SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ एवा ज जळ अग्नि वायु वगेरेना भेद । (३५१) द्रव्यलोक ] इति पृथ्वीकायभेदाः ॥ जलभेदा जलं शुद्धं शीतमुष्णं स्वभावतः । क्षारमीषदतिक्षारमम्लमीपत्तथाधिकम् ॥ १६ ॥ हिमावश्यायकरका धूमरी क्ष्मान्तरिक्षजम् । क्ष्मामुद्भिद्य तृणाग्रस्थं नाम्ना हरतनूदकम् ॥ १७ ॥ घृतेक्षुवारुणीदुग्धोदकं तत्तद्रसाङ्कितम् । घनोदध्यादयश्चास्य भेदा येऽन्येऽपि तादृशाः ॥ १८ ॥ इति अप्कायभेदाः ॥ शुद्धाग्निरशनिाला स्फुलिंगांगारविद्युतः । अलातोल्कामुर्मुराख्या निर्घातकणकाभिधाः ॥ १९ ॥ काष्टसंघर्षसम्भूतः सूर्यकान्तादिसम्भवः । वह्निभेदा अमी ग्राह्या ये चान्येऽपि तथाविधाः ॥ २० ॥ इति अग्निभेदाः॥ डवे म५४ाय (1) ना मेह: स्वाभावि-द्रता (१) शुद्ध, (२) शातज, (3) S५Y, (४) ॥३, (५) थोडमा३, (६) यति ॥३, (७) माटु, (८) थाई माटु, () अत्यन्त माटु; quी (१०) डिमनु , (११) ४२५, (१२) ४२१, (१३) धुभसनुपा७, (१४) संतरिक्षथी ५तु पा७, (१५) पृथ्वीने ભેદીને તૃણુના અગ્રભાગ પર રહે છે એ “હરતનું નામનું જળ; વળી (૧૬) ઘીમાં રહેલું, (૧૭) भहिशमां रख सने (१८)दुधमा रहेते ते २सवाणु ५७, (१८) घाधि मा. qull આ ભેદો જેવા અન્ય કોઈ ભેદો હોય તે. ૧૬–૧૮. वे तेय-मशि-मेह: (१) शुद्ध मसि, (२) भने। अनि, (3) साग्नि, (४)२लिस, (५) म॥२।, (६) विधुत् , (७) मसात थेट आसानो मनि, (८) Se31, (e) तमा, (१०) निर्धातन। अनि, (११) अणिमान। अनि, (१२) आष्टीना वर्ष थी थये। सने (१3) सूर्यान्त वगेरेथा था . मने भी तेवा डायत. १८-२०. હવે વાઉકાય એટલે વાયુના ભેદ – Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy