SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] छ प्रकारनी लेश्याओ । जैत्रा खदिरसाराणामतसीपुष्पसोदरा । कापोतलेश्या वर्णेन वृन्ताककुसुमौघजित् ॥ ३०१ ॥ पद्मरागनवादित्य संध्यागुंजार्धतोऽधिका । तेजोलेश्या स्ववर्णेन विद्रुमांकुरजित्वरी ॥ ३०२ ॥ सुवर्णयूथिका स्वर्णकर्णिका रौधचम्पकान् । पराभवन्ती वर्णेन पद्मलेश्या प्रकीर्तिता ॥ ३०३ ॥ गोक्षीरदधिडिंडीरपिंडादधिकपांडुरा । वर्णतः शरदभ्राणां शुक्ललेश्याभिभाविनी ॥ ३०४ ॥ किराततिक्तत्र पुषी कटुतुम्बीफलानि च । त्वचः फलानि निम्बानां कृष्णलेश्या रसैर्जयेत् ॥ ३०५ ॥ पिप्पलीशृंगवेराणि मरीचानि च राजिकाम् । हस्तिपिप्पलिकां जेतुं नीललेश्या रसैः प्रभुः ॥ ३०६ ॥ श्रमानि मातुलिंगानि कपित्थबदराणि च । फणसा मलकानीष्टे रसैर्जेतुं तृतीयिका ॥ ३०७ ॥ ( ११५ ) (૩) કાપાતલેશ્યા ખદિરવૃક્ષના સાર, શણના પુષ્પ અને વૃન્તાકના પુષ્પના रंगनी छे. ३०१. ( ૪ ) તેજલેશ્યા પદ્મરાગમણિ, ઉગતા સૂર્ય, સંધ્યા, ચર્ણેાડીના અભાગ અને परवाजाना रंगनी छे. ३०२. ( 4 ) पद्मश्या सुवर्श, युथि पुष्प, रेशुना पुष्प अने सभ्याना पुष्पना रंगनी छे. ३०३ ( ૬ ) શુકલલેશ્યા ગાયના દુધ, દહિં, સમુદ્રીણુ અને શરદઋતુના વાદળાના वर्षानी छे. ३०४. હવે એ લેશ્યાએ ‘ રસ ” પરત્વે કેવી છે તે કહે છે ( ૧ ) કૃષ્ણુલેસ્યા રસમાં, લીબડા, કડવી ત્રપુષી, કડવી તુ ખડી અને લીંબડાની છાલ તથા લીખાળી જેવી છે. ૩૦૫ ( २ ) नीलेश्या रसभां थी पर, आहु, भरयां, शनि तथा गनपीयर लेवी छे. ३०६ ( 3 ) अपोसेश्या रसभां जीरां, अपित्थ, और, इस मने सामगा देवी छे. ३०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy