे-केइक भवनपति आदिक आवीने जे एकांतरे उत्पन्न थाय ते चारवार पर्याप्तसंज्ञी तिर्यंच अथवा मनुष्य थाय. पछी ते तिर्यंच अथवा मनुष्य नवमे भवे पूर्वोक्त भवनपति आदिकनो भव पामे नहिं; केमके एने ए स्वभाव che. 31-32. Page #544 -------------------------------------------------------------------------- ________________ dravyaloka ] भवसंवेध प्रकरण । (507) संज्ञिपर्याप्ततिर्यक्षु स्प्त्म्क्स्सितिनार्काः। पूरयन्ति भवान् षड् येऽनुस्कृष्टस्थितिशालिनः ॥ 33 ॥ उत्कृष्टस्थितियुक्तास्तु सप्तमक्षितिनारकाः । तेषूत्कर्षाज्जायमानाः स्युश्चतुर्भवपूरकाः ॥ 34 ॥ aantaadisvshctussksrvveykaamraaH| उत्पद्यमाना उत्कर्षान्नृषु षड्भवपूरकाः ॥ 35 ॥ मनुष्येषूत्पद्यमानाः विजयादिविमानगाः । भवांश्चतुर उत्कर्षात् पूरयन्ति निरन्तरम् ॥ 36 ॥ जघन्यतस्त्वानतादिदेवा द्विभ्व्पूर्काः। यतश्च्युतानामेतेषां नोत्पत्तिर्मनुजान्विना ॥ 37 / / उत्कर्षतो जघन्याञ्च सुराः स्र्वार्थ्सिद्धिजाः। मनुष्येषु समुत्पद्य पूरयन्ति भवद्वयम् ॥ 38 ॥ भवनव्यन्तरज्योतिःसौधर्मेशाननाकिनः । पृथिव्यप्तरुत्पद्यमाना द्विभवपूरकाः ॥ 39 ॥ जघन्यादुत्कर्षतोऽपि भूयोऽप्युत्पत्त्यसम्भवात् । तेषां निर्गत्य पृथ्यादेर्भवनेशादिनाकिषु ॥ 40 ॥ युग्मम् ॥ अनुस्नई एटले जघन्य स्थितिवाळा सातमी नारकीना छ संज्ञीपर्याप्त तिर्यंचने विषे छ भाव पूरे छे. पण जेओ उत्कृष्ट स्थितिवाळा che e to cAra bhAva pUre che. 33-34. Anata' vagere चार देवलोकमां अने सर्व श्रेयकोना देवो मनुष्यगतिमां आवी उत्कृष्टत: 7 सय पूरे छ. 34. विजय" आदि विमानमां रहेला देवो मनुष्यगति पामीने, निरन्तर उत्कृष्टत: चार लव 52 छे. 36. "आनत" वगेरेना देवो जघन्यतः बे भव पूरे छे, केमके त्यांथी एवे त्यारे एमने मनुष्यगति शिवाय बीजी कोई गति नथी. 37. सर्वार्थसिद्ध' मां उत्पन्न थयेला दे मनुष्यमां उत्पन्न थई उत्कर्षतः तेमज जघन्यतः मेस पूरे छ. 38. भवनपति, व्यन्तर, ज्योतिष्क, सौधर्म अने ईशानदेवलोकना देवो पृथ्वी, अप अने Page #545 -------------------------------------------------------------------------- ________________ ( 500) लोकप्रकाश । [ सर्ग 1. वायुतेज:काययोस्तु देवानां गत्यसम्भवात् । तदीयो भवसंवेधो नात्र प्रोक्तो जिनेश्वरैः ॥ 41 ॥ असंज्ञिसंज्ञितिर्यंचो नराः संज्ञिन एव च । asaMkhyAyui~tiryakSu पूरयन्ति भवद्वयम् ॥ 42 ॥ युग्मिनां नृतिरश्चां यद्विपद्यानन्तरे भवे । गतिर्देवगतावेव भगवद्भिनिरूपिता ॥ 43 ॥ भूकायिकोऽम्भोऽग्निवायुष्वेकान्तरे परिभ्रमन् । भवानसंख्यान् प्रत्येकमनुत्कृष्टस्थितिः सृजेत् ॥ 44 ॥ एवमम्बुकायिकोऽपि प्रत्येकं माग्निवायुषु । उत्पद्यमानोऽसंख्येयान् भवानुत्कर्षतः सृजेत् ॥ 45 ॥ वह्निकायोऽपि पृथ्व्यम्बुकायिष्वेकान्तरं भ्वान्। कुर्यादसंख्याननिलोऽप्येवं पृथ्व्यम्बुवह्निषु ॥ 46 ॥ तथा क्षमाम्भोऽग्निमरुतः प्रत्येकं च वनस्पतौ । भवानसंख्यान् कुर्वन्ति जायमाना निरन्तरम् ॥ 47 / / वनस्पतिमां उत्पन्न थाय to be bhava पूरे छे, केमके पृथ्वीकाय वगेरेमांथी नीकळ्या पछी, एओनी, जघन्यथी तेमज उत्कर्षथी पण, भवनपति आदि देवोमां उत्पत्ति थवानो संभव नथी. 38-40. वळी वायुकायामां के अग्निकायमां देनी गति नथी थती. माटे एने भवसंवेध कह्युं नथी. 41. असंज्ञी अने संसी-एम बेउ प्रकारना तिर्यंचे अने फक्त संज्ञीज मनुष्य असंख्य आयुष्यवाळा मनुष्य अने तिर्यंचने विषे बे भव पूरे छे. कारण के युग्मी मनुष्य अने तिर्यचानी, मृत्युबाद अनन्तर भवमां देवगति थाय छे एम भगवाननुं वचन छे. 42-43. पृथ्वीकायने जीव जघन्य स्थितिमां एकांतरे जळ, अग्नि अने वायुकायमां परिभ्रमण करतो दरेकनी अंदर असंख्य भव करे छे. 44. ए ज प्रमाणे अपकायनो जीव पण पृथ्वीकाय, अग्निकाय अने वायुकाय एम दरेकनी अंदर उत्पन्न थये थको उत्कृष्टत: असंख्यात भव करे छे. 45. तेमज अग्निकाय एकांतरे पृथ्वीकाय अने अपकायमां भमतो थक, अने वायुकाय वळी प्रवीकाय. अपकाय अने अग्निकायमां भमतो थके असंख्य bhava kare che. 46. . Page #546 -------------------------------------------------------------------------- ________________ dravyaloka ] भवसंवेध प्रकरण । एवं वनस्पतिरपि पृथिव्यादिचतुष्टये । प्रत्येकमुत्पद्यमानः कुर्यादसंख्यकान् भवान् ॥ 48 ॥ वनस्पतिकायिकेषूत्पद्यमानो वनस्पतिः । भवाननन्तान् कुर्वीत निरन्तरं परिभ्रमन् ॥ 19 ॥ प्रत्येकमुत्पद्यमानाः पृथिव्यादिषु पंचसु । भवान् संख्यान् विदधति प्रत्येकं विकलेन्द्रियाः ॥ 50 ॥ प्रत्येकं विकलेष्वेवं प्ण्च्भूकायिकाद्य्ः। प्रत्येकमुत्पद्यमानाः संख्येयभवपूरकाः ॥ 51 ॥ विकलाक्षेषु संख्येयान् सर्वेऽपि विकलेन्द्रिया । भवान् विदध्युः प्रत्येकं जायमानाः परस्परम् ॥ 52 ॥ पूर्वोक्तायुश्चतुर्भग्या ज्येष्टायुरुपलक्षिते । भंगत्रये भवानष्टौ कुर्युः सर्वे क्षमादयः ॥ 53 / / तथाहि । पृथ्वीकायिक उत्कृष्टायुष्क उत्कृष्ट जीविषु । अप्कायिकेषूत्कर्षेणोद्भवेद्वारचतुष्टयम् ॥ 54 / / वळी पृथ्वीकाय, अपकाय, अग्निकाय, अने वायुकाय ए दरेक निरंतर वनस्पतिकायमां उत्पन्न थता रही असंख्यात भ करे छे. 47. ए ज प्रमाणे वनस्पतिकायने जीव पण पृथ्वीकाय आदि चारेमांना प्रत्येकमां उत्पन्न tha7 स य 42 छ. 48. वनस्पतिकाय वळी वनस्पतिकायमां ज उत्पन्न थई निरन्तर परिभ्रमण करते अनन्त सवरेछ. 49. पृथ्वीकाय आदि पांचमां उत्पन्न थतो विकसेन्द्रिय जीव संख्यात भव करे छे. 50. पृथ्वीकाय आदि पांचमने दरेक पण विकसेन्द्रियनी अंदर उत्पन्न थई संख्यात भव हुरे छे. 51. सर्व विकलेन्द्रिय वळी विकलेन्द्रियमां उत्पन्न थई संख्यात भ करे छे. पर. पूर्वोक्त आयुनी चतुर्भगीनी अंदर उत्कृष्ट आयुष्यवाळा त्रण भांगामां पृथ्वीकाय आदि जी आठ भव करे छे. pa3. तभा प्रभारी: Page #547 -------------------------------------------------------------------------- ________________ (510) लोकप्रकाश । [ सर्ग 10 एवमेकान्तरं वारानुत्पद्य चतुरस्ततः । अवश्यमन्यपर्यायं लभते नवमे भवे ॥ 55 ॥ उस्कृष्टायुर्भूमिकायोऽनुस्कृष्टायुष्कवारिषु । उत्पद्यमानोऽप्युत्कर्षाद्भवानष्टैव पूरयेत् ॥ 56 ॥ एवं भूकायिकोऽनुत्कृष्टायुरुत्कृष्टजीविषु । उद्भवन्नम्बुष्त्कषोत् स्यादष्टभवपूरकः ॥ 57 ॥ अप्कायादिनामपीत्थं विकलानां च भाव्यताम् । भवाष्टकात्मा संवेधो ज्येष्टायुभंगकत्रये ॥ 58 ॥ अनुत्कृष्टायुषां त्वेषां स्यादनुत्कृष्टजीविषु । संवेधः प्रागुक्त एवासंख्यसंख्यभवात्मकः ॥ 59 ॥ पृथ्व्यादीनाम् असंख्यभवात्मकः विकलानाम् संख्यभवात्मकः इति ॥ क्ष्मादयो विकलाचाश्च जघन्यतो भवद्वयम् । कुर्युः ज्येष्टकनिष्टायुरूपे भंगचतुष्टये ॥ 60 ॥ उत्कृष्ट आयुष्यवाळे पृथ्वीकाय उत्कृष्ट आयुष्यवाळा अपकायनी अंदर उत्कृष्टतः चार वार उत्पन्न थाय छे. 54 एवी रीते एकांतरे चार वार उत्पन्न थईने त्यांथी नवमे भवे अवश्य अन्य पर्याय प्राप्त करे छे. पप उत्कृष्ट आयुष्यवाळो पृथ्वीकाय जघन्य आयुष्यवाळा अपूकायनी अंदर उत्पन्न थईने पर उत्कृष्टत: 2416 स पूरे छ. 56 एज प्रमाणे जघन्य आयुष्यवाळे पृथ्वीकाय उत्कृष्ट आयुष्यवाळा अपूकायनी अंदर उत्पन्न थईने उत्कृष्टत: आठ भाव पूरे छे. pa7 एवी रीते उत्कृष्ट आयुष्यवाळा त्रणे भांगानी अंदर अपूकाय वगेरेने अने विकलेन्द्रिचेनो सुद्धां आठ भव संबंधी भवसंवेध जाणी लेवो. 58 वळी जघन्यआयुष्यवाळाओने, जघन्य आयुष्यवाळाओनी अंदर, पूर्वे कह्या प्रमाणे असंख्यात भवरूप तेमज संख्यात भवरूप भवसंवेध होय छे. 59 एटले के पृथ्वीकाय आदिकने असंख्यात भवरूप, अने विकलेन्द्रियोने संख्यात भवरूप भवसंवेध होय छे. उत्कृष्ट अने जघन्य आयुरूप चारे भांगाओनी अंदर, पृथ्वीकाय वगेरे अने विकलेन्द्रि सुद्धां jaghanyata: be bhava kare che. 60 Page #548 -------------------------------------------------------------------------- ________________ dravyaloka ] भवसंवेध प्रकरण । (511) युग्मिवर्जाश्च manujAstiya'caH संझ्यसंज्ञिनः । प्रत्येकं जायमाना: स्युमिथोऽष्टभवपूरकाः ॥ 61 ॥ जघन्योत्कृष्टायुरुत्थचतुर्भग्यामपि स्फुटम् । भवान् कृत्वाष्ट नवमे तेऽन्यं पर्यायमाप्नुयुः ॥ 62 ॥ तथैव एव पृथ्व्यादिपंचके विकलत्रये । जायमानाश्चतुर्भग्यां कुर्यु: प्रत्येकमष्ट तान् ॥ 63 ॥ तथा माद्याः सविकलास्तिर्यक्षु संझ्यसंज्ञिषु । नृष्वयुग्मिषु चोत्पद्यमाना भंगचतुष्टये ॥ 64 ॥ पूरयन्ति भवानष्टौ स च पृथ्व्यादिकोऽसुमान् । नरतिर्यग्भवात्तस्मान्न पृथ्व्यादित्वमाप्नुयात् ॥ 65 ॥ युग्मम् ॥ जघन्यादुत्कर्षतोऽपि मनुष्याः पवनाग्निषु । उत्पद्यमाना द्वावेव प्रयन्ति भवौ खलु ॥ 66 ॥ यतो हि पवनाग्निभ्य उध्धृतानां शरीरिणाम् । अनन्तरभवे नैव नरेषूत्पत्तिसम्भवः ॥ 67 ॥ युग्मी शिवायना मनुष्यो, तथा संज्ञी अने असंज्ञी तिर्यंचा दरेक उत्पन्न थईने परस्पर आठ भाव पूरे छे. 61 जघन्य अने उत्कृष्ट आयुथी थती चिभंगीनी अंदर पण तेओ आठ भव करीने नवमे भवे चककस अन्यपर्याय पामे छे. दर वळी ए दरेक, पृथ्वीकाय आदि पांचमां तेमज त्रण विकलेन्द्रिमां उत्पन्न थयाथका चभंगीनी अंदर आठ भव करे छे. 63 वळी विकलेन्द्रिय सहित पृथ्वीकाय आदिक, संज्ञी अने असंसी तिर्यामां तेमज चमी शिवायना मनमां उत्पन्न थई चार भांगाओनी अंदर आठ भाव पूरे छे. अने ए पृथ्वी आदिक जीव ए मनुष्य अने तिर्यंचना भवथी पृथ्वत्व आदि पामते नथी. 14-65 मनुष्य वाउकाय अने अग्निकायने विषे उत्पन्न थता थका उत्कृष्टत: तेमज जघन्यत: बेज भव पूरे छे. केमके वायुकाय अने अग्निकायथी नीकळेला प्राणीओने अनन्तर भवमां मनुष्याति पाभवी मसलति.66-67 Page #549 -------------------------------------------------------------------------- ________________ ( 512 ) लोकप्रकाश । यथोक्तानामथ भवसंवेधानां यथागमम् । कालमानं विनिश्वेतुमाम्नायोऽयं वितन्यते ॥ 68 ॥ जघन्यादान्तर्मुहूर्त्तामुत्कर्षात्पूर्वकोटिकाम् । स्थितिं विद्याति तिर्यग् नरकेष्वखिलेष्वपि ॥ 69 ॥ तावदायुर्युतेष्वेति तेभ्यो मृत्खापि नारकाः । सहस्त्रारान्तदेवेष्वप्यसौ तादस्थितिर्व्रजेत् ॥ 70 ॥ देवास्तेऽपीदृशायुष्केष्वेष्वायान्ति ततश्च्युताः । असंख्यजीवी तिर्यक् यातीशानान्तनाकिषु ॥ 71 ॥ नरो मासपृथक्त्वायुर्धर्मा याति जघन्यतः । वंशादिषु क्ष्मासु षट्सु वर्षपृथक्त्व जीवितः ॥ 72 ॥ उत्कर्षात्पूर्व कोट्यायुर्यात्यसौ दमासु सप्तसु । आयान्त्युक्तस्थितिष्वेव नृषूक्तनारका श्रपि ॥ 73 ॥ ना जघन्यात् मासपृथक्त्वा युरास्वर्द्वयं व्रजेत् । ऊर्ध्वं त्वब्दपृथक्त्वायुर्याति यावदनुत्तरान् ॥ 74 ॥ हवे उक्त भवस वेधानुं आगमाक्त काळमान निश्चित करवा माटे नीचे प्रमाणे आम्नाय कहीए छीए:-68 [ सर्ग 10 जधन्य अन्तर्मुहूर्तनी अने उत्कृष्ट कोडपूर्वनी स्थिआतने धारण करनारा तिर्यंच सर्व नरकामां जाय छे. 69 एवी स्थितिवाळा नारकी त्यांथी मृत्यु पामीने तेटला आयुष्यवाळा सहस्रार देवलाकमां लय छे. 70 त्यांथी च्यवेला ए देवा पण एटलाज आयुष्यवाळी देवगति पामे छे. अने असंख्य आयुष्यवाळा तिर्यं च तेआ इशान सुधीना देवामां जाय छे. 71 पृथकत्वमासना आयुष्यवाळा मनुष्य जघन्यत: ' घम्मा ' नामनी नरकने विषे जाय छे. पृथकत्ववर्षना आयुष्यवाळा वळी वशार्दिक छ नारकीओमां जाय छे. 7र. क्रोडपूर्वना आयुष्यवाळा मनुष्य उत्कृष्टत: साते नरकेआमां जाय छे. अने एटला आयुष्य वाळा नारका उक्तस्थितिवाळी मनुष्यगति प्राप्त करे छे. 73. पृथकत्वमासना आयुष्यवाळा मनुष्य उत्कृष्ट ए देवलाक सुधी जाय छे अने पृथकत्व वर्षना आयुष्यवाळा छेक अनुत्तर विमान सुधी जाय che. 74. Page #550 -------------------------------------------------------------------------- ________________ dravyaloka ] भवसंवेध प्रकरण । उत्कर्षातु त्रिपल्यायुः स्वयं यावदेति सः । ऊर्ध्वं ततः पूर्वकोट्यायुष्क एव स गच्छति ॥ 75 / / तिर्यक् युग्मिनतिर्यक्षु त्वन्तर्मुहूर्तजीवितः । गच्छेज्जघन्यतो मासपृथक्त्वायुर्नरः पुनः ॥ 76 ॥ उत्कर्षत: पूर्वकोटिमानायुष्कावुभावपि । / असंख्यायुतिर्यसूत्पद्यते नाधिकायुषौ ॥ 77 ॥ उक्तशेषाणां तु पूर्वापरयोर्भवयोः स्थितिः । गुरुर्लघुश्च ज्ञेया तज्ज्येष्टान्यायुरपेक्षया ॥ 78 ॥ विवक्षितभवप्राप्यभवयोः परमां स्थितिम् । लवीं वा भवसंख्यां च जघन्यां वा गरीयसीम् ॥ 79 ॥ स्वयं विभाव्य निष्टंक्यं विवक्षितशरीरिणाम् । भवसंवेधकालस्य मानं ज्येष्टमथावरम् । / 80 ॥ युग्मम् ॥ यथा गरिष्टायुष्कस्य मनुष्यस्यादिमक्षितौ । उत्कृष्टायु रकत्वं लभमानस्य चासकृत् ॥ 81 / / एवं च त्रण पल्योपमना आयुष्यवाळो मनुष्य उत्कृष्ट बे देवलेक सुधी जाय छे. एनाथी उपर तो क्रोडपूर्वनुं आयुष्य होय एज जाय छे. 75. अन्तर्मुहूर्तना आयुष्यवाळो तिर्यच, अने जघन्यत: पृथर्वमासना आयुष्यवाळो मनुष्य युगमी मनुष्यनी के तिर्यंचनी गति प्राप्त करे छे. 76. वळी उत्कृष्टतः कोडपूर्वना आयुष्यवाळाए बेउने असंख्यात आयुष्यवाळा मनुष्यनी के तिर्यंचनी गति प्राप्त थाय छे. एथी अधिक आयुष्यवाळानी ए गति नथी. 77. बाकी रहेलाओनी पूर्वापर बेउ भवोनी उत्कृष्ट अने जघन्य स्थिति एओना उत्कृष्ट अने जघन्य आयुष्यनी अपेक्षाए जाणवी. 78. वळी ए ज प्रमाणे विवक्षितभवनी अने प्राप्त थनारा भवनी उत्कृष्ट तेमज जघन्य स्थिति, तथा उत्कृष्ट तेमज जघन्य भवसंख्या स्वयं जाणी लईने, विवक्षित प्राणीओना भावसंवेदना काळनुं ष्ट तेमज कनिष्ठ मान धारी लेवुं. 79-80. जेमके, पहेली नरकमां उत्कृष्ट आयुष्यवाळुं नरकत्व पामेला उत्कृष्ट-आयुष्यवाळा manu Page #551 -------------------------------------------------------------------------- ________________ (514) lokprkaash| [ sarga 10 उत्कृष्टो भवसंवेधकालः संकलितो भवेत् । चतुःपूर्वकोटियुक्तचतुःसागरसंमितः ॥ 82 ॥ युग्मम् ॥ द्वयोरुत्कृष्टायुषोस्तु संवेधः स्याजघन्यतः । पूर्व्कोत्तिस्म्धिक्साग्रोप्म्स्ण्मित्ः॥ 83 ॥ उत्कृष्टायुर्नरलघुस्थितिनारकयोः गुरुः । सोऽब्दायुतचतुष्काढथं पूर्वकोटिचतुष्टयम् ॥ 84 ॥ उत्कृष्टायुर्नरलघुस्थितिनारकयोः लघुः । संवेधोऽब्दायुतयुतपूर्वकोटिमितो मतः ॥ 85 ॥ जघन्यायुनरोत्कृष्टस्थितिनारकयोः गुरुः । चतुर्मासपृथक्त्वाढयं स स्याद्वार्धिचतुष्टयम् ॥ 86 ॥ जघन्यायुनरोत्कृष्टजीविनारकयोः लघुः । एकमासपृथक्त्वाढयवाद्धिमानो भवत्यसौ ॥ 87 ॥ उत्कृष्टो भवसंवेधो जघन्यजीविनोः द्वयोः । चतुर्मासपृथक्त्वाढयं वर्षायुतचतुष्टयम् ॥ 88 ॥ बने उत्कृष्ट भावसंवेधकाळ चार क्रोडपूर्व अने चार सागरोपमनो होय छे. 81-82. अने गतिना उत्कृष्ट आयुष्यवाळाओने संवेधकाळ जघन्यतः एक कोड पूर्व अने एक सागरोपमनो छ. 83. उत्कृष्ट आयुष्यवाळा मनुष्य अने जघन्यस्थितिवाळा नारकने उत्कृष्ट भावसंवेधकाळ चारकोडपुर्व अने चाळीश हजार वर्षनो छे. 84. उत्कृष्ट आयुष्यवाळा मनुष्य अने जघन्यस्थितिवाळा नारकनो जघन्य भवसंवेधकाळ कोपूर्व अने दशहजार वर्ष छे. 85. जघन्य आयुष्यवाळा मनुष्य अने उत्कृष्ट स्थितिवाळा नारकने उत्कृष्ट भवसंवेधकाळ चार सागरोपम ने पृथकत्व चतुमासनो छे. 86. जघन्य आयुष्यवाळा मनुष्य अने उत्कृष्ट आयुष्यवाळा नारकने जघन्य भवसंवेधकाळ एक सागरोपम ने पृथकत्व मास छे. 87. बेउ जघन्यआयुष्यवाळा होय एएने उत्कृष्ट भवसंवेधकाळ चालीश हजार वर्ष ने पृथकत्व चतुर्मासने che. 88. Page #552 -------------------------------------------------------------------------- ________________ dravyaloka भवसंवेध प्रकरण । (515) जघन्यो भवसंवेधो जघन्यजीविनोः द्व्योः॥ एकमासपृथक्त्वाढयाः दशवर्षसहस्रकाः ॥ 89 ॥ यथा वा ज्येष्टायुषस्तिरश्चः प्रोद्भवतः सप्तमक्षितौ । जघन्यायुष्टयोत्कृष्टा भवसंवेधसंस्थितिः ॥ 90 ॥ चतुःपूर्वकोटियुक्ताः स्युः षट्षष्टिः पयोधयः । अल्पायुषोऽन्तर्मुहूर्तचतुष्टययुजोऽस्य ते ॥ 91 ॥ युग्मम् ॥ यथा वा ज्येष्टायुषां नृणां ज्येष्टायुष्टया सप्तमक्षितौ । ज्येष्टः कालः पूर्वकोव्याढ्यास्त्रयस्त्रिंशदब्धयः ॥ 92 ॥ जघन्यायुर्नृणामल्पायुष्टया सप्तमक्षितौ । जघन्योऽब्दपृथक्त्वाढथा द्वाविंशतिपयोधयः ॥ 93 ॥ एवं सर्वेषु भंगेषु सर्वेषामपि देहिनाम् । विभाव्यो भवसंवैधकालो गुरुर्लघुः स्वयम् ॥ 94 ॥ स्याद् भूयान् विस्तर इति नेह व्यक्त्या विविच्यते । पंचमांगे चतुर्विशशतं भाव्यं तदर्थिभिः ॥ 95 ॥ बेउ जघन्य आयुष्यवाळा होय एओनो जघन्य भावसंवेधकाळ दशहजार वर्ष ने पृथउत्प्भास्ना छे. 89. जघन्य आयुष्यपणुए करीने सातमी नरकमां उत्पन्न थता उत्कृष्ट आयुष्यवाळा तिर्याने उत्कृष्ट भावसंवेधकाळ चारकोड पूर्व ने छासठ सागरोपमनो छे; अने जघन्य आयुष्यवाळाने भवसंवेधकाळ ए संख्या उपर चार अन्तमुहुर्त वधारे छे. 90-91. उत्कृष्ट आयुष्यपणुए करीने सातमी नरकमां उत्पन्न थता उत्कृष्ट आयुष्यवाळा मनुष्यने उत्कृष्ट भवसंवेधकाळ एक क्रोड पूर्व अने तेत्रीश सागरोपमने छे. 92. अल्पआयुष्यपणुए करीने सातमी नरकमां उत्पन्न थता जघन्य आयुष्यवाळा मनुष्यने जघन्य भवसंवेधकाळ बावीश सागरेपम ने पृथकत्व वनो छे. 93. ए प्रमाणे सघळा भांगाने विषे, सर्व प्राणीओने, उत्कृष्ट के जघन्य भवसंवेधकाळ स्वयमेव सम अल्. 64. बहु विस्तार थई जाय माटे अहिं व्यक्तिपूर्वक विवेचन करता नथी. माटे जेओ विस्तारना अथी होय एओए पांचमा अंगनुं चोवीशमुं शतक जेवुं. 5. (मे प्रमाणे असव' 5255 सपूर्ण) Page #553 -------------------------------------------------------------------------- ________________ ( 516 ) लोकप्रकाश । अथाष्टनवतेर्जीवभेदानामुच्यते क्रमात् । क्रमप्राप्ताल्पबहुता महाल्पबहुताभिधा ॥ 96 ॥ गर्भजा मनुजाः स्तोका नार्यः संख्यगुणास्ततः । ताभ्यश्च स्थूल पर्याप्ताग्नयोऽनुत्तरनाकिनः ॥ 97 ॥ क्रमादसंख्यघ्न्नास्तेभ्यश्चोर्ध्वग्रैवेयकत्रये । मध्ययेऽधस्त्रये चाच्युते चैवारणेऽपि च ॥ 98 ॥ प्राणतेऽथानते स्वर्गे समुत्पन्नाः सुधाशिनः । क्रमेण संख्येयगुणाः सप्ताप्येते निरूपिताः ॥ 99 ॥ युग्मम् ॥ ततो माघवती जाता मघाजाताश्च नारकाः । सहस्त्रारसुरास्तेभ्यो महाशुक्रसुरास्ततः ॥ 100 ॥ तेभ्योऽरिष्टा नैरयिकास्तेभ्यो लांतकनाकिनः । तेभ्यों जनानाकाश्च ब्रह्मलोकसुरास्ततः ॥ 101 ॥ तेभ्यः शैलानैरयिका माहेन्द्रत्रिदशास्ततः । तेभ्यः सनत्कुमारस्था वंशानैरयिकास्ततः ॥ 102 ॥ तेभ्यः संमुर्छिमन रास्तेभ्यश्चेशाननाकिनः । क्रमादसंख्येयगुणाश्चतुर्दशाप्यमी स्मृताः ॥ 103 ॥ कलापकम् ॥ [ सर्ग 10 हवे sa'sArI जीवेआनी महा अक्षमहुता विषे ( द्वार 37 मु ). अहिं, जीवना अठ्ठाणुं गेदमां कया अल्प अने कया बहु छे ए संबधी विवेचन करे छे. 96. साथी अल्प ग ज मनुष्येआ छे. एनाथी सख्यगणी स्त्रीए छे. अने एनाथी sa`khyagaNA अनुक्रमे स्थूलपोम अग्निकायना जीवेआ अने अनुत्तर विमानना देवा छे. 97. एएथी संख्यगणा अनुक्रमे, त्रण उर्ध्व त्रैवेयकाना, त्रण मध्य चैवेयकाना, त्रण अधोत्रैवेयकाना, अच्युत देवलाकना, आरण देवलेआकना, प्राणत देवलेआकना अने आनतदेवलेआकना हेवा छे. 88-8. एएथी असंख्येयास ंख्येयगणा अनुक्रमे नीचे प्रमाणेना चाद छे:-- माघवतीना नारका, मद्याना नारका, सहस्रारना देवता, महाशुक्रना देवता, अरिष्टाना नारी, सांतर्3अना देवता, अंनाना नारो, ब्रह्मखौना देवता, शैदाना नारी, भाडेंद्र dvessleAkanA deveA, सनतकुमारना देवेआ, वशाना नारकेआ, समृमि मनुष्या अने इशानदेवलेआकना हेवा. 100-103. Page #554 -------------------------------------------------------------------------- ________________ द्रव्यलोक] ' महत् अल्पबहुत्व' नामर्नु अन्तिम द्वार । (517) ईशानस्थसुरेभ्यस्तद्देव्यः sNkhygunnaasttH| सौधर्मदेवास्तव्यस्तेभ्यः संख्यगुणाः स्मृताः ॥ 104 ॥ असंख्येयगुणास्तेभ्यो भवनाधिपनाकिनः । / भवनाधिपदेव्यश्च तेभ्यः संख्यगुणाधिकाः ॥ 105 ॥ ताभ्योऽसंख्यगुणाः प्रोक्ता: प्रथमक्षितिनारकाः । तेभ्योऽप्यसंख्येयगुणाः पुमांसः पक्षिणः स्मृताः ॥ 106 ॥ __ पक्षियोऽथ स्थलचरास्तस्त्रियोऽम्बुचरा अपि । अम्बुचर्यो व्यन्तराश्च व्यन्तर्यो ज्योतिषामराः ॥ 107 ॥ ज्योतिष्कदेव्यः खचरक्लीबाः स्थलपयश्चराः । नपुंसका एव तत: पर्याप्ताश्चतुरिन्द्रियाः ॥ 108 ॥ क्रमेण संख्येयगुणा पक्षिण्याद्यास्त्रयोदश । ततः पर्याप्तपंचाक्षा अधिकाःसंड्यसंज्ञिनः ॥ 109॥vishesskm|| तेभ्यः पर्याप्तका द्वयक्षाः पर्याप्तास्त्रीन्द्रियास्ततः । क्रमाद्विशेषाभ्यधिकाः प्रज्ञप्ता: परमेश्वरैः ॥ 110 ॥ वळी ईशान देवलोकना देवोथी, एनी देवीओ संख्यातगणी छे. एथी संख्यातगणा साधमना देव छे; एथी संख्यातगणी एमनी देवीओ छे. एथी असंख्य गणा भवनपतिना देव छे अने ए एथी संख्यातगणी एमनी देवीओ छे. 104-105. एथी असंख्यगण पहेली नरकना नारके छे अने एथी पण असंख्यगण नरप्क्स्सीमा छे. 106. वळी पक्षिणीओ, स्थळचरो अने स्थळचरीओ, जळचर अने जळचरीओ, व्यन्तरे अने व्यन्तरीओ, तिषीदेव अने देवीए, नपुंसकदी खेचर-स्थळचर अने जळचर, पर्याप्त चौरिन्द्रियो-A तेरे अनुक्रमे संख्यातसंख्यातगणु छे. अने एमांथी अधिक संज्ञी अने असंज्ञी पर्याप्त पंचेन्द्रिय छे. 107-109 एओथी अधिक पर्याप्त बेईन्द्रियो छे, अने एमांथी वळी अधिक पोप्त ईन्द्रिय छ, 110. Page #555 -------------------------------------------------------------------------- ________________ ( 518) लोकप्रकाश । [ सर्ग 10 तेभ्योऽपर्याप्तपंचाक्षा असंख्येयगुणास्ततः । अपर्याप्ताश्चतुस्त्रिद्वीन्द्रियाः स्युरधिकाधिकाः ॥ 111 ॥ तेभ्यः प्रत्येकपर्याप्ता द्रुमाः पर्याप्तकास्ततः । निगोदा बादराः स्थूलपृथ्व्यम्बुमरुतोऽपि च ॥ 112 ॥ स्थूलापर्याप्तका अग्निप्र्त्येक्द्रुनिगोद्काः। पृथ्वीजलवायवश्च सूक्ष्मापर्याप्तवह्नयः ॥ 113 ॥ पर्याप्तप्रत्येकद्रुमादयो द्वादशाप्यसंख्यगुणाः । क्रमतस्ततश्च सूक्स्स्माप्र्याप्ताःद्माम्बुवाय्वोऽभ्य्धिकाः॥114॥vishesskm|| ततश्च संख्येयगुणाः पर्याप्तसूक्ष्मवह्नयः । ततः पर्याप्तसूक्ष्मक्षमाम्भोऽनिला अधिकाधिकाः । / 115 ॥ असंख्यघ्नास्ततोऽपर्याप्तकसूक्ष्मनिगोदकाः । ततः संख्यगुणाः पर्याप्तका: सूक्ष्मनिगोदकाः ॥ 116 ॥ क्रमात्ततोऽनन्तगुणाश्चत्वारोऽमी अभव्यकाः । भ्रष्टसम्यक्त्वाश्च सिद्धाः स्थूलपर्याप्तभूरुहः ॥ 117 ॥ एएथी अपर्याप्त पंचेन्द्रिये असंख्यगणा छे अने एमांथी अधिकाधिक अपर्याप्त चौरिन्द्रिये गेईन्द्रिये अने बेईन्द्रियो छे. 111. एओथी असंख्यासंख्यगणुं अनुक्रमे नीचेना बार छे; पर्याप्त प्रत्येक वनस्पतिकाय, पर्याप्त बादर निद, बादर-पृथ्वी अ अने वायु, स्थळ अपर्याप्त अग्निकाय-प्रत्येकवनस्प तिकाय-निगोद-पृथ्वीकायन-अपूकाय--वाउकाय, अने सूक्ष्म अपर्याप्त अग्निकाय. वळी एमांथी अधिक सूमौपयोस्त एवा पृथ्वीकाय--अपकाय-वाउकाय छे. 112-114. वळी एओथी संख्यालगणा पर्याप्त सूक्षम अग्निकाय छे. एथी अधिकाधिक पर्याप्त सुक्षम पृथ्वीकाय--अपकाय-वायुकाय छे. 115. एओथी असंख्यगणा अपर्याप्तसूम निगोद छे अने एमांथी संख्यातगणु पर्याप्तसूक्स्स्म् निगाह छ. 116. एथी अनन्त अनन्तगण अनुक्रमे अभव्य, समकितथी पडेला, सिद्धो, अने बादरपर्याप्त vanaspati che. 117. Page #556 -------------------------------------------------------------------------- ________________ dravyaloka ] जीवो ऽमहत अल्पबहुत्व ' | ( 519 ) तेभ्यश्च बादराः पर्याप्तकाः स्युरोघतोऽधिकाः । स्थूला पर्याप्ततरवस्ततोऽसंख्यगुणाः स्मृताः ॥ 118 ॥ अपर्याप्ता बादराः स्युस्तेभ्यो विशेषतोऽधिकाः । सामान्यतो बादराश्च विशेषाभ्यधिकास्ततः ॥ 119 ॥ असंख्येयगुणास्तेभ्यो सूक्ष्मा पर्याप्तभूरुहः । ततः सामान्यतः सूक्ष्मापर्याप्तकाः किलाधिकाः ॥ 120 ॥ स्युः संख्येयगुणास्तेभ्यः सूक्ष्मपर्याप्तभूरुहः । इतोऽधिकाधिका ज्ञेया वक्ष्यमाणाश्चतुर्दश ॥ 121 ॥ सूक्ष्मा पर्याप्तका घात् सूक्ष्माः सामान्यतोऽपि च । भव्या निगोदिनचौघा दोघाच्च वनकायिकाः ॥ 122 ॥ ओघादेकेन्द्रिया ओघात्तिर्यंचश्च ततः पुनः । मिथ्यादृशश्चाविरताः सकषायास्ततोऽपि च ॥ 123 ॥ छद्मस्थाश्च सयोगाश्च संसारिणस्तथौघतः । सर्वजीवाश्चेति सार्वैर्महाल्पबहुतोदिता ॥ 124 ॥ कलापकम् ॥ एएथी अधिक वळी आघत: बादरपर्याप्त, अने एएथी पण अनन्तगणुआ बादरप यांग्त वनस्पतिठाय छे. 118. एएथी विशेष अधिकञादरापर्याप्त, अने एनाथी विशेष अधिक 'सामान्यत: खादर छे. 118 एनाथी असंख्यगणा सूक्ष्मापर्याप्त वनस्पतिकाय छे, अने तेनाथी अधिक 'सामान्यत: सूक्ष्मापर्याप्त ' . 120. एनाथी संख्यगणा सुक्ष्मपर्याप्त वनस्पतिकाय छे. एनाथी अधिकाधिक नीचेना चाद लगुवा:--शोधतः सूक्ष्मपर्याप्त सामान्यतः सूक्ष्म, शोधतः लग्यो, शोधतः निगोहो, शोधतः वनस्पतिठाय, शोधतः खेहेन्द्रियो सोधतः तिर्यथा, मिथ्यादृष्टि, अविरती, उषाची, छद्मस्थ, सयोगी, संसारी, गोथी सर्व वे. 121-124. ए प्रमाणे सर्वथा प्रकारे ' महाटु अल्पमहत्व ' समजवु. Page #557 -------------------------------------------------------------------------- ________________ लोकप्रकाश । एवं जीवास्तिकायो यो द्वारैः प्रोक्तः पुरोदितैः । द्रव्य क्षेत्रकालभावगुणैः स पञ्चधा भवेत् ॥ 125 ॥ अनन्तजीवद्रव्यात्मा द्रव्यतोऽसावुदीरितः । क्षेत्रतो लोकमात्रोऽसौ सत्त्वात्तेषां जगत्रये ॥ 126 ॥ कालतः शाश्वतो वर्णादिभिः शून्यश्च भावतः । उपयोगगुणश्चासौ गुणतः परिकीर्त्तितः ॥ 127 ॥ ( 520 ) [ सर्ग 10 निरन्तरं बध्यमानैः स च कर्मकदम्बकैः । विसंस्थुलो भवाम्भोधौ बहुधा चेष्टतेऽङ्गभाक् ॥ 128 ॥ पुद्गलैर्निचिते लोकेऽञ्जनपूर्णसमुद्गवत् । मिथ्यात्वप्रमुखैर्भूरिहेतुभिः कर्मपुद्गलान् ॥ 129 ॥ करोति जीवः संबद्धान् स्वेन क्षीरेण नीरवत् । लोहेन वह्निवद्वा यत् तत्कर्मेत्युच्यते जिनैः ॥ 130 ॥ युग्मम् ॥ तच्च कर्म पौगलिकं शुभाशुभरसांचितम् । नवन्तीर्थिका भीष्टादृष्टादिवदमूर्त्तकम् ॥ 131 ॥ हवे पूर्वे (चेआथा सर्ग मां) साडत्रीश द्वारा वडे जे 'jIvAstikAya'nuM निरूपण करेलुं छे ते द्रव्य, क्षेत्र, अज, लाव अने गुणु-A पांच दृष्टिमिन्दुमे यांथ प्रहारनो छे. 125. द्रव्यना दृष्टिबिन्दुए एटले के ' द्रव्यथी ' ए अनन्तजीवद्रव्यात्मक छे; ' क्षेत्रथी ' लेआकमात्र्प्र्मान्नु छे; प्रेम भगतां मेनु अस्तित्व छे; 'अणथी' शाश्वत छे; ' लावथी ' वर्णाहि रहित छे भने ' गुणुथी ' उपयोगगुणुवा छे. 126 - 127. ए जीव निर ंतर बंधाया करता थाकख ध कर्मने लीधे बहुधा अस्थिरपणे भवसमुद्रमां साड्या रे छे. 128. अजनथी भरेला डाखलानी जेम आ लेआक पुगळाथी भरेला छे-तेमां जीव, मिथ्यात्व आदिक अनेक हेतुआवडे, कम ना पुगळाने क्षीरनीरनी पेठे अथवा leAhAgninI peThe peAtAnI साथे समृद्ध करे छे. ए पुद्दगळाने जिनेश्वराए कर्युं कह्यां छे. 129-130. ए कर्युं शुभाशुभरसयुकत होइ पुद्दगलिक छे. अन्यमतवाळाए जे अष्ट आदि माने छे तेना जेवु ए अरूपी नथी. 131. Page #558 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] जीवास्तिकाय । कर्मबन्धना हेतु । व्योमादिवदमूर्त्तत्वे त्वस्य विश्वांगिसाचिकौ । नैतत्कृतानुग्रहोपघातौ संभवतः खलु ॥ 132 ॥ हेतवः कर्मबन्धे च चत्वारो मूलभेदतः । सप्तपंचाशदेते च स्युस्तदुत्तरभेदतः ॥ 133 ॥ मिथ्यात्वाविरतिकषाययोगसंज्ञाश्च मूलभेदाः स्युः । तत्र च पंचविधं स्यान्मिथ्यात्वं तच्च कथितं प्राक् ॥ 134 ॥ श्रसंयतात्मनां स्यात् द्वादशधावितिः खलु । षटुकायारंभपंचाक्षचित्तासंवरलक्षणा ॥ 135 ॥ कषाया नोकषायाश्च प्राकू षोडश नवोदिताः । योगास्तथा पंचदश सप्तपंचाशदित्यमी ॥ 136 ॥ ( 521 ) जो ए कमने आकाश वगेरेनी पेठे अरूपी मानीए ते एनाथी थता अनुग्रह अने उपघात-जे स` प्राणीओने प्रत्यक्ष छे ते-संभवी शके नहि. 132. कर्मबन्धः प्रकृत्यात्मा स्थितिरूपो रसात्मकः । प्रदेशबन्ध इत्येवं चतुर्भेदः प्रकीर्त्तितः ॥ 137 ॥ प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिकर्मणाम् । यथाज्ञानाच्छादनादिः स्थितिः कालविनिश्चयः ॥ 138 ॥ कर्म बंधना मूळ चार हेतुए छे ( चार प्रकारे कर्म बंधाय छे ), जो के उत्तरात्तर ते कर्म बंधमां सत्तावन हेतुए छे. 133. मिथ्यात्व, अविरति, दुषाय भने योग से यार भूज हेतुभे। छे. आमां ने 'मिथ्यात्व' छे ते पांच प्रकारनु छे-एनु अगाउ वर्णन करी गया छीए. 134. संयमविनाना प्राणीओने छकायना आरंभरूप, अने पांचैन्द्रिय तथा छठ्ठुं मन--e छना असं va235-सेभ मार प्रहारनी ' अविरति ' होय छे. 135. 6 साळ ' कषाय ' छे अने नव नाकषाय छे--एवु पण अगाउ वर्णन आपी गया छीए. वजी 'योग' पंहर छे. खेभ सत्तावन उत्तर हेतुम थया. 136. क बंध चार प्रकारना छे: (1) प्रकृत्यात्मक ( प्रकृतिखंध ), ( 2 ) स्थितिरूप ( स्थितिमध ), ( 3 ) रसात्मङ ( रसगंध ) अने ( 4 ) प्रदेशमध. 137. ज्ञानने आच्छादन करनारा कर्मना ( ज्ञानावरणीय कर्मना ) जे स्वभाव-एनुं नाम प्रमृति : 138. }} Page #559 -------------------------------------------------------------------------- ________________ (22) [ प 20 बद्धं विवक्षितं कर्म कर्मत्वेन हि तिष्ठति । यावत्कालं स्थितिः सा स्यात् त्यजेत्तत्तां ततः परम् ॥ 139 / / रसो मधुरकट्वादिः सदसत्कर्मणां mtH। bhavet pradezabandhastu दलिकोपचयात्मकः । / 140 ॥ __ यथा हि मोदकः कश्चित् प्रकृत्या वातहत् भवेत् । शुंठयादिजन्मा कश्चित्तु पित्तनुज्जीरकादिजः ॥ 141 ॥ कश्चित्पक्षस्थितिः कश्चिन्मासप्रभृतिकस्थितिः । स्यात्कश्चिन्मधुरः कश्चित्तिक्तः कश्चित्कटुस्तथा ॥ 142 ॥ कश्चित्सेरदलः कश्चित् द्वयादिसेरदलात्मकः । कार्येवं भावना विज्ञैः प्रकृत्यादिषु कर्मणाम् ॥ 143 ॥ मूलप्रकृतिभेदेन तच्च कर्माष्टधा मतम् । स्यात् ज्ञानावरणीयाख्यं दर्शनावरणीयकम् ॥ 144 ॥ स्थिति" एटले काळने निश्चय. कर्म बांध्युं होय ए अमुक काळसुधी कर्मस्वरूपे सत्तामां रही पछी ए स्थितिने छोडे छे. ए "अमुक काळ-ते स्थिति समजवी. 138-139. हवे "रस'. सत् एटले शुभ कर्मोने मधुर रस कहेवाय छे, अने असत् कर्मोनो कडवो कहेवाय. जीव उपर कर्मनां दळ एटले थर ने थर बंधाता आवे ए " प्रदेश" कहेवाय. 140. आ प्रकृति, स्थिति, रस अने प्रदेश (दळ) ने लईने, कर्मनी एक मेक साथे सरखामणुं करवामां आवे छे - जेवी रीते सुंठ वगेरे नाखीने बनावेल लाडु होय एनी वायु दूर करवानी प्रकृति हेय; अने जीरुं वगेरे नाखीने बनावेला लाडुनी पित्त हरवानी प्रकृति होय. एवी ज रीते कर्मनी अमुक प्रकृति-स्वभाव होय. 141. जेवी रीते कई लाडु एक पखवाडीयानी स्थितिवाळो एटले एटली मुदत रही शके एवे होय ने कई वळी एक मासनी पण स्थितिवाळो होय. एवी ज रीते कमनी अमुक स्थिति होय. जेवी रीते कई लाडु मधुर एटले गळ्यो होय अने कोई कडवो पण होय. एवी ज रीते कर्मने पण अमुक रस होय. 142. जेवी रीते कोई लाडु एक शेरना दळ (वजन) न होय ने कोई बशेरना दळने पण हेय. तेवी रीते कर्म पण भारे हळवां हाय. 143. ए कर्म मूळ प्रकृतिना दष्टिबिन्दुए आठ प्रकारना छे: (1) ज्ञानावरणीय, (2) Page #560 -------------------------------------------------------------------------- ________________ (523) द्रव्यलोक ] कर्मना आठ प्रकार । वेदनीयं मोहनीयमायुर्गोत्रं च नाम च । अन्तरायं चेत्यथैषामुत्तरप्रकृतीवे ॥ 145 ॥ __ ज्ञानानि पंचोक्तानि प्राक् यच्च तेषां स्वभावतः । आच्छादकं पट इव दृशां तत् पंचधा मतम् ॥ 146 ॥ मतिश्रुतावधिज्ञानावरणानि पृथक् पृथक् । मनःपर्यायावरणं केवलावरणं तथा ॥ 147 ॥ __ श्रावृतिश्चक्षुरादीनां दर्शनानां चतुर्विधा । निद्राः पंचेति नवधा दर्शनावरणं मतम् ॥ 148 ॥ सुखप्रबोधा निद्रा स्यात् सा च दुःखप्रबोधका । निद्रानिद्रा प्रचला च स्थितस्योर्दू स्थितस्य वा ॥ 149 ॥ गच्छतोऽपि जनस्य स्यात्प्रचलाप्रचलाभिधा ॥ स्त्यानद्धिर्वासुदेवार्धबलाहश्चिन्तितार्थकृत् ॥ 150 ॥ shnaay29||y, ( 3 ) वहनीय, ( 4 ) मोडनाय, (5) मायु, (6) , (7) नाम भने (8) सन्तराय. 144-145. वळी एओनी उत्तर प्रकृति आ प्रमाणे पूर्वे जे पांच प्रकारनां ज्ञान वर्णव्यां छे ते ज्ञानने, चक्षुने वस्त्रने कटके आच्छादित करे छे तेम आच्छादन करनार जे कम ते ज्ञानावरणीय कर्म कहेवाय 146. से पशु पाय prA2नु छ : (1) भतिज्ञानाव20ईय, (2) श्रुतज्ञाना125य, (3) अवधिज्ञानावणीय, ( 4 ) मन:पर्यज्ञानावरणीय सने ( 5) ज्ञानाव20ईय. 147. वळी चक्षुदर्शन वगेरे जे दर्शने पण अगाउ वर्णवी गया छीए ते दर्शनेने चार प्रकारनां आवरण छे, अने पांच प्रकारनी निद्रा छे. एम नव प्रकार दर्शनना आवरणना थया. 148. निद्रा पांच प्रकारनी कही ए आ रीते :-(1) "निद्रा', एटले सुखेथी जाग्रत थवाय मेवी; ( 2 ) निद्रनिद्रा', भाथी हुमेथी मेट भांडमैस् ओन्त थाय वी; (3) 'प्रया' एटले बेठां बेठां उंधी जाय के उभा उभां ऊंघे e; (4) " प्रचलामचला" एटले चालतां चालतां उंघ आवे e; ( 5 ) " त्यानद्धि ' एटले वासुदेवनां अरधा बळ जेटली अने दिवसना चिन्तवेला कार्यने करनारी. 149-150. Page #561 -------------------------------------------------------------------------- ________________ [ सर्ग 10 ( 524 ) स्त्याना संघातीभूता गृद्धिः दिनचिन्तिआर्थविषयातिकांचा यस्यां सा स्त्यानद्धिः इति तु कर्मग्रन्थावचूर्णे । लोकप्रकाश । श्राद्यसंहननापेक्षमिदमस्यां बलं मतम् । अन्यथा तु वर्त्तमानयुवभ्योऽष्टगुणं भवेत् ॥ 151 ॥ श्रयं कर्मग्रंथवृत्ताद्यभिप्राय: ॥ जीतकल्पवृत्तौ तु । यदुदये प्रतिसंक्लिष्ट परिणामात् दिनदृष्टमर्थं उत्थाय प्रसाधयति केशवार्धबलश्च जायते । तदनुदयेऽपि च स शेषपुरुषेभ्यः त्रिचतुर्गुणो भवति । इयं च प्रथम संहनिन एव भवति । इति उक्तमस्ति । इति ज्ञेयम् ॥ दर्शनानां हन्ति लब्धि मूलादाद्यं चतुष्टयम् । लब्धां दर्शनलब्धि द्राक् निद्रा निघ्नन्ति पंच च ॥ 152 ॥ वेदनीयं द्विधा साताऽसातरूपं प्रकीर्तितम् । स्यादिदं मधुदिग्धा सिधारालेहनसन्निभम् ॥ 153 ॥ कर्म ग्रंथनी अवचूरीमां त्यानद्धि ( स्थानऋद्धि ) ने बदले ' त्यानगृद्धि ' एवा शब्दो छे. स्त्यान=एकठी थयेली. वृद्धि( दिवसे चिन्तयेली वातनी ) अत्यन्त आकांक्षा. जे निद्रामां दिवसे चिन्तवेला अर्थनी अत्यन्त आकांक्षा वर्ताय एवी निद्रा ते स्त्यानगृद्धि निद्रा कहेवाय. आ निद्रामां आटलुं बधुं बळ कह्यु ते पहेला संघयणवाळा मनुष्यनी अपेक्षाए कह्युं छे. अन्यथा तेआ ए वर्तमानकाळना युवकेआना बळथी आठगणुं समजवु. 151. आ कर्म ग्रंथनी वृत्ति 'ना अभिप्राये क्युं छे. ' जीतकल्प ' नी वृत्तिमां ते एम कह्युं छे के--जेने उदय थये, मनुष्य अतिस क्लिपरिणामथी उठीने दिवसे जोयलु कार्य मां मूके छे ते स्थानद्धि निद्रा. ए निद्रामां माणसमां वासुदेवनु अरधुं खळ आवे छे. ए निद्राना उदय न हेआय ते चे एवी निद्रावाळा माणुसमां साधारण माणुस करतां त्रणचारगणुं बळ आवे छे. आ निद्रा प्रथम संघयणवाळाने ज होय छे. पहेलां चार दनावरणा छे. ते दनानी लब्धिना मूळमांथी विनाश करे छे, अने पांच निद्राए छे ते प्राप्त थयेली लब्धिना सत्वर नाश kare che. 152. have त्रीजी वेदनीय कर्युं. आ कर्म सातावेदनीय अने असातावेढनीय एम ए प्रकारे छे. ए मध चापडेली तलवारना धारने चाटवा jaie enA jevuM che. 153. Page #562 -------------------------------------------------------------------------- ________________ dravyaloka ] कर्मना आठ प्र्कार्। यद्वेद्यते प्रियतया स्त्रगादियोगात् भवेत्तदिह सातम् । यत्कंटकादितोऽप्रियरूपतया वेद्यते स्वसातं तत् ॥ 154 ॥ ___ यन्मद्यवन्मोहयति जीवं तन्मोहनीयकम् । द्विधा दर्शनचारित्रमोहभेदात्तदीरितम् ॥ 155 ॥ मिथ्यात्वमिश्रसम्यक्त्वभेदात्तत्रादिमं त्रिधा । चारित्रमोहनीयं तु पंचविंशतिधा भवेत् ॥ 156 ॥ कषायाः षोडश नव नोकषायाः पुरोदिताः। इत्यष्टाविंशतिविधं मोहनीयमुदीरितम् ॥ 157 ॥ एति गत्यन्तरं जीवो येनायुस्तञ्चतुर्विधम् । देवायुश्च नरायुश्च तिर्यनैरयिकायुषी ॥ 158 ॥ इदं निगडतुल्यं स्यादसमाप्येदमंगभाक् । जीवः परभवं गन्तुं न शक्नोति कदापि यत् । / 159 / / - गूयते शब्द्यते शब्दैर्यस्मादुच्चावचैर्जनः । तत् गोत्रकर्म स्यादेतत् द्विधोच्चनीचभेदतः ॥ 160 ॥ पुष्पनी माळा वगेरेना वेगनी जेम जे प्रियपणे वेदाय ते सातवेदनीय कर्म अने जे कंटक आदिना वेगनी जेम अप्रियपणे वेदाय ए असातवेदनीयकर्म. 154. चोथुं मेहनीय कमे. मधनी जेम जीवने मोह पमाडे ए मेहनीय कर्मी. एना बे pra42 छ: (1)शनभानीय भने( 2)न्यास्त्रिभाहनीय. 155. शनमाडनीय भनाजी prA2 छ : (1) भिश्यात्म, (2)भित्र अने ( 3 ) सम्यकत्व. चारित्रमोहनीयना पचीस भेद छे : सेळ कषाय अने नव नोकषाय. आ प्रमाणे मेहनीय केर्मना अठ्ठयावीश प्रकार थया. 156-157. पांचमुं आयुकर्म. जे कर्मवडे जीव अन्यगतिमां जाय ए आयुकमे. ए चार प्रकारनुं छ: (1) हेवमायुष्य, (2) मनुष्यमायुष्य, (3) तिर्थ यमायुष्य अने (4) na24मआयुष्य. 158. आ आयुकर्म प्राणीने बेडी समान छे. कारण के ए पूर्ण कर्या विना प्राणी कदापि अन्य भावमां जई शकतो नथी. 159. छठ्ठ वकर्म. जेने लीधे लेके माणसने महाटे नामे केहलके-तेछडे नामे बोलावे छे ते बेत्रकम. ए उंच नेत्र अने नीच gotra-ema be prakAranuM che. 160. Page #563 -------------------------------------------------------------------------- ________________ (526) लोकप्रकाश । [ सर्ग 10 इदं कुलालतुल्यं स्यात् कुलालो हि तथा सृजेत् । / किंचित् कुम्भादिभाण्डं तत् यथा लोकैः प्रशस्यते ॥ 161 ॥ किंचिच्च कुत्सिताकारं तथा कुर्यादसौ यथा । अक्षिप्तमद्यायपि तत् भाण्डं लोकेन निन्द्यते ॥ 162 / / कर्मणापि तथानेन धनरूपोज्झितोऽपि हि । उच्चैर्गोत्रतया कश्चित् प्रशस्यः क्रियतेऽसुमान् ॥ 163 ॥ कश्चिञ्च नीचैर्गोत्रत्वात् धनरूपादिमानपि । क्रियते कर्मणानेन निन्द्यो नन्दनृपादिवत् ॥ 164 ॥ गतिजात्यादिपर्यायानुभवं प्रतिदेहिनः । नामयति प्रह्वयति यत्तन्नामेति कीर्तितम् ॥ 165 ॥ चित्रकृत्सदृशं चैतत् विचित्राणि सृजेद्यथा । चित्राण्येष मिथोऽतुल्यान्येवं नामापि देहिनः ॥ 166 ॥ द्विचत्वारिंशद्विधं तत् स्थूलभेदविवक्षया । स्याद्वा त्रिनवतिविधं त्रियुक्शतविधं तु वा ॥ 167 ॥ सप्तषष्टिविधं वा स्याद्यथाक्रममथोच्यते । विकल्पानां चतुर्णामप्येषां विस्तृतिरागमात् ॥ 168 ॥ ए वळी कुंभारना ठाम जेवुं छे. कुंभार कई वास! एवुं बनावे छे के लोको एनी प्रशंसा करे छे, अने कोई वळी एवुं बनावे छे के ते मद्यवार्थ नहि छतां लेक एनी निंदा करे छे. ( तेम लोको, उंच गोत्री होय एनी प्रशंसा करे छे अने नीच शेत्री होय एनी निंदा 42 छ). 161-162. कोई धनरूपाहीन माणस लोकेनी प्रशंसा पामे छे ए एना एवा उच्च नेत्रकमने लीधे ज. अने कोई धनवान, रूपवान होवा छतां नंदनृपतिनी पेठे लोकोमां निंदाय छे ए एना एवा नीच नेत्रकमनुं ज फळ छे. 163-164. सातमुं नामकर्म. दरेक प्राणीना गति, जाति आदि पर्यायना अनुभवने दाखवनारूं कर्म-ते नामकर्म कहेवाय छे. 165. ए एक चितारा जेवुं छे. जेम के चितारे परस्पर अतुल्य-एक बीजाने मळतां न आवे एवां विचित्र चित्रो चीतरे छे एवी जातनुं आ नामकर्म छे. 166. आ नामकर्म छे ते स्थूलभेदोनी गणत्रीए ताळीश प्रकारनुं छे, अथवा त्राणुं प्रकारनुं अथवा एकसेने त्रण प्रकारनुं अथवा सडसठ प्रकारनुं che. 167-168. Page #564 -------------------------------------------------------------------------- ________________ नामकर्मना विविध भेद । गतिर्जातिर्वपुश्चैवोपांगं बन्धनमेव च । संघातनं संहननं संस्थानं वर्ण एव च ॥ 169 ॥ गन्धो रसश्च स्पर्शश्चानुपूर्वी च नभोगतिः । चतुर्दशैता निर्दिष्टाः पिण्डप्रकृतयो जिनैः ॥ 170 ॥ स्युः प्रत्येक प्रकृतयोऽष्टाविंशतिरिमाः पुनः । सस्थावर दशके पराघातादि चाष्टकम् ॥ 171 ॥ सवादरपर्याप्त प्रत्येकस्थिरशुभानि सुभगं च । सुस्वरमादेययशोनाम्नी चेत्याद्यदशकं स्यात् ॥ 172 ॥ स्थावर सूक्ष्मापर्याप्तकानि साधारणास्थिरे अशुभम् । दुःस्वरदुर्भगनाम्नी भवत्यनादेयमयशश्च ॥ 173 ॥ द्रव्यलोक ] द्वितीयं दशकं चैतत् पराघाताष्टकं त्विदम् । पराघातं तथोच्छ्वासातपोद्योताभिधानि च । / 174 ॥ भवत्यगुरुलध्वाख्यं तीर्थकृन्नामकर्म च । निर्माणमुपघातं च द्विचत्वारिंशदित्यमी ॥ 175 ॥ आ बेतालीश, त्राणुं, एकसेआत्रण, ने सडसठ प्रकार--A चारे विकल्पे हवे . आगममां कह्या प्रमाणे विस्तृतपणे कहीए छीए. ( 527 ) बिन लगवाना यह पिंडप्रकृति ही है: अति, अति, शरीर, उपांग, बंधन, संधातन, सांडुनन, स ंस्थान, वाशु, अंध, रस, स्पर्श, आनुपूर्वी अने विडायोगति 168-170. वळी अडूचावीश प्रत्येक प्रकृतिए कही छे: त्रस आदि दश, स्थावर आदि देश अने पराधात माहि भा. 171. त्रस आदि हश या प्रमाणे: त्रस, महर, पर्याप्त, प्रत्येक, स्थिर, शुल, सुभग, सुस्वर, माहेय मने यश. 172. स्थावर आहि दृश या प्रमाणे: स्थावर, सूक्ष्म, अपर्याप्त, साधारणु, अस्थिर, अशुल, हुल, दुःस्वर, मनाहेय मने अपयश. 173. पराधात आदि मा आप्रमाणेः पराधात, उच्छ्वास, आतप, उद्योत अगुइदधु, तीर्थ12, निर्भाणु, अने उपघात. 174-175. ए प्रमाणे 14128 एटले बे ताळीश भेद थया. Page #565 -------------------------------------------------------------------------- ________________ ( 528) लोकप्रकाश । [ सर्ग 10 चतुर्दशोक्ता गत्याद्याः पिण्डप्रकृतयोऽत्र याः । पंचषष्टिः स्युरेवं ताः प्रतिभेदविवक्षया । / 176 ॥ गतिश्चतुर्धा नरकतिर्यङ्नरसुरा इति । एकद्वित्रिचतु:पंचेन्द्रियाः पंचेति जातयः ॥ 177 ॥ देहान्यौदारिकादीनि पंच प्रायुदितानि वै। त्रिधांगोपांगानि तेषां विना तैजसकामणे ॥ 178 ॥ तत्रांगानि बाहुपृष्टोरूरोमुर्धादिकानि वै । अंगुल्यादीन्युपांगानि भेदोऽङ्गोपाङ्गयोरयम् ॥ 179 ॥ नखांगुलीपर्वरेखाप्रमुखान्यपराणि च । अंगोपांगानि निर्दिष्टान्युत्कृष्टज्ञानशालिभिः ॥ 180 ॥ औदारिकाद्यंगसक्तपुद्गलानां परस्परम् । निबद्धबध्यमानानां सम्बन्धघटकं हि यत् ॥ 181 ॥ तद बन्धनं स्वस्वदेहतुल्याख्यं पंचधोदितम् । दादिसन्धिघटकजत्वादिसदृशं ह्यदः ॥ 182 ॥ युग्मम् ॥ उपर गति वगेरे वैद पिंडप्रकृतिओ कही एना पण पाछा प्रतिभेद छे एटले ए विवक्षाए पांसठ भेद थाय छे. ते नीचे प्रमाणे - 176. गतिना चार प्रकार: नरक, तिर्यच, मनुष्य अने देव. जातिना पांच प्रकार: एकेन्द्रय, बेईन्द्रिय, त्रेईन्द्रिय, ऐरिन्द्रिय अने पंचेन्द्रिय. 177. शरीरना पांच प्रकार: दारिक वगेरे पूर्वे कहेला छे e. सापांना 42: हारि4, यि, साहा24. 178. ( बाहु, पृष्ट, फारू, हृदय, मस्तक वगेरे अंगे कहेवाय छे; अने आंगळीओ आदि उपांग कहेवाय छे. ज्ञानी पुरूषोए नख, आंगळीना प वगेरेने पण उपांगमां गण्या छे). 178-180. बंधनना पांच प्रकार: दारिक वगेरे अंगेनी साथे आसकत, बंधायेला अने चाल बंधाया करता पुगळानो परस्पर संबंध घटावनारुं-ते बंधन कहेवाय छे. एना पांच प्रकार छे. अने e. काष्ट आदिना सांधा मेळवी मेळवीने करेली बनावट जेवुं che. 181-182. Page #566 -------------------------------------------------------------------------- ________________ dravyaloka ] नामकर्मना विविध भेद । (529) औदारिकाद्यंगयोग्यान् संघातयति पुद्गलान् । यत्तत् संघातनं पंचविधं बन्धनवत् भवेत् ॥ 183 ॥ ___ यद्वा पंचदशविधमेवं भवति बन्धनम् । औदारिकौदारिकाख्यं बन्धनं प्रथमं भवेत् ॥ 184 ॥ औदारिकतैजसाख्यं तथौदारिककामणम् । स्याद्वैक्रियवैक्रियाख्यं तथा वैक्रियतैजसम् ॥ 185 ॥ वैक्रियकार्मणाख्यं चाहारकाहारकं तथा । पाहारकतैजसं च तथाहारककामणम् ॥ 186 ॥ औदारिकतैजसकार्मणं बन्धनमीरितम् । वैक्रियतैजसकार्मणबन्धनमथावरम् ॥ 187 ॥ आहारकतैजसकार्मणबन्धनमेव च । तैजसतैजसबन्धनं च तैजसकार्मणम् ॥ 188 ॥ कार्मणकार्मणं चेति स्युः पंचदश तानि हि । तत्र पूर्वसंगृहीतैर्यदौदारिकपुद्गलैः ॥ 189 ॥ गृह्यमाणौदारिकांगपुद्गलानां परस्परम् । सम्बन्धकृत्तदौदारिकौदारिकाख्यबन्धनम् ॥ 190 ॥ युग्मम् ॥ संघातना पांच प्रकार छे. दारिक आदि अंगोने योग्य होय एवा पुदगळनुं संघातन करनारूं-ते संघातन कहेवाय. 183. अथवा बंधनना नीचे प्रमाणे पंदर भेद पण पडे छे - ( 1 ) मोहारियोहा2i4, ( 2 ) सौहारिश्ते42स, ( 3 ) hA2i4 , (4) वैठिय वैठिय, ( 5 ) वैजियतेस, (6 ) जिया, (7) 2 242माडा24, (8) माडा24 तस, :( 8 ) माडाआम, (10) मोहा2i404 साभ, (11) वैठियतेस आभ, ( 12 ) माहासभा, (13) तेसतेस, ( 14 ) तसए मन (15) भाभ. 183-188. पहेला संघरी राखेला दारिक पुगळनी साथे, बीजा नवा गृध्रमाणु एदारिक पुदुगळोने परस्पर संबंध घटावी आपे- ए बंधननुं नाम दारिकदारिक बंधन. 18990 Page #567 -------------------------------------------------------------------------- ________________ ( 530) लोकप्रकाश । [ सर्ग 10 एवं च औदारिकपुद्गलानां सह तैज्स्पुद्ग्लैः। सम्बन्धघटकं त्वौदारिकतैजसबन्धनम् ॥ 191 ॥ औदारिकपुद्गलानां सह कार्मणपुद्गलैः । सम्बन्धकृत् भवत्यौदारिककार्मणबन्धनम् ॥ 192 ॥ भावनैवं वैक्रियवैक्रियादिबन्धनेष्वपि । स्वयं विचक्षणैः कार्या दिङ्मात्रं तु प्रदर्शितम ॥ 193 !! षट्कं संहननानां संस्थानानां षट्कमेव च । वर्णाः पंच रसाः पंचाष्टौ स्पर्शा गन्धयोर्द्वयम् ॥ 194 / / तत्र वर्णों नीलकृष्णौ कटुतिक्ताभिधौ र्सौ। गुरुः खरो रुक्षशीताविति स्पर्शचतुष्टयम् ॥ 195 ॥ दुर्गन्धश्चेति नवकमशुभं परिकीर्तितम् । वर्णगन्धरसस्पर्शाः शेषास्त्वेकादशोत्तमाः ॥ 196 ॥ भानुपूर्व्यश्चतस्रः स्युश्चतुर्गतिसमाभिधाः । / द्विधा विहायोगतिः स्यात् प्रशस्तेतरभेदतः ॥ 197 ॥ एज प्रमाणे दारिक पुदगळोनी साथे तैजस पुदगळानो संबंध करावी दे एनुं नाम दारिक तेजस बंधन. 191. दारिक पुगळोनी साथे कामण पुगळने संबंघ करावी दे ए बंधन दारिक आम सधन वाय. 182. एज प्रमाणे वैक्रियकिय वगेरे बीजा बधनोने विषे पण विचक्षण पुरूषोए स्वयमेव भावना करी लेवी. अहिं अमे तो मात्र दिग्दर्शन कराव्युं छे. 193. संघयणना छ प्रकार छे. संस्थाने पण छ छे. वर्ण पांच छे. रस पांच छे. स्पर्श 28छे अने जब ये छे. 184. एमां नील अने कृष्ण-e बे वर्ण, कटु अने तीखो-e बे रस; गुरू, बर, रूक्ष अने शीतए चार स्पर्श तथा दुर्गध--आटलां नव अशुभ छे. बाकीना अग्यार ( त्रण वर्ण, त्र 2स, yA2 25श, से 14 ) शुभ छ. 185-186. मानुपूवी यार छ: (1) na24, (2) तिर्थ य, (3) मनुष्य भने (4) उप. विहाय्!गति बे प्रकारनी छे: प्रशस्त अने अप्रशस्त. 197, Page #568 -------------------------------------------------------------------------- ________________ द्रव्यलोक] नामकर्मना भेदप्रभेद उर्फे ' प्रकृतिओ' / (531) एवं भेदा: पंचषष्टिः पिण्डप्रकृतिजाः स्मृताः । पंचानामौदारिकादिबन्धनानां विवक्षया ॥ 198 / / सा पंचषष्टिरष्टाविंशत्या प्रकृतिभिः पुरोक्ताभिः । प्रत्येकाभिर्युक्ताः स्युः नाम्नः त्रिनवतिः भेदाः ॥ 199 ॥ बन्धनानां पंचदशभेदत्वे च विवक्षिते । स्युः नामकर्मणो भेदाः त्रिभिः समधिकं शतम् ॥ 200 ॥ बन्धसंघातननाम्नामिह पंचदशपंचसंख्यानाम् । सह बन्धसजातीयत्वाभ्यां न स्वांगतः पृथग्गणनम् ॥ 201 ॥ कृष्णादिभेदभिन्नाया वर्णादिविंशतेः पदे । सामान्येनैव वर्णादिचतुष्कमिह गृह्यते ॥ 202 ॥ पूर्वोक्तव्युत्तरशतादेषां षट्त्रिंशतस्ततः । कृतेऽपसारणे सप्तषष्ठि दा भवन्ति ते ॥ 203 ॥ . बन्धे तथोदये नाम्नः सप्तषष्ठिरियं मता । षट्रविशतिश्च मोहस्य बन्धे प्रकृतयः स्मृताः ॥ 204 ॥ एवी रीते ढारिक वगेरे बंधनो पांच " गणतां नामकर्मना पिडप्रकृतिथी थयेला एकंदर पांसठ प्रकार थया. 198. ए पांसठमां पूवकत अचावीश प्रत्येक प्रवृतिओ भेळवीए एटले नामकर्मना त्राणुं मेह थाय. 188. वळी जे दारिक आदि बन्धनना पांच" ने बदले पंदर " भेद गणाव्या छे ए भेळवीए तो एकंदर नामकमना एकसो त्रण भेद थाय. 200. पण पंदर प्रकारनुं बंधन अने पांच प्रकारनुं संघातन-e वीश नामकर्मोनी, बन्धत्व अने सजातीयत्वने लीधे स्वांगथी जूदी गणना न होय. अने वण, रस, स्पर्श तथा गंधए चारना थईने वीश भेद गण्या छे एनी जग्याए, भेद वगरना फकत सामान्यत: चार छे ए लईए तो वीश अने सोळ मळीने छत्रीश भेद ओछा थाय. एटले ए त्रणमांथी आ छत्रीशा शये गटवेससलेह 29. 201-203. नामकर्मना, बंध तथा उदयमां आ सडसठ प्रकृति कही छे. अने मेहनीय कर्मना बंध मा छवीश प्रतिमा छ, 204. Page #569 -------------------------------------------------------------------------- ________________ लोकप्रकाश । सम्यक्त्वमिश्रमोहौ यज्जातु नो बन्धमर्हतः । एतौ हि शुद्धाशुद्धमिध्यात्वपुद्गलात्मकौ ॥ 205 ॥ त्रिपंचाशत् प्रकृतयस्तदेवं शेषकर्मणाम् । नाम्नश्च सप्तषष्ठिः स्युः शतं विंशं च मीलिताः ॥ 206 ॥ अधिक्रियन्ते बन्धे ता उदयोदीरणे पुनः । सम्यक्त्वमिश्रसहितास्ता द्वाविंशशतं खलु ॥ 207 ॥ नानख्याढ्यं शतं पंचपंचाशत् शेषकर्मणाम् । सत्तायामष्टपंचाढ्यमेवं प्रकृतयः शतम् ॥ 208 ॥ चेत् बन्धनानि पंचैव विवक्ष्यन्ते तदा पुनः । अष्टचत्वारिंशशतं सत्तायां कर्मणां भिदः ॥ 209 ॥ नामकर्मप्रकृतीनामथैतासां निरूप्यते । प्रयोजनं गुरुप्रान्ते समीक्ष्य समयोदधिम् ॥ 290 ॥ चतुभ्र्यो गतिनामभ्यः प्राप्तिः स्वस्वगतेर्भवेत् । पंचभ्यो जातिनामभ्यो ऽप्येकद्वयाद्यक्षता भवेत् ॥ 219 ॥ ( 532 ) केमके समित मेआहनीय अने मिश्रमेहनीय-e बे किंद पण अंधने याग्य हाय नहिं; कारण के ए बेउ शुद्ध अने अशुद्ध एवा मिथ्यात्वपुगळरूप छे. ( तेथी 28-2=2 ). आम नाम शिवायना शेष कर्मोनी त्रेपन प्रकृतिए थै. अने एनी साथे नामकनी सडसड प्रकृति भेळवीए एटले एक दर एकसेस वीश प्रकृति थाय छे. 205-06, [ सर्ग 10 आ 120 प्रकृतिएने बधनी अंदर अधिकार छे. पण उदय अने उदीरणामां ते सम्यकत्व मेआहनीय अने मिश्र मेआहनीय सहित एओ एकसे आवीश थाय छे. 207. एवी रीते वळी नामकर्मनी 103 प्रकृतिओ अने बीजा कर्मोनी 55 प्रकृतिओ मळीने 158 प्रकृतिया~ सत्तामा छे. 208. एमां पण जो अन्धन ' पांच ' ज गणीए, ते 148 प्रकृतिओ सत्तामां रहे. 209. हवे गुरूसमीपे सिद्धान्तनी समीक्षा करी छे ते प्रमाणे आ नामकर्म प्रकृतिओनु प्रयोजन समलघु 4. 210. चार गतिनामकर्म छे एनाथी पोतपातानी गतिनी प्राप्ति थाय छे. पांच जातिनामकम छे एनाथी एकेन्द्रियत्व, एइन्द्रियपणु वगेरेनी प्राप्ति थाय che. 211. Page #570 -------------------------------------------------------------------------- ________________ dravyaloka ] नामकर्मनी चौद * पिंडप्रकृतिओऽनुं प्रयोजन । पंचानां वपुषां हेतु: स्याद्वपुर्नाम पंचधा । औदारिकवैक्रियाहारकांगोपांगसाधनम् ॥ 212 ॥ विधांगोपांगनाम स्यात् बन्धनानि च पंचधा । स्युः पंचदश वांगानां मिथ: सम्बन्धहेतवः ॥ 213 ॥ असत्सु बन्धनेष्वेषु संघातनामकर्मणा । संहृतानां पुद्गलानां बन्धो न घटते मिथः ॥ 214 ॥ सक्तूनां संगृहीतानां यथा पत्रकरादिना । घृतादिश्लेषणद्रव्यं विना बन्धो मिथो न हि ॥ 215 ॥ औदारिकादियोग्यानां स्यात् संघातननाम तु । संग्राहकं पुद्गलानां दन्तालीव तृणावलेः ॥ 216 ॥ षहां संहननानां च संस्थानानां च तावताम् । तत्तद्विशेषकारीणि स्युर्नामानि तदाख्यया ॥ 217 / / तत्तद्वर्णगन्धरसस्पर्शनिष्पत्तिहेतवः । वर्णादिनामकर्माणि विंशतिः स्युः शरीरिणाम् ॥ 218 ॥ पांच शरीरनामकर्म छे ए पांच शरीरना हतुभूत छे. अने ते दारिक, वैक्रिय अने आहारक अंगोपांगोने बक्षनारा छे. 212. त्रण प्रकारनुं अंगे पांगनामकर्म, अने पांच प्रकारना अथवा पंदर प्रकारना बंधन ए बधां, अंगोना परस्परना संबंधना हेतुभूत छे. 213. आ बन्धनो न होय तो संघातनामकर्मवडे संहरायेला पुद्गोने परस्पर बंध घटे नहिं; जेवी रीते के पत्रकादिक वडे संगृहीत ए साथेवो व्रत वगेरे लेषणनी वस्तु विना धात नथी. 214-215. संघातननामकर्म छे ते दारिक आदिक योग्य पुळने ग्रहण करी लेनारूं छे; जेवी रीते दंताली तृणना समूहने ग्रहण करी le che ema. ra16. cha सिंहनो छे तथा छ संस्थाने छे तेओनां नामे ज तेमनी विशिष्टता कही आपे छे. प्राणना, वर्णादि विश नामकर्मो ते ते वर्ण, गंध, रस अने स्पर्शनी निष्पत्तिना हेतु छ. 218. Page #571 -------------------------------------------------------------------------- ________________ ( 124 ) छोबवारा । [ + 60 द्वित्रिचतुःसमयेन प्रसर्पतां विग्रहेण परलोकम् । कूर्परलांगलगोमूत्रिकादिवद्गमनरूपायां ॥ 219 / / स्यादुदय भानुपूर्व्या: वक्रगतौ वृस्स्भ्र्ज्जुक्ल्पायाः। स्वस्वगतिसमाभिख्या: चतुर्विधास्ताश्च गतिभेदात् ॥ 220 / गतिवृषभवत् श्रेष्ठा सविहायोगतेर्भवेत् । खरादिवत् सा दुष्टा स्यादसत्खगतिनामतः । / 221 ॥ सा द्वित्रिचतु:पंचेन्द्रिया स्युस्त्रसनामतः । स्यु: बादरा बादराख्यात् स्थूलपृथ्ख्यादयोऽङ्गिनः ॥ 222 ॥ लब्धिकरणपर्याप्ता: पर्याप्तनामकर्मतः । प्रत्येकतनवो जीवाः स्युः प्रत्येकाख्यकर्मणा । / 223 ॥ स्थिरनामोदयादन्तास्थ्यादि स्यात् स्थिरमङ्गिनाम् । नाभेरूध्वं च मूर्धादि शुभनामोदयात् शुभम् ॥ 224 ॥ कुर, लांगल अने गोमुत्रिकानी पिके वर्कपगे वांकाचुंका-ADA अवळा ) चालवाथी, जे प्राणीओने परलोकमां पंचतां बए, त्रण त्रण के चच्चार समय लागे छे एने रीतसर चलाववा ए वृषभरजजु जेवी आनु पूवीनुं काम छे. जे प्राणी जे गतिमां जाय ते गतिनुं जे नाम एज ए प्राशनी आनुपूव नुं नाम. एटले आनुपूवी पण चार प्रकारनी थई: नरक आनुपूर्वी, तिर्यंच आनुव, मनुष्य आनुपवी अने देवआनु पूव. 219-220. प्राणीनी (1) वृषभ जेवी छे गति हेय ए "सविहागति नामकर्म ने लीधे, अने (2) रासभा वगेरेनी जेवी दुष्ट गति होय ए असदविहागति" नामकर्मने लीधे. 221 एटलुं नामकर्मनी चाद पिंडप्रकृतिना प्रयजन विषे. हवे एनी अठयावीश प्रत्येक प्रकृतिना प्रयजन विषे:-~ (1) बेईन्द्रिय-त्रेईन्द्रिय चारिन्द्रिय अने पंचेन्द्रिय जीवो त्रसनामकर्म " ने लीधे त्रस छे. (2) स्थूल पृथ्वीकाय आदि जी बादर नामकर्मने लीधे बादर छे. ra22. (3) जो लब्धिपयोप्त अने करणपर्यात होय ए पर्याप्त नामकर्मने लीधे. (4) जीवो प्रत्येकशरीरी होय छे ए प्रत्येक नामकर्मने लीधे. ra23. (5) प्राणीओना अस्थि, दांत आदि स्थिर होय ए स्थिर नामकर्मने लीधे समजवुं. (6) प्राणुने नाभिनी उपरनो शीर्षादि भाग शुभ होय ए शुभनामकर्मना उदयने लीधे. ra24, Page #572 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] नामकर्मनी अठ्यावीश 'प्रत्येक प्रकृतिओ' नुं प्रयोजन । स्पृष्टो मूर्धादिना ह्यन्यः शुभत्वादेव मोदते । अशुभत्वादेव परः स्पृष्टः क्रुध्येत् पदादिना ॥ 225 ॥ स्यात्प्रियोऽनुपकर्तापि लोकानां सुभगोदयात् । मनोरमस्वरः प्राणी भवेत्सुस्वरनामतः ॥ 226 ॥ अयुक्तवाद्ययादेयवाक् स्यादादेयनामतः । यशोनाम्नो यश कीर्ति: व्याप्नोति भुवि देहिनाम् ॥ 227 ॥ च पराक्रमतपस्त्यागायुद्भूतयशसा हि यत् । कीर्तनं श्लाघनं ज्ञेया सा यशःकीर्तिरुत्तमैः ॥ 228 ॥ यद्धा दानादिजा कीर्तिः पराक्रमकृतं यशः । एकदिग्गामिनी कीर्तिः सर्वद्विग्गामुकं यशः ॥ 229 / / स्थावर: स्यात् स्थावराख्यात् सूक्ष्मः स्यात्सूक्ष्मनामतः । अपर्याप्तोऽङ्गी म्रियेतापर्याप्तनामकर्मतः ॥ 230 ॥ केमके एक प्राणी शुभनामकर्मने लीधे ज मुख. मस्तक आदिथी प्रमुदित थाय छे. अने अन्य प्राणी अशुभनामकर्मने लीधे चरणादिकथी काधु करे che225. ( 7 ) लेकेपर उपकार न करता होय छता पण एक माणस लोकप्रिय थई पडे छे ए एनुं सुभगनामकर्म समजवुं. ( 2 ) प्राणीना वर माना 2 बाय 25 मेनु सुवरनाम में समा यु. 229. ( 9 ) अयुक्त बोलनाराना वचन पण स्वीकाराय ए एनुं आयनामकर्म, ( 10 ) पृथ्वीमां कोई प्राणीनी यशकीर्ति फेलाय ए एनुं यशनाम कर्म समजवुं. 27 (पराक्रम, तप, दान वगेरेथी लोकोमां जे प्रशंसा थाय तेनुं नाम यशकीर्ति, अथवा एम लेवुं के दान वगेरेथी थाय ते * कीत, अने पराक्रमथी थाय ते " थशे. ' अथवा छेडा भागमां गवाय ते कीर्ति अने सर्वत्र गवाय ए यश एम लेवुं ). ra28-29. ( 11 ) प्राणी स्थावर थाय ए एना स्थावरनाम कमने लीधे, ( 12 ) अने सूक्षम थाय ए सुमनाम कमंन लीधे. ( 13 ) प्राणी सर्व पर्याप्ति पूर्ण कर्या विना मृत्यु पामे ए एना "अपयतनाम bha'navIdhe. 230. Page #573 -------------------------------------------------------------------------- ________________ लोकप्रकाश । [ ? साधारणांगः स्यात् साधारणाख्यनामकर्मतः । अस्थिरास्थिदन्तजिव्हाकर्णादिः अस्थिरोदयात् । / 231 / / नाभेरधोऽशुभं पादादिकं चाशुभनामतः । उपकर्त्ताप्यनिष्टः स्याल्लोकानां दुर्भगोदयात् ॥ 232 ॥ उक्तं च प्रज्ञापनावृत्तौ--- अणुवकए वि बहूणं जो हु पिओ तस्स सुभ्ग्नामुदो। उवगारकारगो वि हु न रुच्चए दुभगस्सुदए । / 233 ॥ सुभगुदये वि हु कोइ किंचीत्रासज दुभग्गो जैवि । जायै तद्दोसाओ जहा अभव्वाण तित्थयरो ॥ 234 ॥ दुष्टानिष्टखरो जन्तुर्भवेत् दुःस्व्र्नाम्त्ः। युक्तवाद्ययनादेयवाक्योऽनादेयनामतः ॥ 235 ॥ ( 14 ) प्राणु साधारण शरीरवाळो थाय ए एनुं साधारणनामकर्म समजवुं. (15) काईना अस्थि, दान, जीभ, कान आदि अस्थिर थाय (मेळा पडे) ए एनुं अस्थिरनामकर्म समजवुं. ra3र. (16) नाभिनी हेठळनो भाग-चरण आदि अशुभ होय ए प्राणुनुं अशुभ नामकर्म समजवुं. ( 17 ) उपकार करतां छतां पण कोई आपणने चाहे नहिं ते समजवुं के ए आपणुं दुर्भागनामकर्म. 232. आ संबंधमां "प्रज्ञापनावृत्तिमां पण स्थान छे. एक माणस कोईपर उपकार नथी करतो छतां पण सुभगनामकर्मना उदयथी घणाओने प्रिय थई पडे छे. बीजे वळी उपकार करे छे छतां दुर्भाग्यनाम कर्मना उदयथी कोईने गमतो नथी. वळी एक माणसने सुभगनाम कर्मनो उदय होय छतां ए अमुक माणसने अरूचिकर लागे तेमां देष सामावाळाने सम जवो. जेमके तीर्थकर प्रभु जेवानां वचन अभव्यने रूचिकर थता नथी तेमां दोष कोना ? ए अमोने ज. 233-234. (18) प्राणी दुष्ट-अनिट-स्वरवाळो थाय ए दुःस्वरनामकर्म. (19) युकत बोलनारना वचन पण स्वीकृत न थाय एमां एनुं अनादेयनामकम ज कारणभूत समजवुं. 235. Page #574 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] नामकर्मनी अठ्यावीश प्रत्येकप्रकृतिओन प्रयोजन । (537) अयशोऽकीर्तिभाग्जीवोऽयशोनामोदयात् भवेत् । त्रसस्थावरदशके एवमुक्ते स्वरूपतः ॥ 236 ॥ पराघातोदयात् प्राणी परेषां बलिनामपि । स्यात् दुद्धर्षः सदुच्छ्वासलब्धिश्चोच्छ्वासनामतः ॥ 237 ॥ यतः स्वयमनुष्णोऽपि भवत्युष्णप्रकाशकृत् । तदातपनामकर्म रविबिम्बमिवाङ्गिनाम् ॥ 238 ॥ उष्णस्पर्शोदयादुष्णस्याग्नेर्या तु prkaashitaa। न ह्यातपात्सा किन्तु स्यात्ताहग्लोहितवर्णतः ॥ 239 ॥ तदुद्योतनामकर्म यतोऽनुष्णप्रकाशकृत् । भवति प्राणिनामंगं खद्योतज्योतिरादिवत् ॥ 240 ॥ रत्नौषध्यादयोऽप्येवमुद्योतनामकर्मणा । द्योतन्ते मुनिदेवाश्च विहितोत्त्र्वैक्रियाः॥ 241 ॥ (20) 255य अने 2554ति 5 थाय से प्राणीनु अयशनमर्भ समन्. (से प्रमाणे 'स' माहिश, मने ' स्था12' मा 60 नाम भनु प्रयासन ). 236. हवे "पराघात आदि आठ नाम कर्मोना प्रोजन विषे. (21) एक प्राणुनी सामे बीजा बळवंत प्राणीओ पण उभा न रही शके ए एनुं पराघातनामकर्म समजवुं. (22 ) एक माणसने उत्तम उच्छवास होय ए एना उछवासनामकर्मने लीधे.237 (23) प्राणी पिते अनुष्य छतां सामाने सूर्यबिंबनी पेठे उष्ण प्रकाशवाळे लागे ए एनुं आतापनामकर्म समजवुं. 238. (अग्निमां जे उष्ण प्रकाश छे ते तेवा प्रकारना रक्त वर्णने लीधे छे. आतापनामकर्मने सीधे छ मेमन सभाबु.) 238. (24) प्राणी पिते अनुष्ण छतां एनुं अंग पतंगीआनी तिनी जेम प्रकाश करतुं होय तो ते उद्योतनामकर्मनो उदय समज. 240 ( रत्न, औषधिओ अने उत्तरक्रिय करनारा मुनिओ तथा देवताओ उद्योतवंत होय छे-मे मा नाम भर्नु परिणाम 7.) 241. Page #575 -------------------------------------------------------------------------- ________________ ( 538) lokprkaash| [ sarga 1. yato वपुर्नातिगुरु नातिलघ्वगिनां भवेत् । नामकर्मागुरुलघु तदुक्तं युक्तिकोविदैः ॥ 242 ॥ तद्भवेत्तीर्थकृन्नाम यतस्त्रिजगतोऽपि हिण्। अर्चनीयो भवत्यङ्गी प्रातिहार्याद्यलंकृतः ॥ 243 / / तद्विशतेः स्थानकानामाराधनान्निकाच्यते । भवे तृतीये नृगतावेव सम्यक्त्वशालिना ॥ 244 ॥ उदयश्च भवत्यस्य केवलोत्पत्त्यनन्तरम् । वेद्यते चैतदग्लान्या धर्मोपदेशनादिभिः ॥ 245 ॥ यथास्थाने नियमनं कुर्यान्निर्माणनाम तु । अंगोपांगानां गृहादिकाष्टानामिव वार्धकिः । / 246 / / प्रतिजिह्वादिना स्वीयावयवेनोपहन्यते । यतः शरीरी तदुपघातनाम प्रकीर्तितम् ॥ 247 / / भवेदानलाभभोगोपभोगवीर्यविघ्नकृत् । अन्तरायं पंचविधं कोशाध्यक्षसमं ह्यदः ॥ 248 ॥ (25) प्राणीनुं शरीर अति भारे न होय तेम अति हळवुं पण न होय ए एनुं मशु38घुनामभ समन्यु. 242. 26. एक प्राण प्रातिहार्य वगेरेथी शोभायमान अने त्रणे जगतमां पूजनीक थाय एमां तीर्थकर नामकर्म हेतुभूत समजवुं. 243. (सम्यकत्ववान प्राण त्रीजे भवे मनुष्यना भवमां ज रहीने वीस्थानकना आराधनवडे तीर्थकर नामकर्म बांधे छे. एने उदय केवळज्ञाननी उत्पत्ति पछी थाय छे. अने ए पूर्ण GIRthIdhIpazavagere मापवाथी वहाय छे.).244-245. 27. सुतार घर विगेरेना काष्टोने यथा स्थाने गोठवी आपे छे तेम जे कर्म प्राणुना अंगोपांगोने यथायोग्यपणे गोठवी आपे छे ए निर्माणनामकर्म. 246. 28. जेने लीधे प्राणुना जिन्हा आदि प्रत्येक अवयवोने उपघात थाय ए उपघात नाभभ. 247. आ प्रमाणे नामकर्मनी अठयावीश प्रत्येक प्रकृतिनुं प्रयोजन समजाव्युं. ए प्रमाणे (सातमां) नामकर्म विषे विवेचन संपूर्ण हवे आठमा अने छेल्ला अत्तरायकर्म विषे. Page #576 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] आठमुं अने छेल्लु * अन्तराय' कर्म । (539) यथा दित्सावपि नृपे न प्राप्नोति धनं जनः । प्रातिकूल्यं गते कोशाध्यक्षे केनापि हेतुना ॥ 249 ॥ अपि जानन् दानफलं वित्ते पात्रे च सत्यपि । तथा दातुं न शक्नोति दानान्तरायविनितः ॥ 250 ॥ युग्मम् ॥ तथैवोपायविज्ञोऽपि कृतयत्नोऽपि नासुमान् । हेतोः कुतोऽपि प्राप्नोति लाभ लाभान्तरायतः ॥ 251 / / भोगोपभोगौ प्राप्तावप्यङ्गी भोक्तुं न शक्नुयात् । भोगोपभोगान्तरायविनितो मम्मणादिवत् ॥ 252 ॥ इष्टानिष्टवस्तुलब्धिपरिहारादिषूद्यमम् । शक्तोऽपि कर्तुं तं कर्तुं नेष्ठे वीर्यान्तरायतः ॥ 253 ॥ ज्ञानानां च ज्ञानिनां च गुर्वादीनां तथैव च । ज्ञानोपकरणानां चाशातनाद्वेषमत्सरैः ॥ 254 ॥ (1) हानान्त्2|y, (2) सामान्तराय, (3) सोगान्तराय, (4) अपान्तराय भने (5) पार्यान्तराय--2माम पाय prA2नु मन्तशय छ. 2. 2 ( न) अशाध्यक्ष-11ननेछ. 248. जेवी रीते एक राजानी तो ईच्छा धन आपवानी होय पण एनो कोशाध्यक्ष केई कारणसर प्रतिकुळ थाय तेथी माणसने धन मळे नहि; तेम दाननुं फळ जाणनारे मनुष्य, द्रव्य अने पात्रने वेग होय छतां, दानान्तराय कर्म नडवाथी दान दई शकतो - 249-250. एज प्रमाणे वळी उपायविज्ञ माणस प्रयत्न करतां छतां कई कारणसर लाभ मेळवी शके नहिं ए एना लाभान्तराय कमने उदय समज. 251. भेग अने उपग पासे पड्यां होय छतां मम्मणशेठनी पेठे, प्राण ए भेगवी शके नहिं ए एनां भेगान्तराय अने उपभोगान्तराय कर्मोना उदयने लीधे समजवुं. 2pa2. वळी ईछ वस्तुनी प्राप्ति अने अनिष्ट वस्तुना परिहारने अर्थे यत्न करवानुं सामर्थ्य होय छतां पण प्राणुं ए करी शकतुं नथी-त्यां एना वीर्यान्तराय कर्मने उदय समजवो. 253. ए प्रमाणे अन्तराय कर्म विषे विवेचन कर्युं. ज्ञाननी, ज्ञानीओनी. गुरू वगेरेनी, तेमज ज्ञानना उपकरणनी आशातना, द्वेष अने Page #577 -------------------------------------------------------------------------- ________________ (540) लोकप्रकाश । [ सर्ग 10 निन्दोपघातान्तरायैः प्रत्यनीकत्वनिह्नवैः । बनात्यावरणकर्म ज्ञानदर्शनयोर्भवी ॥ 255 ॥ युग्मम् ॥ गुर्वादिभक्तिकरुणाकषायविजयादिभिः । बध्नाति कर्म साताख्यं दाता सद्धर्मदाययुक् । / 256 ॥ गुर्वादिभक्तिविकलः कषायकलुषाशयः । असातावेदनीयं च बध्नाति कृपणोऽसुमान् ॥ 257 ॥ उन्मार्गदेशको मार्गापलापी साधुनिन्दकः । बध्नाति दर्शनमोहं देवादिद्रव्यभक्षकः ॥ 258 ॥ कषायहास्यविषयादिभिर्बध्नाति देहभृत् । कषायनोकषायाख्यं कर्म चारित्रमोहकम् ॥ 259 ॥ निबध्नाति नारकायुमंहारम्भपरिग्रहः । तिर्यगायुः शल्ययुक्तो धूर्त्तश्च जनवंचकः ॥ 260 ॥ नरायुर्मध्यमगुण: प्रकृत्याल्पकषायकः । दानादौ रुचिमान् जीवो बध्नाति सरलाशयः ॥ 261 ॥ मत्सर करवाथी, निंदा करवाथी, उपघात करवाथी, अन्तराय करवाथी, तथा निह्वाणुं करवाथी प्राणी ज्ञानावरणीय तथा दर्शनावरणय कर्म बांधे छे. 254-255. गुरू तरफ भक्तिभावने लीधे, दयाने लीधे, तथा कषायोनो पराजय करवाने लीधे, दढधमी दाता पुरूष जे कर्म बांधे छे ए सातावेदनीय काम. 256. गुरूनी भक्ति करे नहि, अने कषायभर्चा विचारोमां लीन रहे ए प्राणी जे कर्म बांधे ए असातवेदनय कर्म. 257. उभागनो उपदेशक, समागने लेपनारो. साधुनी निन्दा करनार अने देवद्रव्यनुं भक्षण करनारे जे कर्म बांधे ए दनमेहनीय कर्म. 258. कषाय, हास्य अने विषय आदि वडे प्राणु जे कर्म बांधे ए कषायनेकषायनामनुं चारित्रमेहनीय कर्म समजवुं. 259. महेओटा महेटा आरंभ करनारो अने परिग्रहवाळे पुरूष नरकनुं आयु बांधे छे. शययुत, नवंय धूत माणुस तिययनु मायुष्य मधि छ. 260. जेनामां साधारण गुण होय, प्रकृतिथीज ओछा कषाय होय, अने जेने दाना, दिकने विषे प्रेम उपजतुं होय एवा सरळस्वभावी प्राणी मनुष्यनुं आयु बांधे che. 261. Page #578 -------------------------------------------------------------------------- ________________ dravyaloka आठे कर्मोनो उत्कृष्ट अने जघन्य स्थितिकाळ । (541) चतुर्थादिगुणस्थानवर्तिनोऽकामनिर्जराः । जीवा बध्नन्ति देवायुस्तथा बालतपस्विनः ॥ 262 ॥ गुणप्रेक्षी त्य्क्त्म्दोऽध्य्य्नाध्याप्नोद्य्त्ः। उच्चं गोत्रमर्हदादिभक्तो नीचमतोऽन्यथा ॥ 263 / / अगौरवश्च सरलः शुभं नामान्यथाशुभम् । बध्नाति हिंसको विघ्नमहत्पूजादिविघ्नकृत् ॥ 264 ॥ स्थितिरुत्कर्षतो ज्ञानदर्शनावरणीययोः । वेदनीयस्य च त्रिंशदम्भोधिकोटिकोटयः । / 265 ॥ मोहनीयस्य चाब्धीनां सप्ततिः कोटिकोटयः । आयुषः स्थितिरुत्कर्षात्रयस्त्रिंशत्पयोधयः ॥ 266 ॥ अबाधाकालरहिता प्रोक्तैस्सायुर्गुरुस्थितिः। तद्युक्तेयं पूर्वकोटीतार्तीयीकलवाधिका । / 267 ॥ . गोत्रनाम्नो: साम्बुधानां विंशतिः कोटिकोटयः । स्थितिज्येष्टान्तरायस्य स्यात् ज्ञानावरणीयवत् ॥ 268 ॥ चोथा के एथी उपरना गुणस्थानमां वर्तता, निष्कामनिर्जरावाळा तेम ज बाळ तपस्वीओ देवनुं आयु बांधे छे. ra62. गुणज्ञ, निरहंकारी, सतत अभ्यास अने अध्यापक अहं भक्त उचच गेत्र बांधे छे. थी विपरित वत्तनवाणी नीयगानमांधेछ.263. हेटाई विनाने सरल प्राण शुभनामकर्म बांधे छे. एथी विरूद्ध होय ए अशुभनामौर्भ्माण्धेछ्.प्र्भुनी पूल वगेरेमा विन 42नाश सतरायमांधे छ. 264. ज्ञानावरणीय, दर्शनावरणीय अने वेदनीय कर्मनी उत्कृष्ट स्थिति त्रीश कोटाकोट sAgashepbhnii छ. 265. मोहनीयकर्मनी स्थिति उत्कर्षत: शीत्तेर कटोकटी सागरोपमनी छे. अने आयुकमनी ङ्ट तत्रीशसागरापभनी छ.266. आयुकर्मनी, ए उत्कृष्ट स्थिति कहीते "अबाधाकाळ" विनानी समजवी. अबाधाकाळ भे गणीए तो ते ए करतां "एक तृतीयांश पूर्व कोटी अधिक छे. ra67. गोत्रकर्म अने नामकर्मनी उत्कृष्ट स्थिति वीश कटोकटी सागरोपमनी छे. अने अन्तरायकर्मनी उत्कृष्ट स्थिति ज्ञानावरणीय कर्म जेटली che. 268. Page #579 -------------------------------------------------------------------------- ________________ (542) लोकप्रकाश । [ सर्ग 1. स्थितिर्जघन्यतो ज्ञानदर्शनावरणीययोः । अन्तर्मुहूर्तप्रमिता तत्वविद्भिनिरूपिता ॥ 269 ॥ कषायप्रत्ययबन्धमाश्रित्याल्पीयसी स्थितिः । स्यात् द्वादशमुहूर्त्तात्मा वेदनीयस्य कर्मणः ॥ 270 ॥ उपशान्तक्षीणमोहादिकानां त्वकषायिणाम् । योगैकहेतुबद्धस्य वेद्यस्य द्वौ क्षणौ स्थितिः ॥ 271 ॥ स्थितिर्लध्व्यन्तर्मुहूर्त मोहनीयस्य कर्मणः । आयुषः क्षुल्लकभवप्रमिता सा प्रकीर्तिता ॥ 272 ॥ अष्टाष्टौ च मुहर्तानि गोत्रनाम्नीलघुः स्थितिः । अन्तर्मुहूर्त्तप्रमिता सान्तरायस्य कर्मणः ॥ 273 ॥ यावत्कालमनुदयो बद्धस्य यस्य कर्मणः । तावानबाधाकालोऽस्य स जघन्येतरो द्विधा । / 274 ॥ अबाधाकाल उत्कृष्टस्त्रयोऽब्दानां सहस्रकाः । श्राद्यकर्मत्रये सुष्टु निर्दिष्टो दृष्टविष्टपैः ॥ 275 ॥ वळी ज्ञानावरणीय अने दर्शनावरणीय कर्मोनी जघन्य स्थिति अन्तर्मुहूर्त प्रमाण छे एम तत्वना जाणकारोए कह्युं छे. ra69 कषायप्रत्ययबंधने आश्रीने वेदनीयकर्मनी जघन्य स्थिति बार मुहूर्तनी छे. ra70. ___5इतमाह' मने क्षाशुभाइ' बगेरे 54पाय गुणस्थानोमां, मात्र योग तुथी विधेला वेदनीय कर्मनी स्थिति ए समयनी छे. ra71. मेहनीयकर्मनी जघन्य स्थिति अन्तर्मुहूर्तनी छे. आयुकर्मनी जघन्य स्थिति सुलक भवरेटीछे. 272. गोत्रकर्मनी अने नामकर्मनी जघन्य स्थिति आठ आठ मुहुर्तनी छे. अन्तरायकनी जघन्य स्थिति एक अन्तर्मुहूर्तनी छे. ra73. जे कर्म बांध्युं होय एनो जेटला काळसुधी अनुदय होय तेटलो काळ, ए कर्मने अबाधाकाळ कहेवाय. एना वळी उत्कृष्ट अने जघन्य-एम बे भेद छे. 274. पहेला त्रण कर्मने अबाधाकाळ उत्कर्षतः त्रण हजार वर्षनो कह्यो छे. मेहनीय कर्मने Page #580 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] अबाधाकाळ ' अने कर्मना 'निषेक' नी व्याख्या । (543) सप्तवर्षसहस्राणि मोहनीयस्य कर्मणः । पूर्वकोटयास्तृतीयोंश: स भवत्यायुषो गुरुः । / 276 ॥ गोत्रनाम्नोः कर्मणोस्तु द्वे द्वे सोऽब्दसहस्रके । त्रीण्येवाब्दसहस्राणि सोऽन्तरायस्य कर्मणः ॥ 277 ॥ विशेषकम् ॥ जघन्यतस्त्वबाधाद्धा सर्वेषामपि कर्मणाम् । अन्तर्मुहूर्तप्रमिता कथिता तत्ववेदिभिः ॥ 278 ॥ अबाधाकालहीनायां यथास्वं कर्मणां स्थितौ । भवेत्कर्मनिषेकस्तत् परिभोगाय देहिनाम् ॥ 279 ॥ कर्मणां दलिकं यत्र प्रथमे समये बहु । / द्वितीयसमये हीनं ततो हीनतरं क्रमात् ॥ 280 ॥ एवं या कर्मदलिकरचना क्रियतेऽङ्गिभिः । वेदनार्थमसौ कर्मनिषेक इति कीर्त्यते ॥ 281 ॥ युग्मम् । / कर्माण्यमूनि प्रत्येक प्राणिनामखिलान्यपि । भवेऽनादौ तिष्टतां स्युरनादीनि प्रवाहतः । / 282 / / स्वभावतोऽकर्मकाणां जीवानां प्रथमं यदि । संयोगः कर्मणामंगीक्रियते समये क्वचित् ॥ 283 ॥ सात हजार वर्षने, आयुकर्मनो एक तृतीयांश पूर्वकाटीनो, गोत्र अने नाम कमनो बब्बे हजार वर्षने अने अन्तरायकर्मने त्रण हजार वर्षनो कह्यो छे. ra75-277. - सर्वे-आठे कर्मोनो जघन्य अबाधाकाळ एक अन्तर्मुहूर्तप्रमाण che-ema tatvavettAoseddhuNch. 278. pratyeka कर्मनी अबाधाकाळरहित स्थितिमां ते ते कर्मनो निषेक (निर्जरा ) थाय छे ते प्राणुओने परिभेगने अर्थे छे. ra79. निषेक एटले शुं ? कर्मनां दळ जे पहेला समयमां वधारे होय, ते बीजा समयमां एथी ओछो थाय ane ema anakame AchAMochAM थतां जाय--एवी रीते कर्मनां दळनी श्यना प्राईमा येहा भाटे 42 ते निष' उपाय छे. 280-281. आ अनादि संसारमां रहेता दरेक प्राणीने आ सर्व कर्मो अनादि काळथी ज चाल्यां माये छ. 282. Page #581 -------------------------------------------------------------------------- ________________ (544) लोकप्रकाश । [सर्ग 10 तदा कर्मक्षयं कृत्वा सिद्धानामपि देहिनाम् । पुनः कदाचित्समये कर्मयोगः प्रसज्यते ॥ 284 ॥ युग्मम् । / विश्लेषस्तु भवेजीवादनादित्वेऽपि कर्मणाम् । ज्ञानादिभिः पावकायैरुपलस्येव कांचनात् ॥ 285 ॥ नन्वेवमन्तरायाणां पंचानां मूलतः क्स्स्ये। संजाते किं ददात्यर्हन् सततं लभते च किम् ॥ 286 ॥ भुङ्क्ते किम्पभुक्त वा वीर्य किंवा प्रवर्तयेत । न चेत्किचित्तदा तेषां विघ्नानां किं क्षय फलम् ॥ 287 ॥ युग्मम् ॥ अत्रोच्यतेऽर्हतः क्षीणनिःशेषघातिकर्मणः । गुणः प्रादुर्भवत्येषोऽन्तरायाणां क्षये यतः ॥ 288 / / ददतो लभमानस्य भुंजतो वोपभुंजतः । वीर्यं प्रयुंजतो वास्य नान्तरायो भवेत्वचित् ॥ 289 ॥ दानलाभादिकं त्वस्य न सम्भवति सर्वदा । तत्तत्कारणसामय्यां सत्यां भवति नान्यथा ॥ 290 ॥ जे एम स्वीकारीए के आ "स्वभावत: अकर्मक जीवाने अमक वखते कमनो पहेलो संग thayela che, to पछी कमनो क्षय करीने सिद्ध थयेला प्राणीओने पण पुन: पयित् भ्ने। यो थशे सेम 2वा ॥ 27 57. 283--284. वळी कर्म अनादि छतां पण, ज्ञानादिक वडे जीवथी छुटां पडे छे; जेम अग्नि आद वडे सुवर्णथी पत्थर छुटो पडे छे तेम. 285. अहिं कई एवी शंका उपस्थित करे के-आवी रीते पांचे अन्तरायकर्मनो मूळथी क्षय थाय छे त्यारे, अहंतु प्रभु शुं (दान) आपे छे? कये लाभ मेळवे छे? शा भेगेपभोग भोगवे छे? अने शुं वीर्य फेरवे छे? जो एमांनुं कंइपण थतुं न होय तो पछी अन्तराय कर्मना क्षयथा ॥ शु? 286-287. ए शंकाना समाधानमां कहेवानुं के -अहतुप्रभुना सर्व घातिकमे क्षीण थयेला होय छे एटले पछी त्यारे आ अन्तराय कर्म पण क्षीण थयुं के तुरत एमनामां एवा गुण उत्पन्न थाय छे के दान देतां, लाभ मेळवतां, भोगपभेग माणतां अने वीर्य फेरवतां एमने क्यांय पण अन्तराय थतो नथी. वळी एमने दान लाभ आदि कंई हंमेशां संभवता नथी कारण के ए तो ते ते प्रकारनी सामग्रीनो सदभाव होय तेज थाय छे, ते शिवाय थता नथी. 288-280. Page #582 -------------------------------------------------------------------------- ________________ (545) द्रव्यलोक ] जीवनी 'पुण्यप्रकृतिओ' अने 'पापप्रकृतिओ' नां नाम । नृदेवगत्यानुपूव्यौ~ जातिः पंचेन्द्रियस्य च । उच्चैर्गोत्रं सातवेद्यं देहा: पंच पुरोदिताः ॥ 291 ॥ अंगोपांगत्रयं संहननं संस्थानमादिमम् । वर्णगन्धरसस्पर्शाः श्रेष्टा अगुरुलध्वपि ॥ 292 ॥ पराघातमथोच्छ्वासमातपोद्योतनामनी । नृदेवतिर्यगायूंषि निर्माणं सन्नभोगतिः ॥ 293 ॥ तथैव त्रसदशकं तीर्थकृन्नामकर्म च । द्विचत्वारिंशदित्येवं पुण्यप्रकृतयो मताः ॥ 294 ॥ कलापकम् ॥ __ भेदा: पंच नव ज्ञानदर्शनावरणीययोः । नीचैर्गोत्रं च मिथ्यात्वमसातवेदनीयकम् ॥ 295 ॥ नरकस्यानुपूर्वी च गतिरायुरिति त्रयम् । तिर्यग्गत्यानुपूव्यौं च कषाया: पंचविंशतिः ॥ 296 ॥ जीवनी बेंतालीश पुण्य प्रकृतिओ छे ते नीचे प्रमाणे - मनुष्यति, पति, मनुप्यमानुपूवी', हेवयानुपूवी', पथेन्द्रियत्व, 2त्र, सातावेदनीयत्व, पूर्वोकत पांच देह, त्रण अंगोपांग. पहेलुं संघयण, पहेलुं संस्थान, श्रेष्ठ वर्ण- गंध-रस--स्पर्श, अगुरुलघु शरीर, पराघातत्व, श्रेष्ठ उश्वास, आतपनामकम, उद्योतनामभ्, मनुष्यनु--हेवनु - सने तिर्थ यनु आयुष्य, निभाण, सविडायोजति, s-maa12--प्र्याप्त प्रत्येक-स्थिर-शुभ-सुभग-सुस्वर-आदे--अने यश-नामकर्म तेमज तीर्थकरनाम . 282.-284. जीवनी ख्याशी पापप्रकृति कही छे ते नीचे प्रमाणे - पांच जातनुं ज्ञानावरणीय कर्म, नवप्रकारनुं दर्शनावरणीयकम, नीच गोत्र, मिथ्यात्व, असातवेदनीयत्व, नरकनी गति, नरकनी आनुपूर्वी, नरकनुं आयुष्य, तिर्यंचनी गति, तिर्यंचनी आनुपूवीं, पचीश कषाय, एकेन्द्रिय-बेईन्द्रिय-त्रेईन्द्रिय-चौरिन्द्रियनी जाति, असविहागति, अवकृष्ट वर्णादिक, उपघात नामकर्म, पहेला शिवायना ( पांच ) सस्थानी अने ( पाय) संघय, स्था12--सुक्ष्भ--255त-साधारण---मस्थि2-शुल-- Page #583 -------------------------------------------------------------------------- ________________ ( 546 ) लोकप्रकाश । एकद्वित्रिचतुरक्षजातयोऽसन्नभोगतिः । प्रशस्ताश्च वर्णाद्यास्तथोपघातनाम च ॥ 297 अनाद्यानि पंच संस्थानानि संहननानि च । तथा स्थावरदशकमन्तरायाणि पंच च ॥ 298 ॥ उक्ता इशीतिरित्येताः पापप्रकृतयो जिनैः । न भूयान् विस्तरश्चात्र क्रियते विस्तृतेर्भिया ॥ 299 ॥ कुलकम् ॥ एतेषु कर्मस्वष्टासु भवत्याद्यं चतुष्टयम् । घातिसंज्ञं जीवसक्तज्ञानादिगुणघातकृत् ॥ 300 ॥ अन्यं चतुष्टयं च स्यात् भवोपग्राहिसंज्ञकम् । छद्मस्थानां तथा सर्वविदामप्येतदाभवम् ॥ 309 ॥ पारावारानुकारादिति जिनसमयात् भूरिसारादपारात् उच्चित्यच्चित्य मुक्ता इव नवसुषमायुक्तिपंक्तीरनेकाः । कॢप्ता जीवस्वरूपप्रकरणरचना योरुमुक्तावलीव सोत्कंठं कंठपीठे कुरुत कृतधियस्तां चिदुद्बोधसिद्धयै ॥ 302 ॥ [ सर्ग 10 दु:स्वर--6 ग--अनादेय-अने अपयश एटलां मळीने दश नाम कर्म, तथा पांच अन्तराय उर्भ 28-5--288. अहु विस्तार थई जाय माटे अमे विशेष न कहेतां आटलु ज कह्युं छे. आ कर्म कह्यां एमां प्रथमनां चार घाति' कहेवाय छे केमके एए जीवनां ज्ञान यहि गुलानो घात 12नारों छे. 300. खीजां चार छे ते ' भवेआपग्राहि ' कहेवाय छे. केमके ए छद्मस्थाने तेमज सर्व ज्ञाने या लवपर्यन्त होय छे. 301. ए प्रमाणे जिनेश्वरना, अपार--सारयुकत--समुद्रसमान सिद्धान्तमांथी अनेक नवीन-- सुषम युकितओने मुकताफळानी jema vINIvINIne A जीवस्वरूपना प्रकरणनी रचनारूप माळा तैयार करी छे. एने बुद्धिमान पुरूषा, ज्ञानना प्रकाशनी सिद्धिने माटे, उत्कंठा सहित कने विषे धारण 4. 302. Page #584 -------------------------------------------------------------------------- ________________ व्यलोक ] जीवास्तिकाय प्रकरणनी समाप्ति । (547) विश्वाश्चर्यदकीर्तकीर्तिविजयश्रीवाचकेन्द्रातिष__ द्राजश्रीतनयोऽतनिष्ट विनयः shriitejpaalaatmjH| काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्गोयं दशमः सुधारससमः पूर्णः सुखेनासमः ॥ 303 ॥ इति दशमः srgH। जेमनी कीर्ति सांभळीने अखिल विश्व आश्चर्यमां लीन थई गयुं छे एवा श्रीमद कीर्ति विजय उपाध्यायना शिष्य, अने माता-राजश्री तथा पिता तेजपाळना सुपुत्र श्रीविनयविजयजीए त्रण जगतना तत्वने दीपकनी जेम प्रकाशित करनार जे काव्यग्रंथ race che tene A सुधारसपूर्ण दशम सर्ग निर्विने पूर्ण थये. 303. दशम सर्ग समाप्त. Page #585 -------------------------------------------------------------------------- ________________ अथ एकादशः सर्गः । पुद्गलानामस्तिकायमथ किंचित्तनोम्यहम् । गुरुश्रीकीर्तिविजयप्रसादप्राप्तधीधनः ॥ 1 ॥ द्रव्यक्षेत्रकालभावगुणैरेषोऽपि पंचधा । अनन्तद्रव्यरूपोऽसौ द्रव्यतस्तत्र वर्णितः ॥ 2 ॥ लोक एवास्य सद्भावात् क्षेत्रतो लोकसंमितः । कालतः शाश्वतो वर्णादिभिर्युक्तश्च भावतः ॥ 3 ॥ गुणतो ग्रहणगुणो यतो द्रव्येषु षट्स्वपि । भवेत् ग्रहणमस्यैव न परेषां कदाचन ॥ 4 ॥ भेदाश्चत्वार एतेषां प्रज्ञप्ताः परमेश्वरैः । स्कन्धा देशाः प्रदेशाश्च परमाणव एव च ॥ 5 ॥ सर्ग अभ्यारभो. श्रीमान कीर्तिविज्य गुरूदेवनी कृपाथी बुद्धिमान थयेले हुं हवे पगलास्तिकायनुं कंइक स्वरूप कहुं छुं. 1. सना ( पुरावास्तियन ) 57 (पास्तियनी ) ( 1 ) द्रव्यन वन, ( 2 ) क्षेत्रने धन, ( 3 ) ने बने, ( 4 ) भावने सने अने (5) गुणने सधने पांच प्रसार थाय छे. 2. पहेलो प्रकार: ते अनन्तद्रव्यरूप छे. बीजे प्रकार: ते लोकप्रमाण छे. कारण के एनो सदभाव-हयाति लोकमां ज छे. त्रीजे प्रकार: ते शाश्वत छे. जे प्रकार: ए वर्ण आदिथी युक्त छे. पांच प्रकार: एनामां ग्रहणगुण छे-e ग्रहणगुणवाळो छे; केमके छ द्रव्योमां एनुं ज ग्रहण कराय छे, बीजा कोईनुं कदि पण ग्रहण करातुं नथी. 3-4. समाना, नावाने यार से 4aa छ. तमा प्रमाणे: (1) 245, (2) देश, ( 3 ) प्रदेश मने ( 4 ) 52भाय. 5. Page #586 -------------------------------------------------------------------------- ________________ द्रव्यलोक पुदगलास्तिकाय । परमाणु वगेरेनुं स्वरूप । (549) अनन्तभेदाः स्कन्धाः स्युः केचन द्विप्रदेशकाः । त्रिप्रदेशादयः संख्यासंख्यानन्तप्रदेशकाः ॥ 6 ॥ सूक्ष्मस्थूलपरिणामाः स्युः प्रत्येकमनन्तकाः । एकक्षणाद्यसंख्येयकालान्तस्थितिशालिनः ॥ 7 ॥ द्विप्रदेशादिकोऽनन्तप्रदेशान्तो विवक्षितः । स्कन्धसम्बद्धो विभागः स भवेत् देशसंज्ञकः ॥ 8 ॥ निर्विभाज्यो विभागो यः स्कन्धसंबद्ध एव हि । परमाणुप्रमाणोऽसौ प्रदेश इति कीर्तितः ॥ 9 ॥ कार्यकारणरूपाः स्युद्धिप्रदेशादयो यथा । द्विप्रदेशो द्वयोरण्वोः कार्य त्र्यणुककारणम् ॥ 10 ॥ परमाणुस्त्वप्रदेशः प्रत्यक्षो ज्ञानचक्षुषाम् । कार्यानुमेयोऽकार्यश्च भवेत्कारणमेव सः ॥ 11 ॥ यदाहुः-कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणः । एकरसवर्णगन्धो द्विस्पर्श: कार्यलिंगश्च ॥ 12 ॥ स्कंधना वळी अनेक भेद छे. केटलाकने बे प्रदेश छे, केटलाकने त्रण प्रदेश छे, केटलाकने वधता वधता संख्यात सुधी प्रदेश छे, केटलाकने असंख्य प्रदेश छे अने केटलाकने वळी अनन्त prsh। छ. 1. वळी एमांना प्रत्येक अनन्त छे, सूम अने स्थूल परिणामवाळा छे. अने स्थिति, कैकोईनी एक क्षणनी हाय छे, अने कोईकोईनी एथी वधती वधती ते छेक असंख्यकाळ सुधानी छ. 7. बे प्रदेशथी ते छेक अनन्तप्रदेश सुधीने स्कबद्ध विभाग-एनुं नाम "देश . 8. अविभाज्य अने मात्र स्कबद्ध-एवो जे परमाणप्रमाण विभाग-एनुं नाम 'प्रदेश'.. उपर द्विदेशी वगेरे जे स्कन्ध कह्या छे ते कार्यरूप पण छे अने ( केना) कारणरूप पण छे. जेमके "द्धिप्रदेशी ( ध ) बे परमाणुओनुं कार्य छे तेम त्रण परमाणुओनुं । 255 54 छ. 10. परमाणु अप्रदेश छे अने फक्त ज्ञानचक्षुने ज गोचर छे. वळी ए कार्यानमेय छे. (पोत) धन आर्य नथी; ले ना रणभूत ताछे. 11. ( अन्यत्र ) | छे:-मत्य 1265354 52मा छ. ये (52मा) नित्य छ, सूक्ष्म Page #587 -------------------------------------------------------------------------- ________________ ( 550) lokprkaash| [sarga 11 तत्रापि शीतोष्णस्निग्धरूक्षेषु द्रौ चतुर्वविरोधिनौ । स्पर्शी स्यातां परमाणुष्वपरे न कथंचन ॥ 13 ॥ त्थाहुः। परमाणवादीनामसंख्यातप्रदेशकस्कन्धपर्यन्तानां केषां. चिदनन्तप्रादेशिकानामपि स्कन्धानां तथा एकप्रदेशावगाढानां यावत्सं. ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति प्रज्ञापनावृतौ ॥ ___द्रव्य क्षेत्रकालभावैः परमाणुश्चतुर्विधः । द्रव्यतोऽणुः पुद्गलाणुश्चतुर्लक्षण एव सः ॥ 14 ॥ अवाह्योऽग्राह्य एवासावभेद्योऽच्छेद्य एव च । क्षेत्राणुस्त्वभ्रप्रदेशश्चतुर्लक्षण एव सः ॥ 15 ॥ अप्रदेशोऽविभागश्चामध्योऽनर्ध इति स्मृतः । कालाणुः समयाख्यः स्याच्चतुलक्षण एव सः ॥ 16 ॥ वर्णगन्धरसस्पर्शरहितश्चाथ भावतः । द्रव्याणुरेव वर्णादिभावप्राधान्यतो मतः ॥ 17 ॥ छे तथा एकरसवाळो, एकववाळो ane eka gadhavALe che je ke ene sparza be che. वळी ए कार्यना लिंगरूप एटले के कानमेय che. 12. ene be sparze कह्या छे. शीत-उण-स्निग्ध अने रूक्ष-e चारमांना परस्पर-avi2.धी सेवा 24 मे, सभावा; भी नहि. 13. श्री पन्नवणुसूत्रनी वृत्तिमां कह्युं छे के: - असंख्य प्रदेश. अकब्ध सुधीना परमाणुओ वगेरेने; तथा केटलाक अने प्रदेशी स्कन्धोने तेमज एक प्रदेशना अवगाहवाळाथी मांडीने ते छेक संख्यात प्रदेशना अवगाह वाळाओने शीत, उष्ण, स्निग्ध अने रूक्ष-एम चार ज स्पर्श होय छे. द्रव्य, क्षेत्र, अनेमा मयारनेसन, 52मान yA2 प्रधा2 पाख्या छ. (1) द्रव्यने लईने पटेले जे (पहेले ) भेद एटले के द्रव्याणु-एना चार लक्षणुं छे: अवाध, अग्राह्य, अभेद्य अने अद्य. (2) अब्रप्रदेशरूप क्षेत्राणुना पण चार लक्षण छे: अप्रदेश, अविभागी, अमध्य अने अनघ. (3) समयाख्य काळगुना पण चार लक्षण छे. 14-16. भावने लईने पडेले, परमाणुने चोथो प्रकार भावाणु. एनां लक्षण: वर्णरहितपणुं, गंधरहितपणुं, रसरहितपणुं अने परहितपणुं. वणादिक भावनी प्रधानताने laIne Page #588 -------------------------------------------------------------------------- ________________ dravyaloka ] पुद्गलोना दश प्रकारना परिणाम । ( 551 / भावाणुरथवा सर्वजघन्यश्यामतादिकम् । इह प्रयोजनं द्रव्यपरमाणुभिरेव हि ॥ 18 ॥ इति भगवतीशतक 20 उद्देश 5 ॥ स नित्यानित्यरूपः स्यात् द्रव्यपर्यायभेदतः । तत्र च द्रव्यतो नित्यः परमाणोरनाशतः ॥ 19 ॥ पर्यायतस्त्वनित्योऽसौ यतो वर्णादिपर्यवाः । / नश्यन्त्येके भवन्त्यन्ये विस्रसादिप्रभावतः ॥ 20 ॥ अस्य शाश्वतभावेन केचित् पर्यवनित्यताम् । मन्यन्ते तदसद्यस्मात् पंचमांगे स्फुटं श्रुतम् ॥ 21 ॥ परमाणपुग्गलेणं भंते सासए श्रसासए । गोयम सिथ सासए सिथ असासए ॥ से केणतुणं भंत एवं बुञ्चति । गोश्रम दव्वठ्ठयाए सासए पज्जवठ्ठयाए असासए । इति । / पुद्गलानां दविधः परिणामोऽथ कथ्यते । बन्धनाख्यो गतिनामा संस्थानाख्यस्तथा परः ॥ 22 ॥ द्रव्य-आणुज अभिमत छे. अथवा भाव-आण एटले सर्व मां जघन्य एवुं क्यामत्व आदिक, आपणे तो अहिं द्रव्य-अणु द्रव्य परमाणु ) नी ज वात छे. 17-18. ए प्रमाणेनी वात भगवतीसूत्रमां वशमाशतकना पांचमां उद्देशमां कही छे. 52माना जी लेह 5: ( 1 ) ( द्रव्यत: ) नित्य; भ 52मा अविनाशी छ; (2) (पर्यायत:) मनित्य; विखसा मेटले पडन, यतन, विस वगेरेना प्रसारथी टसा पाहि नाश पाभे छ भने मनी न्याये ओल्तोन् ( ङ्त्पन्न ) थाय छे. 18-20. परमाणु शाश्वत छे माटे (एना) पर्याय निन्य होवा जोईए एवुं केटलाकनुं कहेवुं छे. पण ए खरुं नथी. कारणके पांचमां अंगमां नीचे प्रमाणे चा पाठ छे. 21- हे भगवंत, परमाणु पुदगळ शाश्वत छे के अशाश्वत? (उत्तर) हे गेम, ए शाश्वत पण छे अने अशाश्वत पण छे; द्रव्यनी अपेक्षाए द्रव्यलेखे शाश्वत छे अने पर्याय ले छे अने शाश्वत छे. हवे पुदगळाने दश प्रकारने परिणाम छे. तेनां नाम कहु छुं: (1) बंधन, Page #589 -------------------------------------------------------------------------- ________________ (552) लोकप्रकाश । [ सर्ग 11 भेदाख्यः परिणामः स्यात् व्र्न्न्ग्न्ध्र्साभिधाः। स्पर्शोऽगुरुलघुः शब्दः परिणामा दशेत्यमी ॥ 23 ॥ स्याद्विस्रसाप्रयोगाभ्यां बन्धः पौद्गलिको द्विधा । तत्र यो विस्रसाबन्धः सोऽपि त्रिविध इष्यते ॥ 24 ॥ बन्धनप्रत्यय: पात्रप्रत्ययः प्रिन्नाम्ज्ः॥ बन्धनप्रत्ययस्तत्र स्कन्धेषु द्वयणुकादिषु ॥ 25 ॥ भवेद्धि द्वयणुकादीनां विमात्रस्नैग्ध्यरौक्ष्यतः । मिथोबन्धोऽसंख्यकालमुत्कर्षात्समयोऽन्यथा ॥ 26 ॥ य्दाहुः। समनिद्धयाए बन्धो न होइ समलुख्खयाए वि न होइ । वेमायनिद्धलुख्खत्तणेण बन्धा उ खंधाणं ॥ 27 ॥ विषममात्रानिरूपणार्थं चोच्यते । निद्धस्स निद्धेण दुयाहिएण । लुख्खस्स लुख्खेण दुयाहिएण । निद्धस्स लुख्खेण उवेति बंधो । जहन्नवज्जो विसमो समो वा ॥ 28 ॥ जीर्णमद्यगुडादीनां भाजने स्त्यानता तु या । स पात्रप्रत्यय: संख्यकालो वान्तर्मुहर्तिकः ॥ 29 ॥ ( 2 ) ति, ( 3 ) संस्थान, ( 4 ) लेह, (5) वाणु, ( ) , (7) 2स, ( 8 )25श, (8) भगु3सधु मन (10)श. 22-23. एमां वळी ' बंध ना बे भेद छे: (1) विश्वसाबंध अने प्रगबंध. आ विश्वसा बंधना वळी त्रण उपभेद छे: बंधनप्रत्यय, पात्रप्रत्यय अने परिणामज. बंधनप्रत्यय (विश्वसाबंध) क्रयाणुकादिक स्कधामां होय छे. वळी विषम मात्राए स्निग्धता अने क्षता होय तो कंयाकादिकने परस्पर संबंध थाय छे. अने ते उत्कृष्टत: असंख्यकाळने, अने धन्यत: मेसभयन. 24-26. कह्युं छे के निश्वपणानी के रूक्षपणानी सम मात्रा होय तो बंध न थाय; * बंध' थवा माटे तो स्निग्धता अने रूक्षतानी विषम मात्रा जोईए. ra7. विषममात्राना निरूपण माटे एम कहे छे के -स्निग्ध स्निग्धनी के लुखे लुखानी, सम क विषम मात्रा ( एक बीजाथी) बे वधारे होय तो ज * बंध' थाय छे. ज्यारे स्निग्ध अने लखानी, जघन्यने वरजीने सम के विषम मात्रा होय ते बध" थाय छे. 28. एटलुं बधप्रत्यय विषे कह्या पछी हवे पात्र प्रत्यय विषे कहेवानुं के वासणनी अंदर Page #590 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] ए दशमांना पहेला प्रकार 'बन्धपरिणाम' विषे । (553) परिणामप्रत्ययस्तु सोऽभ्रादीनामनेकधा । जघन्यश्चैकसमयं षण्मासान् परम: पुन: ॥ 30 ॥ इति विस्त्रसाबन्धः ॥ अथ प्रयोगबन्धो यः स चैषां स्याच्चतुर्विधः । बालापनश्चालीनश्च शारीरतत्प्रयोगको ॥ 31 ॥ तृणकाष्ठादिभाराणां रज्जुवेत्रलतादिभिः । संख्यकालान्तर्मुहूत्र्ती बन्ध बालापनाभिधः ॥ 32 ॥ चतुर्धा लीनबन्धस्तु प्रथम: श्लेषणाभिधः । समुच्चयोच्चयो बन्धौ तुर्यः संहननाभिधः ॥ 33 ॥ यः कुडयकुहिमस्तम्भघटकाष्टादिवस्तुषु । मुधामृत्पंकलाक्षायैर्बन्धः स श्लेषणाभिधः ॥ 34 ॥ तटाकदीर्घिकावप्रस्तूपदेवकुलादिषु । बन्धः सुधादिभिर्यः स्यात् बहूनां स समुच्चयः ॥ 35 ॥ जीर्ण मध अथवा गोळ वगेरेनुं त्यानपणुं रहे छे ए पात्रप्रत्ययविससाबंध कहेवाय. एनी स्थिति संख्यातकाळनी के अन्तर्मुहूर्तनी छे. 29 - हवे त्रीजे परिणामप्रत्यय. मेघ वगेरेनो "बंध' परिणामप्रत्यय ( विससाबंध) छे. ए अनेक प्रकारनुं छे. एनो स्थितिकाळ जघन्य एकसमय, अने उत्कृष्ट छ मास छे. 30. ए प्रमाणे पुगळना "विश्वसाबंध" नुं स्वरूप थयुं. हवे एना बीजा प्रकार " प्रगबंध' विषे. पुगणाना प्रयोग या प्रारना छे. ( 1 ) मातापन, ( 2 ) मासीन, ( 3 ) शारी2 अने ( 4 ) शरी2प्रयोग4. 31. रजजु के वेढलता वगेरेथी तृण के काष्टना भारा बांधवा ए पहेला आलापनबंध". एनी उत्कृष्ट स्थिति संख्यातकाळनी छे, अने जघन्य स्थिति अन्तर्मुहूर्तनी छे. 3र. - बीजे आलीनबंध. एना वळी चार भेद छेः कलेषण, समुच्चय, उच्चय अने याथ्। सडनन. 33. हिवास, 52समधी, स्तन, घट, आष्ट वगेरेभा युना, bhATI, 54, at vagere mn| बंध ( अर्थातु आ वस्तुओ लगाववी ) ए लेषणबंध कहेवाय. 34. Page #591 -------------------------------------------------------------------------- ________________ (14) सर्ग 11 रोकाश . तृणावकरकाष्टानां तुषगोमयभस्मनाम् । उच्चत्वेन च यो बन्धः sa syaaduccysNjnykH|| 36 // द्विधा संहननाख्यस्तु देशसर्वविभेदतः । तत्राः शरदांना रोढवागि I rU7 | प्रारभ्यालापनादेषा जघन्योत्कर्षतः स्थितिः । अन्तर्मुहूर्तसंख्यातकालौ ज्ञेया विचक्षणैः ॥ 38 ॥ द्विधा शरीरबन्धः स्यादेकः पूर्वप्रयोगजः । प्रत्युत्पन्नप्रयोगोत्थः परः सोऽभूतपूर्वकः ॥ 39 ॥ तत्राद्योऽन्यसमुद्घाते क्षिप्तानां देहतो बहिः । तैजसकार्मणाणूनां पुनः संकोचने भवेत् ॥ 40 ॥ समुद्घातान्निवृत्तस्य परः केवलिनोष्टसु । स्यात् पंचमे क्षणे तेजःकार्मणाणुसमाहृतौ ॥ 41 / / वळी तळाव, वाव, कोट, सूप, देवमंदिर वगेरेने विषे चुनो वगेरे झाझी वस्तुओने बंध (एकमांज घणी वस्तुओ लगाववी ) ए समुच्चयबंध. 35. खड, कचरे, लाकडां, गमय अने रक्षा वगेरेनो उंचा ढगले कर्यो होय ते "उश्चयबंध'. 36 हवे ( "AlIna"no) चोथो प्रकार संहनन बंध-एना बे भेद छे. गाडाना अंगेनुं एकत्र बंधन ए एकनुं दान्त. क्षीरमां पाणीने बंध (पाणी भेळववुं ) ए बीजा भेदनुं दष्टान्त. 37. "आलापन " बंधनी जेम, चारे प्रकारना "आलीन बंधनी स्थिति जघन्य अन्तमुहूनी अने उत्कृष्ट संख्यातकाळनी che. 38. have puLonA प्रयोगबंधने त्रीजे प्रकार-जे शारीरिबंध-ते विषे. एना बे भेद छे: (1) पूर्वप्रयोगथी उत्पन्न थयेल अने (2) उत्पन्न थयेला प्रयो गमांथी उत्पन्न थये-अभूतपूर्व. 39. शरीरथकी बहार प्रक्षेपेला तैजस अने कार्यणना परमाणुओ अन्य समुदघातने विषे पुन: संकोचाय त्यारे जे शरीरबंध थाय ते पहेला प्रकारने शरीरबंध. 40. अने समुद्दघातथी निवृत्त थयेला जिनभगवानने, आठमांथी पांचमा क्षणमां, तेजस अने कामणना परमाणुओने हरतां जे शरीरबंध थाय ते बीजा प्रकारने शरीरबंध. 41. Page #592 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] एमांना बीना प्रकार -- गतिपरीणाम ' विषे । (555) आत्मप्रदेशविस्तारे तेजःकार्मणयोरपि । विस्तारः संहृतौ तेषां संघातः स्यात्तयोरपि ॥ 42 ॥ देहप्रयोगबन्धस्तु बहुधौदारिकादिकः । स पंचमांगे शतकेऽष्टमे ज्ञेय: सविस्तरः ॥ 43 ॥ इति बन्धपरिणामः ॥ 1 ॥ गतेः परिणतिधा संस्पृशन्त्यस्पृशन्त्यपि । द्वयोरयं विशेषस्तु वर्णितस्तत्वपारगैः ॥ 44 ॥ पुद्गलस्यान्तरा वस्त्वन्तरं संस्पृशतो गतिः । यासौ भवेत् संस्पृशन्ती द्वितीया, स्यात्ततोऽन्यथा ॥ 45 ॥ अथवा द्विधा गतिपरीमाणो दीर्घान्य्ग्तिभेद्त्ः। दीर्घदेशान्तरप्राप्तिहेतुरायोऽन्यथापरः ॥ 46 ॥ एकेन समयेनैव पुद्गलः किल गच्छति । लोकान्तादन्यलोकान्तं गतः परिणतेर्बलात् ॥ 47 ॥ आत्मप्रदेशो विस्तृत थतां, तैजस अने कामण शरीर पण विस्तृत थाय छे, अने आत्मप्रदेशने संहार थतां, ए बेउ शरीरनो पण संघात थाय छे. 42. वळी शरीर प्रयोगबंध तो बहुधा दारिक आदिनोज थाय छे. आ वात विस्तारथी पांचमा "अंग" ना आठमा शतकमां वर्णवी छे त्यांथी जाणी लेवी. 43. एवी रीते बंधपरिणामनुं स्वरूप समजाव्युं. (1). गतिपरिणाम विष. ( 2 ). (उपर पुगळनो दश प्रकारनो परिणाम गणाव्यो छे तेमां आ "गति परिणाम" बीजो प्रकार छे.) पुगळनी गति बे प्रकारनी छे: (1) स्पर्श करती अने (2) स्पर्श न करती. पुदगळने पोतानी गतिदरम्यान वच्चे वच्चे अन्य वस्तुओनो स्पर्श थाय एवी गति ते स्पर्शती' गति, अने वच्चे कोई वस्तुनो स्पर्श न थाय एवी गति ते "अस्पर्शती" अति. 44-45. अथवा, ही गति' भने स्वाति' सभ 555 तिपरीणाम' नामे लेह थाय. दूर देशान्तर पहोंचवाना हेतुरूप-e पहेले प्रकार अने एथी उलटो-e बीजे प्रकार. 46. "गतिपरीणाम" ने बळ पुदगळ "क" ने एक छेडेथी बीजे छेडे एकज समयमां छ. 47. Page #593 -------------------------------------------------------------------------- ________________ लोकप्रकाश । (556) [ सर्ग 11 तथाहुः । परमाणुपुग्गलेणं भंते लोगस्स पुरच्छिमिल्लातो चरिमंताओ पञ्चच्छिमिलं चरिमंतं एक समयेणं गच्छति दहिणिल्लाबो चरिमंताओ उत्तरिल्लं चरिमंतं उत्तरिल्लाओ चरिमंताओ दाहिणिलं चरिमंतं उवरिल्लाओ चरिमंतायो हेठिल्लं चरिमंतं हेठिल्लाओ चरिमंताओ उव. रिलं चरिमंतं एगेणं समएणं गच्छति हंता गोयमा जाव ग्च्छ्ति॥ इति भगवतीसूत्रे शतक 16 उद्देश 8 ॥ इति गतिपरीणामः ॥ 2 ॥ परिमंडलं च वृत्तं व्यत्रं च चतुरस्त्रकम् । श्रायतं च रूप्यजीवसंस्थानं पंचधा मतम् ॥ 48 / / मंडलावस्थिताण्वोघं वहिः शुषिरमन्तरे । वलयस्येव तद् ज्ञेयं संस्थानं परिमंडलम् ॥ 49 ॥ अन्तःपूर्णं तदेव स्यात् वृत्तं कुलालचक्रवत् । व्यत्रं शृंगाटवत् कुम्भिकादिवच्चतुरस्त्रकम् ॥ 50 ॥ आयतं दण्डवत् दीर्घ धनप्रतरभेदतः । चत्वारि स्युर्द्विधा संस्थानानि प्रत्येकमादितः ॥ 51 ॥ भगवतीसूत्रना सोळमा शतकना आठमा उद्देशमां श्री गेम पूछे छे - हे भगवंत ! लोकना पूर्वान्तथी पश्चिमान्तसुधी, दक्षिणान्तथी उत्तरान्ड सुधी, उत्तरान्तथी दक्षिणान्त सुधी, ऊर्धातुथी अध:अन्तसुधी अने अध:अन्तथी ऊध्वन्त सुधी परमाणु युद्धगळ शुं एकज समयमां जाय छे? त्यारे भगवान उत्तर आपे छे--हे गीतम, हा, एक समयमां सर्व स्थळे पहोंची जाय छे. सस्थान 56म' विषे. ( 4 48 थी 106 सुधी). ( 3 ). 3ची छपनु पांय प्रसारनु संस्थान छेः (1) परिम, ( 2 ) वृत्त, ( 3 ) ]i , ( 4 ) यतु अने (5) आयत. 48. परमाणुओनो समूह बहारना भागमां मंडळनी पेठे रहेल होय अने वलयनी जेम वच्चे पिलाण होय एवा संस्थानने परिमंडळ संस्थान कहे छे. 49. एमां जे वळी वच्चे कुलालना चक्रनी जेम परमाणुओथी भरेलुं होय तो "वृत्तसंस्थाने कहेवाय. वळी शींगोडा जेवुं होय तो "त्रिकोणसंस्थान', कुंभिका जेवुं hoya to "catu Page #594 -------------------------------------------------------------------------- ________________ dravyaloka ] त्रीजो प्रकार 'संस्थानपरीणाम' / एना अनेक मेदोपमेद । (557 ) आयतं तु त्रिधा shrennighnprtrbhedtH| ओजयुग्मप्रदेशानि द्वेधामूनि विनादिमम् ॥ 52 ॥ ओजःप्रदेशं प्रतरवृत्तं पंचाणुसम्भवम् । पंचाकाशप्रदेशावगाढं च परिकीर्तितम् ॥ 53 / / यत्र प्रदेशाश्चत्वारश्चतुर्दिशं प्र्तिस्स्त्थिताः। एकप्रदेशोऽन्तर वृत्तप्रतरं तद्यथोदितम् ॥ 54 ॥ युग्मप्रदेशं प्रतरवृत्तं च द्वादशाणुकम् । तावदभ्रांशावगाढं तच्चैवमिह जायते ॥ 55 ॥ चतुर्श्वभ्रप्रदेशेषु चत्वारोंशा निरन्तरम् । स्थाप्यन्ते रुचकाकारास्तत्परिक्षेपतस्ततः ॥ 56 ॥ द्वौ दौ चतुर्दिशं स्थाप्यो प्रदेशौ जायते त्त्ः। युग्मप्रदेशं प्रतरवृत्तमुक्तं पुरातनैः ॥ 57 ॥ युग्मम् ॥ कोण संस्थान', अने दंडनी जेवुं आयत-दीर्घ होय तो "आयतसंस्थान" कहेवाय. 50-51. पडसा यार prA2ना संस्थानाना (1) धन अने ( 2 ) प्रत2-मम ॥ध्ये मेह छ; अने पायभी prA2 'मायत'-मेना ( 1 ) श्रेणि, ( 2 ) धन अने ( 3 ) प्रत2यभत्र नेह छ. 51-52. * परिमंडळ" शिवायना अन्य चारे प्रकारना संस्थानोना वळी " आजउदेशी" अने ऽयुभप्रदेशी 'सम मे मेह छे. 52. एज प्रदेश प्रतरवृत्त' पांच परमाणुओने बनेले अने पांच आकाशप्रदेश अवगाहीने रहेल होय. pa3. जेमां चार प्रदेशो चार दिशामां रहेला होय अने एक प्रदेश वच्चे रहेला होय ए 'साशी प्रतवृत्त' अडवाय छ. 54. युग्मप्रदेशी पतरवृत्त' बारपरमाणुवाळा होय अने वळी बार आकाशप्रदेशने अवगाहीने रहेलो होय. pa5. ए आवी रीते बने: चार आकाश प्रदेशनी अंदर आंतराविना चार रूचकाकार अंशे स्थापवा अने पछी एमना परिपपूर्वक चारे दिशाओमां बन्ने प्रदेशे स्थापवा. प-57. Page #595 -------------------------------------------------------------------------- ________________ ( 558 ) लोकप्रकाश । सप्ताणुकं सप्तखांशावगाढं च भवेदिह । जः प्रदेशनिष्पन्नं घनवृत्तं हि तद्यथा ॥ 58 ॥ पंचप्रदेशे प्रतरवृत्ते किल पुरोदिते । अध ऊर्ध्वं च मध्याणोरेकैकोऽणुर्निवेश्यते ॥ 59 ॥ द्वात्रिंशदणु संपन्नं तावत्खांशावगाढकम् । युग्मप्रदेशं हि घनवृत्तं भवति तद्यथा ॥ 60 ॥ उक्तप्रतरवृत्तस्य द्वादशांशात्मकस्य वै । उपरिष्ठात् द्वादशान्ये स्थाप्यन्ते परमाणवः ॥ 61 ॥ ततः पुनर्मध्यमाणुचतुष्कस्याप्युपर्यधः । C स्थाप्यन्ते किल चत्वारश्वत्वारः परमाणवः ॥ 62 ॥ युग्मम् ॥ ओजःप्रदेशं प्रतरत्र्यत्रं तु त्रिप्रदेशकम् । त्रिप्रदेशावगाढं च तदेवं जायते यथा ॥ 63 ॥ स्थाप्येते द्वाणू पंक्त्या एकस्याधस्ततः परम् । एकोऽणुः स्थाप्यत इति निर्दिष्टं शिष्टदृष्टिभिः ॥ 64 ॥ युग्मप्रदेशं प्रतरत्र्यत्रं तु षट्प्रदेशकम् । षटूप्रदेशावगाढं च तदेवं किल जायते ॥ 65 ॥ सात परमाणुओवाळु अने सात आकाशप्रदेश अवगाहीने रहेलु हाय ए आजप्रदेशी घनवृत्त' कहेवाय छे. ते, पूर्वांकत पांचप्रदेशी प्रतवृत्तमां नीचे, उचे अने मध्यना परमाणुमां अकेके परमाणु स्थापवाथी थाय छे. 58 59. [ सर्ग 11 युग्मप्रदेशी घनवृत्त " बत्रीश परमाणुओना अनेले अने त्रीश आकाशप्रदेशने अवगाहीने रहेल हाय. ते, पूर्वाकत माराशी प्रतरवृत्तनी उपर बीजा खार परमाणु स्थापवाथी, अने पछी मध्यना चार परमाणुओनी उपर अने नीचे चारचार परमाणुए स्थापवाथी थाय छे. 60--12. जेने त्रण प्रदेशेआ होय अने त्रण प्रदेशना अवगाह होय ए आजप्रदेशी प्रतर त्रिकाण ' कहेवाय. e, बे परमाणुओने श्रेणिब ंध स्थापी तेमांना एकनी नीचे बीजो एक परमाणु स्थापवाथी थाय छे. 63-64. जेने छ प्रदेशेआ होय अने छ प्रदेशोना अवगाह होय ए युग्मप्रदेशी प्रतर त्रिण' 6 Page #596 -------------------------------------------------------------------------- ________________ द्रव्यलोक ] . * संस्थानपरीणाम ' ना भेदोपभेद । त्रयः प्रदेशाः स्थाप्यन्ते पंक्त्यामुद्वितयं ततः । श्राद्यस्याधो द्वितीयस्य त्वध एको निवेश्यते ॥ 66 ॥ जाणुकं घनत्र्यत्रं पंचत्रिंशत्प्रदेशकम् । पंचत्रिंशत्व प्रदेशावगाढं च भवेद्यथा ॥ 67 ॥ तिर्यक् निरन्तराः पंच स्थाप्यन्ते परमाणवः । तानधोऽधः क्रमेणैवं स्थाप्यन्ते परमाणवः ॥ 68 ॥ तिर्यगेव हि चत्वारस्त्रयो द्वावेक एव च । जातोऽयं प्रतरः पंचदशांशः पंचपंक्तिकः ॥ 69 ॥ ततश्चास्योपरि सर्वपंक्तिष्वन्त्यान्त्यमंशकम् । विमुच्यांशा दश स्थाप्यास्तस्याप्युपरि षट् तथा ॥ 70 ॥ इत्थमेव तदुपरि त्रय एकस्ततः पुनः । उपर्यस्यापीति पंचत्रिंशत्स्युः परमाणवः ॥ 71 ॥ चतुर्भिः कलापकम् ॥ युग्मप्रदेशं तु घनत्र्यस्त्रं चतुःप्रदेशकम् । चतुओयमांशावगाढं तदप्येवं भवेदिह ॥ 72 ॥ पूर्वोक्ते प्रतत्र्यस्त्रे त्रिप्रदेशात्मके किल । अणोरेकस्योर्ध्वमेकः स्थाप्यते परमाणुकः ॥ 73 ॥ ( 559 ) कहेवाय. a, श्रेणिबंध त्रण प्रदेशाने स्थापी, तेमांना पहेलानी नीचे बे परमाणुओ अने मीलनी नीचे से परमाणु स्थापवाथी थाय छे. 65-66. आज जेने पांत्रीश प्रदेशा हाय अने पांत्रीश आकाशप्रदेशना अवगाह हाय ए ' अहेशी त्रिअणुघन 'वाय 67 ए आ प्रमाणे थाय:---पांच परमाणुओने आन्तराविना तीर्छा स्थापवा. पछी एआनी नीचे नीचे अनुक्रमे परमाणुओ स्थापवा-ते आ रीते:---तीर्छा चार, पछी त्रण, पछी बे अने पछी एक. आम करवाथी 5 दर अशवाळा पांच पतिना प्रतर थशे. वळी पछी तेनी उपर, सर्व पतिने विषे छेल्ला छेल्ला अशे पडता मुकी, दश अंशे। स्थापवा, अने एनी उपर वळी छ अंशे स्थापवा. वळी एवीज रीते एनी उपर त्रण, अने एनी उपर वळी एक स्था पवा. आ प्रमाणे ए पांत्रीश परमाणुएथी थाय छे. 68 71. जेने चार प्रदेश होय अने जे चार आकाणप्रदेशने अवगाहीने रह्युं होय ए ' युग्म Page #597 -------------------------------------------------------------------------- ________________ ( 560 ) लोकप्रकाश । ओजः प्रदेशं प्रतरचतुरस्त्रं नवांशकम् । नवाकाशांशावगाढमित्थं तदपि जायते ॥ 74 ॥ तिर्यग् निरन्तरं तिस्रः पंक्तयस्त्रिप्रदेशिकाः । स्थाप्यन्ते तर्हि जायेत चतुरस्रमयुग्मजम् ॥ 75 ॥ युग्मप्रदेशं प्रतरचतुरस्त्रं तु तद् भवेत् । चतुरस्रांशावगाढं चतुः प्रदेशसम्भवम् ॥ 76 ॥ द्विद्विप्रदेशे द्वे पंक्ती स्थाप्येते तत्र जायते । युग्मप्रदेशं प्रतरचतुरखं यथोदितम् ॥ 77 ॥ सप्तविंशत्यणुजातं तावदभ्रांशसंस्थितम् । ओजःप्रदेशं हि घनचतुरस्त्रं भवेदिह ॥ 78 ॥ नवप्रदेशप्रतरचतुरस्त्रस्य तस्य वै । उपर्यधो नव नव स्थाप्यन्ते परमाणवः ॥ 79 ॥ अष्टव्योमांशावगाढं स्पष्टमष्टप्रदेशकम् । युग्मप्रदेशं तु घनचतुरखं भवेद्यथा ॥ 80 ॥ प्रदेशी त्रिआणुघन ' कहेवाय छे. ते, पूर्वाकत त्रणप्रदेशी त्रिकाण-प्रतरमां एक परमाणुनी पर मे परमाणु स्थापवाथी थाय छे. 72-73. ( ने नव अशो होय तथा नव आकाशप्रदेशने अवगाहु हाय ए आजप्रदेशी चाखुणुव्रतर ' कहेवाय छे. e, बीलकुल अन्तरविना तीछी त्रणप्रदेशी त्रण श्रेणि स्थाप श्राथी थाय छे. 74-75. [ सर्ग 11 जेने चार आकाशप्रदेशेआना अवगाह होय अने जे चार प्रदेशेआथी थयु हाय ए युग्मप्रदेशी चेखुणव्रतर ' कहेवाय che. e, babbe pradezeAvALI be श्रेणि स्थापवाथी थाय छे. 76-77. जेने सत्यावीश आकाशप्रदेशेआ हाय अने जे सत्यावीश परमाणुओथी थयेलु हाय ए आजप्रदेशी चारसघन ' कहेवाय छे. e, नवप्रदेशी चारसप्रतरनी उपर अने नीचे 6 नव नव परमाणुओ स्थापवाथी थाय छे. 78-79. जेने आठ प्रदेशेआ य अने आठ आकाशप्रदेशना अवगाहु हाय ए युग्मदेशी Page #598 -------------------------------------------------------------------------- ________________ व्यलोक ] संस्थानपरीणाम' ना भेदोपभेद । (561) चतुःप्रदेशप्रतरचतुरस्रस्य चोपरि । चतुःप्रादेशिकोऽन्योऽपि प्रतरः स्थाप्यते किल ॥ 81 ॥ ओजप्रदेशज श्रेण्यायतं स्यात्रिप्रदेशजम् । व्यंशावगाढमणुषु त्रिषु न्यस्तेषु संततम् ॥ 82 ॥ निरन्तरं स्थापिताभ्यामणुभ्यां द्विप्रदेशजम् । युग्मप्रदेशजं श्रेण्यायतं द्वयभ्रांशसंस्थितम् ॥ 83 ॥ ___ओजप्रदेशं प्रतरायतं पंचदशांककम् । तावद्व्योमांशावगाढमित्थं तदपि जायते ॥ 84 ॥ पंक्तित्रयेऽपि स्थाप्यन्ते पंचपंचाणवस्तदा । मोजप्रदेशजनितं भवति प्रतरायतम् ॥ 85 ॥ पट्खांशस्थं षट्प्रदेशं स्याद्युग्मप्रतरायतम् । त्रिषु त्रिषु द्वयोः पंक्त्योन्यस्तेषु परमाणुषु ॥ 86 ॥ पंचचत्वारिंशदंशमोजाणुकं घनायतम् । पंचचत्वारिंशदभ्रप्रदेशेषु प्रतिष्ठितम् ॥ 87 ॥ चोरसघन" कहेवाय छे. ए चार प्रदेशा खुणकतरनी उपर एक बीजे चार प्रदेशी प्रतर स्था5वाथी थाय छे. 80-81. जेने त्रण प्रदेश होय अने त्रण आकाशप्रदेशनो अवगाह होय ए " आजप्रदेशी श्रेयायत' कहेवाय. ए त्रण परमाणुओ स्थापवाथी थाय che. 82. jene be pradeza hoya ane je be आकाशप्रदेशने अवगाहीने रहेलुं होय ए " युमप्रदेशी श्रेण्यायत" कहेवाय. ए बीलकुल अन्तर विना बे परमाणुओ स्थापवाथी थाय छे. 83. जेने पंदरप्रदेश होय अने पंदर आकाश प्रदेशनो अवगाह होय ए " ओजस्वदेशी प्रतरायत" कहेवाय छे. ए त्रणे श्रेणिओमां पांच पांच परमाणुओ स्थापवाथी थाय छे. 84-85. जेने छ प्रदेश हाय अने छ आकाश प्रदेशनो अवगाह होय ए " युमप्रदेशी प्रतरायत" कहेवाय छे. e, बेउ श्रेणिओमां त्रण त्रण परमाणुओ स्थापवाथी थाय che. 86 jene pIstALIza pradezo hoya ane एटलाज आकाश प्रदेशने अवगाहीने रहेलुं होय 70 मा रममा 53, 58,63, 74 भने 78--21 सोमा ओजः पागयुछेते ओज पांय. [ओज-मेडी (सभ्य); युग्म-येडी (संध्या)]. 71 Page #599 -------------------------------------------------------------------------- ________________ (562) लोकप्रकाश । [ सर्ग 11 तत्र च पूर्वमुक्ते पंचदशप्रदेशप्रतरायते । पंचदश पंचदशाणवः स्थाप्या उपर्यधः ॥ 88 ॥ द्वादशांशं द्वादशाभ्रांशावगाढं घनायतम् । युग्मप्रदेशजं ज्ञेयमित्थं तदपि जायते ॥ 89 ॥ षडंकस्य च प्रतरायतस्योपरि विन्यसेत् । षट्प्रदेशांस्ततो युग्मप्रदेशं स्यात् घनायतम् ॥ 90 ॥ विंशत्यभ्रांशावगाढं विंशत्यंशात्मकं भवेत् । युग्मप्रदेशं प्रतरपरिमण्डलनामकम् ॥ 91 ॥ चतुर्दिशं तु चत्वारश्चत्वारः प्र्मान्न्व्ः। विदिक्षु स्थाप्य एकैको भवेदेवं कृते सति ॥ 92 ॥ अणूनां विंशतेरेषामुपर्यणुषु विंशतौ । स्थापितेषु युग्मजातं स्यात् घनं परिमण्डलम् ॥ 93 ॥ एतच्चत्वारिंशदंशं तावत्खांशप्रतिष्ठितम् । भोजप्रदेशजनितौ त्वत्र भेदौ न संमतौ ॥ 94 ॥ ए "ओजस्वदेशी घनायत" कहेवाय छे. e, पूर्वोकत पंदरप्रदेशी प्रतरायतमां उपर तेमज हेठळ पंदर पंदर परमाणुओ स्थापवाथी थाय छे. 87-88. जेने बार प्रदेश होय अने बार आकाशप्रदेशने अवगाह होय ए "युग्यप्रदेशी घनायत' कहेवाय छे. e, छ प्रदेश प्रतरायतनी उपर छ प्रदेश स्थापवाथी थाय छे. 8-0. जेने वश प्रदेश होय अने वश आकाशप्रदेशने अवगाह होय ए "युमप्रदेशी प्रतरपरिमंडळ" कहेवाय छे. e, चार दिशाओमां चार चार परमाणुओ, अने चार खुणाओमां एकेक परमाणु स्थापवाथी थाय छे. 91-92. उपर प्रमाणे वीश परमाणुओ स्थापी, ए वीशनी उपर बीजा वीश परमाणुओ स्थापवाथी "युग्यप्रदेशी घनपरिमंडळ" थाय छे. एने चालीश प्रदेश होय छे अने चालीश आकाशप्रदेशने अवगाह होय छे. प्रतरपरिभासने धनपरिभ साशी 'हाय नहि.83-84. Page #600 -------------------------------------------------------------------------- ________________ द्रव्यो ] एओनी * स्थापना ' उर्फ आकतिओ । (63) उक्तप्रदेशन्यूनत्वे सम्भवन्ति न निश्चितम् । संस्थानानि यथोक्तानि तत इत्थं प्ररूपणा ॥ 95 ॥ यथा पूर्वोक्ततः पंचाणुकप्रतरवृत्ततः । एकत्रांशे कर्षिते स्यात् समांशं चतुरस्रकम् ॥ 96 ॥ __ एतान्यतीन्द्रियत्वेन नैवातिशयवर्जितैः । ज्ञेयान्यतः स्थापनाभि: प्रदर्श्यन्ते इमास्तु ताः ॥ 97 ॥ उपर कह्या ए करतां न्यून प्रदेश होय तो ए कह्या प्रमाणेना संस्थाने बीलकुल संभवता ज नथी माटे एम प्ररूपणा करी छे. केमके पूर्वोक्त पांच अणुवाळा प्रतरवृत्तिमांथी एक अंश ओछो करीए छीए ते समांशवाळुं चोरस थाय छे. 5-86. पूर्वोक्त संस्थानो सर्वे अतीन्द्रिय छे. माटे जेमनामां अतिशये एटले अमुक असाधारण विशिष्टताओ न होय एओ ए जाणी शके नहिं. एटलासारू ए नीचे प्रमाणे स्थापनापूर्वक दर्शाववामां आवे छे. 7. एज प्रदेश प्रतर वृत्त पांच परमाणुनुं 0 0 | 0 आवुं होय. ओ । युग्मप्रदेश प्रतर वृत्त बार परमाणुनुं आवुं हाय. 0 0 । 0 । 0 । 0 | 0 | ओजस्वदेशी प्रतर त्रिकणुं त्रण परमाणुनुं टे टो आवुं होय. युमप्रदेशी प्रतर त्रिकोण छ परमाणुनुं आवुं हाय. एज प्रदेश प्रतर चतुष्कोण नव परमानुं आवुं हाय. युग्मप्रदेश प्रतर चतुष्कोण चार परमाणुनुं आवुं हाय. | | | | एजउदेशी श्रेणि-आयत त्रण परमाणुनुं युग्मप्रदेशी श्रेणि-आयत बे परमाणुनुं आवुं हाय. आवुं हाय. Page #601 -------------------------------------------------------------------------- ________________ होमणि । जघन्यानि किलैतानि सर्वाण्युत्कर्षतः पुनः । अनन्ताणुस्वरूपाणि मध्यमान्यपराणि तु ॥ 98 ॥ ( 114 ) तथोक्तमुत्तराध्ययननिर्युक्तौ । परिमंडलेय वट्टे तंसे चौरंस आयए चेव । घणपयर पढमवज्जं ओजपए से य जुम्मे य ॥ 99 ॥ पंचगबारसगं खलु सत्तगबत्तीसगं च वहंमि । ति य छक्कगपणतीसा चत्तारि य होति तंसंमि ॥ 100 ॥ आजप्रदेशी प्रतर आयत पंदर परमाणुनु युग्मप्रदेशी प्रतर आयत छे परमाणुनु आजप्रदेशी न त्रिकाळु पांत्रीश परमाणनु . . 0 . . . 0 O . 0 0 0 . . 0 0 युग्मप्रदेशी प्रतर परिमंडळ वीश परमाणुनु . . G O O . . . 7 O . o . . . . . . . . p .. O पांच आकृतिओ अनुक्रमे एकबीजा उपर मुकवाथी थाय. d . p n . p - E . . [ sarca Avu हाय. मावुं हाय. * आ प्रमाणे. ते ते संस्थानाना जे परमाणुओ कह्या ते जघन्य समजवा. उत्कृष्टा ते एमना अनन्त परमाणु छे. वळी बीजा मध्यम परमाणुओवाळा संस्थाना पणु छे. 98. उत्तराध्ययनसूत्रनी नियुक्तिमां कह्युं छे के-- आवुं हाय. parima'DaLa, वृत्त, त्रिकाळु, चतुष्काण अने आयत-एम पांच प्रकारना संस्थाना छे. एमां पहेला चारना ' घन ' अने ' प्रतर ' एम बे भेद छे, ज्यारे पांचमाना ' घन ', 8 प्रतर ' अने ' श्रेणि ' एम त्रण भेद छे. वळी ए संस्थानेमां पहेला शिवायना चार Page #602 -------------------------------------------------------------------------- ________________ थो] ए मैदोपमेदनी एकंदर संख्या । (15) नव चेव तहा चौरो सत्तावीसा य अ चौरंसे । तिगदुगपन्नरसेव य छच्चेव य आयए होति ॥ 101 / / पणयालाबारसगं तह चेव य आययंमि स्ण्त्थान्ने। वीसा चत्तालीसा परिमंडल एय संठाणे ॥ 102 ॥ पंचांगे स्वनित्थंस्थं षष्ठं संस्थानमीरितम् । पंचभ्योऽपि व्यतिरिक्तं द्वयादिसंयोगसंभवम् ॥ 103 ॥ संस्थानयोईयोर्यद्यप्येकद्रव्ये न संभवः । तथापि भिन्नभिन्नांशे ते स्यातां दर्विकादिवत् । / 104 ॥ एषु चाल्पाल्पप्रदेशावगाहीनि स्वभावतः । भूयांस्यल्पानि भूयिष्टखांशस्थायीनि तानि च ॥ 105 ॥ 8 ओजप्रदेशी " अने " युग्मप्रदेशी " बेउ छे, ज्यारे पहेलुं फक्त "युग्मप्रदेशी " छे. आम हवाथी (3) "वृत्त" संस्थानना चार भेद थया अने ते आ प्रमाणे -(1) पांचप्रदेश, (2) बारप्रदेशी, (3) सातप्रदेश अने (4) बत्रीशप्रदेशी. (3) "त्रिकोण" संस्थानना पण चार भेद थया ते आ प्रमाणे:-1 ) त्रणप्रदेशी, ( 2 ) छ प्रदेशी, ( 3 ) पांत्रीशप्रदेशी अने (4) चारप्रदेशी. () " चतुष्कोणुं' ना पण ( 1 ) नवप्रदेश, (2) चारप्रदेशी, (3) सत्यावीशप्रदेशी अने (4) आठप्रदेशी-एम चार भेद थया. ( ) " आयत" संस्थानना छ भेद थाय छे:-( 1 ) त्रणप्रदेशी, ( 2 ) एप्रदेशी, ( 3 ) पंदरप्रदेशी, (4) छ प्रदेशी, (5) पीस्तालीशप्रदेशी अने (6) बारप्रदेशी. (4) परिमंडळ" संस्थानना बे भेद थाय छे अने एमां एकमां वीश अने बीजामां चालीश प्रदेश छे. 102. पांचमा "अंग" मां तो एम कह्युं छे के पांचेथी व्यतिरिकत एवुं एक छठुं सिद्धोनुं संस्थान छे, अने ए छे के विशेष संस्थाना सगथी थयेलुं छे. 103. अगर जे के एक द्रव्यनी अंदर बे संस्थानो संभवता नथी तो पण कडछी vagerenI jema be bhinnabhinna अंशेने लईने ए हाय खरां. 104. एमनामां apA5 आकाशप्रदेशने अवगाहीने रहेलाओनी संख्या घणी छे. अने घणा आकाशप्रदेशने अगाहीने रहेलाओनी संख्या थोडी che. 105. Page #603 -------------------------------------------------------------------------- ________________ ( 566 ) लोकप्रकाश । संस्थानमायतं षोढा द्विविधं परिमंडलम् । चतुर्विधानि शेषाणि संस्थानानीति विंशतिः ॥ 106 ॥ इति संस्थानपरीणामः ॥ 3 ॥ भेदाख्यः पुद्गलपरीणामो भवति पंचधा । खंड प्रतरभेदौ द्वौ चूर्णिकाभेद इत्यपि ॥ 107 ॥ भेदोऽनुतटिकाभिख्यो भेद उत्करिकाभिधः । स्वरूपमप्यथैतेषां यथाश्रुतमथोच्यते ॥ 108 ॥ लोहखंडादिवत्खंडभेदो भवति निश्चितम् । भूर्जपत्राभ्रपटलादिवत् प्रतरसंज्ञितः ॥ 109 ॥ स भवेच्चूर्णिकाभेदः चिप्तमृत्पिण्डवत्किल । इक्षुत्वगादिवदनुतटिकाभेद इष्यते ॥ 110 ॥ उत्कीर्यमाणे प्रस्थादौ स स्यादुत्करिकाभिधः । तटाकावटवाप्यादिष्वप्येवं भाव्यतामयम् ॥ 111 ॥ द्रव्याणि भिद्यमानानि स्तोकान्युत्करिकाभिदा । पश्चानुपूर्व्या शेषाणि स्युरनन्तगुणानि च ॥ 112 ॥ ए प्रमाणे ' आयत सस्थान ' छ प्रकारनु छे, parima'DaLa संस्थान " ए प्रकारनु छे, अने शेष त्रण संस्थाना चच्चार प्रकारनां छे--एटले एकदर गणतां वीश प्रकारनां ' संस्थान ' थयां. 106. ए प्रमाणे sa'sthAnaparINAmanuM स्वरूप समजाव्यु. (3). हवे पुगळना चेआथा प्रकारना परिणाम * भेद ' विषे, [ सर्ग 11 थे ऽले. ' पांय प्रारनो छे: ( 1 ) मंडलेह, ( 2 ) प्रतरमेह, ( 3 ) यूर्शिअलेह, ( 4 ) अनुतटिडालेह मने ( प ) उत्रा मेह. 107-108. एमनुं स्वरूप सिद्धान्तमां नीचे प्रमाणे कह्युं छे:-- खडभेद लाखंडना टुकडा जेवा हाय छे. प्रतरभेद भूज पत्र अने अमरखना पड जेवा हाय छे. चूर्णिकाभेद मात्तकाना पिड फूंकया हाय एवा हेआय छे. अनुटिकाभेद इक्षु त्वचा वगेरे जेवा हाय छे अने उत्करिकाभेद पेआपडा उखेडया जेवा हाय छे. 109-111. उत्करिकाभेदवाळां घणां घेआडां द्रव्येआ हाय छे. एनी पाछळ पाछळना शेषभेदवाळां टूब्या ए करतां अनुक्रमे अनन्त ana'tagaNAM che. 112. Page #604 -------------------------------------------------------------------------- ________________ dravyaloka ] 'वर्णपरीणाम', 'गन्धपरीणाम ' वगेरे । (567) इति भेदपरीणामः ॥ 4 ॥ वर्णेपरिणतानां तु भेदा: पंच प्ररूपिताः । कृष्णानीलारुणपीतशुक्ला इति विभेदतः ॥ 113 ॥ स्युः कजलादिवत्कृष्णा नीला नील्यादिवन्मताः । स्युर्हिगुलादिवद्रक्ताः पीताश्च कांचनादिवत् ॥ 114 ॥ इति वर्णपरीणामः ॥ 5 ॥ शुक्लाः शंखादिवत् गन्धपरिणत्या तु ते द्विधा । पुष्पादिवत्सुरभयो दुर्गन्धा लशुनादिवत् ॥ 115 ॥ युग्मम् ॥ इति गन्धपरीणामः ॥ 6 ॥ रसैः परिणतास्ते तु प्रकारैः प्ण्च्भिर्म्ताः। तिक्तकटुकषायाम्लमधुरा इति भेद्त्ः॥ 116 ॥ कोशातक्यादिवत्तिक्ताः कटवो नागरादिवत् । प्रोक्ता प्रामकपित्थादिवत् कषायरसांचिताः ॥ 117 ॥ आम्लाकादिवदम्लाः स्युर्मधुराः शर्करादिवत् । स्पर्शः परिणता येऽपि तेषामष्टौ विधा पुनः ॥ 118 ॥ ये 562ना 'rf परिणाम' विधे. (5) वर्णपरिणामना पांच प्रकार छे. कृष्ण, नील, अरूण, पीत अने शुकल. 113. पुगळ परिणमीने काजळ वगेरे जेवां कृष्ण थाय, गळीनी जेवां नील थाय, हिंगळक जेवां रक्त थाय, कांचननी जेवां पीळां थाय अने शंख वगेरेनी जेवां वेत पण थाय. 114-115. हवे छठ्ठो प्रकार गंधपरिणामः गंधपरिणति बे प्रकारनी छे: (1) पुदगळ परिणमीने पुष्प वगेरेनी जेवा सुगन्धी थाय अने (2) लसण जेवां दुर्गधवाळां पण थाय. 115. सातम प्रकार रसपरिणाम - रसपरिणाम पांच भेदे छे. तीखो, कडवो, तुरी, खाट, मधुरो. तीख केशातकी जेवो; कडे नागरादिक जेव; तुर काचा कोठा जेवो; खाटे आंबली जेवो अने मधुरो sA42 रेवो. 116-118. Page #605 -------------------------------------------------------------------------- ________________ ( 568 ) इति रसपरीणामः ॥ 7 ॥ तत्रापि लोकप्रकाश । इति स्पर्शपरीणामः ॥ 8 ॥ अगुरुलघुपरिणामव्यवस्था चैवम् । उष्णशीत मृदुखरौ स्निग्धरुक्षौ गुरुर्लघुः । उष्णस्पर्शास्तत्र वह्नयादिवत् शीता हिमादिवत् ॥ 119 ॥ [ सर्ग 11 बर्हादिवच्च मृदवः खराश्च प्रस्तरादिवत् । स्निग्धा घृतादिवत् ज्ञेया रूक्षा भस्मादिवन्मताः ॥ 120 ॥ गुरुस्पर्शपरिणता वज्रादिवत्प्रकीर्त्तिताः । लघुस्पर्शपरिणता अर्क तुलादिवन्मताः ॥ 121 ॥ धूमो लघुरुपलो गुरुः ऊर्ध्वाधोगमनशीलतो ज्ञेयौ । गुरुलघुरनिलस्तिर्यग्गमनादाकाशमगुरुलघु ॥ 122 ॥ व्यवहारतश्चतुर्धा भवन्ति वस्तूनि बादराण्येव । निश्चयतश्चागुरुलघु गुरुलघु चेति द्विभेद्येव ॥ 123 ॥ बादरमष्टस्पर्शं द्रव्यं रूप्येव भवति गुरुलघुकम् । अगुरुलघु चतुःस्पर्शं सूक्ष्मं वियदाद्यमूर्त्तमपि ॥ 124 ॥ आठमे प्रकार स्पश परिणाम:-- स्पर्श परिणाम यह प्रारे छे उष्णु, शीत, मृदु, ईश, स्निग्ध, सुपो, लारे अने हळवा. पुद्गळा पिरणमीने अग्नि जेवा उष्णस्पशी, हिम जेवा शीतस्पी, पींछा जेवां मृदुस्पशी, पाषाणु जेवा कश, धृत वगेरेनी जेवा स्निग्ध, राख वगेरे जेवा लुखा, व वगेरेनी जेवा भारे अने आकडाना तूल जेवां हळवा स्प वाळा पण थाय छे. 118-121. हवे पुगळना अनुरूलघु परिणाम विषे. ( 9 ) 7 धूमाडा ऊंचे जाय छे. माटे ' लघु, " अने पत्थर नीचे पडे छे माटे ' शुरू ' समजवा. वायुनी तीछी गति छे माटे ए गुरूलघु छे; वळी आकाश अगुलघु छे. 122. खादर द्रव्ये ज व्यवहारथी चार प्रकारना छे. पण निश्चयनचे एज प्रकारना द्रव्य कहे छे: ( 1 ) गुइलघु मने ( 2 ) अगुसघु. 123. एमां पण आदर अष्टपी रूपी द्रव्यज गुरूलघु होय छे; सूक्ष्म, चतुःस्पशी Page #606 -------------------------------------------------------------------------- ________________ द्रव्यलोक अजीव-रूपी-पुद्गळोना समग्र भेदोपभेद । (569) वैक्रियमौदारिकमपि तैजसमाहारकं च गुरुलघुकम् । कार्मणमनोवचांसि सोच्छ्वासान्यगुरुलघुकानि ॥ 125 ॥ त्थोक्त्म्। निच्छयो सव्वगुरूं सव्वलहुं वा न विज्जए दव्वम् । ववहारओ उ जुज्जइ बायरखंधेसु नण्णेसु ॥ 126 ॥ अगुरुलहु चउफासा अरुविदव्वा य होंति नायव्वा । सेला उ अट्टफासा गुरुलहुअआ निच्छयनयस्स ॥ 127 ॥ ओरालिय वेउव्विय श्राहारग तेय गुरुलहू दव्वा । कम्मगमणभासाई एयाई अगुरुलहुआई ॥ 128 ॥ इति भगवतीवृत्तौ ॥ इति अगुरुलघुपरीणामः ॥ 9 ॥ vrnngndhrssprshsNsthaanairmukhybhaavtH|| प्रत्येकं चिन्तितर्भेदाः स्युर्भूयांसोऽत्र ते त्वमी ॥ 129 ॥ एकस्योज्ज्वलवर्णस्य द्वौ भेदौ गंधभेदतः । संस्थानैश्च रसैश्चापि पंच पंच भिदो मताः ॥ 130 ॥ स्पर्शस्तथाष्ट भेदाः स्युरेवमेकस्य विंशतिः । इतीह पंचभिर्वर्णर्भेदानां शतमाप्यते ॥ 131 / / अने अरूपी आकाश vagere to agurulaghu che. vekiya, दारिक तैजस अने आहारक-A सर्व गुलघु छे. ज्यारे उच्छवासयुक्त कार्पण, मन अने वचन ए अगुरुलघु छे. 124-125. श्री भगवतीसूत्रनी वृत्तिमां कह्युं छे के: निश्चयथी तो कई द्रव्य सर्वथा गुरू के सर्वथा लघु नथी. परंतु व्यवहारथी बादर स्कंधने विषे ते घटे छे. बीजामां नहिं. चतुःस्पशी अरूपी. द्रव्य अगुरुलघु जाणवां. शेष अष्टस्पशी द्रव्य निश्चयथी गुरुलघु छे. दारिक, विक्रिय, आहाक अने तेजस-द्रव्य गुरूलघु समजवां अने काश्मण द्रव्य तथा मन वचन आदि अगुरुलघु सभरावा. 126-128. वळी एना, वर्ण-गंध-रस-पर्श अने संस्थानने प्रधानपणे लैने विचार करीए तो, मामलेह थाय छे. 128. ते आ प्रमाणे एक उजवळ वर्णना पुगळना ज, गंधने laIne be bheda थाय, Page #607 -------------------------------------------------------------------------- ________________ (570) लोकप्रकाश । [ सर्ग 11 संस्थानानां रसानां च प्राधान्येनैव्मिस्स्य्ते। शतं शतं विभेदानां ततो जातं शतत्रयम् ॥ 132 ॥ सुगन्धीनां पंच पंच भेदा वर्णैरसैस्तथा । संस्थानैश्चाष्ट नु स्पर्शः स्युस्त्रयोविंशतिस्ततः ॥ 133 ॥ दुर्गन्धानामपीत्थं स्युस्त्रयोविंशतिरेव हि । षट्चत्वारिंशदुभययोगे स्युर्गंधजा इति ॥ 134 / / __ शीतस्पर्शस्यापि भेदौ द्वौ मतो गन्धभेदतः । संस्थानरसवर्णैश्च पंच पंच भिदस्तथा ॥ 135 ॥ शीतस्याधिकृतत्वेन तत्रोष्णस्य त्वसंभवात् । भिदोऽस्य शेषै: स्पर्शः षट् स्युस्त्रयोविंशतिस्ततः ॥ 136 ॥ ___ स्पर्शानामेवमष्टानां प्रत्येकं गन्धयोरपि । त्रयोविंशतिभेदत्वात् द्विशती त्रिंशदुत्तरा । / 137 ॥ एवमेते पुद्गलानां भेदाः सर्वे प्रकीर्तिताः । शतानि पंच सत्रिंशान्येवमजीवरूपिणम् ॥ 138 ॥ संस्थान तथा रसने लईने पांच पांच भेद थाय, तेमज स्पर्शने लईने आठ भेद थाय-एटले कुल वीश भेद थाय. एटले पांच वर्णने लईने 2045=100 (एक ) भेद थाय. एवी ज रीते संस्थाना अने सर्व रसना प्रधानपणने लईने पण सो से भेद थाय. एटले एकंदर shuse। लेह थया. 130-132. वळी सुगन्धी पुदगळना, वर्ण-रस अने संस्थानने लईने पांच पांच भेद थाय, अने स्पर्शने लईने आठ भेद थाय. आ त्रेवीश भेद थया. एवी ज रीते दूधीना पण त्रेवीश भेद थाय. एटले बे प्रकारना भेदोने सरवाले 23+23 एटले 46 थयो. 133-134. वळी शीतस्पर्शवाळाना, गन्धप्रमाणे बे भेद तथा संस्थान-रस अने वर्ण प्रमाणे पांच पांच भेद थाय. अहिं शीतस्पर्शनी वात करी एमां उष्णताने ते असंभव होवाथी बाकी छ स्पर्श रह्या एना छ भेद एटले कुल 2+5+5+5+6=3 भेद शीतस्पर्शवाळाना थया. अने आठे स्पर्श गणतां 2348=184 भेद थया. एमां बे प्रकारना गंधवाळाना इंता नीश उमेरतां सरवाळे 230 थया. 135-137. (अने उपर त्रणसो भेद बीजा गणाव्या छे , ए जोतां कुल 530 भेद अजीव रूपी पुक्ष्मणाना thy|. 138. Page #608 -------------------------------------------------------------------------- ________________ dravyaloka ] 'पुगळ ' ना दशमा 'शब्दपरीणाम' विषे । (571) अथ दशमः शब्दपरीणामः । योऽसौ शब्दपरीणामो द्विधा सोऽपि शुभोऽशुभः । पुद्गलानां परीणामा दशाप्येवं निरूपिताः ॥ 139 ॥ गन्धद्रव्यादिवद्वातानुकूल्येन प्रसर्पणात् । / तादृशद्रव्यवच्छ्रोत्रोपघातकतयाऽपि च ॥ 140 ॥ ध्वनेः पौद्गलिकत्वं स्याद्यौक्तिकं यत्तु केचन । मन्यन्ते व्योमगुणतां तस्य तन्नोपयुज्यते ॥ 141 ॥ युग्मम् ॥ अस्य व्योमगुणत्वे तु duuraasnnsthshbdyoH| श्रवणे न विशेषः स्यात् सर्वगं खलु यन्नभः ॥ 142 ॥ यथा शब्दस्तथा छायातपोयोततमांस्यपि । सन्ति पौद्गलिकान्येवेत्याहुः श्रीजगदीश्वराः ॥ 143 ॥ यदादर्शादौ मुखादेः प्रतिबिम्ब निरीक्ष्यते । सोऽपि छायापुद्गलानां परिणामो न तु भ्रमः ॥ 144 ॥ हवे दशमा "शब्दपरिणम" विषे. सा परिणाम 55 (1) शुभ माने (2) अशुभ सम में प्राप्नो छे. 138. ए प्रमाणे पुद्धाळना दशे "परिणाम" नुं निरूपण कर्युं. (1) गंधपदार्थोनी पिठे वायुना अनुकुळपणाने लईने फेलाय छे माटे, तेमज (2) तादश पदार्थनी पेठे कर्ण उपर उपघात करे छे माटे शब्दने पगलिक कहे ए योग्य ज छे. केटलाक अन्यदर्शनवाळाए एने आकाशगुणवाळे कहे छे ए युक्त नथी. 14-141. जे शब्दने मगुण कहीए तो नजीकना के दरना शब्दोने सांभळवामां फेर न पड जोईए केमके आकाश सर्वव्यापी छे. पण phera to paDe ja che mATe e (zabda) bemamaash-gul नथा सेभ सिद्ध थाय छे. 142. शब्दनी पेठे, छाया-तडके-उजाश अने अधिकार पण पिशालक छे एम श्रीजिनभ्ग्वान् हो गया छ. 143. दर्पण वगेरेने विषे मुख आदिनुं जे प्रतिबिम्ब देखाय छे ए पण छायारूपी पुगळनुं परिणाम ज छे, भ्रम नथी, केमके भ्रम ते ज्ञानान्तर बाह्य होय छे अने आ ते एम जणातुं Page #609 -------------------------------------------------------------------------- ________________ ( 572 ) लोकप्रकाश । भ्रमो ज्ञानान्तरबाह्यः स्यान्नैतत्तु तथेक्ष्यते । न च भ्रमः स्यात्सर्वेषां युगपत्पटुचक्षुषाम् ॥ 145 ॥ सर्व स्थूल पदार्थानां ते छायापुद्गलाः पुनः । साक्षादेव प्रतीयन्ते छायादर्शनतः स्फुटाः ॥ 146 ॥ सर्वं यैन्द्रियकं वस्तु चयापचयधर्मकम् । रश्मिवच्च रश्मयस्तु छायापुद्गलसंहतिः ॥ 147 ॥ तथोक्तं प्रज्ञापनावृत्तौ । सर्वमैन्द्रियक्षं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्चेति ॥ श्रवाप्य तादृकूसामग्रीं ते छायापुद्गलाः पुनः । विचित्र परिणामाः स्युः स्वभावेन तथोच्यते ॥ 148 ॥ यदातपादियुक्ते ते गता वस्तुन्यभास्वरे । तदा स्वसम्बन्धिवस्त्वाकाराः स्युः श्यामरूपकाः ॥ 149 ॥ दृश्यते ह्यातपज्योत्स्नादीपालोकादियोगतः । स्थूलद्रव्याकृतिछाया भूम्यादौ श्यामरूपिका । / 150 / / नथी. वळी बधा सारी आंख्यावाळाने कई एक सामटा भ्रम थाय नहि, विशेष वळी, सर्व स्थूल पदार्थोनी छाया आपणे जोइ शकीए छीए. माटे ए छाया पुगळज छे एम प्रतीति थाय छे. 144-146. [ सर्ग 19 वळी सर्व इन्द्रियगेआचर पदार्थना, किरणेआनी पेठे वधवाघटवाना स्वभाव ज छे; अने किरणा छायापुगळानी श्रेणि छे. श्रीपन्नवामां पण कह्युं छे के-सर्व इन्द्रियगेआचर खादर पदार्थ रश्मिनी पेठे वृद्धिहानि अनुभवे ज छे.. 147. ए छायापुद्गळा वळी एवा प्रकारनी सामग्री प्राप्त करीने स्वभाविक रीते ज विचित्रप्रिलाभ् यामे छे. 148. ए आ प्रमाणे:ज्यारे ए किरणेआ आतप तडका युक्त पण अभास्त्रर वस्तुओमां praveza kare che tyAre eA peAtAnA सम्बन्धवाळी वस्तुओना आकारवाळा थया थका श्यामस्वरूपी थाय छे; केमके आतप, जयेआस्ना, दीपकना प्रकाश वगेरेना यागथी स्थूलपदार्थनी आकृतिरूप छाया पृथ्वीपर् श्याम पडे छे-देखाय छे. पण ज्यारे खडग तथा दर्पण vagere Page #610 -------------------------------------------------------------------------- ________________ dravyaloka ] 'zabda', 'छाया', 'प्रकाश' आदिक पुद्गलिक छे ? (573 ) यदा तु खड्गादर्शादिभास्वरद्रव्यसंगताः । तदा स्युस्ते स्वसंबंधिद्रव्यवर्णाकृतिस्पृशः ॥ 151 ॥ आदर्शादौ प्रतिच्छाया यत्प्रत्यक्षेण दृश्यते । मूलवस्तुसहग्वर्णाकारादिभिः समन्विता ॥ 152 ॥ एषां स्वरूपवैचित्र्यं न चैत्न्नोप्प्द्य्ते। . सामग्रीसहकारेण नानावस्था हि पुद्गलाः ॥ 153 ॥ यथा दीपादिसामय्या तामसा अपि पुद्गलाः । प्रकाशरूपाः स्युर्दीपापगमे तादृशाः पुनः । / 154 ॥ आतपोद्योतयोः पौद्गलिकत्वं तु निर्विवादम् ॥ पुद्गलत्वं तु तमसां शीतस्पर्शतया स्फुटम् । नीलं चलत्यन्धकारमित्यादिप्रत्ययादपि ॥ 155 ॥ याश्चाप्रतीघातिताद्याः परोक्ता प्र्तियुक्त्य्ः। तास्तु दीपप्रकाशादिप्रतिबन्धिपराहताः ॥ 156 / / इति उपरम्यते । विस्तरात्तदर्थना रत्नाकरावतारिकादयो विलोक्याः॥ भास्कर पदार्थोने संबंध थाय छे त्यारे ते किरणे पोताना संबंधवाळा द्रव्यना वर्ण तथा आकृतिने धारण करे छे, केमके दर्पण वगेरेमां मूळ वस्तुप्रमाणेना वर्ण अने आकृतिवाळी प्रतिश्छाया प्रत्यक्ष पाय छे. 148-152. एना स्वरूपनी आ विचित्रता लेश पण अयुक्त नथी केमके सामग्रीना सहकारथी पुगळा विविध अवस्था पामेज छे, जेमके दीपकनी हाजरीमां अंधकारना पुदगळो पण प्रकाशरूप थाय छे, अने दीव गये के पाछां हतां एवा ने एवां थई जाय छे. 153-154. तडके अने उजाश e be to ni:शंकपणे पुद्दगळज छे. वळी अंधकार eka pigalika vastu che e to एना शीतस्पर्शथी ज खुल्लुं छे. अथवा श्याम अंधकार चाले छे ईत्यादि प्रत्ययने लईने पण ए वात चोक्कस करे छे. 155. अहिं अन्यदर्शनवाळाओए अप्रतिघातित्व आदि जे प्रतियुक्तिओ कहेली छे एनुं ते दीपकना प्रकाश वगेरेनी " सामो दलील" थी खंडन थई ज जाय छे. 1pa6. आ संबंधमां विस्तार छे ते जाणवो होय एणे रत्नाकरावतारिका वगेरे ग्रंथो जेवा. Page #611 -------------------------------------------------------------------------- ________________ ( 574) लोकप्रकाश । [ सर्ग 11 इति पुद्गलतत्वमागमे गदितं यत्किल तत्वदर्शिभिः । तदनूदितमत्र मन्गिरा गुहयेव प्रतिशब्दितस्पृशा ॥ 157 ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्गो निर्गलितार्थसार्थसुभग: पूर्णोयमेकादशः ॥ 158 / / इति एकादशः srgH। iti श्रीलोकप्रकाशस्यायं प्रथमो द्रव्यलोकप्रकाशः समाप्तः ॥ तत्वदशी पुरूषोए आगमने विषे पुगळतत्व उपर जे विवेचन कर्युं छे ए विवेचनने अनुसरीने में, शब्दशब्दने प्रतिध्वनि पाडनारी गुफा जेवी मारी वाणीमां सर्व कांई धुं छे. 157. त्रणलोकने आश्चर्यचक्ति करनारी कीर्तिना धणी श्रीमद्द कीर्तिविजयौपाध्यायना अन्तवासी तथा पिता-तेजपाळशेठ अने माता-राजश्रीना कुलदीपक श्री विनयविजये जे आ जगतना निश्चित तत्वोने दीपकनी जेम अजवाळामां लावनार काव्यग्रंथ रच्यो छे तेने, अंदरथी नीकळता अनेक उत्तम अर्थवाळे अग्यारमे सर्ग संपूर्ण थयो. 158. अग्यारमो सर्ग समाप्त. 0 -00 -000 200 -00 -00 | श्री लोकप्रकाशनो पहेलो भाग "द्रव्यलोकप्रकाश" सपूर्ण. 4000 -00 - ए - - -001 Page #612 -------------------------------------------------------------------------- ________________ षो ओ ओ = = = = श्री आरामोदय समिति तरफथी हाल मळतां ग्रंथो. === = == = = = == = == वेग 5 == निरयालीसूत्र सटीक. 0-12-0 विचारसार प्रकरण छोया सहित ... 0-8-0 विशेषावश्यक गाथा विषयाकारादि क्रम. ... 0-5-0 गच्छाचार पयत्नो सटीक. 0-6-0 धर्मबिंदु प्रकरण सटीक. 0-12-0 विशेषावश्यक भाष्य मूल तथा टीकानुं गुजराती भाषांतर भाग 1 ले. 2-0-0 नंदीसूत्र सटीक (आवृति बीजी ) **** 2-4-0 अनुगद्वार सूत्र सटीक. 2-8-0 रायपासेणुसूत्र सटीक. 1-8-0 जैन फीलोसेफ अंग्रेजी .... 1-0-0 0-14- 0 0-12-0 पंचसंग्रह (प्रेसमां) विशेषावश्यक भाष्य मूळ तथा टीकानुं गुजराती.. भाषांतर भाग 2 जे. () आचारप्रदीप वीर तथा नेमिभकतामर स्तुतिचतुविंशतिका शबनमुनिवर्य प्रणत भाषांतर साथे ( , ) सदर संस्कृत टीकाओ सहित चतुर्विशति जिन स्तुति श्री बप्पभदि सूरिकृत टीका भाषांतर तथा विवेचन सहित. ... ... ... '' जिनानंद स्तुति .... .... लेक प्रकाशनो प्रथम द्रव्यलेक प्रकाश मूळ तथा गुजराती भाषांतर सहित .... .... .... आज ग्रंथ हे. ना. पु. दर तथा A. समितिना झा. मास्टर विजयचंद मोहनलाल शाह. ट, रे जा नषर्मारा, गोपीपुरा, -SURAT. 00 =00 1 = 0 000 ====आनी = == == ह Page #613 -------------------------------------------------------------------------- ________________ शेठ देवचंद लालभाइ जैन pu0 फंड तरफथी हाल मळता ग्रंथो. अंक मूल्य 90(8 0 0 3-0- 0 0 1-8-- 0 0 2-0 - 0 0 V 30 आनंद काव्य म मैकितक कशुं 0-12-0 32 .... 5 मु o-10-o 43 0-12-7 48 श्राद्धप्रतिक्रमण सूत्रवृत्ति 2-0- 51 सेनप्रश्न. ( प्रश्नोत्तर रत्नाकर. ) ... 1-00 53 आवश्यक टीपन. 1-12-0 54 जंबुद्वीप प्रज्ञप्ति सटीक उत्तरार्ध. 2-0-0 56 श्रीपालचरित्र संस्कृत 0-14-0 57 सुक्तमुक्तावली 2---0 58 प्रवचन सारद्वार सटीक पूर्वार्ध ... 59 तंदुलयालीय पयत्नो सटीक.... 60 विंशतिस्थानक चरित पधबद्ध . 61 ka9पसूत्रसुबाधिका..... .... 62 सुबेधा सामाचारी. .... 63 श्रीपालचरित्र प्राकृत सावचूर्णि .... ..... 1-4-0 64 प्रवचन सारोद्धार सटीक उत्तरा 65 श्री लकप्रकाश प्रथम द्रव्यलेक प्रकाश भूलमात्र 2-0-0 66 आनंद काव्य महेदधि मौतिक 7 मुं ... (प्रेसमां) 67 तत्वार्थधगमसूत्र 5 अध्याय-प्रथम विभागे 6-0-0 68 श्री नवपद लधुवृत्ति ( प्रेसमां) 69 आनंद काव्य महेदधि मी. 8 मुं ( , ) 70 विचाररत्नाकर 71 नवपद प्रकरण ( ) दे. ला. पु. फंड तथा A. समितिना क्लार्क मास्टर विजयचंद मोहनलाल शाह. 4 0 40 नर्मदा, जीपुरा, surata-SURAT, 0 4--00 0. 0 Page #614 -------------------------------------------------------------------------- ________________